________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्
१६५
देनोक्तं सङ्गच्छते । गुणा हि द्रव्याश्रिता रूपरसादयः खल्व न्यापेक्षाः खस्खाश्रय द्रव्यनिष्ठ क्रियापेक्षाः खात्रयव्यनिष्ठ क्रियया परिणमन्तः कचित् साधारणभूताः पृथक्त्वगुणं समवायेनापद्यमानाः टथ गर्भय तेजोखमिघु लोहित शुक्ल कणरूपेण मधुराम्नादिरूपेण गुणान्तरहीनाः सन्तो द्रव्या. अयिणः सन्तश्च समवयन्ति कार्ये । इति समवायिन एव कारणानि गुणा नच ते खाश्रयद्रव्याणां संयोगविभागेष कारणानीति लक्षण समन्वयः । प्रकृति गुणानां कार्य गुणेषु समवायित्वमन्तरेण निरुपादान क कार्यापत्तिः स्यात् । कम्माणि तु तथैव कार्य समवयन्ति सन्ति द्रव्याश्रयीणि च सन्ति जायमानगुणानाश्रया एव खाश्रयद्रव्याणां संयोगविभागेषु कमान्तरानपेक्षकारणानि भूत्वापि कार्य्यभूतविशिष्ट कम्मरूपेण परिणामे द्रव्यान्तरनि ठमन्यत् कम्मापेक्षमाणानि न त संयोगविभागेष्व कारणानि तस्मान्न गुणाः । प्रकृति भूतद्रव्याणि कार्य द्रव्या त्रयीणि संमोगविमागे घ स्वक्रियापेक्ष कारणानीति संयोगविभागेषु न साक्षात् कारणानि । स्खक्रियया परिणम्य समवायीनीत्यन्या पेक्षसमवायोनि सन्त्यपि नागुणवन्तीति
For Private And Personal Use Only