SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । त्यक्तवर्मस्य पापस्य म्मृत्युभूतस्य दुर्मतेः । नरो नरकपातीस्यात् तस्य सम्भाषणादपि ॥ वर माशीविषविषं कथितं ताम्नमेववा । पीतमत्यग्निसन्तप्ताभक्षिता वाष्ययोगुड़ाः ॥ नतु श्रुतवतां वेशं विभ्रतः शरणागतात् ! गृहीतमन्नं पानं वा वित्तं वा रोगपीडितात् ॥ ३७३ एवं पापस्य मृत्युभूतस्य मृत्युखरूपस्य दुभते वैद्यस्य सम्भाषणादपि स्पर्शादितस्तु विठतु नरो नरक पाती स्यात् । तदा दुःखार्त्तत्वेन निद्रार्त्तत्वेन च तयो रोगिणोः श्रद्धया चात्मा समर्पितो वैद्याय भवतीति विश्वासघातित्वादिदोषात् । एतेन वै - द्यस्य दुःखितादिरोगिणेऽपि भेषजदानेऽवहेलन निषिद्यते इति ज्ञापितम् । श्रथ वैद्यदोषोपन्यासप्रसङ्गेन वैद्ये निषेधनीयमुपदेश्यापरञ्च तत्प्रसङ्गात् वैद्यप्रतिषेद्ध्यमाह । वरमाशीविषविषमित्यादि । यो वैद्यो वित्तार्थी चिकित्सति तेन वद्येनेत्य याल्लभ्यते । न तु श्रुतवतां वेशमित्या के स्तवाच । आशीविषविषं सद्यः प्राणहरं कथितं वा ताम्रमेव सद्यः प्राणहरं तेन ३२ For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy