________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२४२
चरकसंहिता ।
भवति स्थूलभूतयोगात्तु वैश्वानरः । दुखाभावान्त सुतरामव्यक्तं प्राज्ञेत्वात्मनि न व्याधि नित्यसुखत्वात्तु तु नित्यारोग्य ं खलु वर्त्तते इति ।
ननु गोतमोक्तं बुद्धीच्छा हेष सुख दुःख प्रयत्नानामात्मलिङ्गत्वमित्र कति पुरुषीयेऽपि स्वयमपि इच्छाद्वेषः सुखं दुःखं प्रयत्नश्चेतनाष्टत्तिः । बुद्धिः स्म्मतिरहङ्कारो लिङ्गानि परमात्मन इति वच्यते ते चेत् क्षेत्रज्ञ आत्मनि न वर्त्तन्ते निरूपादानाः कथं प्रत्यगात्मनीच्छाद्दषादयो गुणा निर्व्वर्त्तन्ते नित्यड्यादिमत्त्वान्निर्गुणत्वं वा कथमात्मनइति नाशङ्कय त् । क्षेत्रज्ञस्य चेतनादयोऽनभिव्य कास्त्रिविततेजोवन्नात्मका न सत्त्वादिगुणात्मका स्तस्मान्न लौकिक गुणाः समसत्त्वादियोगे त्वव्यक्तावस्थायां चैतन्यादयो ऽव्यक्ता महता योगे विद्याबुद्धिरहङ्कारयोगे चाविद्या बुद्धिर्व्यज्यते । राशि पुरुषभावे महदङ्काराभ्यां विद्या विद्याबुद्ध्यादयो जायन्त इति न निरुपादाना बुद्ध्यादयः। राशिपुरुषभावेन जायमानेऽस्मिन् जायन्ते ये क्रियागुणास्ते के बलेऽस्मिन्नवर्त्तन्त इति निष्क्रयो निर्गुणआत्मोच्यते । एवञ्चन्महदहङ्काराभ्यां जायन्ते तर्हि चात्मा नास्तीत्येवं मन्यामह इत्यतः उच्यते । सखेत्यादि । रु त्त्वं मनः । भतानि खादीनि पञ्च
扒
For Private And Personal Use Only
-