________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५२
चरकसंहिना।
भुपदिष्ट प्रथमतः सामान्य विशेषयोः कार्यमुप. दिशति।
सर्वदेत्यादि । सर्वदा सर्वस्मिन्नावस्थि के नि. त्यगे च काले। सर्वेषां मावानां द्रव्यगुणकर्मणां सामान्यं दृष्टि कारणं हेतुः प्रयोजकमित्येकोऽर्थः । समानो हि भावः समानं बई यितुं प्रयुज्यते सामान्ये नेति समानानां द्रव्यगुणकर्मणां वौ प्रयोजकं सामान्यम् । एवमेव सर्वभावानां विशेषो शासहेतुः प्रयोजक इति। सर्वेषां मावानां द्रव्यगुणकर्मणां विशेषो ङ्गासेहेतः । विशिष्टो हि भावो विशिष्टानि द्रव्यगुणकम्माणि ङ्गामयितुं प्रयुक्त इति विशिष्टानां द्रव्य गुण कर्मणां हासे प्रयोजका विशेषः । ___ अनयोरुदाहरण मेकमेवदर्शयति । प्रवृत्तिरुभयस्य तु इति । यो भावो यस्य समानस्तयोरुभयोः प्रत्तिः सामान्यं रविकारणं सख्यात एव । यो भावो यसाहिशिष्टस्तयोरुभयोः प्रत्तिर्विशेषो हासहेतुः सङ्ख्यात एवेति । तद्यथा। पञ्चसु ब्राह्मणेष यद्यपरः कश्चिदूब्राह्मण श्रागच्छति तदा तद्ब्राह्मणत्वं सामान्यं षड्ब्राह्मणा इति सङ्ख्यातस्तेषां हड्डौ हेतुर्भवति। यदि तत्र कश्चित् क्षत्रिय
For Private And Personal Use Only