________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता। ___ अथात इत्यादि। अथ शब्दोमङ्गलार्थः । यत् किञ्चित् कमीपक्रमे विघ्नोपशमाय मङ्गलमेवाचरणीयमिति प्रसिद्धसिवान्ते भगवताजगद्दिधात्रावात्मक शब्दमिरक्षया प्रेरितेन प्राणवायुनाह दिस्थिते नैवोद्धं चलता कण्ठस्थितोदान पवनेनमिलता प्रयत्न विशेषेणाहतादेवकण्ठादुत्पाद्यमानस्य तस्सोकावस्य चाग्रएवाविर्भावात् ।
अत इत्येतत्त्वावच्छिन्ने सामोप्यावछिन्ने वा बुट्विस्थे शक्तायुबंदीय तन्त्रोपस्थापकादेतच्छ ब्दादधिकरणे सप्तम्यास्तसिल । तेनानायुर्वेदीय तन्त इत्यर्थः ।
किञ्च वाचनिकमङ्गलाचरणमन्तरेण मनसापि मङ्गलाचरणाविघ्नोपशमोभवतीति शिध्यशिक्षार्थ स्वयं मनसाकताऽभिमतदैवत प्रणामेनाचरितमङ्गलज्ञापनार्थ मानन्तार्यकाथशब्दमादौ निबबन्ध । तथाचात इत्येतच्छब्दात् पञ्चम्यास्तसिल । तेनातो मनसाताभिमत देवताप्रणाम नितमङ्गलाचरणादथानन्तरं दीर्घजीवितीयमध्यायं व्याख्यास्याम इति योजना। किञ्च शास्त्रं नासङ्ग तं प्रयुञ्जीतेत्यतएतद्ग्रन्थप्रणयने कासङ्गतिरित्याशङ्कायां शिप्य जिज्ञासानन्तरमेतद्दीर्घ जीवितीयाध्यायाद्यनेकग्रन्थस्योत्तरत्वज्ञापनार्थमादावानन्तार्थाथ शब्दं
For Private And Personal Use Only