SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परकसंहिता। वस्त्यादिनेबादिगता नानरूपा दीर्धाकारवस्तुबन्धात्मिका स्तहस्यादिस्था नाममां नोदनाय प्रेरणाय यदापोड़नम्। ततश्च तिर्यगाद्यारोहणं जनयन्ति । संयुक्तसंयोगाच्च यथा वक्रनायो नोदनापीड़नव्यतिरेकेणापि वक्रदेशपर्यन्तं गत्वा तद्देशे संयुक्तानां पुनः संयोगात्तिर्यगारोहणं भवति । तथा स्थालौस्यानामपा वनिमयुक्तस्थासीसंयो. गादूर्वाद्यारोहणमिति। ननु मले सिकानामयां वृक्षाणामभ्यन्तरतोऽधः स्थानादू गमनं खत एव भवति न तु नोदनापीड़नं संयुक्तसंयोगो वायुसंयोगो वा तत्र वर्तत इत्यत पाह। रक्षाभिसर्पण मित्यदृष्ट कारितम् । मलेसितानामपां यहचाणां सर्वाङ्गावयवेऽभितः सणं तददृष्टस्य वायोः संयोगेन कारितं न तु स्वतः । रक्षादीनां जीवतां बाई चेतनसम्बन्धन सदा चलति तस्मान्मृतानां वृक्षादीनां मूले सेचने न नापः सर्वतः सर्पन्ति तेन नामाई गमनम्।। द्रव मुदकमुक्तं दृशते च करकाठिनाहिमानो च पुनस्तविलयननेति द्रवत्व व्यभिचार इत्यत पाह। अपां सतातो बिल यनञ्च तेजःसंयोगात् । For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy