________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
तेषां भाव स्तुल्य एवार्थः । येन समानं यत् तस्य तेन. सह तुल्यार्थत्वं सामान्यम् । यथा पुरुषाणां पुरुषघटक वस्तु सत्त्वात्मशरीरं तुल्यं तत्रिकं ट्रव्यभूतं सामान्यम् । तत्र च यत्कृष्णवर्णादिर्गुणः स च गुणभूतं सामान्यम् । यच्च कर्म गमनादि तत्कम्भूतं सामान्यम् । यातु सत्ता सदिति यतः स खल्ल समवायः समानप्रसवात्मकः स समवायभूतं सामान्यमिति चतुर्विधं सामान्यम् । यच्चोताम् । सन्त्रित्यमद्रव्यवत् कार्य कारणं सामान्यविशेषवदिप्ति द्रव्यगुणकपणामविशेष इति स चाविशेषः सामान्य मेव पदार्थतश्च तुर्वे व द्रव्य गुण कम्पसमवायेष्वन्त तं भवति नातिरिक्तम् ।
तत्र मदिति । अस्तीतिवस्तूच्यते। यन्नास्तितदवस्तु। तबस्तु तत्तहस्तुनिष्ठो धयः। स च तत्तहस्त्रारम्भकं द्रव्यञ्च गुणश्च कर्म च । तथा समवायश्च जातिरूपो जन्मरूपश्च । नित्यत्वं निरुक्तं वि. विध निरुक्तत्त्रिविध कालपर्यन्त स्थायित्वं क्रियाविशेष एव । अद्रव्यवत्त्वं पुनरद्रव्यारब्धत्वं तदपि गुणानां प्रतिः सत्त्वादिगण एव तत्सत्त्वादिगुण प्रकृतिक गुण एवाव्य वत्त्वम् । भूतादेस्तामसस्थाहकारस्य प्रायम प्रारम्भः शब्दमात्रस्य ततः शब्द मानणारब्ध अाकाश
For Private And Personal Use Only