________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२२
चरकसंहिता।
पृथिव्यापश्च सौम्या इत्यभिप्रेत्य खयमुक्ताच्च सोमगुणातिरेकान्मधुरो रस इत्यस्मात् सौम्यमधुररसवदूद्रव्यं सर्व सौम्यञ्च कफ वईयति सयोनित्वात् । मधु पुनर्नाशयति खप्रभावतात् । तथा एथि व्यग्नि भूयिष्ठत्वादम्लस्तद्रसञ्च द्रव्यं सर्वं पित्तमाग्नेयं वर्ल्ड यति सयोनित्वात् । दाडिमामलकेत्वम्ले द्रव्ये नाशयतः खप्रभावात् । एवं तोयाग्निभूयिष्ठत्वालवणो रस. स्तद्रसञ्च द्रव्यन्तु सर्वमाग्नेयं पित्तं वयति सयोनित्वात् सैन्धवन्तु नाशयति प्रभावात् । वायग्निभूयिष्ठत्वात् कटु को रस स्खद्रसञ्च द्रव्यं सर्वमाग्नेयं पित्तं वर्द्धयति सयोनित्वात् पिप्पलीशुण्ठ्यौ नाशयतः प्रभावात् । वाखाकाशातिरेकात्तिक्तोरसस्तदूसञ्च द्रव्यं सर्व वातं वई यति सयोनित्वात् न तु वेत्राग्रपटोलपत्रे स्वप्रभावात् । पवनष्टथिव्यतिरेकात्कषायस्तद्रसञ्च द्रव्यं सर्व वायव्यत्वात् वातं वई यति पार्थिवत्वात् तु स्तम्भयति फल न यन्तु नाशयति विदोषं विरेचयतिमलं खप्रभावात् । एवं चित्रकतुल्या दन्ती खप्रभावात् विरेचयनि । विषं विषं हन्ति मणिविशेषश्च विविधञ्च कर्मकरोति खप्रभावात् । इति खादिभ्यो विशिष्टापरापूर्वमतिगुण कम्पेशालित्वेन खाद्यारब्धमभिन्नमपि भिन्नमिति बोध्यम् ।
For Private And Personal Use Only