________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
स्वस्थानम् ।
१८१
रणमिति की लणमितिः। स्पर्शश्च वायोः। दृष्टं लिङ्गमित्यनुरत्तम् । पृथिव्यागन्धः । अपां रसः । तेजसोरूपम् । रूपरसगन्ध स्पर्शवती पृथिवी। रूपरसस्पर्श वत्य पापो द्रवाः स्निग्धाः । तेजो रूपस्पर्शवत् । स्पर्श वान् वायुः । त आकांश विद्यन्त । पर्वाधारते व दिकालयोः । निष्क्रमणं प्रवेशनमि. त्याकाशस्य लिङ्गम्। अपरस्मिन् परं युगपचिरं क्षिप्रमिति काल लिङ्गानि। नित्येष्व भावादनित्येष भावात् कारणे कालाख्येति । बूत इदमिति यत स्तहिश्यं लिङ्गम्। आदित्यसंयोगाद् भतपाङ्गविष्यतो भताच प्राची। तथा दक्षिणाप्रतीच्य दीचीच । एतेन दिगन्तरालानि व्याख्यातानि। प्राणापाननिमेषोन्मेषजीवनम नोगतीन्द्रियान्तरसञ्चारा वविः सुखदुः खेकादेष प्रयत्नाचात्मनो लिङ्गानि । प्रतिनिवृत्ती प्रत्यगात्मनि दृष्टं परत्र लिङ्गम् । अात्मेन्द्रियार्थसन्निकर्ष ज्ञानस्य भावो ऽभाव मनसोलिङ्गमिति ।
व्याख्यायते च । शब्दगुणमाकाशस्य नोवा निष कमणं प्रवेशनं लिङ्गमाकशस्येत्युक्त्या आकाशस्यानभिव्यक्त शब्द सहितोत्पन्नत्वमभिप्रेत्य प्रकतिगुणमध्ये ऽनभिव्यकत्वात् शब्दगुणो नोक्तः कार्य गुणत्वेन परीचितश्च तदर्शयिष्यामः शब्द परीक्षायाम्
HTHHATH
For Private And Personal Use Only