________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३३८
चरकसंहिता !
नन्वस्ति स्वस्थ त्तिसम्म तर तशा त्या दीनां दोप्रशमनत्व ज्वरादौ प्रयुक्तत्वेन वक्ष्यमाणत्वात् । कफदोषप्रशमनानामपि कटुकरसादीनां वातप्रदूषणत्वमिति यच्च धातुप्रदूषणं तत् कफप्रशमन मिति किञ्च येन द्रव्येण यो धातुः साम्यावस्थो ह्रसति तेन द्रव्येणैव वृद्ध्यवस्थः स धातुः समो भवति समो येन वृद्ध्यते क्षीण स्तेन समः स्यादिति कथं तथा व्यवस्थी यते इति चेन्न दोषप्रशमनानि हि द्रव्याणि विगुण प्रकृत्यादिप्रतिबन्धकाभावे दोषं प्रशमयन्त्य व प्रतिब
कसत्त्वे तु कुन्ति न तावता तेषां दोषप्रशमनत्वस्वभावो व्याहन्यते यथा सति हि प्रतिबन्धके मणिमन्त्र वह्नि र्न दहति तावता तु न दा हकत्वखभावो व्याहन्यते । एवं धातुप्रदूषकस्यापि यदा निमित्तान्तरयोगात् धातुप्रथमकत्व ं स्यात्तदा धातुप्रदुषणत्वाभावेऽपि निमित्त न्तरयोगं विना धातु प्रदूषकत्व खभावो न व्याहन्यते ।
-
For Private And Personal Use Only
•
यथाग्निसम्बन्धेन जलस्योष्णत्वेन शीतखभावो न व्याहन्यते कैवल्ये । प्राधान्येन व्यपदेशो युक्तः । यज्ञ्च धातुप्रदूषकं क्षीणं वर्द्धयित्वा समकरं भवद्वातु दोषप्रशमनं भवति तत्तु साम्यावस्थाकारकत्वेन न दोषावह एवेति दोषप्रशभकत्वेन न व्य-दिश्यते