________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् । .
१८३
रद्रव्यम्। एवं पूर्व पूर्वभूतानुप्रवेशे यात्म कादिष बावादिषु स्पर्श विशेषादयो गुणा जायन्ते क्रियाः सर्व तोगमनादय इति तस्य तस्य क्रियागुणवतः समवायिकारणं विवादिमतं द्रव्यम् । क्रिया गुणवदिति प्रथमान्तं चन्मन्यते तदायि समवायिकारणं कार्यत्व न परिणमत् क्रियागुणवत् जायमानक्रिया गुणवगवतीति लक्षणसमन्वयः । जनक हेतुव्यारत्त्व थं समवायोति । द्रव्याणां खादीनां मनोदिशोच समवायि कारण महङ्कारस्य खादिरूपेण जावमानत्व जायमानगुगावत्त्वेन जायमानत्वेऽपि जायमानक्रियाव त्त्वेन परिणामाभावान्न द्रव्य त्वम् । तथा कालात्मनोश्च समवायि कारणं व्याख्ये यम् । गुणवत् ममवायि कारणमिति वचने । रूपादिभ्यः प्रकृति गुणेभ्यो जायमानेष लोहितश्वेतकृष्णादिषु पृथक्त्वं गुणो जायते पुनः पाञ्चभौतिके तल्लोहितले त कृष्णमेलने समवायादेकत्वं पोतलादिकं कायं जायते । तगणवतः समवायि कारणं प्रकतिरूपादिकमिति तेष ट्रव्यत्वप्रसङ्गः । कर्म तु न कर्म गुणाश्रय इति न द्रव्यं तथा सामान्य विशेष समवाया इति सर्म चरक कणादयोरिति । क्रमिक त्वाद्गुणलक्ष ग माह । सबवायी तु निश्चेष्ट:
For Private And Personal Use Only