________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परकसंहिता।
एवं स्पर्शमावस्य तत प्रारम्भः स्पर्शमात्रेण वायुरारभ्यते। ततो रूपमात्रमारभ्यमाणं ज्योतिराभते। ततो रसमात्रमारभ्यमाणमप प्रारमते ततो गन्धमानमारभ्यमाणं दृथिवीमारभते। एवं बिहचिड़ तैस्तेजोवन्नरुपाहितं परमव्योमैव परमात्मा चक्र बभ्रमणशीलः कालोबभवेति कालारम्भकं त्रित्रितं तेजोवन्नं परमध्योम चेति । ___ स च कालो निर्लिङ्ग एवाप्रमेय स्तदारब्ध स्वयं सम्बत्सरः कालः शीतोष्णवर्ष लक्षणः घडत ऋतुभे देन कार्यकारण संज्ञाद्रव्यमध्येऽयं कालो निर्दिष्टः प्रमे यत्वात् । एतत् कालस्य वस्तुनोवस्तुत्वं कालत्वं समवाय एवं सत्ता तत्कालस्य सत्वादिगुणयोगेसमवायात् परिणामविशेष. एषकाल इति । एवं क्षेत्रज्ञानुप्रवेशकालानुप्रवेश प्रधानमभिव्यक्तमत्त्वादिविगुण लक्षणं भत्वा समविगुणलक्षण मध्य त नामायं द्रव्यसंज्ञ अात्मा बभूव तदात्म त्वञ्च समवायरूपा सत्त्वा काल
वज्ञप्रधानानां हि समवायादव्य तस्वरूपानईत्तिरिति । एवं दिगपि वैकारिकात् सात्त्वि कादहङ्कारा. दिन्द्रियादीनां देवता सर्गे आकाशस्य देवतादिग् नाता तयादिशा सत्त्वादि गुणयोगादारब्धा एतादिशो दश द्रव्यमध्ये निर्दिष्टाः प्राच्यादय इति दिक्
For Private And Personal Use Only