________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता!
तदेति। भूतेष्विति पञ्चमहाभतशरीरिसमवायलक्षणलोकेषु । अनुक्रोशः कारुण्यम् । __पुरस्कृत्येत्यग्रेकत्यसमेताः ममागताः । पुण्यकर्माणः । पुण्यं पुण्यजनकं कम्यक्रिया येषां ते तथा। महर्षीणां भूतेष्वनुक्रोशे पुण्य कर्यकत्वं हेतुः । महर्षयो भूतेषु सानुक्रोशाः पुण्यक मेकत्वात् । पुण्यकर्मक त्वञ्च भतेष्वनुक्रोशेने तदारम्भात्। शरीरिणां विघ्नभूतरोगाः समानकालिकतया महर्षीणां भूतेष्वनुक्रोशपुरस्कारपूर्वकहिमवत्पार्श्वसमागमेहेतव इति । ते पुनर्महर्षयः के इत्यत पाह। अङ्गिरा इत्यादि तथाचान्येम हर्घय इत्युन्तम् ।
अङ्गिरायमदग्निश्च वशिष्ठः काश्यपो गुः। आने योगौतमःसाला पुल स्त्योनारदोऽसितः अगस्योवामदेवश्च मार्कण्डेयाश्वलायनौ। पारिक्षिर्भिक्षुरावे योभरद्वाजः कपिष्ठलः ॥ विश्वामित्राश्वरथ्यौच भार्गवश्वनोऽभिजित गार्यःशाण्डिल्य कौण्डिल्यौवानिर्देवलगालवी साङ्क त्योवैजवापिञ्च कुशिको वादरायणः । विड़शः शवलोमाचकाप्य कात्यायनावुभौ ॥
For Private And Personal Use Only