SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक संहिता। वाजिनां तिक्त कटुकं कुष्ठ व्रणविषापहम् । खरमूत्व मपस्मारोन्मादग्रहविनाशनम् ॥ शोफ चोदरञ्च तथा वा हन्ति इति शोफोदरन्न प्रभावात् । सक्षारं लवणान्वित तितं क्षारान्वितम् । हास्ति कमिति । . हस्तिन्यामूल लवणं लवण प्रधान तिक्तं पुनर्ल वणग्रहणात् । वड्वपि पत्र विषश्लेष्मामयार्श सां प्रशस्तं प्रभावात् । औष्ट्रमत्रस्य गुण कमणी आह। सतिक्त मित्यादि । गतिलमिति पुनरुत्या ईषत्तिकमोघल्लवणम् । वाजिनामवानां तिक्त कटकं अत्र कट शब्देन तिने तिता स्य पुनरुत्या ईषल्लवणातितितमध्य कटक म्। कुछवा विषापहत्वं प्रभा. वात् । खरमन मिति गई भमत्र अपस्मारोन्मादग्रहाणां विनाशनम् । अत्र ग्रहा देवादयः स्कन्दादयश्च । उन्मादो दोषोन्मादः दोषमतोभय रूपो वा ग्रहाः स्कन्दादयो ऽर्कादयश्च न ज्यौतिषाः । अत्र रसानुक्त्या सामान्यात् लवणान्वित कटुकं वोध्यम् । एषां यथावगुण कम्मसम्भारस्तु यथाखाहारविहारादिभि स्तथा त्वेन कोष्ठाग्न्याशयमहिम्नाभिनिवर्तते। उपसंहरति इतीहोक्तानीत्यादि । For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy