________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता
करिम्मकं कम्य सामान्यम् । विशेषाचं तत्तद्र्व्य. गुणकारम्भकास्तत्तद्रव्यगुणकर्मविशेषा इति सामान्यभूतं द्रव्ये सामान्यभूतो गुणः सामान्यमत फर्य सामान्यभूतश्च समवायः सत्ताजातिरिति तथा विशेषभूतं द्रव्यं विशेषभूतो गुणो विशेषभूतं कम्मविशेषभूतः समवायः सत्ताजन्मेति द्रव्य गुणकम्यसमवायाश्चत्वारोलोके पदार्था नास्त्यतोऽतिरिक्तः पदार्थः ।
घायुबैदे भावानां विकासादिकरण त्वेन सा. मान्यविशेषयोरुपयोगेन द्रव्यादिषु चतुर्धन्तर्भावेपि पृथग्वचनम् । यथा
वैशेषिकेप्येव मेव सामान्यविशेषयोई व्याटिष चतुव॑न्तर्भावेपि पृथवचनमन्तरेण यथोपनिषत् तथा भवति । न वैशेषिकं नामशास्त्र स्यात् । विशे. घस्योपदेशेन हि वैशेषिकं भवति सामान्यापेक्षो हि विशेष इति सामान्यस्याप्य देशोऽपेक्ष्य ते शास्त्रसंज्ञा तु प्रसिडा वैशेषिकमिति।
न तु सामान्य तम्ब कर्तुविवक्षितत्वात् । तन्त्रकर्तुर्विवक्षावशावि संज्ञा तन्त्राणां भवतीति । एव मेवान्वीक्षिकीशासने प्रमेयेऽन्तर्भ तत्वेपि प्रमाणसंशयादीनां पञ्चदशानां पृथगुपादानमन्तरेण त्वौपनिषदवङ्गवति नत्वान्वीक्षिकीशास्त्रं भवति । वाद
For Private And Personal Use Only