Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।।
।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।।
।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।।
।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।।
। चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।।
आचार्य श्री कैलाससागरसूरिज्ञानमंदिर
पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा.
जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प
ग्रंथांक :१
जैन
आराधन
श्री महावी
केन्द्र को
कोबा.
॥
अमतं
तु विद्या
श्री महावीर जैन आराधना केन्द्र
शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355
-
-
-
For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अथर्ववेदेोपाङ्गमायुधंदे
चरकसंहिता।
महर्षि नुनिवर चर कविरचित
अस्याः
सूत्रस्थाननाम
प्रथमस्थानम् ।
यीमङ्गङ्गाधरकविराजकविरत्नविरचित या जल्प कल्प तरुसमाख्यया व्याख्यया सहितं
तेनैव संशोधितम् ।
कलिकातायाम श्रीयुत भुवनचन्द्रवमाकमहोदयस्य प्रार्थन या तद्वारैवसंवादज्ञानरत्नाकराख्य य न्ने
१८२५ संवत्सरे मुद्रितारब्धम् ।
For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
टोकोक्रमणिका।
यतः स्फुरन् दृष्ट फलः खचित्ते, येनोक्त आयुर्निगमः प्रमाणम् । तमादिमाप्तं पुरुषप्रधानं, सेवामहेऽव्यक्तम हेतु तच्च ॥ १ ॥ वादृष्ट फलस्य यस्य परमेशनोदितत्वादिह, प्रामाण्यं निगमेषु सिद्ध्यतिकिलादृष्टार्थसामादिषु सत्यं शाखतमुत्तमोत्तमतमं शास्त्रेषु सर्वे ध्रुवा, अायुर्बेदमुपास्महे वयमिमं तं सर्वविद्याकरम्॥२॥ एकैकमे कैक मुनिर्यदीयं मतं समाश्रित्यचकार शास्त्रम् । जयत्यसौसोऽखिलशास्त्र विद्या, कल्पद्रुमः सर्वफलोदयत्वात् ॥ ३ ॥ व्याख्यायतेऽतिविशदं मयाचरकसंहिता । यत्नेन कविरत्नेन श्रीमगङ्गाधरेण तु ॥ ४ ॥
अथ खलु सुकृत दुरिनिदानक सुखदुःखमोक्षनिदाननिखिलफल मुख्य चरमपरमानन्दमयमोक्षमुख्य प्रयोजनसाधनधोत्पादनराजसतामसमा नससकलमल विशोधनविधिविहित कर्माचरणमूलयथाभोष्टधनगण साधनकामनासिवौ परमसाधनमेव
For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
[ २ ] मामुघि कादिवैशेषिक देह विधारणं तदपि दीर्घदीर्घ तरजीवितमूल कमित्येव मनसि निहिताकूतो विधतम्भमसंशयवित गडः पण्डिताभियुक्तोयुक्तोपलधुपलब्धत कालिक ने लोकिक सकल तत्वोमहातपामनिवरच रको भगवदात्रे य पुनर्वसूपदिष्टायुर्वेद व्यासभगवन्मनिवराग्निवेश विततायुर्वेद तन्वं प्रतिसंश्चिकीर्षयातिविपुलस्थलधी भिषजां हृदये विधारणाय परमानुजि क्षया विशदम धुर प्रसाद गुणगणोज्ज्वलवर्णपदमुक्ताफलजाले र शेषविशेषणाखिलार्थतत्त्वसूत्रेणेमं चिन्तामणि द्युमणिकान्तका तन्त ल. विहारहारं शारीरमानसागन्तुदोषदूषितधातुवैषम्य जसौम्याग्ने यविकारनिकरोपहतविकल कलेवरचेतसां स्वास्थवसंस्थापनात्पादनार्थ मतुल निर्मल करुणाईचेतसाऽग्रन्थीत् ।
तं पहुधा सुविचिन्त्य रविकान्तमिवाऽनवशेषाङ्गाष्यम् । चिन्तामणिमय तरलं शेषभाषितमप्याद्यमस्य ॥ १ ॥ जल्प कल्पतररेषनिर्मितः कल्पय त्यभिविचिन्तितं फलम् । जल्पितो हि सुधियासुधीगणे लभ्यमन्थमलं रसोत्तमम् ॥ २ ॥
For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ओ गणेशाय नमः।
चरकसंहिता।
सूत्रस्थानम्।
प्रथमाध्यायः ।
अथातो दीर्घ जीवितीयमध्या यं व्याख्यास्यामः ।
इति हमाहभगवानालेयः ।
तत्न प्रथम मेव ग्रन्थसन्दर्भप्रारम्भे तदसमापनकारण विघ्नविनासन परमाताचार परम्परा परि प्राप्तमङ्गलाचरणमचि तमिति तदाचरणीयत्वे प्रचुरत रविघ्नशङ्काशङ्कितचेतसा प्रचुरतविघ्नभग्नाय प्रचुरतरम् ङ्गल मेव शिष्यशिशि क्षयिप या प्रत्यध्यायम ग्रतोऽथ शब्दोपादाने नाच चार । तत्रादावेवोक्तसंगत्या दीर्घ जीवित स्यातिशय प्रयोजनकत्वात्तन्निदान स्थानत्वेन दीर्घ जीवितीयाध्यायस्य प्राधान्याव्याख्यारम्भ प्रथमं मङ्गलमाचरति ।
For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता। ___ अथात इत्यादि। अथ शब्दोमङ्गलार्थः । यत् किञ्चित् कमीपक्रमे विघ्नोपशमाय मङ्गलमेवाचरणीयमिति प्रसिद्धसिवान्ते भगवताजगद्दिधात्रावात्मक शब्दमिरक्षया प्रेरितेन प्राणवायुनाह दिस्थिते नैवोद्धं चलता कण्ठस्थितोदान पवनेनमिलता प्रयत्न विशेषेणाहतादेवकण्ठादुत्पाद्यमानस्य तस्सोकावस्य चाग्रएवाविर्भावात् ।
अत इत्येतत्त्वावच्छिन्ने सामोप्यावछिन्ने वा बुट्विस्थे शक्तायुबंदीय तन्त्रोपस्थापकादेतच्छ ब्दादधिकरणे सप्तम्यास्तसिल । तेनानायुर्वेदीय तन्त इत्यर्थः ।
किञ्च वाचनिकमङ्गलाचरणमन्तरेण मनसापि मङ्गलाचरणाविघ्नोपशमोभवतीति शिध्यशिक्षार्थ स्वयं मनसाकताऽभिमतदैवत प्रणामेनाचरितमङ्गलज्ञापनार्थ मानन्तार्यकाथशब्दमादौ निबबन्ध । तथाचात इत्येतच्छब्दात् पञ्चम्यास्तसिल । तेनातो मनसाताभिमत देवताप्रणाम नितमङ्गलाचरणादथानन्तरं दीर्घजीवितीयमध्यायं व्याख्यास्याम इति योजना। किञ्च शास्त्रं नासङ्ग तं प्रयुञ्जीतेत्यतएतद्ग्रन्थप्रणयने कासङ्गतिरित्याशङ्कायां शिप्य जिज्ञासानन्तरमेतद्दीर्घ जीवितीयाध्यायाद्यनेकग्रन्थस्योत्तरत्वज्ञापनार्थमादावानन्तार्थाथ शब्दं
For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् । निबड्व वान्। तव शिष्याणामियं जिज्ञासा । इह खल लोके लोकानां सकलफलमुख्थेमोक्षे गवेषणीये तत्वज्ञानमेव मलं तत्र पुनर्मुमुक्षुत्वं तत्र शमदमादि तत्र च पारविकैहिकफलभोगविरागः । तत्र सत्यासत्य वस्तुविवेकः । तत्र बुद्धिस्तत्मनः शुट्विस्तत्रनित्यक्रिया तत्व नैमित्तिक कम्य गुरुदेवभूदेवाद्यर्चनं तत्र धनं तत्र जीवितं तत्रारोग्य हेतुः । तच्चारोग्यं दीर्घायुश्च कथं भवतीति जिज्ञासानन्तरं खस्थातुरपरायणायुर्वेदे तदारोग्य दीर्घ जीवितोपायविधि जिज्ञासोद्देश्यस्य तदारोग्य दीर्घजीवितोपायविधिज्ञानस्य विषय तदारोग्य दीर्घजीवितोपायविधिरूप सङ्गतिमतोऽत्वाभिधातव्य त्वमिति बोध्यम् । श्रतोऽथे त्य करणात् पञ्च न्याः सप्तम्याश्चतसिल व्याख्याइयेन बोध्यः । तथा चात: शिष्य प्रश्नादथानन्तरमित्येकवारमन्वितमत इति पदमारत्त्या सप्तम्यन्तत्येनोपलभ्यमानं पुनर्दीधजीवितीयादावन्येतव्यम् । तेनातः शिष्यप्रश्नादथानन्तरमतोस्मिन् वक्तव्ये स्वस्थात्तरपरायणायुर्वेदे दीर्घजीवितीयाद्यध्यायं व्याख्यास्याम इत्यर्थः । अथात्रोत्तरवचनप्रयोजक प्रश्नाद्देश्य ज्ञान विषयो हि सङ्गतिः पोढ़ा यथोक्ता च । उपोहातः प्रसङ्गश्च हेतु तावस रस्तथा। निबाह
For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता। कैककार्य त्वे घोढासङ्गतिरुच्यते। तत्र प्रकृतोपपादकत्वमुपोहातक त्वम् । स्मृतस्योपेक्षानहत्वं प्रसत्वम् । हेतुता तस्य फलरूपार्थस्य कारण त्वम् । अवसरत्वं पूर्वोक्तस्य सामान्यस्य प्रभेदस्य चाशेषविशेषेण निरूपणादाकाङ्घाविरहः। अङ्गप्रत्यङ्गाम्नां प्रकृतस्य निष्पादक त्वं निर्बाहक त्वम्। तत्कार्यहेतुत्वमेक कार्य त्वमित्यासु षटषु सङ्गतिष मध्येवत्रोपोहात एव सङ्गतिः । स्वस्थातुरपरायणविधिबोधक वाक्यलक्षणोत्तरदर्शणात् पदाख्थितन्त्रयुक्तौवारोग्यदीर्घायुजननोपायषिधेरेव जिज्ञासायां प्रकृतस्य तदारोग्य दीर्घायुविधिज्ञानस्य विषयारोग्यदो_दुबि धेरुपपादक ल्वात् । अथवात्राथशब्दोऽधिकारार्थस्तेनात जई मधिकार इत्यर्थः । कः पुनरधिकार इत्यत पाह दीर्घजीवितीय मिति । दीर्घ जीवितमधिकत्यकृतं ग्रन्थमत ऊई मधिकृत्यव्याख्यास्यामः। एवं सबवाध्या ये व्याख्येयम् । तत्रादौ खवाक्यस्य खयं वक्त मनुचितत्वात् । अपरमहर्षि वाक्यप्रतिसंस्कारकत्वमात्मनः ख्यापयितुमग्निवेशतन्त्र विवरोतव्ये प्रथमतस्ततसङ्गतिमत्त्वेना युर्वेद प्रकाशाद्याश्रयत्वेन दोर्ष जीवितीयाध्यायस्य प्राधान्यात्त
For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रमानस ।
दुपन्यस्यति दीर्घ जीवितोयलध्यायं व्याख्याव्याम इति।
व्याख्यास्याम । इत्यनेन दीर्घ जीवितीयाध्यायस्य खसङ्केति तस्य ब्रह्मणाप्रोकायुर्वेदवाक्यानुसारीयत्वं व्यजितम् । एकादशेऽहनिपितानाम कुर्य्यादितिवत् शास्त्र कारिणोपि स्वग्रन्ये व्यवहारार्थं स्वाभिमतसंज्ञां कुर्यवित्यतः सर्वेषामेवाध्यायानामादौ यहाक्यं वाक्यार्थावावर्तते तद्वाक्य वाक्याथान्यतर. कदेशेन स्वरूपपरत्वेन प्रातिपदिकसंज्ञायां तदधिकृत्यकोग्रये इत्यथै तसित विधानेन शाब्द बोधे ग्रन्ये त्राध्यायस्य संज्ञा चकार ।
तथा हि अध्यायादौ दीर्घ जीवितमन्विछनित्यादि वाक्यस्यैकदेश दीर्घ जीवितेति शब्दात् खरूपपरतया प्रातिपदिक संज्ञत्वात् दीर्घ जीवितमधिल त्यत इत्यर्थ छ त नितान्तमध्यायविशेषणं दीर्घजीवितीयमिति ।
अध्यायमिति । अधीयते मङ्गतार्थ बोधकोयोग्रन्धः सोऽध्याय स्तं तथा। ___ व्याख्यास्याम इति । स्फटार्थीकरण पूर्वकविस्तुतार्थीकरणानुकूल वाक्योत्पादना व्यापारोव्याख्यानं तत् फल शालिवादध्याय स्य कर्मत्वं बहुवचनमेकस्मिन्
For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१०
चरकसंहिता।
अस्मादिचेत्यनेन । नन्वतेनाप्यध्यायस्य खवाक्य त्वसंशयः स्यात् तन्निवासार्थमाह। इति हमाह भगवानात्वे य इति ।
ननु यथोवाचात्रेय इत्यनेनैव सिद्दौ सत्यां भगवानिति यदुक्तं तेना यस्यापि तपः प्रभावजनित युक्तज्ञानादिभाग्यवत्त्वं ख्यापितम्। उक्तं हि।
उत्पत्तिञ्च विनाशञ्च भतानामागतिं गतिम् । वेत्तिविद्यामविद्याञ्च स वाच्यो भगवानिति ॥
ननु तदा किं भगवदात्रेयस्य खवाक्य व्याख्यास्यते। सोऽपि यदुवाच तत् किं तस्य स्खीयवाक्य तथात्वञ्चेत् तदा तस्यापि खवाक्यस्य प्रमाणतया खयं वक्तमनुचितत्वं स्यादित्यत आह ।
इति हेति । इति हेतीस्थमात लक्षणे टतीयान्तं पारम्पर्योपदेशेनाहम उवाचेत्यर्थः । द्वितीयान्तं वा उपदेशानेक त्वाद्देदस्य । एतेनाग्निवेशोतवाक्योत्तर तवाक्य स्थानोक्तिनविरुध्यते । पारम्प-पदेशानतिक्रमेण अन्यूनानतिरिक्तत्वेनायुर्वेदमात्रेयोऽग्निवेशायोवाचेति ध्वनितम् । __स च कथं पारम्पर्योपदेशं लभ इत्याकाङ्क्षायां तदात्र योक्तं पारम्पर्योपदेशप्रकार दर्शयति दीर्घ जीवितमित्यादि।
For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम । दीर्घजीवितमन्विच्छन् भरद्वाज उपागमत् । इन्द्रमुग्रतपाबुड्वा शरण्यममरेश्वरम् ॥
उग्रतपाभरद्वाजोमुनिर्दोध जीवितमन्विच्छन्नमरेखरमिन्द्रं शरण्यं वुड्डा दीर्घजीवितोपायारोग्य रोगप्रशमनानामुत्पत्त्यु पायवक्तृत्वेन खल्पजीवितरोगभयात् वक्षितारं मत्वा उपागमत् प्राप। संयोगस्य हि संयोगिदेशप्रति नियतमान त्वपिकालवैशियं न विरुध्यते। मानन्तुद्दिविधं दैशिकं कालिकञ्च। तत्र प्रतियोग्यनुयोगिदेशयोर्यमानं तत्सममानं शिक यथाहस्तमितदण्डयोः सर्वदेशे संयोगोहस्तमितः। तथा संवत्री महाकाल स्तस्य यदण त्वानुपलादि मुहर्तादिदिनमासाद्यारत्तद्दिवत्सरादिमानं तन्मानसमन्वितं कालरत्तित्वेन यन्मानं तन्मानं कालिकं तदत्र शरीरेन्द्रियसत्वात्मसु संयोगस्य जीवितस्य दीर्घत्वं प्रतिनियतकालातिशयकालमानवैशिध्यं न दैशिकमिति । ननु दीर्घत्वं परिमाणभेदः स च गुणस्तस्य च शरीरेन्द्रियसत्वात्म संयोगलक्षणे गुण विशेषरूपेजोवितेत्तिनापपद्यते । इति चेन्न समवायेन परत्वापरत्व युक्तिसङ्ख्या पृथकत्वपरिमाणसंस्काराभ्यासानां गुणादिष्व प्यवाधात् ।
For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२
चरकसंहिता। तथा दुग्धेयन्माधुय्यं ततोऽधि कमिक्षुषु माधुर्य यथा षडसादशशब्दा इत्येवमादयः ।
धन्विच्छन्निति। अप्राप्तप्राप्तपनुकूल गत्यादि- . व्यापारोऽन्वेषणम्।
इन्द्रमिति। दिपर मैश्वर्य इत्यस्माहातोरप्रत्ययान्तवेन राजमावबोध कस्येन्द्र शब्दस्य सहसलोचनेऽवत्तिज्ञापनायोतम मरे वरमिति। अमरेश्वरशब्देन हरिहरब्रह्मणामत्रलाभनिवासार्थमिन्द्र
मिति ।
अथवा इन्द्र पदेन भतलस्य जन्तु वक्षिटत्वममरेवर पदेन देववक्षिटत्वं ज्ञापितम् । ननु भर. हाजोमनिः किं खस्य दोर्धायुबन्विच्छन्निन्द्रमपागम दुत् प्रजानामित्याशङ्कायाम्। किं स्वयमा कोऽन्येन वा नियुक्त इत्याशङ्कानिवासाय पारम्पये 1पदेशं प्रदर्शयन्नाह ।
ब्रह्मणा हि यथा प्रोक्तमायुर्वेदं प्रजापतिः । जग्राहनिखिलेना दावश्विनौ तु पुनस्तत: ॥ अश्विभ्यां भगवान शक्रः प्रतिपेदेह केवलम् । ऋषिप्रोक्तोमरद्वाजस्तस्माच्छक्रमुपागमत्।
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्र स्थानम ।
- ब्रह्मणेत्यादि शक्रमुपागमदित्यन्तम्। हि यस्माद् ब्रह्मणा हिरण्यगर्भण यथा प्रोकं प्रोक्तमनतिक्रम्यायुर्वेदं निखिलेन निरवशेषेणादौ प्रजापतिर्जग्राह तद्ब्रह्मत एव । अध्ययनेने त्यूह्यम् । ब्रह्मण आयुर्वेदं प्रजापतिर्जग्राहेति नोक्ता ब्रह्मणा होत्याद्यध्ययनक्रमोपदर्शनरूपण निर्देशात् । अध्ययन क्रमाहि उपाध्यायेनादौ स्वरवर्णादिवशोन यथा शास्त्र वाक्यमुच्चरितव्यं पश्चात्तथैव शिष्येणोच्चरितव्यमिति। प्रोति ग्रहणक्रिययोः कर्ट त्वापादानन्तयोईयोब्रह्मणिप्राप्तौपरकारक त्वादुभयाथै कर्टपदं साधु ।
प्रोक्त युक्त्याबुदप्रकाशकत्वं ब्रह्मणः ख्यापित नत्वा युझे दस्रष्ट त्वं तेनायुर्वेदस्य प्रसिद्धत्वं स्वत एवेत्युक्त भवति ।
अश्विनौ तु पुनः पश्चात्ततः प्रजापतितोऽध्ययनेन ब्रह्मणा यथा प्रोतमायुर्वेदं निखिलेन जग्टह तु नतु प्रजापति नाप्रतिसंस्कृतमिति । अश्विभ्यां भगवान् शक्रो ब्रह्मणा यथा प्रोक्तमायुर्वेद केवलं कदन प्रतिपेदे ।
इशब्द एवार्थ तेन प्रतिपन्नवान्नत त्तवान् । येत्वे तेनाकत शिव्यत्वेन शक्रस्य शिष्या
सोचिद
For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१४
चरकसंहिता।
र्थित्वेन ब्रह्माद्यपेक्षयाविशेषगणयोगात् शरण्यत्व व्याच क्षिरे तन्न गङ्गच्छते। ___ अथ ते शरणं शक्र ददृशुर्थ्यानचक्षुषेत्यनन्तरवचनस्यानर्थयात् । यदि तब शक्रस्याकृत शिष्यत्वेन शिष्यार्थित्वगुण योग एव ध्यानचक्षुषा शरण्यत्वेन दर्शने हेतुरित्यच्यते तदा ब्रह्मादीनामपि कृतशिष्यत्वेन शिष्यार्थित्वाभावेपि कृतशिष्यत्वेन शिष्यक-रणे सिविभाजन त्वादिगुणयोग स्थापि हेतुत्वं कल्पितुं किं न वोच यते । वस्तुतोऽत्र कत्नार्थे केवल शब्दोऽवधारणेतु हशब्दस्तेन कृत्स मेवाथर्वेदं प्रतिपेदे नत्वेकदेशमित्यर्थः । ध्यानचक्षुषा शक्रस्य श रण्यत्वे नदर्शने च प्रजापालनकर्ट त्वेनेवरनियोजितत्वं हेतुरिति सूचनाय भगवानिति शक्रस्य विशेषण मुक्तम् ।
ब्रह्मादयो हि सश्यादिकारो नतु साक्षात्यालकाः। पालममपि हि प्रजानां परम्परया तेषां न तु कश्चित् सर्वाः प्रजाः साक्षात्प्रतिपालयति किन्तु काश्चित् साक्षात्काश्चित् परम्पर येतितत्त्वम्। भरदाजोमुनिर्यस्मात् शक्रं गन्तुम षिप्रोतस्तस्माच्छ क्रमुपागमदित्यर्थः । ननु भरद्दाजोमुनिः कि निजस्य दीर्घजीविताय ऋषिभिः प्रोक्तोऽथवा
For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
भरद्वाजस्य किम्बा प्रजानामथवा सर्वेषामित्याशं. सायामाह। विघ्नभते त्यादि ।
विघ्नभूतायदारोगाःप्रादुर्भूताः शरीरिणाम्। स्तपोपवासाध्ययन ब्रह्मचर्यव्रताजुधाम् ॥ तदाभूतेष्वनुक्रोशं पुरष्कृत्य महर्षयः । समेताः पुण्यकर्माणः पाहिमवतः शुभे॥
तपोपवासादीनां मलजनकानां विघ्नविनाशकत्वेन तज्जुषां प्राणिनां विघ्नभूता रोगानभवितुमर्हन्ति । इत्याशङ्कयाह । तपोपवासेत्या द्यजषामिति ।
विघ्नभूता इत्यत्राभूततद्भावेवि सम्भवति रोगाणासुत्पत्तित एव विघ्नखरूपत्वेनाविघ्नखरूपत्वाभावात् ।
शरीरिणामिति। जीविनां नत्वात्मनां बहुप्राण्यभिप्रायेण बहुवचनोपपत्तावप्यात्मानो हि पुंसां निर्विकारत्वेन नित्यत्वेन च निर्विन्ना इति। तपेति सर्वसन्ता अप्यदन्तान तपशब्द स्तपोऽर्थकछान्दसत्वाहामलोपोनिषिड्वबिधेरनित्यत्वाहा विसर्गलोपेसति न सन्धि निषेधः ।
For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता!
तदेति। भूतेष्विति पञ्चमहाभतशरीरिसमवायलक्षणलोकेषु । अनुक्रोशः कारुण्यम् । __पुरस्कृत्येत्यग्रेकत्यसमेताः ममागताः । पुण्यकर्माणः । पुण्यं पुण्यजनकं कम्यक्रिया येषां ते तथा। महर्षीणां भूतेष्वनुक्रोशे पुण्य कर्यकत्वं हेतुः । महर्षयो भूतेषु सानुक्रोशाः पुण्यक मेकत्वात् । पुण्यकर्मक त्वञ्च भतेष्वनुक्रोशेने तदारम्भात्। शरीरिणां विघ्नभूतरोगाः समानकालिकतया महर्षीणां भूतेष्वनुक्रोशपुरस्कारपूर्वकहिमवत्पार्श्वसमागमेहेतव इति । ते पुनर्महर्षयः के इत्यत पाह। अङ्गिरा इत्यादि तथाचान्येम हर्घय इत्युन्तम् ।
अङ्गिरायमदग्निश्च वशिष्ठः काश्यपो गुः। आने योगौतमःसाला पुल स्त्योनारदोऽसितः अगस्योवामदेवश्च मार्कण्डेयाश्वलायनौ। पारिक्षिर्भिक्षुरावे योभरद्वाजः कपिष्ठलः ॥ विश्वामित्राश्वरथ्यौच भार्गवश्वनोऽभिजित गार्यःशाण्डिल्य कौण्डिल्यौवानिर्देवलगालवी साङ्क त्योवैजवापिञ्च कुशिको वादरायणः । विड़शः शवलोमाचकाप्य कात्यायनावुभौ ॥
For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् । १७ काङ्कायनःकैकशेषो धौम्यौमारीचिकाश्यपौ। शर्कराक्षोहिवण्याक्षोलोकाक्षः पैतिरेवच॥ शौनकः शाकुनेयश्च मैत्रेयोमैमतायनिः । वैखावसाबालिखिल्यास्तथाचान्येमहर्षयः ॥
काश्यपोझगरिति कश्यपगोत्रं भृगुर्नामऋषित सन्तर्षिषु भगुर्नामयः।
पात्रेयोऽब कृष्णात्रिपुचः पुनर्वसुः ।
गौतमः साङ्ख्य इति वौदविशेषगौतमच्याहत्तये साय इति ।
पलस्तोनारदोऽगित इति यस्यौरसः शूद्रायां देवर्षि नारदोजातः ।
अगस्योसतीदेहोद्भवः वामदेवः । पारिधिर्नामभिक्षुर्दण्डी स पात्रेय एव नत्वन्यस्य पुत्वः ।
भरद्वाजः कपिष्ठलो नतु कुमार शिरः प्रतिभरद्वाजः ।
शुनकपुत्रः शौनकः । शाकुनेयोनामब्राह्मणः । मैत्रेयोमैमतायनिः।
For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
वालिखिल्या वैखानसा वानप्रस्थाः । तथा चान्येमहर्षय इति ।
भद्रकाप्यादय इति। तेषां महर्षीणा साधम्यमाह ब्रह्मज्ञानस्ये त्यादि ।
ब्रह्मज्ञानस्य निधयोयमस्य नियमस्य च । तपसस्तेजसादीप्ताहूयमाना इवाग्नयः ॥ सुखोपविष्टास्तेतत्र पुण्यां चक्रुः कथामिमाम्।
ब्रह्मणोज्ञानं ब्रह्मज्ञानं तस्य । ब्रह्मपुनः यतोवादे त्यादि निगमनिर्दिष्टम् । तस्यज्ञानं स्वरूपज्ञानम्।
यमस्य नियमस्य चेति । यमनियमौ बौदशकौ । तथोक्तमान संहितायां स्मृति शास्त्रे ।
प्राशस्यं क्षमासत्यमहिंसादानमाजवम् । प्रीतिः प्रसादश्चाचौथ्यं मार्दवञ्चयमादश ॥ शौचमिज्यातपोध्यानं खाध्यायोपस्थनिग्रहो। व्रतमौनोपवासाच स्नानञ्च नियमादश ॥ यमान् सेवेतसततं न नित्यं नियमान् बुधः । यमान् पतत्यकुर्बाणो नियमान् केवलान् भजन् । इति । निधयोनिधानस्थानानि। तपस तेजसा
For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
१८
तपोजनित ब्रह्मतेजसेत्यर्थः । ननु तेषां महर्षीणां हिमवत्याः समागमनेन विघ्नभूतरोगेषु विषयेषु किमभूदित्यत पाह।
सुखोपविष्टा इत्यादि । तेऽगिरः प्रभतयोमहर्षय स्तत्र शुभे हिमवत: पाखें । पुण्यां मण्यजनिक भतहितत्वात् । कथां प्रबन्धकल्प नामित्यर्थः । इमामिति यदुक्तं तदाह ।। धर्मार्थकाममोक्षाणामारोग्यं मलमुत्तमम्॥ रोगास्तस्यापहन्तारः श्रेयसोजीवितस्य च । प्रादुर्मू तोमनुष्याणामन्तरायोमहानयम् ॥ कास्यात्तेषां शमोपायइत्यु त्वाध्यानमास्थिताः।
धमार्थे त्यादि । धर्मःमधनं पुण्य कामोऽभिला पस्त विषयवर्गादिश्च ।
मोक्षोविषयवासनात्यागजनितसुखदुःखेषु चरमदुःखत्यागपूर्वकचरमसुखसाक्षात्कारः । इति कावन् । तत्र मोके सुखाभावात् ।
मलमादिकारणम् । तच्चादृष्टमपि तहारपायाह।
उत्तममिति। सत्यपि जीविनामदृष्टे मानुधिकादि शरीरित्वाभावे पारलौकिकशरीरित्वे धम्मा-'
For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२०
चरकसंहिता।
दयो यस्मात् पद्यन्ते तस्मादारोग्यं मानुषिकादिकर्मकारिशरोरिव्याधिविरहः । सत्यपि व्याधितमनुष्यादीनामदृष्टे धमादयो नोत्पद्यन्ते रुजाकुलेन्द्रियत्वप्रतिबन्ध्यत्वात् । धादिध्यारोग्यमूल त्वं दर्शषितुमाह।
रोगा इति । तस्य श्रेयसः श्रेयोन्तस्य । अन्तशब्दलोपादिह धम्मादिचतुष्कस्येत्यर्थः । __ यहा सामीप्येन गङ्गायां घोषवत् धादिषु चतुर्यु लक्षणा। ___ अथवा । प्रशस्य शब्दादोय सुना श्रेयः शब्द स्य प्रशस्ततमानां बोधकत्वात् प्रशस्ततमाधर्मादयश्चत्वारोलभ्याः । तत्रापि मोक्षस्य प्रशस्त तमत्वेन श्रेयः शब्दाभिधेयत्व योगरूढित्याबोध्यम् ।
यहा तस्येत्यारोग्यस्येति योज्यम्। न केवलं रोगाधर्माद्यपहारस्ततोऽधिक दोषशालिनोपीत्याह
जीवितस्य चेति । यद्दा रोगावसानेधर्मादयः स्युरित्याह।
एतेनैतदुक्तम्। स्वयं रोगशमनं नस्यादिना भेषजेन यदि वास्खादायुः परिहीयते यावताकाले नहि स्वयं वा चिकित्सया वा रोगशान्तिर्भविता तावत्कालन्तु न धर्माद्यर्थः स्यात् ।
For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२१
यदि वा तेन व्याधिना मत्यः स्यात् तदा तज्जन्मनि नस्युरेव धर्मादयः।
किञ्च व्याधीनां चिरसत्त्वेन दुर्बलेन्द्रिय त्वादायुः क्षयादयश्च स्यरित्यतः शरीरिणामारोग्यं रोगानुतपत्त्युत्पन्न व्याधिशान्तान्यतवत् धर्मादिपु निदानमिति।
मनुष्याणां महानऽन्तरायो महान् विघ्नोरोगरूपः प्रादुर्भतः। तेषां रोगार्तमनुष्याणां कः शमोपायोविघ्नोपशमकारणं स्थादित्यक्त्वा ते
महर्षयोऽङ्गिरः प्रमतयोध्यानमास्थिताश्चक्रयुञ्जान ब दिमत्वात् । युक्तज्ञानं हि ध्यानधारणं नापेक्षते। ननु ध्यानधारणेन किमभूदित्याह।
अथ ते शरणं शक्रं दुदृशुर्थ्यानचक्षुषा ॥ सवक्ष्यतिशमापायं यथावदमवप्रमुः । कः सहस्राक्षभवनं गच्छत् प्रष्टुं शचीपतिम्॥ अहमर्थनियुज्ये यमवेति प्रथमं वचः ॥ भरद्वाजोब्रवीत्तस्मादृषिभिः स नियोजितः ।
अथे त्यादि। अथ ध्यानावस्थानानन्तरं ते ध्यानस्था अङ्गिरः प्रमतयोमहर्षयः शक्रं मघवानं शरणं
For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
ध्यान
ध्यानचक्षषा चिन्ताशालिमनसा निश्चयब विलक्षण चक्षुषाददृशुः । ननु शक्रं शरीरिणां विघ्नसमुत्पत्तौ शरण त्वेन यद्यानचक्षुषा ते महर्ष यो ददृशस्तत् किं शक्रः शरीरिणां चिकित्म या विघ्नभूतरोगोपशमं करिष्यति । उतान्यखावेत्यत आह ।
सवक्ष्यतीत्यादि। सशक्रश्चिकित्सया न शरी. रिणां विघ्नभूतरोगोपशमं करिष्यति किन्तु यथावत् यथा विधिनाच्याधेः शमोपायं वक्षाति । इयमेव शक्रं शरणं ददृश रितिमावः । अथ मुनयः किं चक्रुरिति महर्षीणां तत्र कतेति कर्तव्यतामाह । ___कः सहस्राक्षेत्यादि । शचीपतिरित्यनेन शचीसिक्तरेत समपि शक्रं सर्बलोक पालकत्वादुपासितु मर्ह तीति सूचितम्। सर्वेषु, महर्षिषु पर स्परं भाषमाणेषु प्रथमं भरद्वाजस्तान् महर्षीन् । अत्राथेऽस्मिन् प्रयोजनेऽयमहं नियुज्ये भवद्भिरिति वची यस्मादब्रवीत् । तस्मागरबाजऋषिभिरगिरः प्रतिभिर्नियोजितः प्रेरित इति ऋषिप्रोक्तो भर. हाज इति यत्पब मुक्तं तत्र ऋषिप्रोक्ति विवरण मेतबोध्यम् । ननु भरद्वाजः शक्रोपगमनं कथं चकार त दाह।
For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
स शक्रभवनं गत्वा सुरर्षिगणमध्यगम् । ददर्शबलहन्तारं दीयमानमिवानलम् ॥ सोऽभिगम्यजयाशोर्मिवभिनन्द्यसुरेश्वरम्। प्रोवाचभगवान्धीमानऋषीणांवाक्यमुत्तमम्॥ व्याधयोहिसमुत्पन्नाः सर्वप्राणिमयङ्कराः । तब्रूहिमेशापायं यथा वदमरप्रभोः ॥
स शक्रेत्यादि । सुराणां देवानामषिगणः सुरर्षि गणस्तस्य मध्यगं वलहन्तारं वलनामासुरारि शक्रमिति यावत् । एतेन प्रजाविघ्नकरहन्तत्वं शक्रस्य तर्शितम्।
दीप्यमानमिति। कततपस्वेन प्रसिद्धतेजोभिरिति शेष इति सूचयितुमनलस्य न किञ्चिहिशेघणमुक्तम्। तस्य प्रसिद्ध तेजस्वात् । एतेनानलवत्. प्रसिद्ध तेज खित्वेन शक्रस्य दर्शनात् । भरद्दाजस्य क्रियमाण तपसा जायमानतेज खित्वेन ब्राह्मणजातिमत्त्वेप्यपाध्यायशिष्यभाव योग्यतोता।
तपसस्तेजसादीप्ता इयमाना इवाग्नय इत्यनेन महर्षीणां तपस्योत्पद्यमानतेजस्व वचनात् । शक्रसदनं महेन्द्रं दृष्ट्वा किं चकार तदाह ।
For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२४
चरकसंहिता। सोऽभिगम्येत्यादि । प्राशीः शुभचिन्तासू चनवाक्यं जये तिरूपं वाक्यमाइ ।
व्याधय इत्यादि । सर्व प्राणीनि स्थावरजङ्गमानां सर्व प्राणभृतां हियस्मात्तस्मात् । इति भरहाजनचनं श्रुत्वा शक्रः किं चकार तदाह ।
तस्मैप्रोवाच भगवानायुर्वेदं शतक्रतु। पदैरल्यै मतिं बुड्वा विपुलां परमर्षये ॥ हेतुलिङ्गौषधज्ञानं खस्थातुरपरायणम् । विसलं शाश्वतं पुण्यं वुवुधेयं पितामहः ॥
तस्मायित्यादि । शतक्रतुः शक्रः पदैरल्यैरिति
अल्पाक्षरमयवाक्य प्रयोगन विपुलां भरद्दा जस्य मतिं बुद्धा तम्मै भरद्वाजाय परमर्ष ये प्रोवाच अध्यापन व्यापारेण ददौ की शरूपमायुर्वेदं प्रोवाचेत्यत पाह।
हे हित्यादि । हेतुरिति हेतु: कारणं वीनमित्य नर्थान्तरम्। सच हिविध उपयोगिहेतुरुत्मादकश्च। तत्रोपयोगीहेतुः प्रयोजनोभतयोर्धातुसाम्यरक्षण करणयोर्विषये यस्योपयोगिता। सच
For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्र स्थानम ।
विविधः । अाधारभूतः सहकारी च । तत्राधारः शरीरं मनश्च । सहकारी हेतुः पुनः शरीरादिविशेष ज्ञानमुत्पाद कश्चेति विधा। तत्रोत्पादको विधा समवायी, निमित्तरूपश्च । तत्र समवायी च दि. विधः। चेष्टावान्निश्चेष्टश्च । चेष्टावान द्रव्यरूपोवातादिः। निश्चेष्टो गुण रूपो दोषदृष्यस्थानसं योगादिः। निमित्तरूपश्च, दण्डादिः । लिङ्ग तद्येनोपलभ्यते । औषधं गुणवच्चतुष्पादरूपं तेषां ज्ञानं तानिज्ञायन्ते येन तत् । ननु सुखहेत्वादिज्ञानरूपायुर्वेदवत् दुःख हेत्वादिजानम प्यायुबैदरूपं किं न वा तट्वेतु लिङ्गौषधज्ञानत्वादि त्याह
स्वस्थातुरपरायणमिति। स्वस्थोधातु साम्यवान् । अातुरोधातुवैषम्यवान् । तयोः परमुत्कष्टमाय नमागमनं येन तत्तथा। वस्तु तस्तुखस्था. तुरपरायणमिति खस्थेचातुरेच परं तत्परं तात्पर्य बहिवक्षितमयनङ्गतिवम । खास्थ्य रक्षणातुर्य निनिरूप प्रयोजनसाधनोपदेशरूपमित्यर्थः । खस्थस्य चातुरस्य चेति करणे तु स्वास्थ्य हेतुलिङ्गोषवज्ञानमातुर्य हेतुलिङ्गौषधज्ञानमुपदेशरूपमायु दंवुबुधे इति लभ्यते। तथात्वेहि शारीरारिष्टादिनानार्थमुपदेशसावैयर्थं स्यात्तस्मात्
For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
खस्था तरपरायणमित्येवोक्तम् । एतेना युर्वेदस्य বাহাত্মত্মনিৰাধনষ্টানলি জালীपधज्ञानकरणयावदस्तपदेश वाक्यात्मकाथर्ववेद त्वम्कम्। मारणादिकर कम्यादीनामुपदेशवाक्यात्मकाथर्ववेद त्वञ्चवारितम् । तथाचा युइँदे मारणोचाटन स्तम्भन मोहन बन्ध्याकरणगर्भपातनादीनां हेतुलिङ्गौषधानि प्राणिनां परिहायोपदेच्यमाणानि सन्ति न तु प्रयोक्तव्यतयोपदेच्यन्त इति सन्न्यपि न मन्तीति बोध्यम् । ननु ब्रह्मणाप्रोक्तं मरणादिसूचकायुदं विहायकि मल्पैः पदैर सम्पर्ण शक्र एवेह शायर्वेदं भरद्दाजाय, मोवाचे त्याशङ्कवाह बिसूत्रमित्यादि ।
पितामहोत्रमात्रिसूत्रं हेतु लिङ्गौषधानित्रीणि सूत्वान्ते येन यत्र वेति त्रिसूत्रमायुर्वेदं स्वस्थातुरपरायणं हेतुलिङ्गौषधज्ञानं अत एव त्रिसूत्रमायुर्वेद तस्मै प्रोवाचे त्यभयत्र योजनीयं हेत्वादि पुण्यान्तम् । शाश्वतं नित्यम् ।
नित्यत्वञ्चास्य स्खयमेवार्थ दशमहामलीये प्रतिपादयिष्यते। शाखतमिति तु हेतुः । __ पुण्यं जन्यतयाऽस्यस्येति पुण्य वन्तं पुण्यजनकमिति यावत् । शाश्वतमित्युक्त्या यं वुवुधे इत्युक्त्या
For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
पायुबदस्य योगध्यानाभ्यामादिबोड्दादिप्रकाश कञ्च ब्रह्मा न तु कर्त्तति ख्यापितम्। ननु शकतो प्रोवाच सचाध्येतुं शक्नोतिवानवेत्यत आह । सो
नन्तेत्यादि । सोऽनन्तपारं त्रिस्कन्दमायुर्वेदं महामतिः। यथावदचिरात् सबै बुबुधे तन्मनामुनिः ॥ तेनायुरमितं लेमे मरदानः सुखान्वितम् । ऋषिग्योनऽधिकं तन्तु शशासानवशेषयन् ॥ ___ सोऽपि भरद्दाजोमहामति निस्तन्मना सत्रायुर्वे दे ग्रहणार्थं मनोऽनन्यविषयक्रधीधारणेनैकाम्रचित्तं यस्य स तादृशः सन् सव्वं निरवशिष्टं तं विस्कन्दं त्रिसूत्रं त्रीणिहेतुलिङ्गौषधानि स्कन्धन्ते गम्यन्ते येन यत्र वेति त्रिस्कन्दं त्रिसूत्वमिति यावत् ।
अनन्तपारं नस्तोऽन्तः शेषः पारः पर सटश्चौतौ यस्य तं तथा । अन्ताभावः पाराभावे हेतुः। अचिरातिशीघ्र यथाबद्यथा विधि उपदिष्टं वुवुधेऽधीतवान् । अनन्तपारमप्यायुर्वेद त्रिस्कन्दरूपेणान्तपारशालितया ज्ञातुं शक्नोति । यथामति कालाधि क्याल्पताभ्यामिति सूचितम् । भरद्दाजस्तु महामति
For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२८
चरकसंहिना। तन्मनस्वाभ्यां अचिरात् वुवुधे । तादृशोप्य परोऽचिराज्ज्ञातुं शक्रोति। अताहशस्तुचियेण शक्रोति वानवेति भावः । ननु काव्य द्यनुशासनादिशास्त्रेण वायनानं जन्यते यथा। तथानेनापि कथमस्थ पुण्यत्वं शाश्वतत्वोच्यते इत्यत तत्फलमाह। तेमायुरित्यादि।
पुण्य यस्मादाय तस्मात् । पुण्यजनक त्वा दायुजनकोऽयमायुर्वेदः । पुण्यजनकचायं शश्वतापरमे वरेण प्रोतत्वात् । यथा त्रयी। तेनेति यथा अमितमपरिमितमसङ्खक मिति यावत् ।
सुखान्वितमिति। लाभक्रियायाः कर्मायरित्यस्य विशेषणं तेन सुखममितञ्चायुः सुखान्वितं यथास्यात्तथालेभे। सुखत्वञ्चायषो भरद्वाजस्यामिता युर्लाभे यावज्जीवं स्वास्थ्य लाभेन च तपोनिर्विघ्नत्वजनकत्वादस्यायुर्वेदोपदेशेन पुनः शरीरिणां स्वास्थसंस्थाप्यत्व व्याधि प्रशाम्यत्वाभ्याश्च बोध्यम्। सज्जनानां हि परोपकारे सुखातिशयः स्यादिति । नतु भरद्वाजस्यैवामितायाभोऽभूत् परोपकारित्वअवस्थादङ्गिरः प्रभतीनां तन्नियोक्तृणां किं तन्नियोगमात्रं नान्यत् किश्चित्फलं लब्धमभूदित्यत चाह । ऋषिभ्य इत्यादि।
For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२८
ऋषयश्च भरद्वाजाज्जगृहुस्तं प्रजाहितम् । दीर्घमायुश्चिकीर्षन्तो वेदं वर्डनमायुषः ॥
तु पुनर्भरद्वाजो न केवलं सुखान्वितं यथास्यात् तथाऽमितं मुखान्वितमायर्लेभे। ऋषिभ्यश्चाङ्गिरः प्रभृतिभ्यश्च तथायुर्वेदमनधिकं त्रिसूत्रमेवनाधिक कृत्वाऽनवशेषयन् सावशेषञ्च नकन्वा यथाधीतमिति यावत् । शशासाध्यापनेन ददौ। अध्यापनेनदानं दर्शयति । ___ ऋषयश्चेत्यादि । ननु ऋषीणामेतद्ग्रहणोपदर्शनेन शशामेत्यनेन भरद्वाजस्य ऋषीन प्रति अायुवैदवाच नामात्रार्थलाभः स्यान्न त्वध्यापनेन दानार्थलाभ इति चेन्न । ग्रहधातोः प्रधर्षण पूर्बक ग्रहणाथै विकलकत्वादत्रतदभावादबु ग्रहेण दत्तस्य खीकारार्थत्वात् भरद्वाजादित्यस्यापि ध्रुवत्वादपादान त्वमिति । नवङ्गिरः प्रभृतीनां भरद्वाजादाबवैदग्रहणं किं खखोपकाराय किं परोपकारा ये त्यत पाह। प्रजाहितमिति । ____ ग्रहणक्रियायुर्वेदयोर्विशेषणतयैव योज्यमेतत् प्रजाहितपदम् । 'किं केवलं प्रजाहितमायुर्वेदं जस्ट डरित्यत पाह।
For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
__दीर्घमायुरि त्यादि। ननु दीर्घमायुश्चिकीर्षन्तो महर्षयः कथं प्रजाहितमायुर्वेदं जग्टहुसेन तेषां किं स्यादित्यत भाइ। ___ आयुपोबई नमिति । वेदमायुर्वेद पदार्थाख्य तन्त्र यत्या तत्परतालाभावेदपदस्य ।।
अथवायुष इति पदं वेदपदवई नपादाभ्यां योज्यम् ।
तेनर्ष यस्ते ददृशुर्यथावतानचक्षुषा। सामान्यञ्च विशेषञ्च गुणान्व्याणिकर्मच॥ समवायञ्चतज्ञात्वातन्त्रोक्तं विधिमास्थिताः लेभिरेपरमं शर्मजीवितञ्चाप्यनश्वरम् ॥
अथायुर्वेदाध्ययनेन ज्ञानचक्षुषा । ज्ञानं निश्च यात्मकं युक्त चक्षुर्ज्ञानचक्षुस्तेन ददृशुः । किमित्याह ।
सामान्य मित्यादि । सामान्यं च विशेषञ्चति चकार इयं मिथोभेदार्थम् । गुणादिभिस्त्रिभिः सहप्रत्येकमन्वयार्थ न्तु कम्म चेति चकारः। समवायस्य सामान्यविशंपाभ्यां सहान्वयार्थ समवायनेति चकारः सामान्यविशेषाभ्यां सह प्रत्येक मन्वित गुण द्रव्य कर्मभ्योपि भेदाख्यानायच । तेन सामान्यं
For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
३१
सामान्य स्वरूपान् गुणान सामान्यरूपद्रव्याणि सामान्यभूतं की च। | নিয়ম বি ঘৰুৱা বিলানি তুল্লাणि विशेषात्मकं कर्म चेति ।
समवायच मा मान्यं विशेषञ्च दहशुरित्यर्थः।
अथ सामान्यादिकं घटकं ददृशुः । प्रत्येक भेदात् । तथाच चकार चतुष्कान्यतममारत्त्यचकार षटकं ज्ञेयं प्रत्येकाप्रभेदमिथोभेदयो पनार्थमिति तन्न द्रव्य गुण कम्मसमवायेभ्यः समान्य विशेषयोरनतिरिक्तत्वात् तथाविवरीतव्यमुत्तरकालम् ।
ट्रव्यस्य प्राधान्यपि यथाख गुणसमुदायात्मक त्वख्यापनाय गुणानिति प्राकद्रव्यादुपातमिति यत्तन्न। भूत्यशानां द्रव्यत्वेन गुणातिरिक्तत्वात् । गुणकर्माश्रयत्वख्यापनाय तु मध्ये तयोः व्यनिर्देशात् ।
ननु शास्त्रान्तरे द्रव्यादीनां ब्रह्मरूपतत्त्वज्ञानाद् व्यवहारिकसकल तत्त्वज्ञानापायः स्यात् तेन च निःश्रेयमाधिगमस्तेन परमपुरुषोऽतिरिक्तः पदार्थः ख्यापितो वैशेषिकन्या ये कणादे तद्यथा।
अथातोधम्म व्याख्यास्यामः ॥१॥ यतोऽभ्य दय निःश्रेयससिद्धिः सधर्मः ॥२॥ धर्मविशेषसूतात् द्रव्यगुणकर्म सामान्य विशेषसमवायानां पदार्थानां सा
For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३२
चरकसंहिता।
धर्म्य वैधाभ्यां तत्त्वज्ञानान्निःश्रेयसम् ॥३॥ इति ।
द्रव्यादीनां घमां पदार्थानां वस्तनां साधर्म्य वैधाभ्यां विशिष्ठानां यत्तत्त्वज्ञानं याथार्थ न ज्ञानं तदभ्युदय सिट्वि कारण कर्मजनित पुण्यवशात् धर्मविशेषं मिथ्याज्ञानादिनाशं सूते। तदुर्मविशेषसूताद् द्रव्यादीनां घमां साधन वैधवाभ्यां विशिष्टानांतत्त्वज्ञानान्निः श्रेयसं भवति । बन्धो हि पुरुषस्य यदा स्थूलरूपेणारम्मो भवतिद्व्यादिभि स्त्रिभिः समवेतैः तेषां तत्त्वज्ञानातदारब्ध पुरुषस्य मिथ्याज्ञानापायो भवति मिथ्यानानापाया घोषापायो दोषापायात् प्रत्त्यपाय: प्रत्त्यपायाज्जन्मापायोजन्मापायाद् दुःखापायो दु:खापाये विद्योदयः। सच ज्ञानप्रकाशः । तस्मादप वा भवतीति पुरुष एवाधिकरणमस्थ शास्त्र येति ज्ञापितम्।
आन्वीक्षिकीन्याये गौतमेवाक्षपादे नाप्युक्तम् । प्रमाण प्रमे येत्यादीनां तत्त्वज्ञानान्निः पयसाधिगमः।
दुःख जन्मप्रत्तिदोष मिथ्या ज्ञानानामुत्तरोत्तरापायादनन्तरापाये पवर्ग इति तेनात्मादिषु ब्रह्मज्ञानादात्मादिरूपेण ज्ञानस्य मिथ्याज्ञानस्यापायान्नि:श्रेयसे प्राप्तवत्तमपुरुषरूपेणाभिनिष्यत्तिरा
For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
मनो भवति स उत्तमः पुरुषो द्रव्यादिषड्भ्योऽतिरिक्त इति न घटपदार्थ नियमस्तद्दोधान्मुक्तिश्च । षोड़शादिष्वप्ये वमिति साङये कपिलेनोक्तमिति न तद् व्यवहारिक पदार्थ उत्तमपुरुषः सह्य व्यपदेश्यो. ऽव्यवहार्योऽलौकिकः पदार्थ इत्यभिप्रायेण । ननु जानचक्षुषा सामान्यादीन दृष्ट्वा ते यच्च कुस्तदत पाह।
तज्ज्ञात्वे यादि। तत्मामा न्यादिक ज्ञात्वा तन्त्रोकमायुर्वेदोक्तं विधि स्वस्थातुरपरायण हेतु लि. गौषधज्ञानमास्थिता पाश्रिता बभूवुः ।
आयुर्वेदतत्त्रोक्त विधेरास्थायां हेतुः सामान्यस्य विशेषादे श्च सप्रभेदस्य ज्ञानजनकदर्शनम् । तद्दोधशालिनामायुर्वेदोक्तविघानेषडेवपदार्थाव्यवहार्या इत्युक्तं भवति तेन सामान्यविशेषो द्रव्यादिषु चतुर्वन्तर्भूतावपि विहास हेतुत्वादे कत्व एथक्त्व करत्वाच्च प्रयोजनविशेषात् पृथगुक्तौ वैशेषिके बुद्ध्यपेक्षत्वप्रयोजनविशेषात् पृथगुक्तावेवज्ञेयौ। तेन महर्ष यो न केवलं तन्त्रोक्तं विधिमास्थिताः परमं शर्म सुखमবিলালনীল। মুনৱৰলিনি আলনাত্মীलंजीवितमायुश्चले भिके। एतेनायुर्वेदस्य शाश्वतत्वात् पुण्य जनकत्वम् । पुण्यजनकत्वादायर्जनकत्वं प्रजा
जा
.
For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
हितत्वं सुखजनकत्वञ्चत्यतम् । नन्वेवमेवमात्र महर्ष यश्चक्रुः किं तेन । तेन किम्भूतानुकम्पया प्रजानामि.त्याकालायाम् । आयुर्वेदोयोवक्ता व्यः सकिमेवमेव पारम्पर्यणोपदिष्ट स्विसू वरूप प्रात्रे योक्त उतान्याहशोवेत्याकाजायाञ्च। तदायर्वेद. स्थातिप्रयोजनमतश्च किमग्निवेशोतो व्याख्यातव्य स्तस्यायुर्वेदान्तर्गतत्वज्ञापनाय ऋषीणां प्रजानुकम्पाशालिवेपि प्रजोपकारायायुर्वेदस्य प्रकाशकत्व ज्ञापनायचाह।
अथ मैत्रीपरः पुण्यमायुर्वेदं पुनर्वसुः । शिष्येभ्योदत्तवान् षड्भ्यः सर्वभूतानुकम्पया।
अथेत्यादि। अथ ब्रह्मणः प्रजापतेः प्रजा. पतितोऽश्विनीकुमारयोरखिभ्यामिन्द्रस्य इन्द्राङ्गरबाजस्य भरद्वाजादङ्गिरः प्रभतोनामायुर्वेदग्रहणान्तरङ्गिरः प्रतिमहर्षिषु मध्ये प्रात्रेयः पुनबममैत्रीपरः प्रजानां मित्रतायां तत्परः सन भता नुकम्पया आयुर्वेदं षड्भ्यः शिष्येभ्यो दत्तवान् । अध्यापनेनेति शेषः । केच ते शिष्याः, षडि त्यत
For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३५
सूतस्थानम्। अग्निवेशश्च भेलश्च जतूकर्णः पराशरः । हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेईचः ॥ बुद्धे विशेषस्त त्रासोनोपदेशान्तरं मुनेः ।। तन्त्रस्य कर्ता प्रथममग्निवेशोयतेऽभवत् ॥ अथ भेलादयश्चक्रः खं खं तन्वं कृतानि च । श्रावयामासुरानेयं सर्षि सङ्घ सुमेधसः ॥
अग्निवेश इत्यादि। एतेऽग्निवेशाटय स्तन्मने: पुनर्वसोच आयुर्वेदाध्यापमरूपं तस्मादेवजस्टडः। क्रियाप्रधानत्वादाख्यातवाक्यस्य ह सम्बन्चापादा. नयोरभयोः प्राप्तौ क्रियापेक्षकत्वेन कारकस्य प्रा. धान्यादुभयार्थऽपादानत्वं तन्मनेरिति । नत्वात्त्या पश्यन्ततया पुनरुपस्थितिः । तत्राग्निवेशादिषु अग्निवेशस्य बद्धेर्विशेषस्तन्त्र करणप्रतिबुट्विरासो दुपदेशान्तरं मुनेः पुनर्वसोरध्यापनरूपोपदेशादन्य. स्तन्त्र करणार्थमुपदेशोनासीत् । यथाधीतायुर्वेद पुनर्वसुर्दत्तवान् तस्य घ्याख्यावाहुल्येनोपदेशं कतवान् नतु तत्र करणार्थमुपदेशमित्यर्थः। यतो यस्मात् प्रथमं तन्त्रस्यायुर्वेदशाखायाः कर्ताऽग्निवेशोऽभवत्। अथाग्निवेशस्यायुर्वेदस्याशेषविशेषव्या
For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
ख्याने न शाखाकरणदर्शनानन्तरं भेलादयः पञ्चक्षारपाण्यन्तामुनयः खं खं तन्त्र चक्ररित्यग्नि वेशानन्तर्येण भेलादीनामग्निवेशापेक्षयाल्पबुट्वि त्वं ख्यापितम्।
तेन च पुनर्वसुतोप्य पदेशान्तराभावेन यथा खमतिभिः खखतन्त्रकरणादग्निवेश तन्त्रापेक्षयाऽपकच भेलादितन्त्राणामाख्यात इति भावः । षट्ग्नि शादिषु मध्येऽग्निवेशोविशिष्टबविमान प्रथम मायुर्वेद तन्त्र कर्ट त्वात् । अग्निवेशस्य बुद्दिर्भलादि बयपेक्षयाविशिष्टा तथायुर्वेद तन्त्र करणप्राथम्यात् । एवं पुनर्व मुश्चोपदेशान्तराभावक़तवानऽग्निवेशस्य तथा बुड्वि विशेषस्य खत उत्पन्नत्वात् तन्त्रकर्ट त्वं बुड्विविशघे हेतुः। एवं सत्युपदेशान्तराभावे बड्डि विशेषोहेतुः। ननु तानि तन्त्राणि प्रमाणानि भवन्ति वानवे त्यत पाह। ___ कतानि चेत्यादि। यात्रेयं पुनर्बम सर्षिसङ्घ बहुभिर्महर्षिभिः महवर्तमानम्। ममेधसोऽग्निवेशादयः । श्रुत्वासूत्रणमर्थानामृषयः पुण्यकर्मणाम् । यथावत् सूवितमिति प्रहृष्टास्तेऽनुमेनिरे॥
For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् । सर्व एवास्तुवं स्तांस्तु सर्वभूतहितैषिणः । साधुभूतेष्वनुक्रोश इत्युच्चै रब्रुवन् समम् ॥ तं पुण्यं शुश्रुवुः शब्दं दिवि देवर्षयःस्थिताः। सामराः परमर्षाणां श्रुत्वामुमुदिरेपरम् ॥
ऋषयश्च श्रुत्वा किं चरित्यत आह श्रुत्वेत्यादि।
पुण्य कर्मणां पुण्य जनकानाम्। अर्थाणां सूत्रणं सूच नवाक्य ग्रस्यनकरणशब्दावलिं श्रुत्वा ने पुन
सुसमोपस्था ऋषयः सपुनर्वसवः प्रहृष्टाः सन्तो यथावत् सू त्रमिति ब्रवन्तोऽनुमेनिरेनुमतवन्तः। न केवलमनु मेनिरे सर्व एव । तु पुनस्ते सपुनबसव ऋषयस्तानग्निवेशादीन् घ गमुनीनस्तुवन् प्रशंस कृतवन्तः । ते यमात् सर्वभूतहितैषिणः । सर्वभूनहितैषिणस्तानित्युभयनयोज्यं विभक्तिविपरिणामेन ।
ते प्रहृष्टा न केवलमस्तुवन भतेषु साधु यथा स्यात् तथानुक्रोश इति वाक्यं समं युगपदुच्चे स्तेऽब्रुवन यथोच्चैरब्रुवन् तहिवरितुमाह तमित्यादि ।
पुण्यमिति पुण्यजनकार्थ सूत्रीय त्वात् जनक
For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिना।
अहोसाध्वितिघोषश्चलोकांस्त्रीनन्ववादयत् । नसिस्निग्धगम्भीरो हर्षाशतैरुदीरितः ॥ शिवोवायवौसा भामिरुन्मीलितादिशः । निपेतुः सजलाश्चैव दिव्याः कुसुमदृष्टयः ॥ त्वसम्बन्धेन पुण्यवन्तं शब्दं दिविस्थिताः सामरा देवर्षयः ।
परमर्षीणां पुनर्वसुसमीपस्थानां तमुच्चैर्भूतं पुण्यं शब्दं शुश्रुवुरित्येक वाक्यम् ।
देवदेवर्षीणां तच्छवणेन किमित्याह शुत्वेत्यादि तेषां मोदोहि तपोजपादिसिद्धिदः शुभकरश्च । मोदफलमाह। अहो इत्यादि। हर्षात् भतेर्दैवयोनिभिस्तावनि न भसि उदीरितः स्निग्धगम्भिरोऽहोमाध्विति घोषश्च सर्वत्र प्रचारशिलो महाध्वनि स्त्रील लोकान अन्ववादयत् अग्निवेशादीनां पुण्यकी कार्थ सूत्रण मितिशेषः । पुण्य फलमाह ।
शिवद् त्यादि शिवः शुभदः मदुः पृष्ठगामी सुगन्धिः शीतश्चेति । सर्वाभाभिरिति नानाविधवर्ण सुगन्धि कुसुम विकश्वरवशेन भाभिः सबादिश उन्मीलिताः प्रकाशिताः दिव्याः स्वर्गीयाः रुजला: कुसुमदृष्ट यश्चनिपेतुः पतन्तिम ।
For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तूवस्थानम् ।
३८ अथाग्निवेशप्रमुखान विविशु नदेवताः। बुद्धिःसिद्धिःम्मतिर्मधातिःकोतिःक्षमादयाः
नन्वग्निवेशादीनामेवंविधपुण्य कम्पकार्थ सूत्रणशक्तिः किमायुर्वेदाध्य नवशादासोत् ।
साच शक्तिः कीदृशीत्याह । अथेत्यादि प्रमुखमाधोवर्त्तते तेनाग्निवेशादीन क्षारपाण्यन्तान घण्म - नीन ज्ञानदेवता ज्ञानजनिकादेवता विविशु स्ता माह।
बुट्विरित्यादि। अष्टौ बुद्यादयः पुण्यशास्त्ररचनाधी हेतुभूताः कृतिनां शक्तयः । दययाभतहितशास्त्र प्रकाशने इच्छा ततः प्रत्तिः सत्यां प्रत्यां सदाबोधो बढ्दैवव । सति च सदाबोधे क्षमयानान्य मुनिम्नति अवज्ञा ततो त्या नियमात्मिकया कालादिमदाक्यात्म कग्रन्यनक्षम या निर्मितिः सत्यां निर्मिती साकाङ्गतायोग्य तासत्तिमहाक्यग्रन्यनसि ट्विः मिड्दैवव एवं शास्त्ररचना यां व यममलकत्वेन रचनापत्ति स्तधात्वेहि रचितस्याग्राह्य त्वं साधुभिः स्यादिति प्रसिद्धमूलभूतशास्त्रस्याभ्यासो मेध या चिरमभ्यस्त त्वेनावस्थितिई त्यैव तस्य भूलभूतशास्त्र स्थाय विस्तारस्त दर्थस्म त्यैवेति तदनन्तरं
For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
तानिचानुमतान्येषां तन्त्राणिपरमर्षिभिः । भावायमतसङ्घानां प्रतिष्ठां भुविलेभिरे॥
दयादिभिः सिविपर्यन्ताभित्र्यनं तेन कीा साधुभिाह्यत्वमिति ।
अग्निवेशादिकततन्त्राणां पुनर्वसुसमीपस्थ महर्षि भिाह्यत्वेपि प्रजानां हितायवैद्य सहीतत्वं नवा इत्याह ।
तानीत्यादि। एषामग्निवे शादीनां तानि च तन्त्राणि परमर्षिभिः पुनर्वसुसमीपस्थितै रनुमतानि सन्ति भूतसङ्घानां लोकसमूहानां भावायस्थितये भुवि भूलोके प्रतिष्ठां वैद्यः पूज्यतां ले भिरे नातिसझे पविस्तरमित्यादिभिः स्वयं वक्ष्यति । ___नन्वेवं चेदग्निवेशप्रणोत तन्त्रमायुर्वेदमनकं व्याख्यातव्यं तदा तस्मिन् तन्त्र पारम्पर्योपदेशेनायुर्वेदग्रहणोपदेशानन्तरं प्रजाहितं किं पारम्पयोपदेशेन शास्त्र मुक्तमित्याकाकायाम् । अग्निवेशकृतस्यायुर्वेदमूलकतन्त्र स्याग्निवेशकतत्वात् किं वेदत्वं नास्ति वेदोहि शाश्वतः किमस्ति वा वेदम लकत्वात् तत्तन्त्रम लकत्वादस्य तन्त्र स्थापि वेदत्वमस्ति न वेति संशये च। अभिधेय सम्बन्धप्रयोजनज्ञा
For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् । ४१ हिताहितं सुखं दुःखमायस्तस्य हिताहितम् मानञ्च तच्च यत्रोक्तमायुर्वेदः स उच्यते ॥
नमन्तरेण न शिष्याः शास्त्र प्रवर्तन्ते इत्यतस्त त्मयो. जनादिकं ज्ञापयितुं प्रथमत आयुर्वेदे वक्तव्ये प्रायुर्वेदखरूपज्ञानमपेक्ष्य ते इत्यत आयुर्वे दे त्वभिधेय मायुर्निर्देशपूर्वकमायुर्वेदञ्च लक्षयति हिताहित मित्यादि।
हितञ्चाहितञ्च द्वयोः समाहार इति हिताहितं हितमहितं सुखं दुःखञ्चेति चतुर्विधमायुरर्थे दशमहामलीयेवयं वक्ष्यते तद्यथा । ___ शारीरमानसाभ्यां रोगाभ्यामनभिद्रुतस्थानभिभतस्य च विशेषेण यौवनवतः समर्थानुगतबल वीर्यपौरुषपराक्रमस्य ज्ञानविज्ञानेन्द्रियार्थबलसमुदा. यस्य परमरुिचिरविविधोपभोगस्य यथेष्ट विचारिणः सुखमायुरुच्यते ॥ १ ॥
असुखमतोविपर्य येण ॥२॥ हितैषिणः पुनर्भूतानां परस्या सदुपवतस्य सत्यवादिनः समीक्ष्यकारिणोऽप्रमत्तस्य त्रिवर्ग परस्परेणानुपहतमुपसेव्य पूजाह पूजकस्य ज्ञानविज्ञानोपशंस शीलस्य ड्वोपसेविनः सुनियतवागेमिदमा नवेगस्य सततं विविधप्रदा
For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
नपरस्य तपोज्ञानप्रशमनि त्यस्याध्यात्मविदस्तत्परस्य लोकमिमा मुञ्चावेक्ष माणस्य माति मतिमतोहितमायुरुच्यते ॥३॥ अहितमतोविपर्ययेनेति ॥४॥ इत्येवं चतुर्विधं यदायुस्तस्य हिताहितं रक्षणव नभेदादिविधमेवाशैथिल्य जनकाहाराचार भेषजादिक हितं झामातिनासरूपशैथिल्यजनकरूपमहितं च मानमायुषः परिमाणं चकारादनुक्तमयायुषोऽप्रमाणं तच्चमानामानप्यायुषः खयं वक्ष्यति ततेव। ___ तद्यथा प्रमाणमा युषस्वर्थेन्द्रियमनोबुड्विचेष्टादीनां खेनाभिभ तस्य विल्लतिलक्षणे रु पलभ्यते ऽनिमित्तैः । इदमस्मात् क्षणमुहत्तीत् दिवसात् त्रिपञ्चसप्तदशहादशा हात् पक्षान्मासात् संवत्सराहा स्वभावमामत्स्यत इति तत्र स्वभावः प्रहत्तेरुपरमः मरणं अनित्यता निरोध इत्यकोऽर्थः । इत्यायुषः प्रमाण मतो विपरीतमप्रमाणमरिष्टाधिकारे देहप्रतिलक्षणमधिकृत्यचोपदिष्टमायुषः प्रमाणमायुदँदे इति । तच्छति तत् खरूप लक्षणत आयुश्च इत्येतत्वं यत्रोक्तं स आयुर्वेद उच्यते। ननु सुखदुःखञ्चात्मनोगुणौ प्रत्येकं तदेवदयं वा किमायुरुत तवयजनकं वा। आद्यं चेदनायुपोपि
For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
महासुखदर्शनान्महायुषोपि खल्प सुखमहादुःखत्वादल्या युष्वमहायुष्चयोन बिनिगमना। तवयं चेत्ममसुखदुःखोमयस्यै क नासम्भवादसम्भवः स्यात् विषमसुखदुःखोभयस्य क त्वापत्तिश्च स्यात् न सुखात्मकं दुःखात्मकं वायुः स्यादिति। सुखदुःखान्यतरजनकं चेत् तदा सुखमात्र जनकं न तप __ उपवासादि लशकरत्वात् । दुःखमानजनक नावैधकमादिभोजनादि सुखकरत्वात् । तदुभयजनकञ्चेदेकत्वापत्ति नत सुखलक्षणं दुःखलक्षणवेति विविधं स्यात् । इति चेन्न शारीरमानसाभ्यां रोगाभ्यामनभिद्रुताभिभूतादीनां पुरुषाणामायुषः सुखदुः खगुणयोजनकत्वेन सुखदुःखसंज्ञकत्वात् तथा च बायुषा विशिष्टस्यादृष्ट प्रयुज्य सुखदुःखनित्तिलक्षणमोक्ष स्तपोजपशमदमादिभिर्जनिततत्त्वज्ञानादुपजायते तदायुस्तस्य शारीरमानस व्याध्यनभिद्रुतादेचायुरैहिक सुखजनकत्वात् सुखमेवेष्यते। व्याध्यभिद्रुतादेलीकद्दय दुःखजनकत्वात् दुःखमायुरिय्यात् । एवमायुषो हितवाहित त्वयोजनकत्वावि ताहितसंज्ञा बोध्या। तस्य चतुर्खिधायषो हिताहितं स्वस्थचतुष्कादौ वक्ष्यते । मा. नञ्चेन्द्रियस्थाने तनमानेनाप्यमानं लक्ष्यं खलक्षण
For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परकसंहिता।
तस्वत जई मेव वक्ष्य ते शरीरेत्यादिना । ननु शरीरेन्द्रियसत्वात्मसंयोग घायुच्यते । तस्य संयोगस्य गुणस्य किं परिमाणं कथं वा गुणोवर्तते गुणे इति । उच्यते । संयोगः खलु संयोगिदेशमाननिततव्यापी तावदेव संयोगस्यमानं कालतो देश तश्चहिधामानं शरीरेन्द्रियसत्त्वात्मसंयोगस्य यत् शरीरादि संयोगिदेशनियतं तहशिकं तस्य दीर्घवादिकं नास्तिकालनिबन्धनञ्च यन्मानं तत्कालिकं कालस्य दैर्धाणुत्वादिना तन्मानस्य दीर्घत्वादिकं व्यपदिश्यते । नित्यगस्य तु कालस्य परित्त्या सवातिरेकाल्पवादिना दीर्घ त्वङ्गवत्वादिकं व्यपदिश्यते ।।
तच्च हिताहिताभ्यां दार्य शैथिल्यादौ जाते सति भवति परिमाणादिगुणा गुणादिषु सर्वत्रैववर्तन्ते यथा घडघा इत्यादि।
अमानञ्च खलु वत्सराईसङ्खयातिक्रमेण कालवैशिष्टानियमादायघोव्यवहरन्ति लोके ततस्तद. माणमित्यायुषोमानामानयोयवस्थायां यो यदामरिष्यति तनमानम्। यो मरिष्यतीतिमात्रं वक्ष्यते तत्तस्यामानमिति मानामानमायुषो हिताहित सुखदुः खात्मकं चतुर्विधमायुः खलक्षणतश्चायुस्तस्यायुषश्च हिताहितं भेषजाहार विहारा
For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
४५
शरीरेन्द्रियसत्वात्मसंयोगोधारिजीवितम्। नित्यगश्चानुबन्धश्च पर्यायै रायुरुच्यते ॥
दि कमभिधेयमाप्तरित्या युबै देन सहायुस्तविता. हित मानामानोपदेशवाक्यानामाधाराधेयता सम्बन्ध उको यत्रेति पदेन। हिताहितादिपदं तदुपदेशवाक्यपरमर्थाभिधायकं हि वाक्यं नतु तदथावस्तु वर्तते ग्रन्थे । तत्रादौ लक्षण तस्वायुराह शरीरेत्यादि । शरीरमिहचेष्टेन्द्रियार्थाश्रयः । इन्द्रियस्य पृथगुपादानान्न च चेतनाधिष्ठानभूतं पञ्चमहाभूतविकारसमुदायात्मकं तेनहीन्द्रिय लाभे पुनरुक्तवापतिः स्यादस्तु वा वाह्य न्द्रियादि पञ्चमहाभतविकारःसमुदायात्मकं शरीरम्। इन्द्रियन्वाभ्यान्तरं नित्यं श्रोत्रादिकं तेन नेन्द्रियस्य पौनरुतं वृक्षादेरपि वाद्यन्द्रियरहितस्यायुमत्वमाभ्यान्तरेन्द्रियवत्वात् : सत्वं मनः आत्माचेतना धातु तेषां संयोगः शरीरेन्द्रियसत्त्वात्मसंयोग इति स्वरूपलक्षणमायुषः खरूपमुक्त्वा धर्मान्तरोपदेशन लक्षणं वक्त पर्यायानाह धारीत्यादि। सत्वात्म शरीरेन्द्रियाणि परस्परं धावयितुं शीलं यख तत् धारि जीवनं जीवितं फलात्मकं जीवधात्वर्थः नित्यं
For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
प्रतिक्षणं गन्तुं शीलं शिथिलीभावो यस्य स नि. त्यगः अनुबन्धः अनुपूबावस्थानत्यागपूर्व कानुरूपेपोत्तरकालं बनातीनुबन्धः । अत्र चकाराद. नुक्तमप्यत्रार्थदशम हाम्लीयेयुक्त शेतनानुत्तिशब्दोपि बोध्यः । ___ अथ शरीरं स्थूलसूक्ष्मान्यतरत्तच्छरीरादिसंयोगदायस्तदामरणानन्तरं लिङ्ग देहित्वप्यायुमत्त्वमस्तु। उच्यते तल्लिङ्गदेहित्वं तत्पारलौकिक सखदुःखरूपवर्ग नरकभोगे तच्छरीरादिसंयोगस्य हेतुत्वेन पारलौकिकायुष्टया दृष्टमेवेति यैाख्यायते तन्निरस्तं शरीरपदेन स्थल शरीरपरत्वेन व्याख्यातत्वात्। शरीरान्तरसं योगत्वे नै तच्छरीरे मायुष्वं पूर्वजन्मीयायुर्व देतद्देहिनः । एतस्यायुषितस्थायुबारणाय तत्तपेण व्याख्यातव्यमिति मन्वेवं चेहटादोनामिन्द्रियसत्वात्महोनानामाय स्ति नास्तिचेत् तर्हि सर्वदा घटादिश्यतु किञ्चित्कालं मावतिष्ठताम् । ___अस्ति चेन्न्य नत्वं दोष इत्यत्रोच्यते के नचित् । चिकित्साधिकृतत्वाभावात्तेषामायुर्वचनेऽप्रयोजनमिति । अन्ये तु चिकित्साधिकृतत्वात् प्रधान्याचपुरुषाभिप्रायेणे त्याहुः ।
For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
परे तु शरीरेन्द्रिये त्याद्यपलक्षणं तेन समवायिसंयोग प्राय रिति ज्ञापनार्थ शरीरेन्द्रियादिप्रदर्शनमिति भाषन्ते। तत् समवायिसंयोगो हि मृतपुरुषदेहे घटादीनामपि स्यादिति। अन्ये तु खारम्भकतत्संयोगो ऽदृष्टप्रयुज्यः समवायिसमह. संयोगो वा यावत्ममवायि संयोगो वा श्रायुरुच्यते घटादीनां वारम्भकपञ्चभतरूप पञ्चतत्वसंयोगश्चेदायुद्ध क्षादीनामपि चेतनपुरुषवत् तत्त्वचतुर्विशतिरारम्भिकैव तेजोवनीपवनवारिसनाथवीजस्य तदा रम्भकस्य तदारम्भकाले जीवात्मनस्तत्र वायुना प्रेरितस्य प्रवेशेन तत् प्रयुज्यत्वात् ।
तेन मृत्यना च तेषामायुष्मत्त्वं लक्ष्यते। घटादिस्थावराणां कपालाद्यात्मक समवायि समहसंयोगो नादृष्ट प्रयुज्यः कर्मजात गुणविशेषो ह्यात्मनोऽदृष्टमिति वृक्षादीनां सजीवानामस्तिचादृष्टमस्ति चायुरितिब्योध्यम्। यावत् समवायि संयोगस्तु अजीवाचेतनानां घटादीनां सजीवाचेतनानां वृक्षादीनां चंतनानाञ्चास्त्येव । वृक्ष त्वनर त्वादिरूपेण यथावतत्व परिणासे स्वख यावत् तत्वान्येव समवायीनिकारणानि अदृष्टमिह समवायिकारणं देहिसमवायित्वेन निमित्तम्बा। यावत्
For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४८
चरकसंहिता।
समवायिसंयोगस्तु वृत्तिनियामय कसम्बन्धी भूतादिव्याणां तत्तदारम्भकाणां संयोगः। द्रव्यगुण यो समवाय इत्यभयरूपः । तार्किकास्ववयवावयविलक्षणो द्रव्याणामपि सम्बन्धः सावाय एवेत्याहुः । ___इत्यं निरुक्तस्यायुषः साम्यं ट्विासश्च यौक्तिकाधिक न्यनकालविशिष्ट त्वेनानु मे या घायुदि भिरुपदिश्यन्ते। तेन जीवितविशिष्टः काल घायु. रिति यदुच्यते तन्न । ___ अायुहासनिकरणकर्मणा प्रसिद्धस्य कालस्य जासयापत्तेः जीवितस्य भिन्नरूपतया वाच्यत्वापत्तेश्च । कालजीवितयो शिध्यमायुरित्यपिचिन्त्य जीवितं यावत् समवायिसंयोगः स च समवायः समवायसंयोगोभयरूपो वा तस्य च कालवैशिध्य समवेत संयोगित्वमिति । ___अथ यदि येनाप्राणिप्राणियावहस्तुनिय तकिञ्चित्कालमतिष्टते स यावत् समवायसंयोग घायरिष्यते तदा नरोनश्यति तनश्यतीतिवत् घटोनश्यतीत्यादि साधुतावत् नरोमियते जीवति भवतीतिवत् घटोनियते जीवतीत्यादि प्रयोगस्य साधुता भवतु।
For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम ।
४८
नस्यात् नाशो हि यावत् समवायिसंयोगध्वंसो मरणं त्वात्म शरीरसंयोगध्वंस इति तस्मान्नाशसामान्यम् प्रतिनायुषः प्रतिबन्धकत्वं कल्पते । कल्परते च मरणं प्रत्यायुषः शरीरादिसंयोगस्येति तेनेदं फलति यावत् समवायिसंयोगाभावे नाशः स्याच्छ. शरीरेन्द्रियादिसंयोगरूपायुरवासने मरणं स्यात् तच विनाशविशषश्च भवतीत्यतोजीवनमरण मिथः सविषयं ये नाशजन्मनी च । ___ न तु नाशजीवने न वा जन्ममरणो घटोनिय ते जीवतीव्यप्रयोगात् अप्राणिनामायुहिताहित मानान्यस्मिन वेदे निरूपयितु मनावश्य कत्वात् प्राणिनामेवायुर्हिताहित मानानि वक्तमावश्यकानीति मनुयविधजन्मिनां प्राणिनामेवायुलक्षणमिदमिति यत् तप न मनोरमं घटादीनाम प्राणिनां वाह्याभ्यन्तरेन्द्रियाभावेनायुष्मत्वाभावात् । परन्तु नाशसामान्यं प्रति नायुषः प्रतिबन्धकत्वं प्रतिबन्धकत्वन्तु कर मात्र प्रतीति ।
तथा च खवयावत् समवायि कारणसंयोग उत्पत्ति स्तदुत्तरकालं स्वस्खयावत् समवायिकारणविभागो नाशः । प्राकाले तु स एव प्रागभावः ।
सर्वेषामेव कार्याणां समवायिकारणमस्ति
For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
तस्यायुषः पुण्यतमो वेदो वेदविदा मतः । वक्ष्यते यन्मनुष्याणां लोकयोरुभयोहितः ॥ तद्धिविनाकार्थासम्भवः कार्याणां तन्मयत्वात् तेन घटोनर जायते नश्यति चेति साधु, शरीरेन्द्रिया. दिसंयोग प्रायुर्जीवनं तदुत्तरकालं शरीरेन्द्रियादि विभागो मरण मिति पुरुषो जीवति वियते च स्थल. शरोरेन्द्रियादिमत्त्वात् । एवं क्षोपि जीवति सियते स्थूल शरीरेन्ट्रियादिमत्त्वात् ।
न तु मतोजीवति जीविताम्बियते मतस्य सूक्ष्मटेहेन्द्रियादिमत्त्वेपि स्थूल शरीराभावात् । न वा घटो जोतिम्रियते वा स्थूल शरीरत्वेपि वाह्याभ्यन्तरविधेन्द्रियादिमत्त्वाभावात् । इह चेन्द्रियं द्विधा वार ह्यमाभ्यन्तरञ्च तत्र वाह्यं स्थूल शरीराश्रित्तमनित्यं सूक्ष्मनित्यशरीराश्रित पुनराभ्यन्तरं नित्यं तत्ता दाभ्यन्तरेन्द्रियाणां खोवादिष्वधिष्ठानेन तत्तकार्य श्रवणादिसम्पादनात श्रोबादिस्थं श्रवणे।न्द्रयादिक वाहन्द्रियतयातूपदिश्यते सक्ष्मदे हेस्थमपि स्थलशरीरादिभत्स्यूलमुच्यते इत्यभिप्रायेण लोकोपदेशे त्विन्द्रिय नोक्तम्।
अथ श्रायुःखरूप मुक्वायुर्वेदस्य सर्ववेदोत्कृष्ट त्व
For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
५१
सर्वदास भावानां सामान्यं वृद्धि कारणम्। ह्रासहेतुर्विशेषश्च प्रवृत्ति रुभयस्य तु ॥ सामान्यमेकत्वकरं विशेषस्तुष्टथक्वकत् । तुल्यार्थताहिसामान्यं विशेषस्तुविपर्ययः ॥
माइ। तस्यत्यादि वेद इति विदविचारणे विदलाभे विह ज्ञाने इत्येष्वर्थेषु वेदयति विन्दति वेत्तिवानेनास्मिन्वेति वेद इति शुश्रुत्तानुसारिण आयुष इति उभयोलीकयोहितोऽयं वेदोवक्ष्यतेऽर्थदशमहामूलीये। सुश्रुतेप्यु तं सनातनत्वाद्देदानामक्षर त्वात् तथैव च । तथादृष्ट फलत्वाच्च हितत्वादपि देहि. नाम्। वाक्सम हार्थ विस्तारात् पूजितत्वाञ्चदेहिभिः। चिकित्मितात् पुण्यतमं न किञ्चिदपि शुश्रुम इति । एतेनायुर्वेदम ल कत्वेनाग्निवेशकृतस्य तथा चरक प्रतिसंस्कृतस्य च तन्त्र स्थाप्यायर्वेदत्वं शाश्वतत्वञ्चोक्तमिति बोध्यम्। . इत्यायुरायुर्वेदमा युर्वेदस्योत्कर्ष चोक्वावक्ष्यमाणस्थायुर्वेद प्रयोजनस्य धातुसाम्यरक्षणस्य विषमधातूनां धातुसाम्य करणस्य च कारणं सामान न्यविशेषादिषटकं यत् प्रागुद्दिष्टं क्रमेण तत्षटक
For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५२
चरकसंहिना।
भुपदिष्ट प्रथमतः सामान्य विशेषयोः कार्यमुप. दिशति।
सर्वदेत्यादि । सर्वदा सर्वस्मिन्नावस्थि के नि. त्यगे च काले। सर्वेषां मावानां द्रव्यगुणकर्मणां सामान्यं दृष्टि कारणं हेतुः प्रयोजकमित्येकोऽर्थः । समानो हि भावः समानं बई यितुं प्रयुज्यते सामान्ये नेति समानानां द्रव्यगुणकर्मणां वौ प्रयोजकं सामान्यम् । एवमेव सर्वभावानां विशेषो शासहेतुः प्रयोजक इति। सर्वेषां मावानां द्रव्यगुणकर्मणां विशेषो ङ्गासेहेतः । विशिष्टो हि भावो विशिष्टानि द्रव्यगुणकम्माणि ङ्गामयितुं प्रयुक्त इति विशिष्टानां द्रव्य गुण कर्मणां हासे प्रयोजका विशेषः । ___ अनयोरुदाहरण मेकमेवदर्शयति । प्रवृत्तिरुभयस्य तु इति । यो भावो यस्य समानस्तयोरुभयोः प्रत्तिः सामान्यं रविकारणं सख्यात एव । यो भावो यसाहिशिष्टस्तयोरुभयोः प्रत्तिर्विशेषो हासहेतुः सङ्ख्यात एवेति । तद्यथा। पञ्चसु ब्राह्मणेष यद्यपरः कश्चिदूब्राह्मण श्रागच्छति तदा तद्ब्राह्मणत्वं सामान्यं षड्ब्राह्मणा इति सङ्ख्यातस्तेषां हड्डौ हेतुर्भवति। यदि तत्र कश्चित् क्षत्रिय
For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
५३
प्रागच्छति तदा तत्क्षत्रियत्वं विशेषो न सङ्ख्यातो ब्राह्मणानां दृष्ट्वौहेतुर्भवति पञ्चैव · ब्राह्मणा एक: क्षत्रिय इति घट्सु च पुरुषेषु सत्म ह्रासहेतुर्विशेषः क्षत्रियत्वं ब्राह्मणत्वञ्च । एकः क्षत्रियः पञ्चब्राह्मणा इति । प्रत्तिर्भावोऽनुरत्तेरेवहेतत्वात् । असु भुवि भूसत्तायामित्यस्तेभ व ते रूपं भावो भवनं सत्ता। सदितियतः सा सत्ता द्रव्यगुणकर्मसु । द्रव्य गुण कर्मणां यावत् सत्ता तावदनत्पत्तेरुत्तरकालं त्तिः स्थितिः सत्ताया असडावे विनाशः । तहि किं सत्ता द्रव्याणां गुणः कर्म वा यावद्विगुणोद्रव्येवर्त्तते ताबद्रव्य तद्गुणाश्चानुवर्तन्ते तथाक्रिया। गुण कर्मसु भावान्न गुणो न कर्म । सत्ता हि गुणेषु कम्मसु च वर्तते तस्मान्न गुणो न वा कम्म सजाभवति भावात्। गण: कब च विभाव्यते गुणेनापि सङ्ख्यापरिमाण पृथक्त्वपरत्वापरत्वादिनेति। तथापि न गुणो न कर्मच सत्ता सामान्य विशेषाभावेन च ।
सामान्यं न सामान्य व विशेष वहा । विशेषश्च न सामान्यवान विशेषवान् वा। गुण कम्मणी तु सामान्य विशेषवती। एतेन द्रव्यं व्याख्यातम्। अमपि न सत्ता सामान्यविशेषाभावेन च सत्तायाः
For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५४
चरकसंहिता।
सामान्य वद्विद्रव्यं विशेषबच्च। पारिशेष्यात् सम. वायः। शेषवदनुमानं परिशेषः। विविधमनुमानमुक्तं पूर्ववच्छषवत् सामान्यतो दृष्टञ्च। तत्र शेषः परिशेषः कारण प्रदर्शनेनानुपपत्तिवचनेन यत् प्रतिषेधादप्रतिषिड्वं यत्परिशिष्यते तत्पारिशेष्यादनुमीयते। तच्च शेषवदनुमानम्। द्रव्य गुणकर्मणां सत्तात्व प्रतिषेधात् परिशिष्यते समवायः सासत्तेत्यनुमीयते। समवायाविसदिति द्रव्य गुणकम्पसु प्रतीयते । यावट्वि समवायिकारणानां समवायोवर्तते तावद्रव्यं सदिति प्रतीयते गुणः सन्त्रिति कर्म च सदिति । सैव द्रव्यगुणकर्मणामनुत्तेहेतुः। समवायाभावाद् द्रव्य गुणकर्मणां नाशः । समवायि कारणानां समवायाभावः पृथक त्वमयोगो यदा स्यात् तदा नश्यतीति दृश्यते नास्तीत्यच्यते । समवायोऽस्ति चेति किं सत्तावान । न सत्तावान समवायः स्वरूपेण सझावात् सत्तान्तरवत्त्वाभावात् । न हि समवायेन सयवायो द्रव्य गुण कर्मसुवर्त्तते । तेषु उत्तौ समवायस्य वस्वन्तराभावात् । खरू पेणैवत्तेः । नित्यानित्यश्च समवायः । द्रव्याणां गुणैः सहयोगोनित्यः । न हि वर्ततेनिर्गुणं द्रव्यम् । सगुणमेव हि द्रव्यमुत्पद्यते ।
For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
लोकेत्रिविधं नित्यम्। लोके त्रिविधं नित्यं व्यवतियते। प्राकृतप्रलयादाक्यन्न नश्यति तत् प्राकृत प्रलयपर्यन्त स्थायित्वाल्लोकेनित्यं व्यवहियते । यथा चतुर्विशतिस्तत्त्वानि । अव्यक्ताख्यादीनां समवायिकारण समवायः प्राक़तप्रलयपर्यन्तं तिष्ठति नश्यति च प्राकृत प्रल येजायमाने नश्यन्त्यव्यतात्मादीनि चविंशतिस्तत्त्वानि । तस्माल्लोकेसत्यानित्यान्यपि चाव्य तादीनि पृथिव्यन्तानि चतुविशतिस्तन्मयानि देवनरादौनि चराचराणि वस्तुतस्वनित्यान्यतानि भवन्ति खप्नविषयाभिमतानीव प्रमागप्रमेयतयाभिमान्यानीति विविध मिथ्यात्वं लोके सत्यत्वं वस्तु तस्वतत्वं यथा स्थाणः स्थाणरेवेति सत्यत्वम् । लोकेमिथ्यात्वं च यथा स्थाणौ पुरुष इति । एवमेवोक्तगौतमेन न्यायशासने तैत्तिरीयोपनिषन्मलकम् । खप्नविषयाभिमानवदयं प्रमागाप्रमेयाभिमानः। तत्त्वप्रधानभेदामिथ्याज्ञानस्य हैविध्योपपत्तेश्च इति ।
अव्यक्तं हि संहतं कालानुप्रविष्टं क्षेत्रज्ञाधिष्ठितं प्रधानं विराण लक्षणमितित्रयात्मकं तेषां त्रयाणां ट थगवस्थाने लयः प्राकृतोनाम प्रकृतौ स्थितत्वात्
For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५६
चरकसंहिता।
प्रधानपुरुषयोरिति । प्राकृते तस्मिन प्रलयेजाते पृथग्ववस्थिताः प्रधानक्षत्र ज्ञकाल चतुर्वेदपरमधिप्रामणवात्म कसदाशिवाः सदनु प्रविष्टा वस्तुतः सत्याः परमव्योमरू पपरमात्मशिवगायत्यवशेषनि
पाख्य प्रलयपर्यन्तस्थायित्वान्मध्यम नित्याः। तस्मिन " निर्वाणाख्येप्रलये ते नश्यन्तीति परमव्योमरूपपरमात्म शिवादिकन्तु सत् । . नतु सदनु प्रविष्टं सत्यं तदेवास्यां सर्गावस्थायां ब्रह्म परमनित्यं शक्तिब्रह्मावशेषमहानिर्वाणपर्यन्तस्थायि. त्वात् । शक्त्यवशेषे महानिर्वाणे जायमाने तु सर्गावस्था व्यपैति शिवगायत्रीरूपञ्च शक्तिर्जहाति क्रि. या गुणव्यपदेशरहितासती खगुणनिगढाभूत्वास्थास्यतीति सा शक्तिब्रह्म सर्ग प्रलयोभयावस्थिकं नित्यमसद्भूतं वस्तुचोच्यते इति। समवायचैतेष तथाविधस्त्रिविधो नि त्योव्याख्यातो भवति । क गुण कम्मस्खनित्यः समवायः। सेयं समवायात्मिका सत्ता समानप्रसवात्मिकाजातिः सामान्यम् । अममानप्रसवात्मिकातुसत्ताजाति मजन्म सत्ताविशेषः। तदुक्तं जातिः सामान्यजन्मनारिति। सामान्य विशेषौ हि बड्यापेक्षावन्यत्रान्त्येभ्यो विशेषेभ्यः ।
अन्त्याड्विविशेषान्नान्योऽन्योविशेषः सम्भवति
For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
यमपेक्ष्य सामान्यं स्यात् । ट्रव्य त्वं गुणत्वं कम्पत्वञ्च सामान्यं विशेषश्च। द्रव्यत्वं सामान्यं नवसु द्रव्येष भावात् पृथिवीत्वाद्यपेक्षया सत्नापेक्षयात विशेषः । गुणत्वञ्च सामान्यं रूपादिषु भावात् रूपत्वाद्यपेक्षया सत्तापेक्षयातुविशेषः । कम्मेत्वञ्च सामान्य मुत्क्षेपणादिषु सद्भावादुत्क्षेपणत्वाद्यपेक्षया सत्तापेक्षया त विशेषः । अनेकद्रव्यारबद्रव्य त्वं चानेकद्रव्यत्वसत्त्वात् ।
न च तदारम्भकाणि द्रव्याणि द्रव्यत्वं सामान्यविशेषाभावेन च कार्यद्रव्यत्वस्यापि। एतेन गुण: कर्म च व्याख्याते। कार्य गुणाचाने कसजातीयगुणारधास्त दनेक गुणत्वसद्भावात् तत्कार्य गुणत्वमुक्त स्यामत्वपीतत्वादि।
न च तदारम्भकागुणास्तत्कार्यगुणत्वं सामान्यविशेषाभावेन च । कम्मारब्धे कर्मणि च तत्कयत्वसद्भावात् कर्मत्वमुक्तं न च तदारम्भकं कर्म तत्कार्यकर्मत्वम् । इति द्रव्यारब्धेषु द्रव्येषु तदारम्पकाणि द्रव्याणि द्रव्यसामान्यं यथा पाञ्चभौतिक त्वं शरीरेन्द्रिय विषय संज्ञकानां द्रव्याणां पञ्चभतानि सामान्यं प्राणिनां नवद्रव्याणि द्रव्यसामान्यं गुणाश्वस्तेषां गुणविशेषारम्भका गुणसामान्यं कर्म च तेषां
For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता
करिम्मकं कम्य सामान्यम् । विशेषाचं तत्तद्र्व्य. गुणकारम्भकास्तत्तद्रव्यगुणकर्मविशेषा इति सामान्यभूतं द्रव्ये सामान्यभूतो गुणः सामान्यमत फर्य सामान्यभूतश्च समवायः सत्ताजातिरिति तथा विशेषभूतं द्रव्यं विशेषभूतो गुणो विशेषभूतं कम्मविशेषभूतः समवायः सत्ताजन्मेति द्रव्य गुणकम्यसमवायाश्चत्वारोलोके पदार्था नास्त्यतोऽतिरिक्तः पदार्थः ।
घायुबैदे भावानां विकासादिकरण त्वेन सा. मान्यविशेषयोरुपयोगेन द्रव्यादिषु चतुर्धन्तर्भावेपि पृथग्वचनम् । यथा
वैशेषिकेप्येव मेव सामान्यविशेषयोई व्याटिष चतुव॑न्तर्भावेपि पृथवचनमन्तरेण यथोपनिषत् तथा भवति । न वैशेषिकं नामशास्त्र स्यात् । विशे. घस्योपदेशेन हि वैशेषिकं भवति सामान्यापेक्षो हि विशेष इति सामान्यस्याप्य देशोऽपेक्ष्य ते शास्त्रसंज्ञा तु प्रसिडा वैशेषिकमिति।
न तु सामान्य तम्ब कर्तुविवक्षितत्वात् । तन्त्रकर्तुर्विवक्षावशावि संज्ञा तन्त्राणां भवतीति । एव मेवान्वीक्षिकीशासने प्रमेयेऽन्तर्भ तत्वेपि प्रमाणसंशयादीनां पञ्चदशानां पृथगुपादानमन्तरेण त्वौपनिषदवङ्गवति नत्वान्वीक्षिकीशास्त्रं भवति । वाद
For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
मागंजानार्थ हि प्रमाण संशयादीनां पृथग्वर मिति ।
सर्वदेति भित्यगेकाले दुग्धपलं जलपलं वईयति ट्रवादिसामान्ये न परिमाणतः । न तु पारदपलं जलपलं वैशेष्यात् । विशेषोह्यच तीक्ष्णत्वमदुत्वादिवलीयान द्रवत्वादिसामान्यमवजयति । वच्यते हि विन इराणसन्निपाते हि भयसाल्पमवन जीयते।
जैमिनिभाचोताम् । विरुवधर्मसमवाये भूयसां स्यात् सधपक त्वमिति। एतेनात्र झास हेतुर्विशेषो व्याख्यातः ।
श्रावस्थि के तु काले प्ये लेनगुणसमं दुग्धं कणाशुण्ठयाधु षणद्रव्य संस्कृतमवस्थान्तरमापत्नं करूं ह्रा. मर्यात न तु रणसामान्ये न वई यति अवजयात् ।
ननु कथ मेवं दृट्वौ हेतुः साभान्वं हासे विशेष इत्यत शाह ।
मामान्यमेकत्व करं विशेषस्तु पृथक्त्वकदिति ।
यतः सर्वदासर्वभावानां सामान्य मेकत्वकर मेलने नै कीभावं करोति तस्मात् तेषां रद्धि कारणमिति । यथा दुग्धजल योद्रवत्वादिसामान्य ते मेल यति मेल यि त्वा च बई यतीति। तथा च दुग्ध
For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता!
जलयोरेकापरविशिष्टद्रवत्वापन्नत्वे ने कमेववस्तु सहिपलं भवतीति। न तु पारदजलयोस्तथा मेलनेनैकीमावस्ततो न विरिति ।
कम्मादित्यत आह । विशेषस्तु पृथक्त्वकदिति ।
सर्बदासर्वभावानां विशेषस्तु पृथक्त्वलत् । पृथक्त्वं स्थादसंयोगो वैलक्षण्यमनेकतेति वच्यते । अयोगेनाने कत्वं भावानां करोति नत्वे कत्वमिति पारदस्य जलस्य च द्रवत्वविशेषः ट थक्त्वमेव करोति तयोर्द्रवत्वे सामान्ये सत्यपि विशेष एवास्ति तत्स्ययोदवत्वगुणयोरिति । एवं जातिश्च पञ्चब्राह्मणानां परेण केन ब्राह्मणेन सहैक त्वं मेलनं करोति क्षत्रियेणापरेण सह पृथक्त्वं तु ब्राह्मणत्ववियत्वजातिविशेषः करोतीति।
किं पुनः सामान्य कोवाविशेष इत्यत पाह। तुल्यार्थता हि सामान्य विशेषस्तु विपर्य य इति । समानानामनेकेषां भावः । नोकः समानो भवति सापेक्षधर्मकः समानः । तेनाने केषां वत्ति वस्त भाव उच्यते।
प्रतीतिभावः । यो यस वर्ततेऽर्थः स तस्यभावः । अत एव तुल्यार्थता सामान्यम् । अर्थः कारणभूतं कार्यभूतञ्चवस्तु तुल्यं येषां ते तुल्यार्था
For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
तेषां भाव स्तुल्य एवार्थः । येन समानं यत् तस्य तेन. सह तुल्यार्थत्वं सामान्यम् । यथा पुरुषाणां पुरुषघटक वस्तु सत्त्वात्मशरीरं तुल्यं तत्रिकं ट्रव्यभूतं सामान्यम् । तत्र च यत्कृष्णवर्णादिर्गुणः स च गुणभूतं सामान्यम् । यच्च कर्म गमनादि तत्कम्भूतं सामान्यम् । यातु सत्ता सदिति यतः स खल्ल समवायः समानप्रसवात्मकः स समवायभूतं सामान्यमिति चतुर्विधं सामान्यम् । यच्चोताम् । सन्त्रित्यमद्रव्यवत् कार्य कारणं सामान्यविशेषवदिप्ति द्रव्यगुणकपणामविशेष इति स चाविशेषः सामान्य मेव पदार्थतश्च तुर्वे व द्रव्य गुण कम्पसमवायेष्वन्त तं भवति नातिरिक्तम् ।
तत्र मदिति । अस्तीतिवस्तूच्यते। यन्नास्तितदवस्तु। तबस्तु तत्तहस्तुनिष्ठो धयः। स च तत्तहस्त्रारम्भकं द्रव्यञ्च गुणश्च कर्म च । तथा समवायश्च जातिरूपो जन्मरूपश्च । नित्यत्वं निरुक्तं वि. विध निरुक्तत्त्रिविध कालपर्यन्त स्थायित्वं क्रियाविशेष एव । अद्रव्यवत्त्वं पुनरद्रव्यारब्धत्वं तदपि गुणानां प्रतिः सत्त्वादिगण एव तत्सत्त्वादिगुण प्रकृतिक गुण एवाव्य वत्त्वम् । भूतादेस्तामसस्थाहकारस्य प्रायम प्रारम्भः शब्दमात्रस्य ततः शब्द मानणारब्ध अाकाश
For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परकसंहिता।
एवं स्पर्शमावस्य तत प्रारम्भः स्पर्शमात्रेण वायुरारभ्यते। ततो रूपमात्रमारभ्यमाणं ज्योतिराभते। ततो रसमात्रमारभ्यमाणमप प्रारमते ततो गन्धमानमारभ्यमाणं दृथिवीमारभते। एवं बिहचिड़ तैस्तेजोवन्नरुपाहितं परमव्योमैव परमात्मा चक्र बभ्रमणशीलः कालोबभवेति कालारम्भकं त्रित्रितं तेजोवन्नं परमध्योम चेति । ___ स च कालो निर्लिङ्ग एवाप्रमेय स्तदारब्ध स्वयं सम्बत्सरः कालः शीतोष्णवर्ष लक्षणः घडत ऋतुभे देन कार्यकारण संज्ञाद्रव्यमध्येऽयं कालो निर्दिष्टः प्रमे यत्वात् । एतत् कालस्य वस्तुनोवस्तुत्वं कालत्वं समवाय एवं सत्ता तत्कालस्य सत्वादिगुणयोगेसमवायात् परिणामविशेष. एषकाल इति । एवं क्षेत्रज्ञानुप्रवेशकालानुप्रवेश प्रधानमभिव्यक्तमत्त्वादिविगुण लक्षणं भत्वा समविगुणलक्षण मध्य त नामायं द्रव्यसंज्ञ अात्मा बभूव तदात्म त्वञ्च समवायरूपा सत्त्वा काल
वज्ञप्रधानानां हि समवायादव्य तस्वरूपानईत्तिरिति । एवं दिगपि वैकारिकात् सात्त्वि कादहङ्कारा. दिन्द्रियादीनां देवता सर्गे आकाशस्य देवतादिग् नाता तयादिशा सत्त्वादि गुणयोगादारब्धा एतादिशो दश द्रव्यमध्ये निर्दिष्टाः प्राच्यादय इति दिक्
For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
स्वस्थानम् ।
त्वमपि वस्तुत्वं समवाय एव सत्ता। तस्यादिशोगुणे : सहयोगेऽपृथग्भावेन परिणामविशेषा एतादिश दति। मनश्चेदं शारीरं द्रव्यमध्ये यनिर्दिष्टं नदप्याहङ्कारिकमनसः स्थ लशरीराभिनित्तौ खल्वात्मभाकृतैः सत्वरजस्तमो भिबिकतीभूतैर्गुणैः सह युक्तेना पृथग्भावेन परिणामविशेष स्तदिदं मनस्त्वमपि समवायस्तेषां सत्ताभूतमेव वस्तुत्व मिति। एवं रूपरसग. न्धस्पर्शात्राहकारिकत्रिगुणसमवायादपथग्मतखरूपेण निता स्तेषां समवाय विशेषा एव रूपत्वादयः सत्ता एव। एवं पञ्चविध कर्मणां कत्वमपि सत्तैव अथैषामुपादानानि यानि तानि तु खल न द्रव्यं न रूप रसादिगुणो नोत्क्षेपणादि कर्मच न च समवायः। परन्तु यथाखमु पादानमन्त्य एव विशेषः सबैषां तेषामप्यन्तः प्रविष्ट मेकं सब्बीपादानं सदेव ब्रह्म सर्वव्यापकं सामान्य मिति घडे व पदार्था न तु चत्वारो द्रव्यगुणसमवायाः सामान्यविशेषयोनिखिल यो स्तेष चतुर्धन्तर्भावाभावादिति तईि कथं न षट्पदार्थनियमो न च षोड़शपदार्थनयमिइति कपिलवचनमुपपद्यत इति ।
यत उक्त काव्यं कारणं सामान्य विशेषवदिति कायं हि न प्रसिद्ध एक एव भावः कश्चिदस्ति ।
For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
वक्ष्यते चास्मिंस्तन्त्र । नैकः प्रवर्त्तते भाव इति । अने. कोपादानकं हि कार्य नबट्रव्यं सप्तदश गुणं पञ्चविधञ्च कम्मति। ___ सत्यमेतत् । यत्पनर्वैशेषिक शासनमुक्तं कणादेन यच्चान्वीक्षिकीशासनं गौतमेन यञ्चायुर्वेदशा. सनं तत्मवं लौकिक पदार्थोपदेशशास्त्रम् । लोके तु यत्मामान्यं यश्चविशेषञ्चिकित्सायामुपयोगार्थं भवति तौ सामान्यविशेषावायुर्वेदे दृट्वेवकत्ववासष्टथक त्व हेतु तयाऽभिहितौ। वैशेषिके च निःश्रेयसार्थ यौ सामान्यविशेषौ भवतस्तयोरेव साधर्मवैधम्मेवाभ्यां तत्त्वज्ञान सम्भवति सन्तिर्यामि ब्रह्म तु सामान्य तत्तत्त्वमेव तस्य तु तत्त्वज्ञानं न सम्भवति विकृतांशं विहाय प्रकृतांशज्ञानं हि भावानां तत्त्वज्ञानं तव ब्रह्मणोनास्तीत्यस्मादलौकिकौ नाभिहितौ, तौ प्रोतौ यौ लौकिको सामान्यविशेषौ, तौ ट्रव्य गुणकर्मसमवायेष्वन्ततावेव । आयुर्वे देऽनु पयोगित्वाद्वैः शोषिके च निष्प्रयोजन त्वादलौकिक सामान्यविशेषो नोक्तौ निष्प्रयोजनत्त्वाच्चैव नाहङ्कारिकानीन्द्रियाण्यहङ्कारो महान व्यक्तस्था स्त्रयोगुणाः सत्त्वादयश्चोतास्तस्य लोके षडे व पदार्था इत्येवं नियमो न । तथा षोडशैव पदार्था इत्येवं नियमच न। धातु
For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् । सत्त्वमात्माशरीरञ्च वयमेतत्तिदण्डवत् । लोकस्तिष्ठतिसंयोगात्तत्र सबै प्रतिष्ठितम ॥ स पुमांश्चेतनं तच्च तच्चाधिकरणं मतम् । वेदस्यास्य तदर्थ हि वेदोऽयं सम्प्रकाशितः ॥
साम्यवैषम्य प्रयोजनमायुर्वेदिकं निःश्रेयसाधिगमप्रयोजनञ्चवैशेषिकं षट्पदार्थज्ञाने नै वसिवाति तथा षोडश पदार्थ ज्ञानेनैव निः श्रेयसाधिगमः सिय तीति शेषाः पदार्था नोक्ता आयुर्वेदवैशेषिकान्वीक्षिकोषु न तु प्रतिषिड्वा इति न कपिल वचनं विरुयते। सामान्य विशेषवदिति वचनेनैकत्वं द्रव्य गुणकर्मणां प्रतिषिई न द्रव्यमेकविधं न गुण एकविधो न च कर्मे कविधमिति । __ अथ द्रव्यसामान्योदाहरणमायुर्वेद क्रियाधिकरणोपदेशेन दर्शयति ।
सत्त्वमात्मे त्यादि । सत्त्वं सत्त्वसंज्ञकं मनः । आत्मा सत्त्वादिविगुणलक्षणमव्यक्तं नाम चतुर्विशं तत्त्वम् । शरीरं पञ्चमहाभूतविकारसमुदायात्मकं चेतनाधिष्ठानभूतं तच्च शुक्रशोणितादिसम्भूतं स्थू लं ग्टह्य ते नवाहकारिकेन्द्रियादिमतसूक्ष्मं क्रियानधिकरणा
For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
त्वात्। अत्र सत्त्वादिसङ्ख्येयनिर्देशे सङख्यालाभपि इयोः संयोगे लोकत्वनिरासायाह ।
त्रयमिति । तेनैतत्वयं समस्तं संयोगानिमलितं लोको लोकाभिधः संस्तिष्ठति स्थित्यादिक्रियासमर्थत्वेनवर्तते । लोकदीप्तौ द्योगे रूपसिद्धिः । लोकाभिधानात् जगत्माग्यं ख्यापितम्। त्रिदण्डवदिति । यथा त्रयोदण्डा मिलिताः समुदायात्मको विशिष्टस्त्रि दण्डाख्योभावविशेषस्तिष्ठति वस्वन्तरधारणादिक्रियायां खयमवस्थानक्रियायाञ्चसमर्थत्वेन वर्तते । एतेनैतदुक्तं भवति । यथा दण्डवयं परस्परं संयोगेन धारणायस्थानसमर्थ भवति। न च संयोगाभावान्नवादिहयोः संयोगात् । तथा सत्त्वामशरीराणीति बयं परस्परं संयोगाम्मिलितं लो. काख्यः सन खयमवस्थानवस्वन्तरधारणादिसमी भवति न संयोगाभावान्न च इयोः संयोगात् । मृतस्य सूक्ष्मातिवाहिकशरीरं पारलौकिकं वैदिकक्रियाधिकरणत्वाभावान्त्रोक्तम् । शरीरेन्द्रियसत्त्वात्मसंयोगो धारिजीवितमायुरुक्तं ततसंयोगवान सत्त्वात्मशरीरसमुदायो लोक इत्याधाराधेयभावाभ्यां लोकायुषो दः । यच्चायुलक्षणे शरीरात पृथगिन्द्रियमुक्तं न चानेन्द्रियमुक्तं शरीरग्रहणेन
For Private And Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
ग्टहीतं तत्त खल्वायुर्लक्षणो यदिन्द्रियग्रहणं तदन्तशेतनानां रक्षादीनां जीववतां प्रत्यक्षाणां वहिरिन्द्रियाभावेप्य भ्यन्तरेन्द्रिय वत्त्वख्यापनार्थ लोकत्वञ्च तेषां सत्त्वात्मशरीरवत्त्वात् । यद्यायुलक्षणे इन्दियग्रहणं नाकार्षीत् कथं वृक्षादीनां जीवनदर्श नेनाभ्यन्तरेन्द्रियवत्त्वानुमानमभविष्यत् । इन्द्रियग्रहणेन तु तेषां जीवनदर्शनेनाभ्यन्तरेन्द्रियमनुमीयते मनोग्रहणवत् । वाह्मप्रचरणवाभावात् तु रक्षादयो न पश्यन्ति न जिघ्रन्तीति। मनोग्रहणेन मनसोप्यनुमानं वृक्षादीनामात्मग्रहणेनात्मानुमानं भवति । जीवनलिङ्गात् । घटादीनान्तु जीवनलिङ्गाभावान्नात्मेन्द्रियमनसामनुमानं भवति । श्रात्मेन्द्रियमनोलिङ्गाभावात् । तस्माद्ब्रह्मादयः प्राणिनोपि वाह्यविषयग्राहक त्वाभावात स्थूल शरीरस्थमनसा सुखदुःखानुभवेपि तत्प्रतिकारार्थ नायुर्वदाधिकारिणो भवन्तीतिस्थापयितुमायुर्लक्षणे पृथगिन्द्रियमुक्तमिन्द्रियानुमेयायुर्हि वक्ष्यतेऽरिष्ठाधि कारे इति कश्चित् । वस्तुतस्तु सतपुरुषस्य परलोकगतस्य सूक्षादेहवतः सत्त्वेन्द्रियादिमत्त्वेप्यायुष्मत्ववारणार्थ सूक्ष्मदेहव्यवच्छेदार्थ तब शरीरपदेन स्थूल देह परिग्रहार्थमिन्द्रियं पृथगुक्तम् । अत्र तु मतस्यापि लोकत्व
For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिना।
वारणार्थ स्थूलदे हपरिग्रहाधं शरीरमुक्तं नविन्द्रियं पृथगु कमिति । त्रिदण्डवदिति दृष्टान्तं कम्मे सामर्थन न तु फलभोगादिसाधर्मरण चेतनभत्वाावात् । नन्वस्तुलोकः सत्त्वात्मशरीरसमुदायात्मक स्तन सामान्यञ्चभवतु प्रत्येकं सत्त्वमात्मा शरीरच मिथः संयोगात तेषां समुदायस्य कथं लोकाभिधानं लोकेद्याकाशादिकं दृश्यते गुणाच शब्दादयः कर्म च । पुरुषे तु सत्त्वात्म शरीरसमुदाये नाकाशादय उपदिश्यन्ते दृश्यन्ते नाकाशादय से कुतः सम्भवन्ति किन्तेचाधिका नरक्षादयश्च चेतनाचेतना लोका उपदिष्टाः सन्तु। मृतानां तेषामुपदेशे किं प्रयोजनमस्ति जीवितानाम्बा किमित्याशङ्कयाह। तत्र सर्वमित्यादि।
तत्र लोके सर्वमाकाशादिकं द्रव्यगुणादिकं प्रतिष्ठितं सत्त्वेचात्मनि च शरीरे च समुदाये च प्रतिनियतं यद्यत् तत्मब स्थितं यच्च सव्यं विलोक्यां तस्मादयमपि मिथः संयोगात् सत्त्वात्म शरीरसमदायो लोकाभिधो भवति। लोकजगतोः सायं स्वयमेव शारीरस्थाने व्याख्यास्यते । एतेनैतदुक्तमाचार्यण। सत्त्वात्म शरीरसमुदायात्म कस्त्वयं लोको
For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्र स्थानम ।
অঝঅন্যজনি স্বাব্দ ঝা নন দল प्रतिष्ठितं द्रव्यादिधात्मकत्वमेवास्य न तु द्रव्यादिचतुरात्मकत्वं द्रव्यगुणकर्मणां मेल कसमवायेन मिलितसमुदायत्वे तद्रव्यादीनां प्रयाणां मेल कत्वेन समवायस्य प्रकृतिभत कारण त्वाभावादेव तन्मयस्वाभावेन कार्यत्वाभावात् । द्रव्यादित्रिभावात्म कोपि सत्त्वात्म शरीरसमुदायत्वेनापूर्वापर विशिष्ट गुण कर्मवान् बोध्यः एवं घटाद्यचेत नोपि । ननु कारणानुरूपं हि कायं तमात् सत्त्वात्मशरीरसमुदायत्वे लोके कथमिच्छाद्देष सुखदुःखप्रयत्नचेतनाति बट्विस्म त्यहङ्कारकम्पकर्मफलमोहजीवितमरणादिकं वर्तते। सत्त्वं हि अण त्वमेक त्वचेति द्विगुणं क्रियावदचेतनञ्च आत्मानिर्गुणोनिष क्रियः सत्त्वरजस्तमासाम्य लक्षण इति शरीरं चेतनाधिष्ठानभूतं पञ्चमहाभूतविकारसमुदायात्मकं तदारम्भकाकाशादीनां च भूतानां गुणा न भवन्तीच्छादयो गुरुत्वादयश्च । इति चेन्नावात्मशब्द नेच्छाईघादीनामात्र यत्वेन तेषां ग्रहणादिति कश्चित्तन्नात्मनो निर्गुणत्वेनेच्छादेषादीनां प्रत्यगात्मनि जनकत्वादिच्छादिलिङ्गकत्वादिच्छाद्याश्रयत्वाभावादन्यथा सुखदुःखात्मकयोरारोग्यरोगयोराम तिवापत्तेः ।
For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
न हि तदिष्टं भवति शरीरं सत्त्वसंजञ्च व्याधी. नामाश्रयोमतः । तथा सुखानामिति वक्ष्यमाण वचनासङ्गत्यापत्तेः। मत्त्वमात्माशरीरञ्चेन्यादिरू: पेण पुरुषोपदे श नं कृत्वा चतुर्विंशतिधात्वात्मा लोक इत्युपदेशेन तदर्थलाभाच्च । तस्मात् कारणभूतसत्वादित यसमुदायात्मकत्वेन पुरुषोपदेशात् कार्य। भतानामिच्छादोनो तत एव लाभः ख्यापितः। तद्यथा सत्त्वमचेतनं क्रियावच्च प्राक्प्रसिद्धम् ।
आत्मा खल यः क्षेत्र ज्ञः सः शाश्वतो निगुणो निक्रियः सत्त्वभतराणेन्द्रियै चैतन्ये हेतुः स च संसारस्थानादित्वेन चक्रवभ्रमणशीलत्वेन च यदच्छया वा प्रभावाच्च त्रिगुणसाम्यात्मक प्रधानेन यदा युज्यते रागात्मकेन तदा प्रतिहेतुना रजसा प्रहনিসা মনি কানন সন্ধায় বননা মনি तमसा मोहात्मकेनारतज्ञानवान् भवतीति स पात्मा तदा खल्व व्यक्तं नाम ज्ञः स चोदासीनः । स यदा महतास्थूल विद्याबुवा युज्यते तदा सुषुप्तिस्थानः प्राज्ञउच्यते। स तया बद्दया यदाहमिति मन्य ते तदाऽहम्मत्या खल्वविद्य या युक्तः पञ्चमहाभूतोपाधिः सन् प्रत्यगात्मा भवति सोऽन्तः प्रनः खप्नस्थानो भूतात्मा सूमशरोरो। तस्य स्थूलशरीरपरिग्रहे.
For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
द्वलस्थानम् ।
स्थलपञ्चभूतोपाधिनी चदा च स मनसा युज्यते तदा मनसः क्रियया उपचर्य ते मन:क्रियोपचरितत्वेना. सावात्मा क्रियावानुपदिश्यते। तया चोपचरितक्रियया खल्वात्मा मनसि तनां जनयति ।
तेन खल मनचैतन्येन पुनरात्माप्य पचर्य ते तत श्वात्मा प्रव्यक्तचेतनावानुपदिश्यते। चैतनः सखल्वामानियमात्मिको तिं मनसि जनयति। तया च मनोमुत्या पुनरात्मोपचर्य्य ते तस्मादात्माष्टतिमानुपदिश्य ते समयोगयुक्तया खल त्या पुनरात्मा मनसि समदर्श नरूपां बुड्विं जनयति । तया च मनास्थया बुड्या खखात्मोपचर्य ते तस्मादात्मा बुद्धिमानु पदिश्यते समयोगयुक्त या बुड्या च तयात्मा मनसि चिन्तयते कार्याकार्य' स्मरतीति यावत् । मनसि जनितयाच तया सत्यात्मा तदोपचर्य्यते तस्मात् स्मृतिमानात्माऽभिधीयते इति चैतन्यादिकाः सर्लाबड्यो महत्तत्वं सत्त्वरजस्तम इति विगुष्पवैषम्ये ना त पुरुषांश रूपं ज्ञान विद्यात् ।
उक्ताञ्च लिङ्ग पुराणे। मनोतिरित्यादि पर्यायेण। स एष महदुपाहित आत्मा प्राज्ञः सुषुप्तिस्थानचेतोमुख प्रानन्दमय एवानन्दभु ग्भवतीति । तत्रत्वे ताभिचैतन्यादिभिर्वविभिरयोगयुक्ताभि रात्मा
For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७२
चरकसंहिता!
मनसि मान्तिरूपं ज्ञानं जनयति तेनोप चर्यमाणः खस्वरूपज्ञाने वान्तो भवति भ्रमबुवयातु ता. त्यादयो बवयो मिथ्यायोग युक्ता भवन्ति मिथ्यायोगयुक्ताभिश्चताभि ईत्यादिभिबुद्दिभिर्मनसा संशेते तेन च मनःस्थसंशयज्ञानेनोपचर्यमाण: संशयवान भवति कोऽहमिति । तेन संशयेन ता त्यादयो बुद्दयोऽतियोगयुक्ता भवन्ति। प्रतियोगयुक्ताभिश्चताभिष्ट त्यादिभिरात्मा मनसि एष देवदत्तो यज्ञदत्त एषोऽहमयमित्यादिलक्षणभेदबुद्धिरूपमहमिति मन्यते साचाहम्मतिस्त्रिधा तबादौ यया मनसि तमोगुणोद्रिततया मोहजनकाहम्मतिं जनयन्नात्मा तयाऽहम्मत्योपचर्यमाणो मुग्धः सन्नहमिति मन्यते । तत तयाचाहम्मत्या रागात्मक रजोगुणोद्रिक्ताभिस्ताभिर्बुट्विभिमनसि राजसं तैजसाख्यमहङ्कारांश निश्चयविरूपं जनयन्त्रात्मा तेनाहङ्कारेणोपचय माणो दुःख जनकराजसाहकारवान भवं जमो भवति योहि स्वप्नावस्थायामस्मिन् पुरुषे सप्ताङ्ग एकोनविंशतिमुखोऽन्तःप्रज्ञः प्रविविक्तभुग्भवति । ततस्त्वेताभिरयोगयुक्ताभिः प्रकाशात्म कसत्त्वगुणोद्रिकाभिस्ता भिड्विभिमानसि सुख. जनकं विवेचकबुड्विरूपं वैकारिकाख्यं सात्त्विका
For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्
हवारं जनयनात्मा तेनाहङ्कारेणोपचर्यमाण: सार त्त्विकाहङ्कारवान् भवन् वैश्वानरो भवति योहि जागरितावस्थाया मस्मिन् पुरुषे वहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिसुखः स्थलभुगमवति । इत्येवं धमाद्यज्ञानवानज्ञानरूपाहतारवयवांश्चात्मा भवति सात्त्विकाहङ्कारवान् सन् तैजसाहकारमाश्रित्य मनसि सुखायवासना दुःखाय देषं जनयति । ततश्च तयेच्छया देषेण चोपर्यमाणः सुखकामी दुःखद्देषी भव त्यात्मा। ततश्वेच्छया यथा सुखं भवति तथा मनसि भतसर्गाय प्रत्तिं दुःखञ्च यथा न भवति तथैवान्यथाभावाय हषेण निवृत्तिं जनयन्नात्मा प्रतिनित्त्याख्य प्रयत्नेन तेनोपचर्यमाणः प्रयत्नवान् भवति । तेन च प्रयत्नेन खं वायुं ज्योतिरपोभर्मि क्रमेण सृजति।
तैश्चेन्द्रियाणि पञ्चचार्थान् सृजन् कोष कारकीटवत् तदष्टादशतत्त्वमय सूक्ष्म देहरूपकोषेण खयमारतः सगुणकर्मणा वायुनाऽभिर्यमाणः प्राक्तनवरूपेण देवनगदियोनिष्वदुष्टायां योनावदुष्टञ्च गर्भाशय मनु प्रविण्यादुष्ट शुक्र शोणितसंयोग मेत्य तन्मध्यस्थानमास्थायाण ना कालेन मनसा पूर्वतरमाकाशं सजत्येवं क्रमेण वायादिकं निम्माय क्रमेण शौकशौनितिकाहारज रसमयानि भूतानि मिलि
For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७४
घरकसंहिता।
तानि सबाण्यामापयन वायुना तेजसा च पाचयननुक्रमेण शरीरे वक्ष्यमाणेनात्मानं गर्भरूपेण सृजति तस्मिंश्चशरीरे हृदितिष्ठन् चतुर्थे मासि वाह्यबुद्धी, न्द्रियाण्यभिव्यश्चयन् वाह्यचेतन्यादिकं मनसि जन, यति। तेन च प्राक्तनानुभूतभावाननुस्मरति तयाऽनुस्मृत्याचोपचठमाणः प्राक्तनानुस्मृतिमान् तया चाभिलमितभावानां लाभालामाभ्यां मनसि सुखदुःखं जनयन्त्रात्मा सुखदुःखाभ्यामुपञ्चव्यमाणः सुखी वा दु: खी वा भवति। ततो लोके जातः सन् प्राक्तनदैवानुरूपं जागरितस्थानः स्थलरूपेण सुखदुःखं सप्ताङ्ग एकोनविंशतिमुख एवोपभने। खप्नस्थानोऽन्तःप्रज्ञ स्तथाविध एव प्रविविक्तरूपेण सुखदुःखमुनभुते। सुषुप्तिस्थानस्तु प्राज्ञ चेत्तोमुखः आनन्दमयोह्यानन्दमात्रमुपभः इति शुभाशुभजनकञ्च प्राक्तनदेवानुसारेणाचरति फलञ्च तदनुरूपमिहचामुनिंश्च लोके मनोबुट्विभ्यामु पभुत इति आभ्यन्तरवाह्यावस्थात्रयं माण्डक्ये शिष्याणां प्रत्यक्षगोचरमुपदिष्टं तदवस्थाबयोपदेशनात्मनोऽप्यवस्था. त्व यवदुन्नेयम् । सघुप्तौ तु चेतोमात्रमुखः सुखमात्रभुक् तदाह्यस्फुटचैतन्यमात्रमतिरिक्तानां जुड़वाहोना लयात् । .. तदुक्तं कैवल्योपनिषदि। सुषुप्तिकाले सकले वि
For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानमें ।
৩
लीने तमोऽभिभूतः सुखः रूपमेति । पुनश्च जन्मा. न्तरकर्मयोगात् स एव जीवः स इति प्रबुड्व इति । सुश्रुतेपि गर्भावक्रान्ति शारीरे । __ स्त्रीपुंसयोः संयोगे तेजः शरीराहायुरुदीरयति । ततस्तेजोऽनिल सन्निपातात् शुक्र च्युतं योनिमभिप्रतिपद्यते संसृज्यते चार्तधेन । ततोऽग्नीसोमसंयोगात् संसृज्यमानो गर्दा गर्भाशय मनु प्रतिपद्यने । क्षेत्रज्ञो वेदयितेत्यारभ्य धाता वक्ता योऽसावित्यादिभिः पर्थ्यायवाचकै मभिरभिधीयते दैवयोगादक्षयोऽव्ययोऽचिन्त्यो भूतात्मनास हाम्वक्षं सत्त्वरजस्तमोभिर्देवासुरैरपरैश्चभावैर्वायुनाभि मेर्यमाणो गर्भाशयमनु प्रविश्यावतिष्ठते इत्या द्युक्तम् ।
तत्र भूतात्मनेति तन्मात्र पञ्चभूतादि सूक्ष्म शरीरेण । एवमेव शरीरसर्गे पञ्चभूतसंयोगात् गुबादयो गुणा जायन्ते। राशिपुरुषमावे तु सदसत् कर्मचाचरेदित्यतः कर्म कर्मफलं जीवितं मरणं जन्म च मोक्षश्वेति सर्व तत्र सत्त्वात्मशरीरसमुदात्मके लोके प्रतितिष्ठते इति तत्वम् । एतेन सत्संग्रहीतमिति यहाख्याय सर्व कर्मफलादिक मिति वक्ष्यते हि कति. धापुरुषोये।
अत्र कर्म फलचाल ज्ञानचात्र प्रतिष्ठितम् । अत्र मोहः सुखं दुःखं जीवितं मरणं खतेति
For Private And Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहता।
तदसमग्रवचनान्साधु । व्याख्यानमिदमस्माभिरुन्नीत कतिधापुरुष ये। अचेतनं क्रियावच्च चेतश्चेतयिता. परः। युक्तस्य मनसा तस्य निर्दिशन्ते विभोः क्रिया इति वचनम नुस्त्यैव । इत्यन्तु लोकोपदेशः सत्त्व शरीरयोर्धातुसाम्यासास्यसुखदुःखल क्षणारोग्यानारोग्याश्रयत्वादात्मनो रोगारोप्यानाश्रयत्वाच्च । न च बाह्येन्द्रियादिपञ्चमहाभूतादिविकारसमुदायः शरीरमिव वाह्याभ्यन्तरेन्द्रियादि पञ्चभूतविकारसमदायः शरीरं वाच्यमिति शरीराम तिहयं संयोगाल्लोक इत्येवमुपदेश्यमितिवाचं रजस्त मोदोषज. व्याध्याययो हि सत्त्वं वातादिदोषजव्याध्यायः शरीरं तयोश्च विभिन्न चिकित्सितं वक्ष्यते इति सत्त्वशरीरयोः पृथगुक्रिप्रयोजनमेकं हितीयन्तु सत्त्वादिबयस्य संयोगेन परस्परमाश्रयाश्रितभावो नत्वे काश्रयावपरावपरदयाश्रयोवैकः कर्मसामर्थेत्रयाणामेव परस्परापेक्षवादित्यत स्त्रयाणां प्राधान्यज्ञापनम्।
जात्याकत्यादिभावानां हि सत्त्वादिसमुदायान्यतमाश्रितत्वेनाप्राधान्यान्न तैरुपदिष्टो लोकः संयुतसत्त्वादिसमुदायत्वे नोपदिष्ट लोकस्यैकत्वानेकत्व परिग्रहार्थ पूर्वमेव सामान्य विशेषावुपदिष्टौ तौ हि भावानामेकत्व पृथक्त्वपरिग्रहे हेतू। तस्मात्
For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
सत्वादिसमदायत्वलक्षणसामान्येन परिग्टहीतानां सुरामुरनरवानर गजगोजसरभोरनखराखाव तरतरक्षशशमगमगेन्द्रशार्दूलादीनां सुरासुरत्वादि विशेषेण परिग्रहः कार्य इत्यतः सामान्य विशेषौ न पुरुष घटकले नोपदिष्टाविति । तदर्थ होत्यादि ।
तस्य चेतनस्य पुरुषस्यार्थहि यस्मादय हिताहित सुखदुःखरू पायुषो हिताहितमारोग्यानारोम्यादिकं क्षणमुहादिप्रमाणाप्रमाणं खलक्षणञ्च यथोक तादृशोऽयमायुदः प्रकाशितो ब्रह्मणेति शेष स्तस्मात् तदेवाधिकरणं रोगारोग्यं हि सत्त्वशरोराषितं तस्मात् सत्त्व शरीराभ्यां पुरुषोपदेशः कत अात्मा च नाधिकरणं तम्मादात्मवाल्लोक इत्यपदेशो न कृतः ।
शरीरेन्द्रियसत्त्वात्मसंयोगश्चायु सञ्चास्मिन्नेव चे. तनपुरुषे तत्प्रमाणाप्रमाणञ्चात्रैव तस्य हिताहितञ्च सत्त्वादिसमुदायस्यैवोप सेव्य मित्येव मुन्नेयम् ।
अवात्मनः प्राधान्ये पि सत्त्वात्मोपादानं यत्प कृतं तेनात्मनः शरीरपरिग्रहे सत्त्व क्रियाया हेतुत्वं ख्यापितं सत्त्वात्मनाः संयोगेनात्मनः क्रियावत्त्वेन देहित्वात् । ___नन तत्व सर्व प्रतिष्ठितमिति यदुक्तं तत्सब किन्तावदित्याकाङ्क्षायां सत्त्वात्मशरीर समुदायस्य
For Private And Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
खादीन्यात्मा मनः कालो दिशश्च द्रव्यसंग्रहः। मेन्द्रियं चेतनं द्रव्यं निगिन्द्रियमचेतनम् ॥
यद्यन्मयत्वं प्रकृतिभततत्तत् कारणं तावद्द प्रधानं कारणष द्रव्यमादौनिर्दिशति न तु पूद्दिष्ट सामान्य विशेषादि क्रमेण ।
खादीनीत्यादि । सत्यप्यात्मनः सर्वेभ्यः प्राधान्ये श्रोत्रादीन्द्रिययोगेनैव चैतन्यहेतुत्वादिन्द्रियाणां भूतमयत्वेनादौ भूतानां निर्देश स्ततश्चात्मनस्ततश्च मनमोऽप्यात्मनः शरीरपरिग्रहे मनःक्रियाया हेतत्वात् । कालदिशोः सर्वव परिणामि समवायि हेतुत्वेन पश्चानिदेशः कृतः।
खादीनीति कतिधापुरुषीये वक्ष्यन्ते महाभूतानि खं वायु रग्निरापः क्षितिस्तथा। शब्दः स्पशवरूपञ्च रसोगन्धश्च तहणा इत्यनेन तत्रात्यनभिव्यक्त शब्द तन्मात्रमत्राकाशं विवक्षितं नत्वेतदतिघात स्वभावमाकाशम् । क्रमेण स्थू लाव्यक्त स्पर्श तन्मात्रचल स्वभावो वायुः। मिलितरक्तखेतकृष्णसाधारणभत रूपतन्मात्रमयौष्णवस्वभावं तेजोऽग्निः । ततः स्थला व्यक्तरसतन्मात्र ट्रवत्वखभावा आपः। अव्यक्तगन्ध तन्मात्र मयी खरत्वखमावा क्षितिः । इत्यत्यन
For Private And Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
भिव्यक्त शब्द वाकाशादिष पञ्चखेव अक्षण खरत्वा. दयो गुणा अत्यनभिव्यक्ता एव सन्ति ये पाञ्चभौ. तिकेषु व्यक्ता भवन्ति । अत्यनभिव्यक्तत्वेपि शब्दस्थाकाशगुणत्वे नोपदेशः सगुण मेव द्रव्य मुत्मद्य ते न तु निर्गुणमिति ज्ञापनार्थम्। वैशेषिके तु नाकाशस्य शब्दगुणोऽत्यनभिव्यक्तत्वादुक्त इति । पूर्व पूर्वभूतानुप्रविष्टोत्तरोत्तरभूतेषु वाग्वादिषु स्थूलेवेषां प्रकृतिभूतहे तत्वात् तानि पूर्वपूर्वानु प्रविष्टानि वायादीनि चत्वारि भूतान्यत्र न वाय्यादिशब्दवाच्यानि।
आत्मा चेतनाधातुः संसारसंसवनादिस्वभावो निष्क्रियो निर्गुणः सत्त्वादियोगेन चैतन्य हेतुः प्रकाशरूपोऽव्यक्ताख्यः । मनचाणु सर्बेन्द्रियचेष्टाहेतुभूतं स्वार्थात्मसम्पदायत्तचेष्टावक्वखभावं सत्त्वप्रधानत्रिगुणविकारात्मक मूर्तिमत् । काल चक्रबदमणेनाविरतगमनशीलत्वस्वभावः सर्वभावपरिरणति हेतुः । सुश्रुतेप्युक्तं कालोनाम भगवान् स्वयभरनादिमध्यनिधनोऽत्र रस व्याप त्सम्पत्ती जीवनमरणे च मनुष्यादीनामायत्ते। ससूक्ष्मामपि कलां न लीयते इति कालः क ल यति काल यति वा भूतानीति काल इति । एष च कालोनाम हरि वासुदेवो विजानाम कालानु प्रविष्टाद व्यक्तादव्यक्तरूपः परः पुरुषः
C7
For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
'परव्योमरूपः शिवः सत्त्वादिगुण त्रययोगाच्छीतोष्ण वर्ष लक्षण: सम्बत्सर एवं कार्य कारणसंज्ञा ।
कालचक्रस्थितं हि सव्यं जगत् । तद्यथा ब्रह्म निक्रियं निर्गुणं पूर्वमासीत् तच्च प्रथमं लोहितमिव तेजोभत्वा शुक्ला इवापोऽरजत ताशापः कृष्णमिवान्नमसृजन्त। तातेजोबन्नाख्या स्तिखो देवता अनुप्रविश्य तद्ब्रह्म प्रथमं लोहितशुलजष्णवदाभासमाना गायत्री वाग्देवता खल्वजा बभूव साचाईन परव्योमरूप आदिपुरुषः शिवो महाकाल ईश्वरः सर्बत्रैव गायत्रीरूपज्योतिष्मान खाङ्गुलिमानेन चतुरशीत्यङ्ग लस्विपात् पुरुष स्तस्य पञ्चाशदङ लिमितः पादादिनाभिपर्यन्तोऽव्याक्तदेह स्तद्देशस्थ एष सत्यो वासुदेवः कालः स एकांश न चिङ्गत्वा चित्सम्प्रसादः क्षेत्रज्ञोनाम द्वितीयोऽजः पुरुषो बभूव तच्चिदस. मप्रसादो गुणांशमिलितसमतमोरजःसत्वरूपप्रधानं ब्रह्मा नाम स्वयम्बभवेति तेन च कालेन चाम्यमाणं प्रधानं क्षेत्र ज्ञाधिष्ठितं त्रिगुणतो विलक्षणं विधमं दशमांशेनाव्यक्तसमत्रिगुणरूपं भूत्वा पुनरव्यक्तं नामानन्दमय आत्मा बभूव स खलु संहतरूप आत्मा द्रव्येष पठितः। स पुनः सम त्रिगुणवैषस्यरूपो महानेव स चोच्यते इत्येवमहङ्काराइयः सर्वभावाः कालेन सततं भ्रमता भाम्यमाणाः
For Private And Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
कमेण परिणता भासन्निति तत्त्वम्। वैशेषिकेकणादेनाप्युक्तम्। अपरस्मिन् परं युगपच्चिरं क्षिप्रमिति काललिङ्गानि। ट्रॅव्यत्वनित्यत्वे वायुना व्याख्याते। तत्त्वं भावेन व्याख्यातं नित्येष्वभावादनित्येषु भावात् कारणे कालाख्येति ।
दिशश्चेति दिशत्युपदिशति लोकानयमस्मात् पूर्वः पश्चादयमस्मादित्यादिरूपेण याभि स्ता दिश इति तथाविधोपदेशव्यापार स्वभावा अप्रतिधातरूपाः । बहुवचनं नियमेनापेक्षत्वेन बहुत्वख्थापनार्थम् । एतेन चैकादिक् प्राच्याद्यपाधिमती न नानेति परवचनं नानात्मा सन्नष्येक प्रात्मेतिवत् नियमतो वस्वन्तरापेक्षत्वादिहोक्तं दिश इति । ___ उक्तञ्च वैशेषिके शास्त्र कणादेन । इत इदमिति यतस्तहिचं लिङ्गम् । श्रादित्यसंयोगाभूतपूर्वीगविष्य तो भूताच्च प्राची। तथा दक्षिणाप्रतीच्युदीची च। एतेन दिगन्तरालानि व्याख्यातानीति। दिशश्चेति चकारः खाद्यपेक्षया समु
ये एष इत्यर्थ वा तेन एष द्रव्यसङ्ग्रहः । द्रव्यन्तु खयमत ऊई वक्ष्यते यत्राश्रिता इत्यादिना। तेन एष लोकस्थानां कार्यभूतानां ट्रव्याणामपरिसङ्ख्येयानां कर्मगुणाश्रय समवायिकारण सङ्घपः ।
नन नवकोऽयं दव्यसङग्रहो न भवति श्रोत्रा.
For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
दीनां दर्शन्द्रियाणामतिरिक्तवादिति चेन्न पंञ्च बुड्डीन्द्रियाणां श्रोत्रादीनामात्मकतान्तरीक्षादि पञ्च भतात्मकत्वेनाकाशाद्यनंतिरिक्त वाहटादीनामिव । आहङ्कारिकाणां दंशानामिन्द्रियाणांमिन्द्रियं क्रि: यागुण व्यपदेशाभावात् प्राकस्थलशरीरीन्द्रियोत्पत्तेरसगाव इष्यते सन्यपि तान्यसन्तीति न द्रव्यमध्येपठितानि । प्राक् सर्गाद् ब्रह्म यथा ह्यसदुच्यते । असद्दा इदमग्रं त्रासौदिति ।
ने च मनस्तइंदनतिरिक्त भूतेभ्यः । प्रकाश. लक्षणंसत्त्वगुणबलरागात्म करजोमोहात्मकतमोगुणमयत्वात् पृथङ्मन उपादत्तम् । शरीरारम्भे गर्भाशयगतं शुक्रशोणितमनुप्रविश्वात्मा यथा पञ्चभतानि सँजति तथा तीनपि गुणान् सत्त्वादोन् सृजति तै मोहात्मकतमोगुणापकर्षत्रिगुणैः समवायेन मिलितैर्बिशिष्टापूर्ववाटेन्द्रियचेष्टाहेतुभूत स्वार्थात्मसम्पदायत्तचेष्टखरूपत्वेने खाद्यष्टाभ्योह्यति. रिक्तं जातमें।
तथा च सत्त्वप्राधान्यात् सत्त्वसंचा च तस्येति । कश्चित् तु मनोपि पाञ्चभौतिक परन्तु श्रोत्राछीनामाकाशादिप्राधान्यादाकाशीयत्वादिव्यपदेशधन्न व्यपदेष्टुमाकाशीयत्वादिकं शक्यते मनसः सम पञ्चमहाभूतारचत्वादिति मवेन्द्रियव्यापक स्पर्श ने
For Private And Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
३
न्द्रियसमवायात् सन्द्रियव्यापकत्वस्वभावेन सर्वे न्द्रियाणां खखकम्पणि चेष्टाहेतुभूतत्वं न च वाह्यन्द्रियाणामुपचाते खयं मन सत्कर्मकरं भवत्वाभ्यन्तरत्वात् न हि हस्तमन्तरेण दावमाते ण छेदनं सम्पद्यते प्रतिनियतशक्तिक त्वाझावानामिति वदति तन्नानुभवसिई स्पर्शादि भौतिकगुणयो. मापत्तेः । मनोह्यशब्दम स्पर्श मरूपमरसमगन्धमा गुरु बुड्वात्मवत् परमसूक्ष्मं भौतिकपरमाणु भ्य इति । न च विशिष्टापरापूर्वमूर्तिमत् शब्दादिगुणबदप्य तीन्द्रियं यथा श्रोत्रादिकमिन्द्रियं खादिगणशब्दादियोगादपि सूक्ष्म त्वादतीन्द्रियं खादिभ्योनातिरिक्तञ्च । समपाञ्चभौतिकत्वे मनसो ह्यभौतिकवस्तुग्रहणासामर्थ्यात् ब्रह्मज्ञानादिसाधिनों अद्विमुत्पादयितुं न सामर्थं सम्भवति । भौतिका• भौतिकं निखिलं हि मनसो विषयः। यथा हि बड्या ब्रह्मज्ञानमुत्पद्यते साचनोत्पद्यते भौतिक भावेन। भूतानि हि भूतमयानि च जगन्ति नियमतः सत्त्वरजस्तम इति गुणत्रयविवर्तित ब्रह्ममयाणि केवल ब्रह्म विरोधीनि भवन्ति राग: लक्षणेन हि रजसा प्रवर्तकेन सङ्ग उत्पाद्य ते सङ्ग स्तु खल प्राले सत्यर्थ प्रीतिसम्पन्नताविशेषेण तत्रार्थ चासक्तिरिति यात्मकः ।
For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४
चरकसंहिता।
प्राप्ताभिलाषलक्षणा टष्णा च रजसा जन्यते। ताभ्यां खल सङ्गटणाभ्यामेवादृष्टटषणार्थ कम्यखाबध्यते पुरुष इति । तमश्चावरणशक्तिरूपाज्ञानलक्षणं चिद्गुणांशस्याप्रसादांशजं सर्वलोकमोह जनयित्वा तेन चालस्य निष्ट्रा प्रमादैः पुरुषानाबध्नाति । सत्त्वं पुनर्निरुपद्रवं प्रकाशकलक्षणम् । स्फटिकमणिवन्निी लञ्च जानमुत्पाद्य पुरुषाणां तेन च सङ्गमयति पुरुषान् । निरुपद्रवत्वेनान्तः शान्तत्वात् 'तु मुख मृत्माद्य च तेन पुरुषान् सङ्गमयतीत्यस्मात् रजस्तमोभ्यां विनिर्मुक्तत्वे जाते सति च शुवसत्त्वात्म के मनसि निर्मलत्वं नान्त शान्त व प्रकाशक त्वाभ्यां লীলনিনদ জালন্ধৰ্মলন। নীললিন भान्तिजन्यालस्यनिष्ट्राप्रमादेभ्यश्च विनिर्मुक्तस्य ब्रह्मज्ञानमुत्पद्यते इति तद्रजस्तमोविनिर्मुक्तौ हेतुः समा• धिविशेषाभ्यास स्तनोत्पद्यते परमार्थतस्तत्त्वज्ञानं खादिकमिदं सर्व द्रव्य गुण कम्माख्यं यत् तद्दिकार. भूतं नामधेयं तस्य तस्य प्रकृतिरित्येव ज्ञानं सत्यं खादिसंज्ञकं सर्व मिथेति। तत्त्वज्ञामात् खादि. तत्तविकारज्ञान व्यवहारतत्त्वज्ञानमेव मिथ्याज्ञा. नमति ततो रागद्वेषमोहापायो भवति तेषामपायेप्रत्त्यपायो भवति प्रत्त्यपाये निःशेषानि. त्तिर्मुक्ति भवति। मुच्यते ह्येवम् ।
For Private And Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्र स्थानम् ।
य एष सम्प्रसाद पात्माऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य खेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुष इति स न द्रव्यं न गुणो न कर्म न समवायो न च सामान्यं विशेषश्चेति । नन्वेवमेष नवकोवैद्रव्य संग्रहोनोपपद्यते ऽसमग्रवचनात् । सत्त्वामशरीरसमुदायस्य चेतनाचेतनस्याप्राणिनश्च घटादेरतिरिक्तवादित्य तः प्रकृत्यात्मक त्वं विकाराणामिति ख्यापनायाह । मेन्द्रियमित्यादि। ___ इन्द्रियाणि श्रोतादीनि वाह्यानि बड्विकर्मणोः करणानि दश तैर्यु तं खादिनवद्रव्यारब्धं यदिदं पुरुषसंज्ञं तदपि खादिव्यारब्धवाद्रव्यं द्रव्यसंज्ञं चंतनं वृक्षादिकमचेतनञ्चान्तश्चैतन्येपि नरादिवद्वाह्याभ्यान्तरचैतन्याभावात् नराद्यपेक्षयैवाचेतनं न तु घटादिवच्चैतन्याभावादचेतनंतथातथाविधं निरिन्द्रियं यदिदमात्म मनोऽतिरिक्तं सप्तद्रव्यारब्धं घटादिकं तदपि द्रव्यं गुपकम्माश्रयत्वात् तु घटादीनां वृक्षादीनां नरादीनाञ्च द्रव्य त्वान पायात् । ननु वृक्षाद्यचेतनानां किमन्त चैतन्यमस्ति कुतश्चतदुपलभ्यते इति, उच्चते,दृश्य ते हि प्रत्यक्षं सूर्य नमण मनुभमति सूर्यभक्ता।
शृगालादिवसागन्धेनातिशयफलञ्च फलति वी.
For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८६
चरकसंहिता।
जपरकम् । तथा अलदनादरवणाच्च फलति लवनी। फलान्यता च यतानां भवति मत्स्यवसाभिषेकेण। तच्चैव मनेनानुमीयते। तथा भवति सुखमशोकस्य कामिणीचरण तलाभिहननेन तेन चास्य स्पर्श नमनुमीयते। तथा अभिवादितस्तु यो विप्रो नाशिषं सम्प्रयच्छति। श्मशानेजायते वृक्षो ग्रप्रकङ्कोपसेवितः । तथा वृक्ष गुल्मं बहुविधं तत्रैव टणजातयः । तपसाधारूपेण शब्दिताः कमहेतुना। अन्तःसंज्ञा भवन्त्ये ते सुखदुःखसमथिताः। एतदन्ताश्च गतयो ब्रह्मान्तः समुदा. हृ ता इत्यादिवचनात् तस्मात् श्रवण स्पर्श न नयन. रसनघ्राणानोति पञ्चबुद्धीन्द्रियाणि द्विविधानि नित्यानि निरावरणसावरणानि ।
तवाभ्यन्तरानि सावरणानि तेषां शरीरारम्भेभौतिकभावे वा ह्याधिष्ठाननोवाद्यभावात् । वाह्याधिष्ठानसंश्रये वायानि च निरावरणानि न च तेभ्यः प्रयगिन्द्रियाणि भवन्ति त माञ्चेतनमपि विविध मन्तश्चेतनं वाह्याभ्यन्तरचेतनञ्च । यद्यपि ज्ञवादा. स्मैव चेतना न तु सत्त्वं शरीरं वा इन्द्रियं वा यदुक्तं चेतनावान स्तश्चात्मा ततः कर्तानिरुच्यते इति । तथापि, प्रात्मा ज्ञः करणैागाज्ज्ञानं तस्य प्रवर्तते ।
For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
तदयोगादभावाहा करणानां निवर्तते इति । एवं निर्विकारः परस्वात्मे त्यादिवचनाच्छरीरेन्द्रिय योरचैतन्य मुक्तम्। तत्र सत्यपि वृक्षादोनामन्तश्चैतन्ये वहिचैतन्याभावेनाचेतनत्व व्यवहारः वहितन्यं हि सुकतदुरित साधनबैधाधकर्मसाधनत्वेन प्रधानम्। तच वहिरिन्द्रियाण्यन्तरेण न सम्भवति । एवं निरिन्द्रिय त्वमपि विविध माभ्यन्तरेन्द्रिय रहितत्वं वाद्येन्द्रियरहितत्वञ्च तहत्त्वादचेतनमपि विविधम् बाह्याचे तनमन्तश्चेतनं रक्षादि। बाह्याभ्यन्तराचेतनं घटादि। इत्यञ्च जरायुजानां मनुष्यादीनामण्डजानां सादीनां खेदजला मशकादीनामुद्भिज्जानां मण्ड काण्ड भादीनां चतुर्धा प्राणिनामुभयतश्चैतन्यं द्विज्जानां वानस्पत्यादीनामन्तश्चेतनत्वं वाह्याचेतनत्वञ्च । घटादीनां वाह्याभ्यन्तराचेतनत्वमिति बोध्यम् ।
एतेन देवादीनां ब्रह्मादीनां प्राणिनामारम्मकाणि नवव्याणि खादीनि घटादीनामा त्ममनोवजितानि सप्त खादीनि। तैः समवेतत्वेन विशिष्टापूर्व मर्तिमत्त्वात् खादिगुणकमातिरिक्त गुणकर्मवत्वाच्च खादिभ्यो विशेषश्चाविशेषश्च तदात्मकत्वात् नहुणकर्मवत्त्वाच्च।
For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
तद्यथा विविधव्यक्त शब्दश्च विविधव्य करून विविधव्यक्तरूपश्च विविधव्यतारसश्च विविधव्य वा. गन्धश्च घटादि भवति पुमांश्च तथाविधो भवति अपि च गुर्बादिगुणसमुदायञ्च बुद्धिमाशेच्छावांच सुखवांश्च दुःखवांश्च तथा बुद्धीच्छादिशब्दादिविशेषाणां विशेषेण बुद्ध्याचाबुड्या च चेष्टासु प्रयत्नवांश्च प्रभवति। तत्र खादिषु पुनः खमेकविधाव्यक्तशब्दमदुत्वलघुत्वसूक्ष्मत्ववक्षा त्वगुणं निसर्गात् । खयञ्च वक्ष्यन्ते हि भदुलधुसूक्ष्म लक्षाशब्द गुणवडलान्याकाशात्मकानि द्रव्याणि । वायुरपि एक विधव्यक्त स्पर्शाऽनभिव्यक्त लघत्वशैत्यरौक्ष्यखरत्ववैशद्यसौक्ष्मवगुणः स्पर्शस्तु साधारणरूप चलनवभावस्तु प्रतिघात इत्येते वायो Bणा निसर्गात् । पूर्वम तानुप्रवेशात कार्यरूपे वात्मके वायावव्यक्त शब्द लघुत्व रौक्ष्यखरत्ववैशासौक्ष्मयगुणाः पूर्वतः किञ्चित् स्थूला अथचाव्यक्ताः स्पर्शस्तु व्यक्त एव शैत्यमभवत् । वक्ष्यन्ते हि लघु शोतरूक्षखरविशदसूक्ष्मस्पर्श गुणबहुलानि वायव्यानि । ___ ज्योतिश्चापि एकविधव्यक्तरूपाव्यक्तौणवतेक्षण सौक्ष्मपरौक्ष्यलाघववैशद्यगुणं निसर्गात् । पूर्वपूर्वभूतानुप्रवेशातु यात्मके कायें तेजसि शब्दोष्णस्प
For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
वीषयतो चलनचोईज्वलनं रूपञ्च लोहितम् वक्ष्यन्ते हि उष्ण तीक्षा सूक्ष्मल घुरूक्षविशदरूपगुण । बनान्याग्ने यानि। जलमपि कविध व्यक्तरसाव्यक्त गौरवद्वत्व स्निग्धत्व शैत्य मान्द्य सरत्व मान्द्रत्व मृदुत्वपैच्छिल्यगुणं निसर्गात् । पूर्वभूतानु प्रवेशात् तु शब्द शीतस्पर्श शुक्लरूपरसा व्यक्ता स्त्र चलनमधोगमनं स्पर्शश्च शीतं रूपञ्च शुक्लं संसर्गात् । गुरुत्वद्रवत्व स्निग्धत्वमन्दत्वसरत्व सान्द्र त्वमृदुत्वपैच्छिल्यगुप्या अव्यक्ताः । वक्ष्यन्ते हि गुरुद्रवस्निग्धशीतमन्दसरसान्द्रमदुपिच्छिलरसगुणबहुलान्याप्यानि । भमिश्चैकाव्यक्तगन्धान भिव्यक्त गुरुत्व खर त्वकठिनत्वमान्द्यस्थैर्य वैशद्यसान्द्रत्वगुणा निसर्गात् । पूर्वभूतानुप्रवेशातु रसवती च रूपवती च स्पर्शवती च शब्दवती च तत्त्र रसादयश्चेषता स्तत्व स्पर्शः खर चलनञ्चाधस्तात् स्थिरं रूपञ्चक्रष्णं संसर्गात् । बक्ष्यन्ते हि गुरुखरकठिनमन्द स्थिरविश दसान्द्रस्थलगन्धगुणबहुलानि पार्थिवानि । प्रात्मा पुनशेतनाधातु निष क्रियो निर्गुणः सच्चिदानन्दः आदि रनादिः खतन्त्रः सर्वगो वशी विभुः साक्षीति सच सत्त्वकरणो गुणमुपाददानो जीवाख्यः सुखी च दुःखी च इच्छावांश्च द्वेषवांश्च स्मतिमांश्च तिमांच
For Private And Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
बुद्धिमांश्च चेतनावांचाहकारवांश्च प्रयत्नवांश्च भवति। मनस्तु रजस्तमोऽतिनिकषण सत्त्वगुणबडलात्मकं परमसूक्ष्मं च। तच्च लोके विविध शुद्ध राजसं तामसच तेषान्तु बयाणामपि सन्वानामेकैकस्य भेदाग्रमपरिसङ्ख्येयं तरतमयोगाच्छरीरयोनिविशेषेभ्यश्चान्योन्यानुविधानत्वाच्च शरीरं ह्यपि सत्त्वमनुविधीयते सत्त्वञ्च शरीरम् ।
तत्र कतिचित् सत्त्वभेदाः साहश्यान्निर्देशन । सप्तविध शुद्धं ब्राह्मवादिभेदात् । षड् विधं राजस मासुरादिभेदात् । त्रिविध तामसं पाशवादिभेदादिति वक्ष्यते महति गभीवक्रान्त्यां शारीरे। कालोपि निक्रियो निर्माणः परममहत्परिमाणोपि कार्य गुण गुर्बादिगुणाभावात् स च लोके सम्बत्सरः शीतोष्णवर्ष लक्षणः । एवं दिगपि खादिभ्योऽतिरिक्ता प्रकृतिभूता वैकारिकादहकारादाकाशसाधिदेवता दिक् क्रियागुण व्यपदेशाभावादसती न च नास्तिनचास्तीत्युच्यते लोकसर्गवभिव्यज्यते प्राच्यादिरूपेण । नचायमाकाशोऽस्पर्शत्वात्। स्पर्शववाभावेऽपि इति इदमिति यतः सा दिगिति लिङ्गात् ।
न च वायुरस्पर्शत्वात् वायुः पुनः स्पर्श वान् नी
For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
रूपः तत्वभावत्वात्। नापि ज्योतिर्भवति अरूपत्वात् । ज्योतिस्तुरूपवत् । नापि च जलं रसद्रवत्वाभावात् । जलञ्च रसवद्वञ्च । नापि क्षितिरगन्धत्वात् । क्षितिस्तु गन्धवती। नाप्यात्मा चैतन्याहेतुत्वादात्मा हि चैतन्येहेतुः। न च मनोऽर्थाग्रहणान्म नोह्यर्थं ग्टह्णाति । नापि काल चक्रवभ्रमणखभावेन सर्बकलनाभावादिति। चेतनाचेतनविशिष्टद्रव्याणां प्राणिनामप्राणिनां खादिभ्यश्च विशेषोगुणविशेषेण कविशेषेण च विशेषात् । खादिभ्यो लोकानां चेतनानामचेतनानाञ्च विशेषो यथा प्राकाशं निषक्रियमपि भूतान्तरयोगेन तक्रियोपचरितक्रियावत् । आकाशात्मकानि च द्रव्याणि मार्दवशौषिर्य लाघवकराणि। वायुः क्रियावान् वायव्यानि च रौक्ष्यग्लानि विचार वैशद्यलाधवकराणि । ज्योतिश्च सक्रियं तदात्मकानि पुन व्याणि दाहपाक प्रभाप्रकाशकराणि। पापस्तु सक्रियाः श्राप्यानि तु द्रव्याण्युपक्ले दस्नेहबन्धविष्यन्दमार्दवप्रह्लादकराणि। पृथिवी च क्रियावती पार्थिवानि द्रव्याणि पुनरुपचयसन्धानधातु व्यूहगौरवस्थैर्य कराणि भवन्त्याकाशीयादिगुणप्रभावैः । परन्तु पृथिव्यगुणवाडल्यान्मधुर इति सुश्रुतवचनात्
For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२२
चरकसंहिता।
पृथिव्यापश्च सौम्या इत्यभिप्रेत्य खयमुक्ताच्च सोमगुणातिरेकान्मधुरो रस इत्यस्मात् सौम्यमधुररसवदूद्रव्यं सर्व सौम्यञ्च कफ वईयति सयोनित्वात् । मधु पुनर्नाशयति खप्रभावतात् । तथा एथि व्यग्नि भूयिष्ठत्वादम्लस्तद्रसञ्च द्रव्यं सर्वं पित्तमाग्नेयं वर्ल्ड यति सयोनित्वात् । दाडिमामलकेत्वम्ले द्रव्ये नाशयतः खप्रभावात् । एवं तोयाग्निभूयिष्ठत्वालवणो रस. स्तद्रसञ्च द्रव्यन्तु सर्वमाग्नेयं पित्तं वयति सयोनित्वात् सैन्धवन्तु नाशयति प्रभावात् । वायग्निभूयिष्ठत्वात् कटु को रस स्खद्रसञ्च द्रव्यं सर्वमाग्नेयं पित्तं वर्द्धयति सयोनित्वात् पिप्पलीशुण्ठ्यौ नाशयतः प्रभावात् । वाखाकाशातिरेकात्तिक्तोरसस्तदूसञ्च द्रव्यं सर्व वातं वई यति सयोनित्वात् न तु वेत्राग्रपटोलपत्रे स्वप्रभावात् । पवनष्टथिव्यतिरेकात्कषायस्तद्रसञ्च द्रव्यं सर्व वायव्यत्वात् वातं वई यति पार्थिवत्वात् तु स्तम्भयति फल न यन्तु नाशयति विदोषं विरेचयतिमलं खप्रभावात् । एवं चित्रकतुल्या दन्ती खप्रभावात् विरेचयनि । विषं विषं हन्ति मणिविशेषश्च विविधञ्च कर्मकरोति खप्रभावात् । इति खादिभ्यो विशिष्टापरापूर्वमतिगुण कम्पेशालित्वेन खाद्यारब्धमभिन्नमपि भिन्नमिति बोध्यम् ।
For Private And Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
स्वस्थानम् ।
एवं मन्त्रोपि प्रतिनियत तत्तवर्णानुपूर्बीकत्वेन प्रतिनियत शुभाशुभजनक प्रभाववान् स्वघटकवणेभ्यो विशिष्टापरापूर्वखरूपः पृथगेवेति ज्ञेयम् । प्रभावो हि प्रकर्षण खघटकानां समुदायत्वेभाव उत्पत्तिः स्खघटकानां भावनाभ्योऽतिशयेन भावोनाम। खारम्भकद्रव्यक्रिययारब्धो विजातीयक्रियाप्रभावः खारम्भकद्रव्यगुणकर्मभिर्नियादयितु मशककर्मकृत् स चाचिन्त्यः खघटकीयभावातिशयितत्वात् । एष च प्रभावः सर्वस्मिन् विशिष्ट वस्तुनि न परिणम्यते तथाविधकारण विशेषायोगात् । वक्ष्यते हि खयमत्र त्रीणि कारणानि द्रव्याणां चेतनाचेतनानां द्रव्य गुण कमाणीति । तानि च सन्त्यपि सर्वेषां चेतनाचेतनानां द्रव्याणामारम्कলল জালবিদ মুনত্বৰূলুনিজৰিঘুম योगविशेषेण येषामारम्भकाणि भवन्ति तेषामेवाचिन्त्य प्रभावो भवतीति निष्कर्षः ।
ननु यावत्समवायसंयोग उत्पत्तिः स च गुणो न कर्म कथं वर्तते गुण कम्मणोः। द्रव्य एव हि गुणोवर्त्तते न तु गुणे वा कम्मणि वा। वक्ष्यते हि यत्राश्रिताः कर्मगुणा इत्यादीति द्रव्ये हि कार्यगुणाः सार्था गुबादयः कर्म च समवायेन। पर.
For Private And Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६४
चरकसंहिता।
त्वादयश्चाकाव्ः प्रतिभता गुणा गुणे च कर्मणि च द्रव्ये च सर्बत्रैव समवायेने व वर्तन्ते न हि परत्वापरत्व सङ्ख्या पृथत्व परिमाणानि विना द्रव्यं वा गुणो वा कम्मे वा केवल मुत्पद्यत इत्यविनाभाव: सटो दृश्यते षड्धटा इव पड़ साः पञ्चकर्माणीति तुल्य प्रयोग स्तुल्य बोध शातो नावस्तुभूतः पर्याप्तिसम्बन्धः कल्परते घडसादौ गुणे गुण हत्तेः। समवाय एव हि सर्व त्रैव गुणकर्मसु सङख्या दिवृत्तौ सम्बन्धः सिड्वः।
सगुणमेव हि द्रव्यमुत्पद्यते यदा तदा गुणो: त्पत्तौ समवायिकारणमप्यस्ति द्रव्यस्येव गुणकम्यणोरतः समवायिकारणसमवाय एवोत्पत्ति स्तगण कर्मणामुत्पत्तौ परत्वापरत्व सङ्ख्यापरिमाण पृथक्त्वगुणान् विना नोत्पत्तिः सम्भवति । यथा पञ्चमहाभूतानामुत्तरोत्तरोत्पत्तौ शब्दस्पर्शादीनामप्युत्तरोत्तरोत्पत्तौ परत्वादिगुण योगो दृश्यते । तस्मात् प्रकृतिगुणानां परत्वादीनां गुण कर्मखपि समवायेन दृत्तिरस्ति न तु कार्य गुणानां गुरुत्वादीनां गणे त्तिरस्तीति । एतदभिप्रायेणे व वैशेषिकेप्युक्तं गुणोपि विभाव्यते गुणेनापीति । द्रव्यं गुणकश्रियत्वेन मुख्यत्वात् फलनिष्पत्तौ कर्ट भवति
For Private And Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
६५
गुणः कर्मच हे करणे एव भवतो न तु कर्ट णी द्रव्या थितत्वेन गौणत्वात् खातन्त्र्याभावात् । खतन्त्रो हि कत्ती। तत्त्वं पुन: कारकान्तराप्रयुज्यत्वे सति कारकान्तरप्रयोजकत्वम्। गुणे क्रियोपचय॑ते । तेनाथर्व वेदविदो ब्राह्मणा मन्त्रेणाशुभं शमयन्ति दुष्टान् मारयन्ति उच्चाटयन्ति वशीकुर्वन्त्य वश्यानित्यादि एवमयं मणिविशेषो विषं हन्तिप्रभावेन दाहमयमयं प्रसूते स्वर्ण भारमित्यादिश्च प्रयोगो भवति, न काष्ठं पचति वशिः पचतोत्यादिवन्मणिगुणो विषं हन्ति मन्त्रोमारयतीत्यादिर्भवति, चैतन्याभावेऽपि काष्ठादेः क्रियावत्त्वेन स्वातन्त्र्य विवक्षितुं शक्यं, गुण कर्मणोस्तु नियमतो द्रव्याश्रितत्वेऽपि करण कारक त्वसिय थे प्रभावाख्यव्यापारवत्तया शक्य ते विवक्षितुं स्वातन्त्र्य निष क्रियत्वेपि । अन्यथा कारकत्वं न सिद्धपति सर्व हि कारकं क्रियावत् । ___यत्र तु मन्त्रादिः कर्ट त्वेन प्रयुज्यते तव द्रव्याश्रितत्वनामुख्येमुख्यत्वारोपादेवेति । विशिष्टेद्रव्ये विशिष्टे गुण कमणी अपि कारणानुरूपः कार्य गुणो भवति कम्य तु किञ्चित्कारणानुरूपं किञ्चिच्चकारणसमवायादननुरूपम् । कारण गुणप्रकृति कोहि कार्य गुणो व्यवस्थितः । यथा शुक्लतन्तुक्तः
"
प
.
For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
सागुर्बादयोबुद्धिः प्रयत्नान्ताः परादयः । गुणाः प्रोक्ताः प्रयत्नादि कर्मचेष्टितमुच्यते॥ पटः शुक्ल एव हरिद्राचूर्ण संयोगेन हरिद्रायार्णस्य तेक्षणेन विरोधिना मान्य गुणनाशाच्छलकष्णापायागुतोऽभिव्यज्य ते रक्तशुक्ललष्णवर्णा हरिद्रा। एतेन यदुच्यते मणिमन्त्रादीनां विषहरणादि कर्म यत् तत् तु शक्तिर्नामाष्टमं वस्विति तन्निरस्तम् ।
इत्यञ्च सत्त्वात्म शरीरेति वयं मिलितं लोकः मेन्द्रियश्चेतनो निरिन्द्रियोऽचेतनश्चेति विविध स्तच खादिद्रव्यात्मक त्वाद्रव्यमेव न गुणः कर्म वा प्रा. श्रयत्वेन ट्रव्यप्राधान्यात् । चेतनाधात्वधिष्ठितत्वात् मुभाश्च वृक्षादेश्च अन्त चैतन्याचेतनत्वञ्चेति बोध्यमिति । ननु तत्र सर्व प्रतिष्ठितमिति यदुक्तं तत्र सर्वमिति किं खादिनवकमात्रमारम्भकत्वेन प्रतिष्ठितमुतकिमन्यदित्यत आह । ___ साथी इत्यादि गुणाः प्रोक्ता इत्यन्तम् । गुणाः प्रोक्ता अर्थात् चेतनाचेतनमाधारणद्रव्याणाम् । तवार्थाः शब्द स्पर्शरूपरसगन्धा इति वक्ष्यति । तैः सहवर्तन्ते ये ते गुर्बादय इति सह शब्दोपादानेन . शब्दादयो गुणा यथा पवभूतानामाका शादीनां
For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
६७.
वर्तन्ते सहजत्वात् तथैवाकाशादीनामुत्तरोत्तरेषां क्रमेण स्थौल्यात् तद्गणानां शब्दस्पर्शरूपरसगन्धानां क्रमेण स्थौल्यं तत्राकाशगुणः शब्दोऽत्य नभिव्यक्तो यया तथा शब्द स्पादिसहचरिताः लक्षण त्वादयो गुणा अत्यनभिव्य काः सन्तीति ख्यापितम्। तेचात्य नभिव्यक्तत्वान्महाभतोपदेशेतूपदेष्ट भिनीपदिष्टाः। पूर्व तानुप्रविष्ट वाय्वादिषु किञ्चित्स्यू लीभयानभिव्यक्ताः पुनः पञ्चभूतात्मकद्रव्येषु गुबीदयो गुणा अभिव्यज्यन्ते। यथाकाशे ऽत्य नभिव्य तः शब्दः सगुणमेव द्रव्य मुत्पद्यते नागुण मिति ख्यापनार्थ वायादिषु स्पादिवदुपदिष्टः । पूर्व पूर्वभूतानुप्रविष्ट वावादिषु क्रमेण स्थूलीभूयानभिव्यक्ताः पुनः पाञ्चभौतिकेष्वभिव्यज्यन्ते इति । शब्दश्च गुर्खादयश्च कार्य गुणा इत्यभिप्रायेण वैश षिके कणादेन प्रकृतिगुणमध्ये शब्दो गुर्बादयश्च गुणा न पठिता घटादि कार्य द्रव्य वत् । अन्यथा कि पाञ्चभौतिकद्रव्ये शब्दगुब्बादयो निरुपादाना मायन्ते इति ।
गुबादय इति गुरुलघु शीतोष्ण स्निग्ध रुक्षमन्द तीक्ष्णस्थिरसरमदुकठिनविशदपिच्छिलखरमरण स्थलसूक्ष्मसान्द्रद्वा इति विंशतिः शारीरगुणाः खयं वक्ष्यन्ते।
For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८
चरकसंहिता!
बुट्विरिति। योऽभिधीयते महानिति स प्रमा साच सत्त्वमुपाद दाना व्यक्त विवर्तिता विशिष्टा पूर्वस्वरूपा विगुणवैषम्यात्मिका तस्याः समयोगजनिता चेतना मिथ्यायोगजनिताचाहमितिमतिर हम्मति रहङ्कारो बुद्धिः स च विविधोऽहङ्कारः तथा तैरहङ्कारैरवस्थात्रये तस्याः समयोगजनिताः मांसा रिकतिधीमतयश्चेत्येताः सवा बविशब्दे नोच्यन्ते। ताः पुनरिन्द्रियार्थसन्निकर्षात् समयोगादिभिजायमान चाक्षषादयो बुड्वयः इणिका निश्चयात्मिकाश्च श्रममंशयाख्याश्चेत्येवमुक्तं सर्वमिदं ज्ञानं कार्य भता बुड्विकच्यते ।
प्रयत्नान्ता इति । इच्छा देषः मुखं दुःखं प्रयनशेति पञ्च। परादय इति वक्ष्यन्ते हि परापरत्वे युक्तिञ्च सङ्ख्यासंयोग एव च । विभागश्च पृथक्त्वञ्च परिमाणमथापि च । संस्कारोऽभ्यास इत्येते गुणाज्ञेयाः परादय इति। ____ गुणा: प्रोता इति । गुणा निवेष्टसमवायिहेतवः । प्रोक्ता इति शब्दादयः पञ्जाथाः खादीमां प्रत्यक मे कैक दृष्ट्या वाव्वादिष्वपि पाञ्चभौतिकेप च सबै गुणा गुर्जादयश्च पूर्वभूतानुपविष्टवाखाद्या
For Private And Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
रवानां चेतनशरोराणां पञ्चात्मकत्वे पाञ्चभौतिकानाचाप्राणिनां घटादीनामित्यभिप्रायेण साथी इति पृथक्पदं गर्बादयस्तु तेषां फलनिष्पत्तौ कर्ट त्वे वीर्याणीत्यभिप्रायेण च साथी इति न तु सार्थगुबादय इति लतम् । पदभेदकरणात् बुट्विप्रयत्नान्तानां राशिपुरुषेत्वात्मलिङ्ग त्वं पुरुषस्य च फलनिष्पत्तौ कर्ट त्वे तार्थ गुादीनामिवैषाञ्च वीर्य त्वमित्यभिप्रायेण बधिः प्रयत्नान्ता इति पदभेदः । परादीनां द्रव्ये गुणे कर्माणि च सहजत्वे नोकरकालप्तिः फलनिष्पत्तौ चोपायत्वं न तु वीर्यत्वमित्यभिप्रायेण पदभेदेन प्रोका गुणा इत्यर्थः। नत्वेतेभ्योऽधिको गुणः प्रतिभूतो वा कार्यभूतो वा। सुश्रु ते हि व्यवायीविकाशीति हौ गुणाबुक्तौ। तत्र व्यवायोदेहावसं व्याप्य पाकाय कल्पते । विकाशीविशन् धातून सन्धिवन्वान् विमोक्षयेत् । मर तीक्ष्ण प्रकर्षों तु कैश्चित्तौ परिकल्पिताविति व्याख्यानात् प्रष्टसरतीक्ष्णगुणत्वे नानतिरिक्ताविति बोध्यम् । ___ धर्माधी हि शुभाशुभदौ वैधावैधक्रियाजन्यौ शरीरे संस्कारविशेषौ सुखदुःस्वफल प्राप्तौ करणरूपौ नत्वात्मगुणो।
For Private And Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परकसंहिता।
छान्दोग्यरहदारण्य कयोरुक्तं मतस्य दाह करपाय बान्धवाः शवं नयन्ति यदा दहन्ति तदा तस्माच्छरीराशाखद्दिष्ट पुरुष उत्थाय धमादिक्रमेण चन्द्र लोकं गत्वा सोमोराजा भवति परलोकं गतस्य तद्दिष्ट फलभोगावसाने पुनः पर्यन्त्रमागतं तद्दिष्टं वर्षण शश्यं प्रविशति तत् सस्यमुनः शुक्रं भवति तेन शक्रेण पुनः स पुरुषो जायत इति श्रयते । अथार्थाः शब्दस्पर्शरूपरसगन्धा इति यत् तत्र शब्दोनाम नाकाशलिजाख्योऽप्रतिघातलक्षणस्य हि सूक्ष्मस्याकाशस्याव्यक्तः शब्दो न यते नापि परत्वादीन्याकालिङ्गानि सन्ति लिङ्ग ह्यनुमितिसाधनं নালিন্নাননন ননননি হক্কানিনजानन्तु न प्रत्यक्षादिना निश्चयग्रहणमन्तरेण भवति परन्तु शब्दः शब्दति पातु निमावार्थकः खार्थ ऋद्योगे निष्पनशब्दपदवाचः श्रवणेन्द्रियार्थः । श्रवणेन्द्रियसयोनित्वेन पाश्चभौतिकद्रव्ये उदात्तादिदशनिधान्यतमत्वेनाभिव्य तत्वदशायां श्रवणयोग्यत्वात् इत्येवमुपदेशेनै कानिकत्वग्रहादुदानादयः शब्दाः श्रवणेन्द्रिय ग्राह्या सत्प्रकृतित्वादाकाशादिप्रत्येकस्था अव्यक्तशब्दाः अवर्णन्द्रियार्थाः समानयोनित्वादि. कार्यगुणा उदात्तादयः शब्दाः खादिषु प्रत्येकेषु
For Private And Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१०१
प्रकृतिशन्दाः सामान्यभूता गुणा इति । “श्रवणार्थसु शब्दोऽस्य द्रव्यं भूतानि पञ्च वै। अभिव्यक्तौ विशेषे च समस्तान्येव हेतवः” ॥ स्पर्शस्तु वायोराकाशस्थ शब्दात् किञ्चित् स्थूल; स्वभावत एव तेन याद्यात्मक वाखादिषु विशेषेणे पदभिर ज्य ते शीतोणखरत्वरूपेण । तथा स्पर्शात् खभावत: स्थूलं रूपं तेजसि प्रतिभूतं. सामान्यं वाद्यात्मकेषु तेजोऽभूमिघु लोहितशुक्लकणरूपेण विशेषेपदभिव्यज्यते। रूपाच्च स्थलो रसो रस तन्मात्राखभु स्वभावत एव प्रतिरूपः मामान्यभूतः चतुरामि कावसु पश्चात्मिकायां भूमौ चाव्यक्तमधुराव्यक्त लवण रूपेण विशेषेणेघदभिव्यज्यते । गन्धतन्मावायां ममौ गन्धो रसात् स्वभावतः स्थूल प्रकृतिरूपः सामान्यभूतः पञ्चात्मिकायामीपहिशेषेण सौरभरूपेणेषदभिव्यज्यते। पाञ्चभौतिकेषु द्रव्येषु तत्तमृतांशांशविशेषणे ते शब्दादय उदात्तादिशीतादिलोहिताद्यव्य तमधुरादिकिञ्चित्सौरभासौरभगुणाः स्थू लरूपा नानाविधा अभिव्य ज्यन्ते। तत्र शब्दतन्मात्राकाशे यथात्यनभिव्यक्तः शब्दो बाद्यात्म के धु वावादिषु क्रमेण स्थूल एवाभिव्यज्यते भतूदात्तादिविशेपेण पाञ्चभौतिकेषु द्रव्येष दात्तादिरूपव्यक्ता
For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१०२
परकसंहिता।
अभिव्यज्यन्ते। तथा गन्धतन्मात्वादिषु पृथिव्यादिषु पञ्चसु गुरुत्वादयोऽत्यमभिव्यक्ताः पश्चात्म कटथिव्यादिषु क्रमेण स्थूला एवाभिव्यज्यन्ते न तु व्यक्तस्थूलाः पाञ्चभौतिकेषु तु व्यक्ता बायन्ते इति । गुणान् निर्दिश्य कम निर्दिशति ।
प्रयत्नादीत्यादि । प्रयत्नो नाम गुणविशेषः प्रकृतिगणमध्ये पठितः । सचात्मन इच्छाजन्या प्रर. त्तिईषजन्यानितिः स आदिः कारणं यस्य तत्कर्म मनःप्रवृत्तिः प्रकृतिभूतं कर्म। तज्जञ्च चेष्टि तं वाग्देहप्रवृत्तिः । भौतिकी च चतुर्धा वायौ सर्वतो गतिरूई ज्वलनं तेजसो निम्बगमनमपां स्थिरगतिः पृथिव्या इति। ___ननु प्रथिव्यां स्थलकठिनगुरुत्वानीराधोगमनं कम्य कथमुपलभ्यत इत्यत उक्तं कणादेन वैशेषिके । उत्क्षेपणमवक्षेपणं प्रसारणमाकुच्चनं गमनञ्चेति कर्मेति प्रतिभूतं कवा। नोदनादभिघातात् संयुक्त संयोगाच्च पृथिव्याः कर्म । एथिव्यां की क्रियोपलभ्यते। नोदनादाभिधातात् संयुक्त संयोगाच। तद्यथा । येन संयोगेन क्रियमाणेन ध्वनि भवति तत्संयोगो नोदनाख्यः । यथा कर्दमचरणसंयोगजं तत्मयोगाच्चलतीति भ्रान्ता व्याच
For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१०३
•
चते । संयोगो हि कमजः कथं क्रियां विना संयोगात् कर्म्मात्पद्येतेति तस्मान्नोदनं प्रेरणम् । प्रेरणाति बेगाख्यः संस्कारस्तस्मादुत्चेपणेन गच्छता बाणस्य पार्थिवस्य वेगाख्यसंस्कारापगमे गुरुत्वादधः पतनं कर्म्माीपलभ्यते । इदमुक्तं कणादेन स्वयमाचार्येणातः पूर्वं सूत्रद्वयेन । तद्यथा । नोदनादाद्यमिषोः कर्म्म तत्ककारिताञ्च संस्कारादुत्तरं तथोत्तरमुत्तरश्च । संस्काराभावे गुरुत्वाच्च पत नमिति । दूषोः पृथिवीबज्ड ल लोहमय पार्थिवस्व वाणस्य धनुषः चिप्तस्य प्रथमं की नोदनात् धन्विपुरुषस्य धनुराकर्षणव्यापारेण प्रेरणात् जातवेगा ख्य संस्कारात् प्रथमं कन चलनं तत्कर्म्मणा धन्विना कारिताद्वेगाख्यसंस्कारात् ततः परञ्च चलनं क ततश्च तदुत्तरं कर्म ततश्च तदुत्तरं कर्मेत्येवं यावदे गाख्यसंस्कारं ततो वेगाख्यसंस्कारापगमे गुरुत्वाच्च पतन मधोगमनमिति पृथिव्यां गोदनात् कमात्पद्यते ।
अभिघाताञ्च पृथिव्यां कर्म भवति । तद्यथा । प्रचिप्तस्य तस्यैवेषोर्जातवेगस्य चलतो वेगसङ्गावेपि प्रतिक्षिप्तेन
शरेणाभिघातादभिभूतवेगस्य वेगा
भावे गुरुत्वाञ्च पतनमिति चकारादुक्तम् । संयुक्त
For Private And Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१०४
चरकसंहिता।
संयोगाच्च पृथिव्यां कमोपलभ्यते। प्रतिक्षिप्तशरेणाभिभूतवेगस्य तस्यापरेणानुप्रतिक्षिप्तस्येषोः पततः पुनः प्रतिक्षिमेन शरेण वारितपतनस्यैवं पुनः पुनः शरप्रतिक्षपेण पतनं यहारयति तत्यक्षिप्तशरे संयुक्तस्य प्रतिक्षिप्तशरस्य संयोगाजातस्थिति स्थापनाख्यसंस्कारेण गुरुत्वादपि स इषु न पतति यावत्तस्थितिस्थापनसंस्कारम् । ततस्तत्स्थिति स्थापन संस्काराभावे गुरुत्वाच्च पतनं तस्येषोर्भवतीति पृथिव्यामधोगमनमुपलभ्यते। नम्वेतदसमग्रवचनं नोदनाभिधातसंयुक्तसंयोगेभ्योऽन्यस्मादमि भमि कम्पो भवतीत्यत पाह।
तविशेषणादृष्ट कारितम्। तत् पृथिव्यां कर्म नोदनाभिघातसंयुक्तसंयोगेभ्य एव भवति किञ्चित् दृष्ट कारित किञ्चिविशेषणेनौद नाभिघातसंयुक्तसंयोगैरदृष्टैः कारितं च भवति । तेन भकम्पोऽदृष्टनोदनादिभिः कारितो बोध्य इति । क्रमिकत्वादयां कर्म परीक्ष्यते । नन्वयां किं कर्म त्यत आह ।
अपां संयोगाभावे गुरुत्वात् पतनम् । अपां कर्म प्रतिबन्धकद्रव्य संयोगाभावे गुरुत्वात् पतनमधोगमनम्। यथा मेधे वर्षति जलं पततिभमौ तब ग्टहा दौ प्रतिबन्धके संयोगान्न सहमध्ये जलपतनम् ।
न
For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
१०५
तदृग्टहाद्यभावे तद्भूमौ तु जलं पतत्येव । ननु नवे घटे स्थितं जलं प्रतिबन्धके द्रव्यसंयोगेऽपि तहटमापूर्खादितः पततीति व्यभिचार इत्यत आह । द्रव त्वात् वन्दनम्। नघटादौ स्थितं जलं यत् सवति पा.
र्वादितस्तनपतनं किन्तु द्रवत्वात् स्यन्दनं तदप्यपां कर्म । स्यन्दनन्तु विविधं स्ववात्मकं वेगात्मकञ्च घटादिस्थस्य बलादेर्यत् पार्थादित: चरणं तत् सन्दनं सावात्मकम् । नद्यादौ नलस्य यदुञ्चदेशागेन चलत्वं तहेगावस्यन्दनं प्रतिस्पन्दन अदय मेव गुरुत्व ट्रवत्वोभयखाद्भवति नत्वेक तः । उच्च देशे खावस्रोतमोरधःस्थजलस्य प्रसङ्गादिति ।
ननु गुरुत्वादपां पतनं द्रवत्व गुरुत्वोभयस्यात् स्यन्द नमस्तु परन्वपां कर्मणो न समग्रवचनमिदं नलिकास्य लजस्य तिर्थग दिगममादित्यत पाह।
नाद्यो वायुसंयोगादारोषणम् । नाडिका अन्तर्गतानामपां वायुसंयोगादू द्रवत्वादारोहणं तिर्यग दिगमनं मनयन्ति। न वस्तुत स्तिर्यगादि गमनमपामस्तीति भावः । माधो न केवलं वायुसंयोगादपामारोहणं ननयन्यन्यबाद पीत्यत
मोदनापीड़नात् संयुक्तसंयोगाच्च । नायो
For Private And Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परकसंहिता।
वस्त्यादिनेबादिगता नानरूपा दीर्धाकारवस्तुबन्धात्मिका स्तहस्यादिस्था नाममां नोदनाय प्रेरणाय यदापोड़नम्। ततश्च तिर्यगाद्यारोहणं जनयन्ति । संयुक्तसंयोगाच्च यथा वक्रनायो नोदनापीड़नव्यतिरेकेणापि वक्रदेशपर्यन्तं गत्वा तद्देशे संयुक्तानां पुनः संयोगात्तिर्यगारोहणं भवति । तथा स्थालौस्यानामपा वनिमयुक्तस्थासीसंयो. गादूर्वाद्यारोहणमिति। ननु मले सिकानामयां वृक्षाणामभ्यन्तरतोऽधः स्थानादू गमनं खत एव भवति न तु नोदनापीड़नं संयुक्तसंयोगो वायुसंयोगो वा तत्र वर्तत इत्यत पाह।
रक्षाभिसर्पण मित्यदृष्ट कारितम् । मलेसितानामपां यहचाणां सर्वाङ्गावयवेऽभितः सणं तददृष्टस्य वायोः संयोगेन कारितं न तु स्वतः । रक्षादीनां जीवतां बाई चेतनसम्बन्धन सदा चलति तस्मान्मृतानां वृक्षादीनां मूले सेचने न नापः सर्वतः सर्पन्ति तेन नामाई गमनम्।।
द्रव मुदकमुक्तं दृशते च करकाठिनाहिमानो च पुनस्तविलयननेति द्रवत्व व्यभिचार इत्यत पाह।
अपां सतातो बिल यनञ्च तेजःसंयोगात् ।
For Private And Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
अपां सङ्घातो यत्करकाहिमानोरुपो दृश्यते तत्र कारणं तेजः संयोगः सम्बतबास्पस्थानतेजःसंयोगः सलिल सङ्घात कारणं तत्सवातस्य विलयनमसखतस्थानतेजःसंयोग इत्यतोपां द्रवत्वमेव न तु काठिन्य मिति। ननु तेजः संयोगे कि प्रमाणमित्यत पाह।
तत्र विस्फर्जलिङ्गम् । करकाणां संहतीभावे तेजःसंयोगे लिङ्ग विस्कर्जथविद्यदिति ।
अथानुमान प्रमाणवदातोप देशोपि प्रमाणान्तरमस्तितदाह। .. वैदिकच्च। तत्र करकादिरूपसङ्घातेऽपां तेजः संयोगकारणं तत्र प्रमाणं वैदिकञ्चाप्तोपदेशश्चास्ति । वेदश्चायम्। आपस्ता अग्निं गर्भमादधीरन् । या अग्निं गर्भ दघिरे सुवर्ण इत्यादि। ___ ननु विस्फुर्जथः कथमुत्पद्यते इत्यत आह । अपां संयोगादिभागाच्चाद्रिस्तनयित्नोः। अद्रिः सुदामनामा पर्वतः । तस्य मेघस्य च परस्परं संयोगादिभागाचापां विस्फुर्जथुर्जायते । अव गर्भस्थं हि तेजोऽद्रि मेघतंयोगविभागाभ्यां विद्योतते इति विवर्त्तमनमपां तेजो विद्युत् ।
ननु नोदनापोड़नात् संयुक्तसंयोगाच्च वक्रनायो
For Private And Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१०८
परकसंहिता।
यज लानां तिर्यगाद्यारोहणं जनयन्ति शाहादौ तु पुत्रादिदत्तमन्नादिकं कथं पितर्युपतिष्ठते इत्यत पाह। ___ तद्दष्ट भोजने न विद्यते। तत् बाहादौ पुत्रदत्तमन्नादिकं यत्यितर्युपतिष्ठते तदुष्टानां पात्रानधिकारिणां ब्राह्मणानां भोजने न विद्यते। तथा खभावात् । ननु के दुष्टा इत्यत पाह। दुष्टं हिं. सायाम्। हिंसायामित्युपलक्षणात् । अवैधहिं. सादिनिषिड्व कर्मसु कृतेषु दुष्टं भवति। तस्य समभिव्याहारतो दोषः । तस्य निषिद कर्मशतवतः समभिव्या हारत एक पङ्किभोजनादिकृतवतो दोषः स्यात् । तददुष्टे न विद्यते। तहृष्टत्वं पापं नादुष्टे शास्वविहिते कम्मणि विद्यते । अदुष्टे किं स्यादित्यत माह ।
पुनर्विशिष्ट प्रवृत्तिः। श्राड्डादौ यद्यदुष्टभोजनादि स्यात् तदा विशिष्ट प्रवृत्ति यथा शास्त्रीय फलोदय: स्यादिति। कस्य थाहादौ भोक्तव्यं तदाह । समे होने वा प्रत्तिः। ससे वर्णतो धादित समाने जने वाडादौ भोजनादिकं कर्तव्यमापदि हीने वा। तथा विरुदानां त्यागः । विरुवानां शास्त्र विहिताचारविरुवानां श्राद्धभोजनादौत्यागः
For Private And Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
कार्य्यः । होने परत्यागः । हीनवर्णधनादि के आपद्यपि परस्य शत्रोः श्राद्धादिभोजनादौत्यागः कार्य्यः । सम आत्मत्यागः परत्यागो वा । समे खसदृशे शत्रौ खल्वात्मीयेपित्यागः श्राभोजनादित्यागः कार्य्यः शतोरपि चान्नभोजनादित्यागः कार्य्य: : । विशिष्ट आत्मत्यागः । विशिष्टे परे शत्रो तु भोजनादिकम्ण्यात्मत्यागः स्यादिति । ननु दृष्टादृष्टप्रयोजनानां मध्ये किं प्रयोजनमभ्युदया भवतीत्यत श्राह ।
दृष्टादृष्टप्रयोजनानां दृष्टाभावे प्रयोजनमभ्युद याय । दृष्टादृष्टप्रयोजनानां मध्ये दृष्टप्रयोजनाभावेऽभ्युदयायादृष्टप्रयोजनं स्यात् । दृष्टप्रयोजनानि कृषिवाणिज्यराज मेवादीनि । अदृष्टप्रयोजनानि यागदान ब्रह्मचर्य्यादीनि । अदृष्टप्रयोजनान्याह ।
ܕ
ܐ ܘ ܐ
अभिषेचनोपवास ब्रह्मचर्य्य गुरुकुलवास वानप्रस्थ यज्ञ दान प्रोचणदिङ्गचत काल नियमाश्वादृष्टाय | अभिषेचनं तीर्थस्नानम् । उपवासो व्रतम् । ब्रह्मचर्यं सामान्यत एव ब्रह्मचर्याश्रमविहिताचारः । गुरुकुलेवासो ब्रह्मचर्याश्रमः । बानप्रस्थाश्रमो यज्ञोऽश्वमेधादिः । दानं गोहिरण्यादिदानम् । प्रोक्षणं वैधव्रीहिपश्वादिप्रोक्षणम् । दिक्
For Private And Personal Use Only
UND
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
११.
चरकसंहिता।
कम्मविशेषे प्राच्यादि दिक। वैदिके पूर्वमुखं का करोतीत्यादि। नक्षत्र मधादि श्राड्दादिकवि शेषे विहितम् । कालो राहदर्शनादिः । नियमो दशविधः । एतेऽदृष्टाय परलोक जनक फलाय भवन्ती. त्यर्थः । एष कर्मसु सिद्ध्यर्थ दोषादोषावाह । ___ चातुराश्रम्यमुपधाश्च । चातुराश्रयं वेदविहितं कम्मादृष्टाय भवति । तत्रोपधा अनुपधाश्चास्ति फलाभिनिष्यत्तौ। तत्रोपधाऽनुपधावाह। भावदोष उपधाऽदोषोऽनुपधा । भाव इच्छारागः प्रमादः श्रडा। इच्छादयो भावास्तेभ्यो दोष उपधा संज्ञः स्यात् । इच्छादिभावतोऽदोषस्वनुपधासंजः स्यात् ॥ कर्मप्रवचनप्रकरणात् पारलौकिक कमाण्य क्का भूतक्रमत्वातेजःप्रमतीनां शेषाणां क्रियामाह।
अग्नेरूई ज्वलनं वायो स्तियंकपतनमणूनां मनसश्चाद्यं कमादृष्टकारितम् । अन्यादेरू - ज्वलनादिकम्पनदृष्ट कारण कारितं किन्तु सर्ग काले तल्लक्षणतयैव जातत्वादग्ने रूईज्वलनं कमादृष्टकारणस्वभावकारितं वायोस्तीर्यक् पतनं सर्वतो गमनं कम्पादृष्ट कारणखभावकारितम्। अणनां
For Private And Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्र स्थानम ।
१११
तन्मात्रा मकानां वाय्यादीनां वाद्यात्म कानाञ्चाद्यं कर्य मनसच्चाद्यं कर्म चादृष्ट कारणखभावकारितमिति बोध्यम् । एतेनाकाशात्मकालदिशां न कमीसीति ज्ञापितमिति वैशेशिक: कणाद उवाच ।
अथ वक्ष्यन्ते प्रायभद्रकाप्यीये। इह खल सब पाञ्चभौतिकं चेतनावदचेत नञ्चे त्यस्मिन्नर्थे इत्या. दिनातूक्तानि द्रव्याणि पार्थिवादीनि तेषां का
या॑णि । यथा। ___पार्थिवान्यु पचय सङ्घात गौरव स्थैर्य कराणि । पाप्यान्यु पक्केदस्नेहबन्धविष्यन्दमार्दव प्रलादकराणि । पार्थिवानि पृथिवीबहुलपञ्चभूतविकारात्म कानि शरीरादीनि द्रव्याणि । उपचयोविः सङ्घातः समहः । प्राप्यान्यबहुलपञ्चभतात्मकानि उपलेदो द्रवीकरणं स्नेहः स्निग्धत्वं बन्धः संश्लेषः वि. बन्दः सावः । अग्नेयानि दाहपाकप्रभाप्रकाशवर्ण कराणि। वायव्यानि रौक्ष्य ग्लानि विचार वैशद्यलाधरकराणि। प्रभा शरीरस्य दीप्तिः प्रकाशो नाज्वल्यम् । विचारः प्रचरणमितस्ततो भ्रमणम् । आकाशात्म कानि मार्दवशोषिर्य लाघवकराणि । अनेनोपदेशेन नाऽनौषधीमतं जगति किञ्चिद् द्रव्यमुपलक्ष्य ते । शौषियं शुषिरता छिद्रमिति यावत् ।
For Private And Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
११२ चरकसंहिता। अनेन पार्थिवाद्यपदेशेन कमीपदेशेन च जगति किञ्चिदपि द्रव्यमनौषधीभूतं नोपलक्ष्यते। सबै द्रव्यमेवौषधीभूतमित्यर्थः ।।
इति पाञ्चभौतिकभेदेन कार्य मुक्तं यथा तथा रसभेदादपि द्रव्याणां कार्याणामन्यान्यपि कार्याणि वक्ष्यन्ते।
अवैके प्रयत्नः पूर्वमे वोक्तो गुणविशेष इच्छा. जन्याप्रतिषजन्यानितिरिति विविधः स प्रादिः कारणं यस्य तत् तथा। चेष्टितं वाङ्मनःशरीरप्रत्तिश्चेष्टितमिति भावे तः ।।
तथा च राशि पुरुषस्थात्मनः खेच्छाजन्यप्रतिनि. ता कायवाङ्मनःप्रत्त्यन्यतमा प्रवृत्तिः कर्म क्रियेति लोके व्यवहाराल्लौकिकीक्रियेत्यर्थः । देषजन्यनित्तिमनिता कायादिनित्यन्यतमा निहत्तरकयां क्रियेति व्यवहारः कायादि वय नितिस्तु मोक्षः ।
तथा च कायिकं वाचिकं मानसिकश्चेति विविध कम्मा कर्मचादिविधं की पुरुष चेतने निरिन्द्रिय त्वा त्त्व. न्तश्चेतनाचेतने व वृक्षघटादौ सचेतनप्रयत्नप्रयुज्यचेष्टितं शरीरमात्र प्रवृत्तिनिवृत्ती इति विविधे एव कर्माकम्पणी कर्मैव वाथ्वादिषु चतुर्ष भूतेषु खभावात् प्रक्तिः कर्म । खात्म कालदिक्षु खमावात्
For Private And Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
११३
निवृत्तिरकत्मिकं कर्मेति विविवं कर्म क्रियाचाक्रिया च।
यथा द्विधाविद्या विद्याचा विद्या च ब्रह्मविद्या हि विद्या ऋग्वेदादिविद्यात्वविद्या। नित्तिरक्रिया प्रर त्तिः क्रियेति हिविध क्रियाक्रियात्मकं कर्म लोके वामनः शरीरीयत्वविकल्पनेन विविध पुरुषे यत्तत् प्रत्येक विविध साहजिकं खहेतुजञ्च । तत्राद्यं खारम्भक देतद्रव्यगण कर्मप्रतिनियत कार्यत्वेनानिच्चिं বিনিমুলা তুলসি: বনায়ন विषमारबत्वे समुदायप्रभावज प्रभावस्तु खल प्रकघेण समवायिकारणानां द्रव्यगुणकर्मणां समवाये तु पूर्व विकृत्या वैषम्येण समवायादपूर्वखरूपेण समुदायस्य भावो भवनम् । तज्जनितमेव प्रत्यननुरूपं कम्म भवति । यथा पुरुषे शौर्यादि दन्त्याद्योषधिष विरेचनादिकं मणिविशेषादौ च विषदाहादिहरणादिकम् ।
न च शौर्यादिकं भूतकायं वाच्यं सर्ब पुरुषे तदापत्तेः । न हि भूतानामंशांश कल्पनेनापि तेषां गुण कार्यत्वेन शौर्यादिकं सम्भवति कर्मणेति चेत् तेषामपि कर्मसाहजिकमेव न तु हेतुजं किञ्च भूतानां कर्म नायंशांशकल्पनेन न शौर्यादिकं सम्भवति ।
For Private And Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
११४
चरकसंहिता
महाकाय पुरुषेपि शौर्यादे रल्पकायपुरुषे ऽथशौ. ादेनदर्शनात् । नापि मनः सत्त्वादियोगे च शौादिकं भवति अयूरेऽपि हि पुरुषे सात्विकत्वमनखित्वादिदर्शनात् । नापि चात्मनः कार्ये शौर्यादिकं सबपुरुषे तदापत्तेः। प्रायश्च शौ• देराशिपुरुषएव नत्वात्म शरीरं तमात् प्राविकृतप्रकृतिविषमसमवाये नापूर्वसमुदायत्वेन जन्म प्रभाव स्तज्ज साहजिकं कर्म। खहेतुज कर्म खारम्भहेतुप्रतिनियतकर्मअन्यत्वेन विबाच्यम् । यथा चेतने गमनतिर्यग्गममाधोगमनादि। अचेतने पार्थिवद्रव्यादौ विरेचनस्तम्भनवमनादि । इत्येव मचिन्त्यं चिन्त्य विविध कर्म। गुणोपि विधा अचिन्त्यश्चिन्त्यति । तद्यथा पुरुषे चेतनाधातौ निगुणे सत्वयोगादुपाधिमति राशिपुरुष इच्छाप्रयत्नादिः । चिन्त्यः पुरुषेनीलपीतादिः । अचेतने मधुरा दिरिति व्याचक्षते व्याख्यान मिदंकर्मलक्षण स्य सम्भवति न तु निर्दिष्टस्य कर्मणः । नेदं हि कर्मणो लक्षणमपि तु खादीन्यात्मे त्यादिवन्निर्देशः । तेने के प्रयत्नादिकपिरन्तु चेष्टितं कर्मेति भवटू ब्यवत् हे कर्मणी इति ज्ञेयम् । कर्म लक्षण न्तु संयोगे चेत्यादिना वक्ष्यते।
For Private And Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्वस्थानम् ।
समवायोऽष्टथग्भावो भग्यादीनां गुणैम्पतः । स नित्यो यत्र हि द्रव्यं न तवानियतोगुणः॥
अथ द्रव्य गुणकर्मणां मिथः संयुक्तमत्त्वात्मशरीरतिकात्मक लोकेऽचेतने चमेलनं परिशिष्टञ्च समवायं निर्दिष्ट लक्षणेनैवनिर्दिशति ।
समवाय इत्यादि । समवाय इति यदयुतानां पृथक पृथस्थितानां सिवानां कारणानां किञ्चिदाधायं किश्चिदाधाररूपं भविष्यदित्येवम्भूतानां कार्यत्वमापन्नानां तेषामिहकायें खल्विदमित्येवं प्रत्यय हेतु यः सम्बन्धः स कार्य कारणयोः सम्बन्धः समवाय इत्यर्थ इति वैशेषिका भाषन्ते । तस्य तेन खरूपज्ञानखरूपलक्षणतया निर्दिष्ट प्राचार्येण द्रव्यादिलक्षणवत्तु समवायलक्षणं थनवक्ष्यते । पत्र न पृथग्भावोऽष्टथग्भावः पृथग्मावो नाम संयोग वैलक्षण्यानेकत्वानां बयाणां विपर्ययशेत् ताई संयोगः सहयोगो द्रव्याणां इन्हसबै क कमजो ऽनित्यस्तद्दिपर्य यस्तु खलु वियोगी भागशोग्रहश्शेति विधाविभागः पृथगेव गुणतया पठितः एवं वैलक्षण्यश्च भेदः परस्परसमवायवतामस्तीति वैलक्षण्यविपी योऽभेदसन्माने वर्तते। तथानेकताविपर्याय
For Private And Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
एकत्वं तच्चै कमात्रपरमाण्वादिष्वस्ति नत्ये क त्वमेक त्यसङ्ख्यातिरिक्तं कल्पयितुं शक्यते । यदिचानेकवस्तूनामे कवस्तुत्वबुट्विविघयत्वमेकत्वं वाच्यं तदा तदपि नातिरिक्तं तहस्तुत्वात् । तदस्तुत्वं हि न तदारम्भ कद्रव्यगुण कम्यभ्योऽतिरिक्तम् । यदि वाऽपि तादृशब विहेतुभाव एकत्वमुच्यते तदा स भावः कस्तहस्तु घटकानां द्रव्यगुणकर्मणां मेलनं सहयोगश्चेत्तदात्वसंयोगविपर्य यः स्यादित्यापत्तौवने कतायटथरमावस्थानतिरिक्तत्वं स्यात् यदि वैकवस्तु घटकद्रव्याणां सहयोगः संयोगस्तविपर्य यः पृथग्भा. बोसंयोगस्तविपर्य यः स एव संयोगोऽनेकताविपय॑यस्तु वस्तुघटकानां द्रव्यगण कर्मणां सहयोग इति नानतिरिक्तत्वमसंयोगानेकतयोरित्यच्यते तदा विभाग एवासयोगः स्यात् कथं पृथत्वं नाधिक स्यात् । किञ्च सामान्यविशेषयोर्लक्षणे यदेकत्वकरत्व रथक्क करत्वाभ्यामुपदेशे सामान्य कृतत्वादे कत्वस्यानित्यत्वं स्यात् ।
न च सामान्यस्य लक्षणे यदे कत्वमुक्तं तदनेकवसनामेकीभूतत्वे सत्यने कैकविध स्वरूपमिति वाच्चं सामान्य विशेषयोमिथोविपर्ययत्वं हि पृथक्क करत्वं विशेपस्य पृथत विपर्ययकत्व करत्वं सामान्यस्येति । तस्मा
For Private And Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
११७
दबाटथग्भावो न द्रव्याणां इन्हस कम्यजः सहयोगो न वा तादात्यं वैलक्षण्य विपर्ययः । नापि चानेकताविपर्ययै क त्वमपि तु विभागस्य गुणान्तरतया पाठात् विभागातिरिक्तो ऽसंयोगविपर्ययो द्रव्याणां संयोगातिरिक्तो योगः स हि संश्लेष: सच द्रव्यस्थावयवद्रव्येण गणेन कर्मणा च गुण विशेष स्य कम्मणश्च साधारणं गुणैः परत्वादिभिः सहयोगी मिथोमेल को भावोऽरथग्भावः स खल्व जातस्य समवायिकारणानामनेकवस्तूनां द्रव्यगुण कम्मणां सम्दायत्वरूपेणापूर्वविशेषैकवस्तुत्वविधानहेतुः सुतरामेकत्व सङख्याहेतुश्चानेकताविपर्ययः ।।
अतः समवायोऽयं सामान्यं विशेषश्च । अस्मादेव द्रव्यगुणकर्मणां सदितिज्ञानं भवतीति सत्ता। सैवभाव एषां स्थितिहेतुत्वादित्यादिविस्तरेण प्राग्व्याख्यातम् । ___ एतच्च समवायात्मकं सामान्यं आति यदा हि समवायिकारणानामनवशेषाणां योगः स्यात् तदैव जाय तेऽयमित्युच्यते सोऽसमानप्रसवस्वे क वस्तुनि जा. तिर्जनीति यावत् । सतुविशेषः । यश्चाने कस्य कार्यभूतस्य समानखरूपप्रसवः समवाय: सा जातिः सामान्यमने कनिष्ठं समानजन्मेति जातिसामान्यं
For Private And Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता।
समान जन्म नातिरिति बोध्यम् । उक्तं च जातिः सामान्य जन्म नोरिति ।
अत्र जन्मासमानजन्म। एकनिष्ठत्वाज्जन्मै बोच्यते चैववेज्जातेनित्यत्वमनुपपन्नं जन्मनस्तु चणिकत्वात् तस्मात् तादृशकारणसमवायात् समुदायस्वरूपेणाद्यक्षणसम्बन्धजन काद्यप्रकाश एव जन्म नतु तादृशसमवाय इति नैवं वाच्चं कारण त्वं हि पूर्ववर्तित्वं समवायच ताहशाद्यप्रकाशात् पूर्व नास्ति अस्ति चेत् तईि यदैव निरवशेषाणां घटककारणानां समवाय स्तदाऽयं जातोऽभ्यदितः प्रकाशितो ऽभूदित्या दकमुच्यते तथावस्थानां जन्मनैव प्रकाश इति यावतां समवायिकारणानां द्रव्याणां संयोग स्तदा कद्रव्यत्वेन निखिलानां द्रव्य गुणकर्मणां समवायश्च युगपत् सम्पद्यते नातस्तावत्समवायिसंयोगजः समवायः कारणमपि नायं कार्यात् पूर्वमसत्त्वात् । संयोगोह्यनित्यस्तपा चे नातिस्तदाचानित्यास्यादपरापरयोगात नित्यत्वे संयोग बन्दसबैककर्मजोऽनित्य इति वचनानर्थक्यं स्यात् नहि तथाविधनित्वस्यानित्यत्ववचनमिदं तमादाद्यक्षणसम्बन्धोपि संयोगात्मकत्वान्नजन्मोचते समबायानुकूल यावत्समवायिव्यापारस्तदुभ यमुत्पत्तिः
For Private And Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
११८
स च व्यापारः क्षणिक सत्र यस्तत्तत्प्रसिद्दारुति सम्पादक तया समवायः स नित्य इष्ट एवेति द्रव्यापां यथा खघटकद्रव्यगुणकर्माणि तथैवैषां समवाय शेति चतुर्दा सामान्वं चतुर्वा विशेषश्च तत्तद्व्याणां समतया सूतानां मवादीनां घटकानां ट्रव्यगुणकर्मणां तेषां समवायस्य च समानप्रसवात्मक त्वेन ग्राह्यत्वात्। एतगवादितस्तगवादेर्मिन्न प्रसूतालकलेन ग्राह्यत्वाच्च ।
स्थञ्च घटे कायै नीलपीतादिगुणस्पन्दनादिकर्ममदादिव्याणां कारणानां सजातीयविजातीयतन्मात्र लक्षण्यवता भनेकतावताञ्च समुदायात्म के मन्ज लवाल कादीनां यो रूपरमादि गुणो यच्च कर्म तत्मब परस्परं मज्जलादेः संयोगकाले मज्जलादेगुणै गुणस्य कर्मणा कर्मणः कपालाद्यवयवानां परस्परसंयोगात् समुदायस्य तैर्गुण कर्मभिः सह योगोऽपृथग्भावः समवायः तत्र नौलादीनि रूपाणि एकदिच्यादीनि यानि जायन्ते रसाश्चये परे परे वा यावन्तो नित्या वा तेषां रूपादीनां परापरत्वसङ्ख्यादिभिः सहयोगश्च समवायः परत्वादौ संयोगवि. भागौ तु द्रव्य नियतत्वेन निर्देशान्न गुणकर्मवृत्तीस्यात.मित्यपि बोध्यम् ।
For Private And Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२०
चरकसंहिता।
एवं चेतनेपि बोध्यः समवायः। तस्य पूर्व हि निर्गुणं निषक्रियञ्च ब्रह्म गुणयोगत्वाकाशादिवासित शब्दादिगुण योगस्तत्राभिव्यक्ति काले वावादिष च सहजच लत्वादिगुणैर्जातोत्तरकालं जातानां कर्मणां युक्ताख्यो योगो न समवाय इति सुतरामयम कार्य: समवायिकारणानां द्रव्याणां परस्परसंयोगे क्रिय. माणे समवाय स्थापि तदैव सद्भावात् तथा हि लच. खोदाहरणार्थ दर्शयति भयादोनामित्यादि ।
अवन्तुलक्षणोदाहरणं सावशेषेण नित्याभिप्रायेण । केचित्त समवायं न मन्यमाना ब्रवन्ते द्रव्याणां व्यैर्वा गुणैवी कर्मभिबी गुणानां साधारणानां परत्वादीनां गुणैर्वा कर्मभिर्वा सामान्येन परिमाहीतैना विशेषत्वेन परिग्टहीती सह योगोयुक्त्याख्यो योगः स गुणैः सह नित्यद्रव्याणां नित्यः अन्य स्वनित्यः परत्वादयश्च नित्ये नित्या अनित्येत्वनित्या इति परत्वादिसाधम्यञ्चानुगम्य ते तेन । एवममयोगाख्यं पृथक्त्वञ्च न मन्यमाना विभाग एवान्तर्भावयन्ति। तन्न द्रव्याणां इन्हसकर्मजो. नित्यः सहयोगो यः स संयोगः खसमवायेन द्रव्ये वर्तते । द्रव्याणां गुणा कर्मणो वा यः सहयोगः समवायेन तेषु वर्तते घटादोनान्तु द्रव्याणां खघटक
For Private And Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् । १२१ द्रव्यगुण कम्मभि यः सहयोग उक्तस्तेन समवायेन वर्त्ततां न च समवायाख्यत्वेन पृथक्खीकात्तस्य तयोः समवायेन त्तिरस्ति अनवस्थाप्रसङ्गात् अपि तु खरूपतोऽवस्थानमिति । . कश्चित्तु खादीनां गुणैरिति नोक्वा भूम्यादीनामित्युक्तायास्तस्याः प्रत्यक्ष सिड्वाधाररूपत्वेन प्राधा. न्यात् भूमिप्रकाराधारभूतानां गुणैर प्राधानै गुणसंज्ञकर्मसंज्ञान्यतरैग्थग्भाव प्राधा राधेयभावः सम्बन्धः ममवाय इति निर्देशो निरवशेषेण लक्षणमध्ये नत् । अतएवानेन न विरोधः समवायस्थ वैशेषिकैरप्ययुतसिवानामित्यादिनोक्तस्ये त्याह तन्न कार्य भतद्रव्ये तयटकीभूतद्रव्यगुणादौ ममवायस्यासङ्ग्रहेण सर्येषामेव समवायानां नित्यत्वाभावेन स नित्य इत्यादि वक्ष्यमाण वाक्यास गतेः। नित्यत्वं चेत्तदा भतले घट इत्यादौ घटादियोगयोः समवायस्य नित्यत्वं भवतु । स नित्य इत्यादिवचनस्य हायमर्थः स समवाय स्तत्र नित्यो यत्र हि द्रव्य मर्यान्नित्यमन्य बानित्यः । ननु यत्र द्रव्यं नित्यं तत्र समवायो नित्य इत्यत्र हेतुमाह न त वेत्यादि । तव गुणोनानियतः प्रतिनियत एव गुणसहित मेवव्यमभिव्यज्यते ऽव. तिष्ठते च नागुणमिति नियमादित्यर्थ इति सम
For Private And Personal Use Only
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२२
चरकसंहिता।
वायस्य नित्यत्वा नित्यत्ववादिनस्त्व त्रापि गुणशब्दो प्रधानपरो द्रव्यं खादिन बान्य तमं द्रव्यं यत्र तत्र गुणः कर्मचानियते नस्त इति ।
ननु यद्यपि कम्मणां द्रव्ये समवायो घटादि कार्यारम्भ कसमवायिकारणानां भम्यादीनां कार्यघटादिनाशेऽपि स्वस्व कीस त्त्वान्नित्य इति तथापि घटादिकार्यस्य नाशे तस्य कार्यस्य घटादेः कर्मणो ऽसत्त्वादनित्य एव एवं गुणो धटादौचासे श्यामो बङ्गिना पक्के तु पीतादिः श्यामा पगमादित्यनित्यः समवायोऽनित्य द्रव्ये नित्यस्तु नित्य द्रव्ये इति न वाच्यं नित्यद्र व्यगुण योः समवायस्य नित्यत्वे मिद्देऽन्य त्राप्येकरूपत्वेने व नित्यत्वाङ्गीकार एतेन स्वस्व विशेषगुणममवाय नाशादेव व्याणां नाश इति ख्यापित मिति तन्न सङ्गच्छते यतो नित्यद्रव्याणां गुण मम वायो नित्यः अनित्य द्रव्याणां द्रव्यगुण कमसमवायो ऽनित्य एत । अन्यथा द्रव्याणाम नित्या नां नित्य त्वं स्यात् । नित्यांनत्यमभवायादनित्ये पि नित्यवदित्य दर सहाबाद नित्यमपि तथैव नित्यं प्रमज ते ऽन्य वसनावात् । मम बायिकारण कार्य समवायो हि जन्म तस्य ध्वंसो विनाशः स च न सम्भव त्यनित्यत्वात् किञ्च युक्त्या ख्यगुणञ्च न मन्यामहे इति न किञ्चिदाश्रय विनाशे
For Private And Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१२३
सामान्यस्य विनाशः स्य त् यथा कतिचिद्गोव्यक्तिविनाश गोत्वस्य सामान्य स्य न विनाशो नित्यस्यैव समवाय स्य कार्यारम्भ कसमवाय कारणद्रव्य समुदाये तत्र तत्र कार्यऽभिव्यञ्जका भवन्ति व्यक्तयो यथा सामान्यति। यत् “योऽङ्गिनो सामान्य विशेषगुणकर्मणाम् । द्रव्ये योगो विशेषस्य जातेश्च गुण कर्मणोः । समवाय इति यो मित्य एव मनीषिभि" रिति तन्मते परत्वादेर्गन्धादिप गुणेष कर्मसु च योगः पर्याप्तिरतिरिक्ता स्यात् षड़सा हौ गन्धावित्यादौ पञ्च पुरुषा इत्यादिष्विव मंख्याप्रतीतिबलेन समवायस्याङ्गीकारो लाघवात् कर्तव्य इति । यश्च कार्य व्यवहित प्राक्क्षणावच्छेदे कार्य समानाधिकरणात्यन्ताभावाप्रतियोगितानवच्छेदकधीव त्वं समवायत्वं यथा भविप्यता घटेन कार्यण व्यवहितं वर्तमानक्षणम् । यावत् कालावच्छेदेन धटो भविष्यति तत्कालोतरकालस्य प्राग्वर्तितदेतत्क्षणावच्छे देन कार्यस्य तस्य भविष्यतो घटस्याधि करणे तस्मिन् प्राकक्षणे तद्घटारम्भं करिष्यन्महालकाजलादीनां योगेनैकीभाव प्रयोजक संश्लेषणस्यात्यन्ताभावः तस्य प्रतियोगि खतषणम् अप्रतियोगिपुनस्तङ्गिनं यावद्दस्तु ।
For Private And Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२४
चरकसंहिता।
तदवच्छेदकोधर्मस्तु तभिन्नताबद्दस्तुनिष्ठोधर्मः तदनवच्छेदकधर्मस्तु तत्संश्लेषणत्वं तदेव समवायत्वमिति स्यात् तथा तदानी भविष्यवटारम्पकतत्तनादादिसंयोगस्याप्यत्यन्ताभावोऽस्तीति तत्संयोगे ऽतिप्रसङ्गः स्यात् । यदिचात्यन्ताभावोऽत्र स्वप्रति. योगितावच्छेदकावच्छिन्नत्वेन ग्टह्यते तदाऽपि तुल्टम् । इतरसंयोमस्य तदानीं सत्त्वात् संयोगत्वावच्छिन्न प्रतियोगिताकात्यन्ताभावासम्मवात् । वर्तमानस्य घटारम्भकमृदादेः संयोगेन संश्लेषस्य सत्त्वात्संने मत्वावच्छिन्न प्रतियोगिताकात्यन्तामावस्यासमवादित्यतस्तन्त्रसम्यक् । समवायत्वरूपधाभावाच । अन्ये तु भम्यादीनां द्रव्याणां गुणैरपृथग्भावः समवायः । पुणेभ्यः पृथक् भूम्यादिगुणैरटग्भवतीति व्युत्पत्त्या गुणमणिनोरेकीभाव इति व्याप्तिनिश्चयादनेकविलक्षणानामे कीभावो यो भावः स समवायः कर्मणां द्रव्यस्य न समवायः परन्तु योग: तस्य पर्थ्याप्तवाख्यकत्वान्नाव्याप्तिः परम्परयासमुदायेन समुदायिनां संयो. गाच्च । पर्याप्तिाई युक्त्याख्यो गुण इतित्वाहुः । वस्तु. तस्तु गणैः सह भूम्यादीनां प्रकृतिभूतद्रव्याणां गुणैः सहितानामर्थाव्य गुण कर्मणां यथायथमष्टथग्भावः कार्य केपि समुदायत्वेन कीभावोभवन जन्मसमवायः।
For Private And Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
१२५
जातोत्तरकालं हि तवाहितगुणादीनां योगस्तु युक्तिरेव तच्चावस्थान्तरगमनमपि भाक्त मेव जन्मोच्यते। ननु कथं न तनमुख्यमुच्यते इत्यत पाह।
स नित्य इति । स समवायो नित्यः समवायिकारणानां क्रमात् संयोगाजा तोऽपि विलक्षणाने क स्य द्रव्यादेः प्रतिभूतकारणस्य कार्यत्वैक त्वसङ्ख्यावत्तासम्पादकत्वस्वभावेन समवाये प्रतिभतत दनेककारणस्यै कवद्भावलक्षणस्य संसिद्धत्वात् । न ह्य न्यथा लक्षणमस्य कदाऽपि स्यात् । तस्य खभावस्य नित्यत्वाच्च । न च यतः समवायि हेतुसंयोगोऽस्थगभावश्च भावानां युगपत् सम्भवति। पूर्व हि शुक्रा
वसंयोगः पश्चादात्मादीनामित्यत: क्रमेण इंतुसंयोगादुत्तरं समवायः स्यात्तेन समवाय कारणानां संयोग नाशात्त कार्य्य घटादे शेऽपि घटादावनित्यनित्योभयविध समवायेने व स्वखरूप प्रकाशात् तदात्म कखभावकायं त्वलक्षणस्य तदपरापरसाधारण्यानि यः साधारण तन्मात्रे त्वनित्यः । न हि जन्मवन्नाकार्य खरूपेण सम्पद्यते किञ्चित् । तस्माना वानां जना रूपः समवायोऽयं स्वभावो नित्यः ।
ननु जातोत्तर कालमप्याधानीयगुणादीनां योगोऽप्येवं भवति न हि तहणाद्याधानं विना तदवस्था
For Private And Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२६
चरकसंहिता।
गमनं स्यादत: सोऽपि नित्यः सम्भवतु नायतिरिको वास्तु इत्यत पाह। ___ यवेत्यादि। हि यस्मात् यत्र द्रव्यं वर्तते तत्र द्रव्ये गुणो गुणादि गाण्यात् नानियत एवेति द्रव्याणां हि गुणाविनाभूतत्वसभावत्वेन च समवायोऽनपायीति एकानित्याधेया गुणास्वनियता धनवान्धवादिक्षयलाभादिना दुःखसुखादीनां वशिजलादीनामिवौष्णशोतादीनाञ्च मुहर्मुहयोगायोगयोः पुरुधे दर्शनात् मुहर्मुहुर्भङ्गोत्पतिभ्यां तौ तु योगायोगौ न नित्याविति । यावत्समवायिह तूनां द्रव्याणां संयोगात् कार्ये समवायस्योत्पत्तिर्यक्तिरूपैव तत्कार्थे हि समवायस्य योजना वर्तत एवेति । इत्यस्य सिवभावस्थानुकूलव्यापारो जन्मार्थधालय स्तवातीतत्वादेरन्धयः। भवङ्गतभविदिति भावत्रयाधारा: कला वर्तमानकालादय स्तदाघे यत्वाझावा अपि वर्तमानादयः स्युरिति समवायस्य नित्यत्वेऽपि तन्मावत्वनित्यत्वादुत्पत्तिः क्षणिका किम्बा तदनुकूल व्यापाररूपा क्षणिका नतु समवायरूपेति तुल्यं वादि. भिरमाकमिति।
प्रथ समवायो यद्यपथकत्वं तर्हि कथं समवा. याख्योऽपरः पदार्थः सीक्रियते ऽतिरिक्तः। पृथक्त्वा
For Private And Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१२७
भावो हि खल्व पृथक्त्वं तच्चाभाव विशेष एवेति सा. मान्यविशेषद्रव्यगुणकर्माभावा इति षड़े व पदार्था भावाभावरूपेण विधा भवन्ति इत्येवं वादिवितण्डिताण्डवं परमातालेयादिमहर्षिगणेन ज्ञानचक्षुधा समुपदिष्टार्थतत्त्वं विद्भिः सान्निपातिकोन्मत्तताण्डवमिव मन्यमान नै वालोक्य ते वैतालिकत्वादिव येनोच्यते यन्नास्ति तवस्तु इति । तद्यथा स भावो यो भवति भसत्तायामित्यस्य वद्योगे निष्पन्नो भावशब्दः सत्ता पुनर्वर्तमानता चोत्पत्तिश्चेति विधा तयोई योरपि सत्तयोरवग्रहणात् यो वा वर्त्तने चिरं यावत् प्रलयं वा भवन्नस्ति यो यो वा भवति वर्तते वा कालं कियन्तमिति भावो यो न भावः सोभाव इति तस्माद्यो नास्ति न च भवति सोभावः स च व स्वित्युन्मत्तवचनं यथा खपुष्पं फम्र्यलोम शशविषाणमित्यादि । यदि च नाविरोधस्तेन भावविपर्ययधर्मवानऽभावस्तदा भावेभ्यो नातिरिक्तः सविपर्यया हि भावा भगवता मरज्यन्ते । तद्यथाकाशस्य अप्रतिघातलक्षणेन विरुवप्रतिघातवत्यो मारुतज्योतिरवभः मय इति। समीरणस्य सतत सर्वतश्चलत्वधर्मण विरुड्वो ज्वलनाधश्चियंगतिमन्दचलनरूपस्थिरत्वधर्मिण्यो ज्योतिरवमय एवम व्यक्त स्पर्श गुणेन विरु
For Private And Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२८
चरक संहिता।
ड्वोष्ण तैक्षण प्राश्रयो ज्योतिः। द्रवशीतस्निग्धमन्दघरसा द्रमपिच्छिल गुणानां वायोः क्रमात् सूक्ष्मव्यक्त स्पर्शरूमचलत्वलधु खरविशदगुणै बरुहानामाश्रयो जलं तथा वायो लघुसूक्ष्म चलगुण विरुड्स गुरुस्थू लगुणाश्रयो भूरिति । ___ तथा ज्योतिषस्तीक्ष्णोष्णसूक्ष्म लघुरूक्ष विशद. गुणविरुड्वानां मदुशीतसान्द्र गुरुस्निग्धपिच्छिल गुणा. नामाश्रयोजलम् । मन्दाव्यक्त स्पर्शस्थ ल गुरुखरकठिन सिरसान्द्रगन्धगुणानां तेजसस्तीक्षणोष्ण सूक्ष्म लघुमरण विशदोई ज्वलन विरुड्वानामाश्रयो भूरिति । जलस्य द्रवेण विरुवस्य कठिनस्य स्निग्धेन रूक्षस्य शोतेनानुषणाशीतस्य सरेण स्थिरस्य मदुनामन्दस्य पिछलेन विशदस्यान्यस्यायोभूरिति।
प्रात्मनश्चैतन्यविरुद्ध गुणानां सर्वेषामाश्रयाः खादयः । मनसस्तु पाञ्चभौतिकवाभावाङ्गतगुणासत्त्वेन सत्त्वादिगुणमयत्वेन हिरुड्वगुणानां खादी. नामात्मान्तानां विरोधित्वम् । कालस्य सर्वव्या. पकत्वरूप परमम हत्परिमाणं प्रतिवमिति चैतन्य. गुणविरुड्वानामुक्तानां गुणानामाश्रयाः खाद्यात्ममनांसि। एवं दिशामपीति परस्परविरुवगुण वन्ति नवट्र व्याणि भवन्ति। गुणाश्च शब्द स्पर्शरूपरस
For Private And Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१२८
गन्धादयस्तेषां शब्दो बाध्यते सान्द्रस्थलाभ्यां स्पर्शाभ्यां स्पर्शाबाध्यतेऽप्रतिघातसौक्ष्मेवण। रूपं बाध्यते सान्द्र स्थलाभ्यां रसश्च ताभ्यां गन्धश्चापि पावरकत्वात् । गुरुत्वं लाघवेन स्निग्धत्वं रौक्ष्येण शीतेनौषां च मान्छ तीक्ष्णण स्थैयाँ सरेण मार्दवं काठिण्येन वैशय पैच्छिल्येन लक्षात्वं खरत्वेन सौक्ष्मंत्र स्थौल्येन सान्द्रेण च । द्रवत्वं काठिण्येन सान्द्रेण च चैतन्यं तमसागुणन प्रतिनि रत्त्या सुखं दुःखेन हेष इच्छया पर त्वमपरत्वेन युक्तिरयोगेनासंयोगाख्यटथक त्वेन बाध्यते। सङ्ख्याऽभ्यासेन संयोगोविभागेन पृथकत्वं समवायेन परिमाणमभ्यासेन संस्कारः स्वभावेन । क्रियानि हत्त्या सामान्यं विशेघेणेति परस्पर विरुड्वधबाणो गुणाः क्रियाश्च कथं सम्भवति सप्तमं वस्तु चाभावाख्यमिति । यदि वा नत्र, अप्राशस्ये तदा सव्वा भावः कचिदर्थे प्रशस्तः कचिदर्थे प्रशस्त इति भावातिरिक्तः कथमभावः । यद्यपि चाल्मार्थ विवक्ष्यते नञ् तदाऽपि अल्पत्वं किं क्रियाकरणे न्यूनत्वं किं धम्मवत्त्वे तदपि स्वखक्रियायां परस्मायनातिरितत्वमस्ति यथा मधुरो रसः सव्वाशेन कफ बर्द्धयति नवाऽम्लोलवणो वा एवमन्यः सा भावः । सादृश्यार्थी यदि नत्र चाच्यस्तदाऽपि सादृश्यं भेदघटितं खीयवहुधव त्वं
For Private And Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता!
तत्र भेदः परकीयधर्मवत्त्वमित्यतो भावातिरिताः कथमभावः । अन्यत्वं यदि नर्थ स्तहि चान्यत्वमपि भेदमा त्वं तच्चतादात्म्ये तर संसर्गणावस्थानम् अवस्था नं पुनर्य दि प्राधाराधेययो व्ययोः संयोगः द्रव्यगुणयोरेकत्वाने कत्वे समवायटथक् त्वे योगो गुणो यश्च पर्याप्तिः सा युक्ति गुण कम्मणोश्च पर्याप्त र्गुण सामान्य योश्च गुणविशेषयोच सैव समवाय प्राधाराधेयभावेन वर्तनमुच्यते तदा तच्च वैशिश्यं यदुच्यते सत्तेतितक्त सामान्यं वा विशेषो वा स्यात् सत्तातिरिक्तयोः सामान्य विशेषयो द्रव्य गुण कर्मखन्तर्भावेन वर्तनरूपयोः सामान्य विशेषयोई व्यगुण कम्मंसमवायातिरिक्त त्वात् विकालातीत त्वावस्था ने हि ब्रह्मणोऽस्तित्वं प्रयोगकर्तुरभाईन भूते च मर्गे त्रिकालज्ञतमपुरुषेणोच्यते सृष्टे : पूर्व ब्रह्मासीदिति तदाऽपि काल स्तद्ब्रह्मणः सर्वकलनाप्रभावः परन्तु जन्मिनामभावेन भवगतभविष्यत्त्व न व्यपदेशस्तर स्यादिति तादात्म्येनाधाराधेयभावेनापि बर्तन लक्षणाव. स्थानरूपाभेदोऽपि चाधिकोभावः स्यादुरोकार्य:। एवं तादात्यसंसर्गेणान वस्थानं भेद इति पक्षेऽएकोदोष इत्यतः कथमभावोऽतिरिक्तः स्यात् । इत्यञ्चनगौनर इत्यादौ भेदश्चतुष्पादटङ्ग लातुलादिक मङ्गं विपदादि
For Private And Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१३१
नरात् । अयं नरपादो न गोः पदः इत्यादौ विल. क्षणाकतिर्वा परिमाणविशेषो वा वैलक्षण्यं गुणो वा भेदः । श्राकति परिमाणविशेषो न गोः पाद इत्यादौ गोपदस्य पाञ्च भौतिकत्वं भेदः । नायं स गौरित्यत्रापि एतद्गवस्त इवस्यास्ति कश्चि शूदको गुण कम्मातिविशेषः स एव किं भेदस्त स्पष्ट त्वे भेदभेदकयोमदात् कस्य भवत्यापत्तिः क उ कर्मणोरेक त्वे क उ प्रयोगेऽपि कर्मणो देऽपि नावभेदः कर्म तच्च तगव इति भेदः क्रिया तदनुकूल व्यापार शालीभेटक इत्यनुभवादिति चेदुच्यते । तात्रे यः कश्चिदति गुण कर्मातिविशेषेरेतद्वस्य विशेषः स च भेदक एव विशेषाख्योभावो विशेषस्तु पृथक्त्वकदिति विशे. घस्य लक्षणेन लभ्यते हि पृथक् त्वं गुणोभेदः पृथक्त्वकृत् भेद को विशेषाख्योभावः। तमाझेदः पृथक्त्वाख्यो गुण एव नातिरिक्तः । तेन न भावोभाय इति चतुर्णां भावानां मध्ये या भावो यम्माभावात् पृथक्त्ववान् सोभावः पृथक्त्वमा वैलक्षण्यं भेद इति नत्रा बोध्यते नतु विविधष्टथक् त्वमेवाभावः । तदर्थ द्योतक नत्रः समासासम्भवात् । नत्र तत्पुरुषो हि तुल्याधिकरणार्थ द्योतकत्वे एत्र न तु भेदार्थे । तथा हि न ब्राह्मण इति विग्रह एवावाझए इति
For Private And Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१३२
चरकसंहिता।
समासो नजाद्योत्यभेदाश्रयस्य तादाम्याश्रयो ब्राह्मण इत्यनुभवात् । न हि भवति नत्र्योत्यस्य भेदस्यान्वयः प्रथमान्त ब्राह्मणपदार्थ तादात्म्येन । न हि मेदो ब्राह्मण इति यदि च ब्राह्मणस्य भेद इति विग्रहे षण्यन्त ब्राह्मणेन सह नत्र समस्यते तर्हि पृथङ्नञ् समाससूत्रप्रणयनमनर्थकं स्यात्तञ्चेदिष्यते तदा उत्तरपदस्य सम्बन्धपर्यन्तार्थ वृत्तवा गौणत्वे नासौ ब्राह्मणः प्रगौरः अगौरीकाली त्यादौ सर्व. नाम संज्ञासामानाधिकरण्यञ्च व्याहन्यते । एवं सति द्रव्यादिचतुर्भावान्य तमभावभिन्नो ऽन्यतमो भावा भावः सच यत्र वाक्ये तादात्येनान्वेतु मई त्यथ पर ज्य पदार्यतया भासते तत्र नत्रा यत् पृथकत्व वत्तया प्रतिपाद्यते तत् पृथक्त्व मन्योन्याभावः । भावप्रधाननिदेशे। यथा न ब्राह्मणो राजा इत्यादौ समानविभक्तिमत्त्वेन तादात्म्येन नान्वेतुं प्रसज्यतया भासमानो ब्राह्मणपदार्थो राजपदार्थेन नत्रा चात्र ब्राह्मणात् पृथक्त्वगुण शालीराजेति गम्यते। राज्ञि पृथक्त्वस्य प्रतियोगी ब्राह्मणः प्रतियोगितावच्छेदकश्च टथ कत्वकृत् विशेषो मनुष्यत्वसामान्यापेक्षो ब्राह्मणत्वम्। सति हि सामान्येन ग्रहे विशेषण ग्रह एव ट थकत्वग्रहे हेतुः । स चान्योन्याभाव स्विविधः
For Private And Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१३३
सजातीय प्रतियोगिको विजातीयप्रतियोगिको धामीधम्भिकश्च । तद्यथा।
न ब्राह्मण इत्यादौ सजातीयत्वेन चवियादिमनुष्यो नञा प्रत्याय्यते न तु गवादिः। नरात् पृथक् पशु रित्यादौ विजातीयत्वेन पृथक्शब्दः पवादिप्रत्यायको द्रव्यवसामान्यापेक्षपशुत्वादिप्रतियोगि ताकत्वात् । पुरुषो न हस्तो घटात् पृथक् तद्रूपमित्यादौ धर्मर्पिणोः पृथकत्वात् धम्धर्मिणोः परस्परं हि भावत्वप्रमेयत्ववाच्य त्वादिसामान्ये न सत्यपि सजातीयत्वे सजातीयत्वव्यवहारो विलक्षण सामान्यधणैव न तु सामान्यभात्रधर्मेण विजातीयत्वानुप पत्तेः । सर्वे हि सर्वजातीयस्तथात्वे स्यात् । धर्म धर्मिणोश्च विभातीयत्वेऽपि समवेतत्वेनैक त्वेन ग्राह्यत्व विजातीयत्व व्यवहारो न तु सजातीयत्व व्यवहारः। यत्र च वाक्ये प्राधाराधेयभावापन्नयोः पदार्थविषयाभासमानयो राधाराधेयता बट कसंसर्गविध याप्रसज्योऽप्रसज्योवायस्तु भावस्तयोमध्ये प्रसज्यस्य संसर्गविधयाभासमामस्य भावस्थ विरोधिनि भावेऽप्रसज्यस्य च आधाराधेयताघटकमंसर्ग यता प्रसज्येभावे यत्पृथक्त्वं तत्संसर्गामावः स च विरोधिप्रसज्यश्च भाव अाधाराधेयताघटक
१२
द
For Private And Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसहिता।
संसर्गस्तत्र संसर्गाभारतया ग्राह्य तत्ष्ट थक्त्वञ्च सं. सर्गाभाव इति । सच संसर्गाभावस्त्रिविधः प्रागभावध्वंसात्यन्ताभावभेदात् । तत्र प्रागुत्पत्तिकालेन सह भावस्य द्रव्य स्थाधाराधेयत्वे संयोगो राणकर्मणोः परम्परया समवायि संयोगी वा संसर्ग: प्रसज्यस्तस्य । तगावोत्पत्तः पूर्व कालेन सह प्राधाराधे यतायां विरोधीविभागोऽयोगरूपष्टथक्त्वं परम्परया समवायिविभागो वा पृथकत्वं प्रागभावः ! यथा घटो रूपञ्च खोभविष्यतीत्यादौ घटरूपयोरुत्पत्तिकाल परदिनात् पूर्वकाले वर्तमानेन दिनेन सह घटस्य संयोगासम्भवात् विभागः रूपस्य चासंयोगाख्यटथ
त्वं प्रागभावो घटरूपयोरस्मिन्दिने। अनेन दिनेन सह घटरूपीय विभागष्टथक्त्वयो यदै लक्षण्यं स प्रागभावः। ध्वंसः पुनरुत्पत्तपत्तरकालेन सह तत्तलक्ष. णाधाराधे यतायां विरोधी विभागष्टयक्त्वान्य तर. रूपः संसगी वैलक्षण्यं ध्वंसः । यथा घटो नष्टः रूपं नश्यति इत्यादि । यद्दा उत्पत्तः पूर्वकाले यः ससवायिकारणानां समवाय युक्त्यन्य तरल क्षणोत्पत्तिा विपर्ययष्टथक्त्वं प्रागभाव स्तन च वैलक्षण्यं प्रागः भावः । उत्पत्तैरुत्तरकाले च ध्वंसः । प्रामे हि घटे अन मगुणस्य पाकात् पृथक्त्वारम्भकोहश्यते । तत्र
For Private And Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१३५
धस्सामावोयस्तस्य प्रतियोगी स एव तत्त्वञ्च प्रतियोगितावच्छेदकम् । संयोगादेश्वोत्पत्तिः संयोगिषु समवाय युक्त्यन्यतरः समवायस्यानित्यत्वात् । व्याख्यातश्च स नित्य इत्यादिना। वृत्तवभावस्तु खलु वर्त्तमाने सति काले कालेतरयदाधारे यस्थाधेयतया वृत्तौ प्रसज्यो यः संयोगसमवाय युक्त्यन्यतमः संसमस्तस्य विरोधी विभागाने क स्वासंयोगरूपष्टय क्त्वान्य तरोभावोऽत्यन्ताभावः बैल चण्यं तु तत्त्वमत्यन्ताभावस्याहरन्ये। यथा अद्य इह मतले घटो नातीत्यादौ भूतल निष्टाधिकरणतानिरूपित घटनिष्ठाधेयताघटक संसर्गतया प्रसज्यस्य संयोगस्य विरोधी भूतलधटयो विभागोऽसीत्यर्थः । इह घटे नीलरूपं नास्तीत्यादौ घटरूपयोः समवायस्य विरोधिष्टथकत्वमस्तीत्यर्थः। गवि लाङ्गुल नास्ति इत्यादौ समवायविरोधी गोलाङ्गलयोः पृथक्त्वं विभागोवाऽस्तीत्यर्थः । अस्मिन् पुरुषे सुखं नास्तीत्यादौ पुरुषसुखयोर्योगविरोधी असंयोगत्वमस्तीति। अप्रसन्यस्य तु संसनस्य इत्तेरभावो यथा। इह भूतले समवायेन घटो नास्तीत्यादौ भूतलघटाद्योः समवायस्था प्रसज्यस्य संसर्गस्थ विरोधीतिनियामकः संयोग इति संयोगोऽत्रात्यन्ताभावः। इह घटे संयोगेन रूपं नास्ती
For Private And Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
त्यादौ अप्रसज्यसंयोगस्य विरोधीप्रसक्तोऽस्ति समवाय इति समवायोऽत्रात्यन्ताभावः । रूपे संयोगेन रूपत्वं नास्तीत्यादौ अप्रसज्यस्य संयोगस्य विरोधीप्रसक्तोऽति समवाय इत्यपि समवायोऽत्रात्यन्ताभावः । पके घटे श्यामा नास्तीत्यादौ समवायेन प्रसक्तस्य खामस्यामायात् प्रसज्यस्य समवायस्य विरोधी असंयोगापृथक् त्वं अत्यन्ताभावः । एवमाम घटे लौहित्यं ना. स्तीत्यादौ समवायेन प्रसज्यस्य लौहित्यस्य निषेधात् प्रसज्यस्य समवायस्य विरोधी असंयोगः पृथक्त्वम् । प्राकाशस्य पुष्पं नास्तीत्यादौ चैवमेव बोध्यः । पर्यु. दासनत्रा अभावबोधने प्रसज्यत्वं नापेक्ष्यते तत्समभिव्याहृतपदार्थेतरवस्ववस्तुद्योतकत्वात् । अत एव ननिपाता विविधः प्रसज्यप्रतिषेधार्थकः पर्युदासार्थकच। प्रतियोगिनः प्रसक्तिं कृत्वा यत्प्रतिविद्यते स प्रसज्यप्रतिषेधः । परितः सर्वतः प्रसिद्यप्रसिविल्यामुदास्यते यत्प्रतिषिद्यते सः पर्युदासः । क्रियायोगे प्रमज्य प्रतिषेधाा नञ् अन्यथा ग्रामं न गच्छतीत्यादौ ग्रामादेः · कम्मेवादिकारकत्वानुपपत्तिः । नामयोगे धातुयोगे पुर्युदास यथा अबा. ह्मणः न रूपमाकाशे अाकाशं न पश्यत्यन्ध इत्यादौ मयुदासः। प्रभाव इत्यत्र च नत्र उभयाथै । .
For Private And Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
अथ पटोऽयं न पटो घटत्वे ने त्यादौ घठ त्वविशिष्ट पट पटत्वावच्छिन्नपटयो स्तादात्म्येनान्वयासिड्विः प्रसज्यत्वाभावात् । सति हि सामान्येन तद्ग्रहे तत्ष्ट थक्त्व ग्रहस्तादात्म्य ग्रहेणैव । नाप्रसज्यघटत्वविशिष्टपट पटत्वावच्छिन्नपटयोः सामान्यं पटत्वं घट त्वविशिष्ट पट पट त्वविशिष्टपटयोः पृथकत्व ग्रहो भावश्चेति । परन्तु घटत्वविशिष्ट नियामक प्रसिद्ध संसर्गस्य समवायस्य विरोधिघटत्व पटयोरयोगाख्यं पृथक्त्वं तच्चाट्रव्यत्वाइट त्वस्य विभागभिनमेव तदेव नत्रा द्योत्यं स्यात् व्यधिकरणधावच्छिनभावो यः परैरुच्यते स संसर्गाभाव एव पर्युदासनना व्यधिकरणधर्मस्य प्रतिषेधात् सधर्ममात्रसंसर्गस्य विधानात् इत्यत्यन्ताभाव इति । प्रतियोगितावच्छेदकस्तु समवायत्वरूपधाभावात् समवायिसमुदाय एव धधम्मिसमवायस्य तस्य तस्य साधारणसभवायाव्यवच्छेदक एवं सति घटत्वनिष्ठतिनियामकतया प्रसज्य समवाय संसर्गप्रतियोगिताकासंयोगलक्षणटथक्त्वशाली पट इति वोधः ।
न तु घठत्वप्रतियोगिक भेदवत् पट त्वशालीपट इति बोधः । भेदवत्तया बोधे तादात्म्येनान्वय प्रसज्यताजनक प्रयोगस्य हेतुत्वात् । न वा पटत्वावच्छिन्न
For Private And Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
प्रतियोगिताकप्टथक्त्वाश्रयो घटत्वविशिष्टो घट इति यावदिति बोधः। निर्घटे भूतले घटत्वेन पटो नाती त्यादौ पटत्वावच्छिन्नप्रतियोगिताकभेदवहट विशिष्टो भतलेऽस्तीति बोधानुदयात् निर्घ ठत्वात् अस्तीति कर्टविहिततिङन्तपदस्य घटत्वेनेति विशिष्टार्थटतीयान्तेन सहान्वयासम्भवाच्च। घटत्वनिष्ठाधेयतानियामकतया प्रसज्यस्य समवायस्य प्रतिषेधात् । समवाय प्रतियोगिकभेदवदयोगाख्यटथक त्ववान पठो निर्घटे भतलेऽस्तीति वो निर्दोषः ॥
आन्वीक्षिकीन्यायेचाप्युक्तं गौतमेन । प्रत्यक्षानुमानापमानशब्दाः प्रमाणानि । इति प्रमाण निर्देश सूत्रस्थानुयोगसूत्रम् ॥ न चतुष्पमैतिद्यार्थापत्तिसम्भवामाव प्रामाण्यात् ॥
अस्य वात्स्यायनभाष्यम्। न चत्वार्यव प्रमाणानि। किं तर्हि । ऐतिहमपत्तिः सम्भवो ऽभाव इत्येतान्यपि प्रमाणानीति होचुरिति । अनिर्दिष्टप्रवकृतं प्रवादपारम्पयंमैतिह्यम्। अर्थादापत्तिरपत्तिः। अापत्तिः प्राप्तिः प्रसङ्गः । यता भिधीयमाने याऽन्योऽर्थः प्रसज्यते सोऽर्थापत्तिः। यथा मेघेष्वसत्सु दृष्टिर्न भवतीति। किमत्र प्रसज्यते । सत्सु भवतीति। सम्मको नाम अविनाभाविनोऽर्थ स्य
For Private And Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम ।
१३६
सत्ताग्रहणादन्यस्य सभाग्रहणम्। यथा द्रोणस्य सत्ताग्रहणादाढ़ कस्य समाग्रहणम्। बाढ़ कस्य सत्ताग्रहणात् प्रस्थस्येति । प्रभावोविरोधी। अमृतं भूतस्य अविद्यमानं वर्ष कम्पविद्यमा नस्य वावध संयोगस्य प्रतिपादकम् । विधार के हि वाखम्म संयोगे गुरुत्वादपां पतनं कर्म न भवतीति । सत्य. मेतान्दपि प्रमाणानि न तु प्रमाणान्तराणि । प्रमापान्तराणि च मन्यमानेन प्रतिषेध उच्यते।
सेोऽयम् । शब्द ऐतिह्यस्यानर्थान्तरभावादनु. मानेऽर्थापत्तिसम्भवाभावानामर्थान्तरभावाचाप्रतिधः।
अनुपपन्नः प्रतिषेधः कथम् । प्राप्तोपदेशः शब्द इति न च शब्द लक्षणमैतिह्याव्यावर्तते । सोऽयमभेदः सामान्यात् संग्टह्यते इति । प्रत्यक्षेणाप्रत्यक्षस्य सम्बन्ध स्य प्रतिपत्तिरनुमानं तयाचार्थापत्तिसम्भवाभावाः । वाक्यार्थसम्प्रत्यये नानभिहितस्यार्थस्य प्रत्यनीकभा वाद्ग्रहणमापत्तिरनुमानमेव । अविनाभावर त्या च सम्बन्ध योः समुदाय समुदायिनोः समुदायेने तरस्य ग्रहणं सम्भवस्तद प्यनुमानमेव । अस्मिन् सतीदं नोपपद्यत इति विरोधि त्वेप्रसिद्दे कार्यानुपपत्ताकारणस्य प्रतिवन्धकमनुमीयत इति ।
For Private And Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१४०
घरकसंहिता।
सोऽयं यथार्थ मेव प्रमाणोद्देश इति सत्य मेतानि च प्रमाणानि न तु प्रमाणान्तराणीत्युक्तम् । अथार्थापत्तवादीनां प्रामाण्यपरीक्षानन्तरमभावस्य प्रामाण्यं परीक्षितं तत्रैव तद्यथा भाष्यम् । अभावस्य तईि प्रमाणभावाभ्यनुज्ञा नोपपद्यते ।
कथमिति॥ नाभावप्रामाण्यं प्रमेयासि वः ॥
अस्य भाष्यम्। अमावस्य भयसि प्रमेयेलोकसिके वैजात्यादुच्यते नाभावप्रामाण्य प्रमेयासिड्वेरिति ॥
भाष्यस्यास्यानुव्याख्यानम् । अभावस्य भावविरोधिनो भावस्य भयसि प्रमेये सिवे सत्यपि भावानां भावत्ववै जात्यादवस्तु त्वादुच्यते नाभावप्रामाण्यं प्रमेयासिद्धेरिति॥
अथ भाष्यम्। अथायमर्थबहुत्वादर्थे क देश उदाहियते ॥ लक्षितेष्वलक्षणलक्षितत्त्वादलक्षितानां तत्प्रमेयससिः॥
सूत्रस्यासभाष्यम् । तस्याभावस्य सियति प्रमेयम्। कथम् । लक्षितेष वासःखनुपादे येषूपा. देयानाम लक्षितानामलक्षणलक्षितत्वाल्लक्षणाभावेन लक्षितत्वादिति। उभय सन्निधाव लक्षितानि वासांस्यान येति प्रयुक्तो येषु वासःसु. लक्षणानि न भवन्ति
For Private And Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूरवस्थानम्।
१४१
तानि लक्षणाभावेन प्रतिपद्यते । प्रतिपद्यचानयति प्रतिपत्तिहेतुश्च प्रमाणमिति ॥
भाष्यस्यास्यानुव्याख्यानम्। तस्याभावस्य प्रमेय सियति । कमिति प्रश्नः । तत्रोत्तरम् । लक्षितेष्वि त्यादि। वासः सु वस्त्रेषु खल्व ग्राह्यम् ग्रहणयोग्यलक्षणरहितेषु तल्लक्षणेन लक्षितेषु उपादेयानां ग्राह्याणां वस्त्राणां तल्लक्षणेनाग्राह्यवस्त्रलक्षणेनालचितानामलक्षणेनाग्राह्यवस्वलक्षणभिन्नलक्षणेन खखग्राह्यवस्वलक्षणाभावेनलक्षितत्वात् । तस्याभावस्याग्राह्यवस्वलक्षणाभावरूपस्य ग्राह्यवस्त्रलक्षणस्य ग्राह्याणां वस्त्राणां प्रमेयाणां सिट्विरिति। ततोभयस्य ग्राह्याग्राह्यस्य वस्त्रस्य सन्निधाने सति कश्चित्पुरुषं कश्चित्पुमान् प्रेरयति । अलक्षितानि वासांस्थान येति । अलक्षितानि ग्रह. णयोग्यत्वलक्षणामाववन्ति वस्त्राण्यानयेति । इत्येवं प्रयुक्तः प्रेरितः पुरुषो येषु वासःसु ग्राह्यलक्षणानि न भवन्ति तानि लक्षणाभावेन ग्रामलक्षणेतरखक्षणेन प्रतिपद्यते नेमानि ग्रहणयो. ग्यलक्षणानीति जानीते। ज्ञात्वा तान्यान यति ग्राह्य लक्षणभिन्नलक्षणमभाव एव तद्ग्राह्यवस्त्र प्रतिमक्ति हेतुः प्रमाण मेवेति। कस्यचिद्ग्राह्यं लोहि
For Private And Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१४२
चरक संहिता।
तवस्त्रं यन्नलोहितं तदान येति प्रेरितो लोहिता रहितं नीलादिकमानयतीति भावः ॥
प्रत्र वादिवचनमुपन्यस्य समाधत्ते । असत्यर्थे नाभाव इति चे मान्य लक्षणो यपत्तेः ।
अस्यभाष्यम् । यत्र भत्ता किन भवति तत्र तस्याभाव उपपद्यते। अलक्षितेष वासःसु ल क्षणानि भूत्वा लक्षितेषु न भवन्ति तमात्तेष लक्षपाभावो ऽनुपपन्न इति। नान्यलक्षणोपपत्तेः । यथायमन्येषु वासःसु लक्षणानासुपपत्तिं पश्यति । नैवं लक्षितेषु। सोऽयं लक्षणाभावं पश्यन्नभावेनार्थ प्रतिपद्यते इति ॥
भाष्यस्यास्यानुव्याख्यानम् । न सत् असदिति अवस्तुभूतेऽर्थेऽभिधेयेऽभाषशब्दो न वर्तते। कथे तविर णोति भाष्येण । यचे त्यादि। यत्र स्थले किञ्चिदस्तु भूत्वा पुनः किश्चिन्नभवति तत्र स्थले तस्य वस्तुनो ऽसद्भावोऽभाव लपपद्यते यथामेफले. भायमाने रूपं श्यामा भूत्वा पक्के न भवतीत्यभावः वामस्य। वासःसु पुनरलक्षितेषु अग्राह्यलक्षणानि मत्वा किञ्चिन्नभवतीत्येवं न दृश्यते लक्षितेषु वस्त्रेषु लक्षणानि न भवन्ति भवन्ति चा. लक्षणानोति। तस्मादे कमिन भत्वाऽन्यचिन्नभवती.
For Private And Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
त्यस्मात्तैष लक्षितेषु ग्राह्येषु वस्त्रेषु लक्षणामावो ऽनुपपन्न इति अति खल्व वस्तुनि अर्थेऽभिधे ये भावशब्दो न वर्तत इति चेत् । नान्यलक्षणोपप्रत्तेः । यचैकस्मिन् मत्वा तव पुनस्तत्किञ्चिन्न भवतीति वस्तुनोऽसद्भावमा समभावो न असत्ति खल्ववन स्तुन्यर्थेऽभिधे येऽभावशब्दो न वर्तते इति चेन्न । कस्मात्। अन्यलक्षणोपपत्तेः । पर्यु दासना भा. वादन्यो भाव इति व्युत्पत्तता समभिव्याहतपदा, दिन्य लक्षणो वस्तुभूतशावस्तुभूत चेत्युभयस्योपपत्तेः। यथा ।घनचिचेति सूत्रे पय्युदास नत्रा खल्व चोऽन्यस्मिन् वस्तुभूते हलिचावस्तुभूतेऽवसाने च यरः स्थाने रेफवजं देरूपे वा भवत इति । दद्ध्यत्र दध्य नेत्यादौ हलि । वाक् वागित्यादावसाने । तथैवायं कश्चित् बस्वानेता पुमान् अलोहितं वस्त्र मानयेति नियुक्तो ऽन्येषु वास:सु लक्षणानामुपपत्तिं लोहितान्य लक्षणानामुपपत्तिमिदं वासेा न लोहितमित्येवमुपपत्तिं पश्यति। नैवं लक्षितेषु । दृश्यमानेष लोहितेषु बाप्त:सु तथा खल्ब लोहितलक्षणोपपतिं ग्रहण, योग्यतां न पश्यति । सोऽयं खल स एषोऽलोहितवस्त्रानयने नियुक्तः पुमान् अलोहितलक्षणाभा लोहित लक्षणं पश्यन्नमावेन खखलोहिताभावेन
For Private And Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१४४
चरकसंहिता ।
लोहितेनार्थ रक्तवस्त्रं नेतुमयोग्यं प्रतिपद्यते उपलभते इति तल्लक्षणाभावज्ञानेनैतल्लोहितं वस्त्रं ग्रहणयोग्यत्वाभाववदित्यनुमीयत इति एतहस्त्रमा ग्राहयत्वेन प्रमेयमभावस्यति। श्रवस्तुमतस्वभावो ऽपदार्थत्वादप्रमेयत्वात् न प्रमाण मिति तदुदाहरण. मिहदर्शित मिति॥
अत्र वादिप्रदर्शितदोषमाह । तत्मिकेरलक्षितेष्वहेतुः ॥
सूत्रस्यास्यभाष्यम् । तेष वास:सु लक्षितेष सिवि बिद्यमानता येषां भवति न तेष्व भावो ऽस्त्य लक्षित लक्षणानाम् । यानि च लक्षितेष विद्यन्ते लक्षणानि तेषामलक्षितेष्व भाव इत्य हेतुः । यानि खल भवन्ति तेषामभावो व्याहत इति ॥
भाष्यस्य चास्यानुध्याख्यान मिदम् । नन्वसन्ति सति च वस्तुन्यभावशब्दो वर्तते ऽन्यलक्षणोपपत्तरिति हेतुरहेतुत्वाभासः । कस्मात् अलक्षितेषु तत्मिवेः। कथमलक्षितेषु तमिड्विरित्यत आह ।।
तेष्वित्यादि । तेषु लक्षितेषु वासःसु खल्ख लो. हितेषु सिट्विरलौहितस्य विद्यमानता येषां लक्ष, णानामलौहित स्थलसूत्र निर्मितत्वादिरूपाणां भवति तेषु लक्षितेषु ख व लौहि त्यस्थू लसूतनिम्मितवासः स्तु
For Private And Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
१४५
प्रचितलक्षणानां लोहितसूक्ष्मसूबनिमितवस्त्र. वक्षणानां नाभावोऽस्ति । तर्हि केषामभावः कुत्रा. सीत्यत पार। __ यानिचेत्यादि। यानि च लक्षणानि लक्षितेषु अलोहितस्थूलसूत्रनिर्मितेषु वस्त्रेषु खखानेतव्येष. पादेयेषु अलोहितस्थूलसूत्रनिमाणादीनि विद्यन्ते तेषां लक्षणानामल चितेषु लोहितसूक्ष्मसूबनिर्थितेष्वभावोऽस्तीति तस्माद तुरन्यलक्षणोपपत्तेरिति हेतुः । __ कस्मात् खल्बलौहित्यादीनामभावो लोहितेषु नाभाव उच्यते इत्यत पाह।
यानि खखित्यादि। यानि वस्तनि खलु भवन्ति तानि भावा यानि भूत्वा न भवन्ति तेषां सोऽभावः स चात्त्र व्याहत इत्यताऽग्यलक्षणोपपत्ते रिति हेतुरहेतुः।
अब सिद्धान्तमाह। न बक्षणावस्थितापेक्षसिवः ॥
सूवस्थास्थभाष्यम्। न बमो यानि लक्षणानि भवन्ति तेषामभाव इति। किन्तु केषुचिल्लक्षणान्य. बस्थितानि । अनवस्थितानि केचिदवेषभाणो येष
१३
For Private And Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
लक्षणानां भावं न पश्यति तानि लक्षणाभावेन प्रति पद्यत इति ॥
भाष्यस्यास्यानुव्याख्यानम् । न खलु वयमेव ब्रुमः। यानि लक्षणानि भवन्ति भूत्वा न भवन्तीति तेषामभाव इत्येवं वयं न ब्रमः। किन्तु ब्रवीषीति तदुच्यते । . किन्वित्यादि । यः पुमान् केष चिल्लक्षणान्यव. स्थितानि केषुचि दनवस्थितानि पश्यन्' येषु वस्तुषु लक्षणानां भावं विद्यमानतां न पश्यति स तानि वस्तु नि लक्षणाभावेन तेन प्रतिपद्यते ऽनुमीयते तानि वस्तनि तल्लक्षणाभावस्य प्रमेयाणि भवन्ति । इति लक्षणावस्थित वस्व पेक्षया खल्वभाव स्य सिवेरन्यलक्ष. णोपपत्तेरिति हेतु हेतुरिति ॥
मागुत्पत्तेरभावोपपत्तेश्च ॥
शूत्र स्थास्यभाष्यम् । अभावतं खलु भवति । प्राक्चोत्पत्तेरविद्यमानता । उत्पन्वस्य चात्मनो हानादविद्यमानता। तवालक्षितेषु वासःसु प्रा. गुत्पत्तेरविद्यमानतालक्षणो लक्षणानामभावो नेतर इति ॥
भाष्यस्यास्यानुव्याख्यानम् । अन्यलक्षणोप पत्तैरिति वचनेन वैलक्षण्यं वस्तू नामभावोदर्शितः । लक्षितेष्व.
For Private And Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
लक्षणलक्षितत्वादलक्षितानामित्याधुकरूपेण । ल. दितेव्वलक्षिताना लक्षणाभाव एव वैलक्षण्यं तदेकैनोदाहरणेनान्योन्याऽभावात्यन्ताभावौ द्वौ प्रदर्शितौ। अलक्षितानां वाससा लक्षणतोवैलण्यं पृथकत्वं नाम गुणो लक्षितेषु वासःसु ॥ पृथमन्यदित्यनर्थतन्तरमिति कणादसूत्रम् । पृथक्त्वं स्वादसंयोगो लक्षण्य मने कतेति चरकेपोकम।
तथा च । लचितेष वासःखलचितानां वासमो लक्षणानि न सन्तीत्यत्यन्ताभावः । सचापीह पृथक्त्वम् । वाससा ह्य लक्षितानां तल्लक्षणैः सम्बन्धः समवायः स खल्बटथग्मावः सम्यग्योगायटथक्त्वविपर्ययो मेल को भावः । तेषामलचितवासोतक्षणानां लक्षितवासःसु तत्समवाय सम्बन्ध प्रतिषेध एक समवायविपर्यायस्खयोगाख्यः पृथक्त्वमेवेति । इत्येवं हावभावावुपपाद्य प्रागभाव उपपाद्यते।
मागमत्तेरभावोपपत्तेश्चेति । नन्वेवमस्व न्योन्याभावात्यन्ताभावयोवस्तुभूतयोः प्रमेय सिद्धिः पाभ्यामन्यौचाभावौ प्रामभाव सौ प्रागुत्पत्तेर्भावानामुतपन्नानामुत्तरकालञ्चदृश्यते तयोः प्रामेयं कथं सिद्यः तीत्यत पाह। __ भाष्यम् । अभाववैतमित्यादि। हैतं हितया
For Private And Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१४८
परकसंहिता।
वर्त्तते यत्तदैतम् । तद्यथा। प्राक्चेत्यादि । मागुत्पत्तेर्भावस्य याचा विद्यमानता। अवर्तनं स मागभावः । उत्पन्नस्य भावस्थात्मनः खस्य सद्भावतोनात्तयागादविद्यमानता प्रवर्तनं स ध्वंस इति द्वैतमभावस्य । तदुदाहरति। अलोहितानि वासस्थानयेति प्रेरणे तबालचितेषु वास: सुखो. हितेषु मागत्पत्ते मनः पूर्वकाले यदवर्तनं कार्यरूपेण समवायिकारणानां वर्तनाभावः स खलु समवायिकारणामां खखरूपेण वर्तनं पृथक् पृथक् तत्तस्य कार्यस्य प्रागभावः। स खलु यद्यलक्षणानि वासांसि भविष्यन्ति तेषां समवायिकारणसमवायविपर्य यः खल्खयोगाख्यं पृथकत्वं प्रागुत पत्तेः काले वर्तत इति पृथग्भावो गुण एवाविद्यमानता लक्षणानामभावः प्रागभावो नेतर इति। तेन समवायिकारणानां पृथग्भावेनानुमीयते अस्त्येषां कायं किम्पीति तस्य तत्काय प्रमेयमिति। उत्पन्नस्य चात्मनोहानादविद्यमानता खलु ध्वंस एतेन व्याख्यातः। तद्यथा। लक्षितेषु तन्तुसंयोगात् या वत्कालं समवायो वर्तते तावत्कालं खखल. क्षणवत्तया तानि वासांसि अनुवर्तन्ते यदा तेषां तन्तुसंयोगो विभागान्निवर्तते निवर्तते च समवायः
For Private And Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
१४६
तदातल्लक्षणस्यात्मनोहानात्तानि वासांसि नश्यन्तीत्यविद्यमानतैव भवति तत्समवायनिवृत्तिरयोग एव पृथत्वं नाम गुणो नेतर इति । एतेनानुमीयते त्वासीदेषां संयोगात् समवाय इति म तस्य प्रमेय इति॥
अथ खल कः पुनः कस्य भावस्थाभावोनाम भाव इत्याकालायां तत्रैव गौतमोक्कमेकान्तं दर्शयति॥
सर्वमभावो भावेवितरेतराभावसिवः ॥
सूत्रस्यास्यभाष्यम् । यावद्भावजातं तत्सर्वमभावः । कस्मात् । भावेष्वितरेतराभावसिवः । असन गौरवात्मनाऽनश्वो गौः प्रसन्नखो गवात्मना अगौरव इत्यसत्प्रत्ययस्य प्रतिषेधस्य च । भावशब्देन सामानाधिकरण्यात् सर्वमभाव इति प्रतिज्ञावाक्ये पदयोः प्रतिज्ञाहे त्योश्च व्याघातादयुक्तम् । अनेकस्याशेषता सर्वशब्दस्यार्थी भावप्रतिषेधश्चाभावशब्दस्यार्थः । पूर्व सोपाख्यमुत्तरं निरुपाख्यम् । तत्र समुपाख्यायमानं कथं निरुपाख्यमभावः स्यादिति। नजावभावो निरुपाख्योऽनेक तया ऽशेषतया शक्यः प्रतिज्ञातुमिति । सर्वमेतदभाव इति चेद्यदिदं सर्वमिति मन्य से तदभाव इति। एवञ्चेदनिरत्तो व्याघातः । अनेकमशेषञ्चेति नाभावप्रत्य
For Private And Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१५.
चरकसंहिता।
येन शक्यं भवितुम्। पतिचायं प्रत्ययः सर्वमिति समानाभाव इति प्रतिज्ञाहेत्वोच्च व्याधातः । सर्वमभाव इति भावप्रतिषेधः प्रतिज्ञा मावेष्वितरेतरामावसिद्धरितिहेतुः। भावेवितरेतराभावमनुज्ञायाश्रित्यचेतरेतराभाव सिध्या सर्वमभाव इत्यचते। यदि सर्वमभागो भावेष्वितरेतराभाव सि. रिति नोपपद्यते इति ।
प्रस्य भाष्यस्था व्याख्यानम्। सर्वमभाव इत्येकान्तः । यावद्भावजातं निखिलभावसमूहः । तत्सर्वमभाव इति। भवतीति भावः कर्तरि णः । न तु भावेघन । त्रिकालार्थत्वात् । यद्भूतं यद्भवद्यगव्यं तत्सब भावोऽभावश्च । कस्मात् । भावेष्वितरेतरामावसिद्धेः । भावेषु मध्ये यः कश्चिद्भावः कस्यचिदपरस्य भावस्य भिन्नस्तस्य च भिन्नः सोऽपरोभाव इत्यन्योन्यमभावसिद्धः सव्वा भावोऽभावश्च । तद्यथा। असन्नित्यादि । न सन् असन् गौः। सन्निहींखः । अध्यात्मना प्रवरूपो न गौरित्यनम्खो गौरित्याऽसन् गौरित्यस्य । एवं सन् गौन सन्नसन्न खो गवामना गोरूपो नाश्व इत्यगौरव इत्यर्थः। इत्येवमसत्प्रत्ययस्य सङ्गिन प्रत्ययस्य प्रतिषेधस्य खखसत्पदार्थस्य गवानपदार्थेन भावेन सह सामानाधिकरण्या
For Private And Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् । १५१ दभेदादसदभिन्नो गौ रसदभिन्नोऽग्न इत्यभेदप्रतीला असन गौ रसन्नव इति । अथान विप्रतिपत्तिमिमा दर्शयति । सर्बमभाव इति प्रतिज्ञावाक्ये इत्यादि । सर्बमभाव इति प्रतिज्ञापदं भाववितरेतरापेक्षसिहेरिति हेतुपदमित्य न योः प्रतिज्ञा हेत्वोः पदयोस्तु व्याघातादयुक्तं सर्वमभाव इति वाक्यम् । व्याघातन्तु दर्शयति। अनेकस्येत्यादि । सर्वमभाव इत्यत्र सर्व. शब्दस्यार्थोऽनेकस्याशेषता । प्रभावशब्दस्यार्थस्तु भावप्रतिषेधः। तत्र पूर्व सर्व मिति यदुक्तं तत्मोपाख्यमुपाख्यानसहितम्। उत्तरमभाव इति यदुक्तं तनिरुपाख्यमुपाख्यानरहितम्। सत्वं वस्तुभाष उच्यते तदेव त्वं वस्तु कथमभाव उच्यते । सम्य गुपाख्यायमानं वस्तुरूपेणाख्यायमानं सर्व कथं निरुपाख्य मुपाख्यानरहितमभावः स्यादिति व्याधातः । एवं न जातु कदाचिदपि निरुपाख्योऽभावोऽनेकतयाऽशेषतया च शक्यः प्रतिज्ञातुमिति कुत्रचि देक: स्थाभावोऽथ कुत्तचिदुभयस्य कुत्रचित्त्रयाणामित्येवमादिरूपाहशक्योऽभावो निरवशेषतया प्रतिज्ञातुमिति च व्याघातः । भावो हि सर्वमेव तस्य सर्वस्थ प्रतिषेधे सातिरिक्तं किमस्ति किञ्चिदपि नास्तीति सोतिरिक्तं नास्ति यत्तदवस्तु तस्मादनेकतया नव
For Private And Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१५२
चरकसंहिता।
अंबतया नाभावः शक्यो भवता प्रतिज्ञातुमिति । तबाहोत्तरम् । सर्वमेव तदभाव इति । यदिदं सर्वमितिमन्यते तत्सर्वमभाव इति चेदुच्यते। तदेवमेव प्रकारेणाऽपि व्याघातोऽनिरत्त एव । तं च व्याघातं दर्श यति । अनेकमित्यादि । सर्वमित्यने कमशेषञ्चेनि यदने निःशेषं च तन्नाभाव प्रत्ययेन भवितुं शक्यम् । कथमित्यत पाह।
अस्तिचायमित्यादि । सर्वमित्ययं प्रत्ययश्चारित तस्मात् प्रत्ययादभावः सर्वमिति न प्रत्ययः स्यात् । एकदिनवादीनामभावस्थानवशेषत्वाभावात् । इति प्रतिज्ञाहेत्वोश्च व्याघातः । अत्र पुनराहोत्तरम् । सर्वमभाव इत्यादि। सर्वमभाव इति सर्व न भाव इति भावप्रतिषेधः प्रतिज्ञा। तत्र भावेवितरेतराभावसिद्धेरितिहेतुः । अब हेतुवचने। भावेष्वितरेतेरामा परस्पराभावमनुज्ञाय तमेव परस्परा. भावमाश्रित्य च परस्परामावसिद्या। एको हि
भावो ऽपरस्तस्याभाव स्तस्थामावश्च स इत्येवं परस्परासिया सर्वमभाव इत्यच्यते यदि सर्वमभाव इत्युच्यते तदा भावेष्वि तरेतरामावसिद्धेरिति हेतुनीपपद्यते । समभावः कस्येत्यनुपपत्तिरिति । तत्रोत्तरमाह ।
For Private And Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१५३
प्रथेत्यादि। भावानां खभावसिवर्भावेष्वि तरे. तरामावसिद्धिरित्यपपत्तिः खादिति ॥
अत्राप्यनुयोगसूत्रम्॥ न खमावसिर्भावानाम्।
प्रस्य भाष्यम् । न सर्वमभावः । कस्मात् । खन भावेन सद्भावात् । भावानां खेन धर्मेण भावा भवन्तीति प्रतिज्ञायते । कचखोधमाभावानाम् । द्रव्यनुणकमाणां सदादि सामान्यम् । द्रव्यादीनो क्रियागणवदित्येवमादिबिशेषः । स्पशंपर्यन्ताः पृथिव्यादेरिति च प्रत्येकं चानन्तो भेदः । सामान्यविशेष समवायानाच विशिष्टाधम्मा ग्टह्यन्ते । सोऽयमभावस्य निरुपाख्थत्वात् सम्प्रत्यायकोऽर्थभेदो न स्यात् । अखिदयं तस्मान्न सर्वमभाव इति ।
अथ वा । न खभावसि र्भावानामिति । खरूपसिद्धेरिति । गौरिति प्रयुज्यमाने शब्दे जातिविशिष्टं द्रव्यं सहयते। नामावमात्रम् । यदि च सर्वमभावः । गौरित्यभावः प्रतीयते। गोशब्दन चाभावउच्यते। यदि च गोशब्दप्रयोगे द्रव्यविशेष: प्रतीयते नाभावसमादयुक्तमिति ।
अथ वा। न स्वभावसिव रिति । असन् गौरखात्मनेति गवात्मना कसानोच्यते। अवचनात् ।
For Private And Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१५४
चरकसंहिता।
गवात्मना गौरस्तीति स्वभावसिट्विः । अनवोऽवं इति वा । अगौ गौरिति वा कमान्त्रोच्यते । प्रवचमात् । खेन रूपेण विद्यमानता द्रव्यस्थेति विज्ञा. यते अव्यतिरेकप्रतिषेधे च। भावानामसंयोगादि. सम्बन्धो व्यतिरेकः! अबाव्यतिरेकोऽभेदाख्यसम्बन्धः। प्रत्ययसामानाधिकरण्यं यथा न सन्ति कुण्डे घद. राणीति । असन् गौरवात्मनाऽनश्वो गौरिति च गवाश्खयोरव्य तिरेकः प्रतिबिध्यते । गवाखयोरेकत्वं नास्तीति। तमिन् प्रतिषिध्यमाने भावेन गवा सामानाधिकरण्यमस त्प्रत्ययस्य । असन् गौरवात्मनेति । यथा न सन्ति कुण्डे बदराणीति । कुण्डे. बदरसंयोगे प्रतिषिध्यमाने सद्भिरसत्प्रत्ययस्थ सामा. भाधिकरण्यमिति ॥ .
भावस्थास्येदमनुव्याख्यानम् । न सबमभाव इति सूत्रमा रणार्थवचनं तेन सर्वमभावो भावेष्वितरेतरा. भावसिद्धेरिति न। तत्र कस्मादिति हेतुमनः । खेन भावेन सद्भावागावाना मित्ति वार्तिकेन खभावसिद्धेरित्यस्यार्थः प्रदर्शितः।।
तहार्तिकं भाष्येण व्याख्यायते। खेनेत्यादि । खेन भावेन भावानां सद्भावः खन धर्मण भावा भवन्तीति सद्भाव इति प्रतिज्ञा। भावा हि खख
For Private And Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१५५
धम्मवत्तया जायन्ते भवन्तीति भावा एवोच्यन्ते न तु न भवन्तीत्यभावा उच्यन्ते । स च धम्म इतरेतराभावरूपएथक्त्वकत् तववत्तया भावा भवन्तीति भावा एव नवभावा इति प्रतिज्ञायते । तत्र प्रश्नः।
कश्चेत्यादि । येन खेन धर्मण मावा भवन्तीति ससोधनः क इति पृष्ट पाह।
द्रव्ये त्यादि । देशषिके कणादेन यदुक्तं तदनुमत्व स्मत्वेदमुक्तम् । तत्र तूतमिदम् । धर्मविशेषसूतात् द्रव्य गुण कम्म सामान्य विशेषसमवायानां साधम्र्मनवैधवाभ्यां तत्त्वज्ञानान्निः श्रयसम्। पृथिव्यप्ते जो वाय्वाकाशं कालोदिगात्मामन इति द्रव्याणि । रूपरसगन्ध स्पर्शाः सङख्यापरिमाणं पृथकत्वं संयोगविभागौ परत्वापरत्वे बुद्धय इच्छाई षौ सुखदुःखे प्रयत्नश्च गुणाः । उत्क्षेपणमवक्षेपणम्प्रसारणमा. कुञ्चनं गमनचेति कमाणि । सन्नित्यमद्रघ्यवत् कार्य कारणं सामान्य विशेषवदिति द्रव्यगणमीणामविशेष इति द्रव्यगुणकर्मणां सदादि सामान्यमेको धन्यः । ततो विशेषश्च पृथक्त्वकृत् खोधमी ट्रव्या दीनां क्रियागुणवदित्यादिः । क्रिया गुणवत् समबायिकारण मिति द्रव्य लक्षणम् । द्रव्याश्रव्य गुणवान् संयोग विभागेष्व कारणमन्यापेक्षो गुण इति समर
For Private And Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परकसंहिता।
वायिकारणमित्यनुवर्तते । तथा। संयोगविभागेष्व. अपेक्षकारणं कति विशेषः। ततोऽपि पृथिव्या. देविशेषो धर्मः स्पर्शपर्यन्ता गुणाः। प्राग्गौतमे. नोक्ताः । गन्धरसरूपस्पर्श शब्दाः पृथिव्यादिगुणा. तदर्थाः । गन्धरसरूपस्कर्श शब्दानां स्पर्शपर्यन्ताः पृथिव्य तेजोवायूनामुत्तरोत्तरमेकैक्रमपोन्मचान्त्यो इन्त्वस्य । इति च पथक त्वक्त् खो धर्मः पृथिव्या गन्धोरणानैसर्गिकः। अपां रस तेजसो रूपं वायोः स्पर्श इति गन्धादीनां पञ्चामा · स्पर्श पर्यन्ताः पृथि. व्यप्तेजोवाथूनाम् । तेषामेव गन्धरसरूपस्पर्शशब्दा. मामुत्तरोत्तरमे कैकमपोमव च । पृथिध्यनेजोवायूनां मांसर्गिकामुणाः । तेन पृथिव्यागन्धोनैसर्खिको रमरूप स्पर्शशब्दाः सांसर्गि का इति पञ्चगणा पृथिवी गरुत्वादीनामनभिव्यक्त्वादिहनोपदेशः क्रियते । एवमपां रसो नैसर्गिकस्तमपोजमव च। रूप स्पर्श शब्दाश्च सांसर्गिका ईति चतुर्गणा प्रापः । द्रवत्वा. दीनामभिव्यक्तत्वादिहनोपदेशः। तेजसो रूपं नैसर्गिकं तदपोमवच स्पर्श शब्दौ च सांसर्गि काविति त्रिगुणं तेजः उष्णत्वादीनामन भिव्य तत्वादिह नोन प्रदेशः। वायोः स्पर्शी नैसर्गिकः स्तमपोन्मय च प्राब्दच सांसर्गिक इति दिगुणोवायच्यादीनाम
For Private And Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१५७
भभिव्य त त्वादिहनोपदेशः। अन्त्यः शब्दोऽन्त्यस्याकाशस्य नैसर्गिक एव नास्ति तु सांसर्गिकः । अक्षणवादीनामनभिव्यक्तत्वादिहनोपदेशः पाञ्चभौतिके तूपदेशः करिष्यते। कस्मादेवमेकेक गुणहास इत्यत उक्तं तत्रैव । अनुप्रविष्टं छपरम्परेणेति । परेण परेणाकाशादिना हि यतोऽपरम्प पूर्वमनुप्रविष्टं तस्मादाकाशगुणो वायौ यात्म कश्च वायुः । तस्य हगामकस्य वायोतेजस्यतु प्रवेशाचयात्मकं त्रिगुणं तेजः तस्याप्खनुप्रवेशादापश्चतुरात्मि काश्चतुर्गणास्तासां पृथिव्यनुप्रवेशात् पृथिवी पञ्चात्मिका पञ्चराणा चेति प्रत्येकञ्च पृथिव्यादीना कार्य भूतानां द्रव्यगुणकर्मणामनन्तो भेदः पृथक् त्वम् । पृथक्त्वगुण युक्ता धर्मवत्त्वेनोत्पत्त्या प्रसिद्धेः । एवं सामान्य विशेष समवायानां विशिष्टा धया स्टान्ते। द्रव्यगुण कम्मसमवायान्य तमात्मकस्य सामान्यस्य विशिष्ट धनी कर्वभावानां विहेतुत्वैकत्वकरत्वे। तथैव विशेषस्य सर्वभावहामहेतुत्व पृथक्त्व करत्वे। सभवायस्थ
द्रव्यगण कम्मणां मेल कत्वं विशिष्टो धम्म इति ॥ इत्येवं खेन खेन धर्मण जातानां द्रव्यादीनां भावानां सोपाख्य त्वादुपाख्यानसद्भावात् सम्प्रत्यायकोऽर्थभेदस्तत्तदस्तुरूपेण बोधको भवितुमईति । अभावस्य
For Private And Personal Use Only
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१५८
परकसंहिता।
निरुपांख्थत्वादुपाख्यानाभाषात् सम्प्रत्याथ कोऽर्थभेदो न स्यात् । यदि सर्वोभाव एवाभावः स्यात् तदा सोपांख्य त्वादयं सम्प्रत्यायकोऽर्थभेदस्व स्ति। तस्मान्न समभाव इति। अनोत्तरमिदम् । एवम्भेदको धम्मश्चत्तदा विभिन्नधर्मवत्त्वेन जाताः सवै भावाः परस्परं भिन्ना इप्तिभेदवत्त्वात् सब वस्तुचाभाव उच्यते। उक्तरूपेण परस्पराभावस्य भेदस्य सिद्धे. रिति अवाभावो गौः गवाभावोऽश्व इति। इत्येवं वचनं निरसितुमाह।
अथ वेत्यादि। सूचस्यास्यान्य प्रकारोवार्थः । खभावसिद्धेरिति स्वरूप सि ट्वरित्यर्थः । खरूप स्वभावश्च निसर्गश्चत्यकोऽर्थः । कथं खेन रूपेण "सिट्विरिति तद्दर्शयति । गौरित्यादि। गौरिति प्रयोगात् गोत्वजातिविशिष्ट सास्नादिमद्रव्यं गो. खरूपं ग्टह्यते। नत्वभावमानमवाभावमा वम् । यदि च सर्वमभावस्तदा गौरिति प्रयोगाद्वाभावो गौरिति प्रतीयते गोशब्देन चावाद्यभाव उच्यते । यदि च गोशब्द प्रयोगे साना दिम द्रव्यविशेषो न प्रतीयते तदाऽखाद्यभाव एव प्रतीयते। यदि च गोशब्द प्रयोगे सानादिमद्रव्यविशेषः प्रतीय ते तदानाभावोऽवाद्यभावो न प्रतीयते । तस्मात्
For Private And Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
खूलस्थानम् ।
१५८
सर्वमभाव इत्य युक्तमिति । अत्र प्येतदुत्तरम् । भावेवितरेतरामावसिद्धेरित्युकम् तेन गोशब्दे नाभावमात्रं न प्रतीयते। भावान्तरेन सह परस्पर भेदवद्रव्यखरूपेण नातवादश्वादिस्वरूपादभाव एव गौई व्यं मतीयते इनखो गौरिति । तस्मात् सर्बमभाव इति युक्तमित्यतः पुनराह ।
. अथवेत्यादि। न स्वभावसिद्ध रित्यस्यापरोऽयमर्थः । तदर्थं दर्शयति । अमन् गौरवात्मनेति गवात्मना कसानोचते प्रवचनादितिवार्तिकं भाष्येण व्याचष्टे गवात्मना गौरतीत्यादि। यथोच्यते सन्नखोनाम भावः। सतोऽभावोऽनलोऽसन् गौरिति तथा गवात्मना गौरसन्निति कमान्नोच्यते। परस्पर भेदवद्रव्य सानादिमत्त्वेन प्रतीतेगवात्मना गौरस्त्येवेति खभावसिद्धिः। अश्वात्मनाखोऽस्तीति । स चेद. भावो भवति सदा गौगार नदो श्व इति वा कम्मानोचते। अपि तु नै बोच्यते। कस्मात् । अवचनात् । गोशब्देनागोरखशब्देनानखस्या वचनात् । कुतोऽप्यवचनं तदाह। खेनेत्यादि । यतः मत्पदेन खेन रूपेण द्रव्यस्य विद्यमानतेतिविज्ञायते नत्व सत्पदेन । यदि नावाव्यतिरेकप्रतिषेध उच्यते तत्रापि भावानामव्यतिरेक इत्यत्र व्यतिरेको भावा
For Private And Personal Use Only
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१६.
चरकसंहिता।
नामसंयोगादिसम्बन्धो येन सम्बन्धन विना घटकानां समुदाये रत्तिः स्यात्.स सम्बन्धोऽसंयोगादिः पृथकत्व विभागादिः संयोगादिसम्बन्धेन तु घटकानां समु. दाये रत्तिः स्यात् ततः समवायादेकोभावेऽधाव्यति. रेको भवत्यभेदाख्यः सम्बन्धः । तस्याव्यतिरेकस्य सम्बन्धस्य प्रतिषेधे एकीकृत् संयोगसमवायादिसम्बन्ध प्रतिषेधे प्रत्ययसामानाधिकरण्यम् यथा न सन्ति कुण्डे बदराणीति वार्तिकं व्याचष्टे असन्नित्यादि। प्रत्ययार्थस्य सामानाधिकरण्यम् ।
तदुदाहरति । यथे त्यादि। न सन्ति केण्डे वदराणीति । सन्तीति कर्वथै झिप्रत्ययः । तदर्थकर्ट सामानाधिकरण्यं वदराणीति बहुवचनान्तवदरपदार्थे तस्य प्रतिषेधो न सन्तीति । एवं असन् गोरखात्मनाऽनखो गौरित्यर्थे गवाखयोरव्य तिरेकस्तादात्म्यं प्रतिषिध्यते ऽनखो गौरिति। गवाश्वयोरेक त्वमभेदोनास्तीति । भेदस्तु पृथकत्वमस्तीति नत्रा पृथग्भागो गुणः प्रत्याय्यते । अयमेकत्वाख्यस्तु भावः प्रतिषिध्यमानः सतित्वमिन्नेकत्वे प्रतिषिध्यमाने सन्न वः । स एवाखात्मने वास्तीति नाखोऽनख इत्यस्या सत्प्रत्ययस्य भावेन गवा सह सामानाधिकरण्यमसन् गौरनखो गौरवात्मने त्यसत्मत्ययश्च । अभावप्रतीतिश्चेत्यर्थः । प्रयभन्योन्याभावः । दृष्टान्तं
For Private And Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
व्याचष्टे । यथा न मन्तीत्यादि। कुण्डे वदरसंयोगे कुण्डानुयोगिकवदरप्रतियोगिको यः संयोगः प्रसज्य ते तमिन् प्रतिषिध्यमाने कुण्डे बदराणि न सन्तीत्यच्यते। तेन संयोगेमाव्यतिरेकेण सम्बन्धेन कुण्डे वदराणि सन्तीति तस्मिन् कुण्डे वदर संयोगस्य प्रतिषेधे सद्भिर्बदरैः सहासत्प्रत्ययस्थामावतया प्रतीतिविषयस्य कुण्ड बदरविभागस्य सामानाधिकरण्यं कुण्डानुयोगिकविभागवन्ति वदराणि स. न्तीति । विभागाख्यो गुणोऽत्राभावः ।
इत्येवमव्यतिरेकप्रतिषेधपक्षऽभेद संयोगादिसम्बव प्रतिषेधस्वभावो भेदविभागादिर्भाव एवेति भावेवितरेतराभावसिड्विरिति स्वपक्षेऽन्तर्मावादप्रतिसिध्यानुमत्य खभावमात्र सिविर्भावानां प्रतिषिध्यते ॥
न स्वभावसिवेरापेक्षिकत्वात् ॥ सर्वमभावो न स्वभाव सिद्देर्भावानामिति स्वभावमात्रसिविर्भावामी नापेक्षिकत्वात् । भाष्यश्चास्य । अपेक्षाकृतमापेक्षिकं हखापेक्षाकृतं दोघं दीर्घापेक्षाकृतं हवं न खेनात्मनाऽवस्थितं किञ्चित् । अपेक्षासामर्थ्यात् । तस्मान्न खभावसिविर्भावानामिति । व्याहतत्वादेतदयुक्तम् । यदि हखापेक्षाकृतं दीर्घम् । किमिदानीमपेच्य हखमिति ग्टह्यते।
For Private And Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परकसंहिता।
___ अथ दीर्घापेक्षाकृतं हवं दीर्घ मन्वापेक्षिक मेवमितरेतराश्रययोरेकामावेऽन्यतराभावादुमयाभाव इति अपेक्षाव्यवस्थाऽमुपपन्ना। स्वभावसिवावस त्यां समयोः परिमण्डल योर्वा द्रव्ययोरापेक्षिकदीर्घत्वलखत्वे कस्मान्न भवतः । अपेक्षाया मनपेक्षायाञ्च द्रव्ययोरभेदः। यावतीद्रव्ये अपेक्षमाणे तावतीद्रव्ये एवानपेक्षमाणे नान्यतरत्र भेदः। प्रापेक्षिकत्वे तु सति अन्यतरत्र विशेषोपजनः स्यादिति । किमपेक्षा सामर्थमिति चेत् । इयोहणेऽतिशय ग्रहगोपपत्तिः। हे द्रव्ये पश्यन्नेकत्र विद्यमानमतिशयं सहाति तहो मिति व्यवस्यति । यच्च हीनं ग्टहाति तहखमिति व्यवस्थतीति। एवञ्चापेक्षासामर्थमिति ।
भाष्यस्य चाणानुव्याख्यानम् । अपेक्षाकृतमापेपिकमिति येन खेन रूपेण भावो भवति तत्खं रूपं तद्भावोत्पत्तौ खल्वव्यापन्नोपादानकारणान्यपेक्षते । यथा भूतोपादानैरारभ्य ते कायं तदनु गुणमेव खरूपमापद्यमानं निष्पद्यते । एकदेशव्यापन्नैरारभ्यमाणमेकदेशवैकृतं कायं अध्यापनरविकृतं तस्यात् यथा जात्यन्धकाणवधिरादिः। सर्बसम्पूर्णाञ्चदृश्यते। एतदेवापेक्षिकखभावं कश्चिदुदाहरति । हखापेक्षा
For Private And Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्। १६३ तमित्यादि। सर्वश्चैतद्भाव्यं तिषणीये स्वभावकारणवादव्याख्याने व्याख्यास्यते । इति । वैशेषिके कणादेनाप्येवमेवोक्तम् ।
क्रियागुणव्यपदेशाभावात् प्रागसत् ॥१॥ सदसत् ॥२॥ असतः क्रिया गुण व्यपदेशाभावादर्थान्तरभावात् ॥३॥ सच्चासत् ॥४॥ यच्चान्य दसदतस्तदसत् ॥५॥ असदितिभत प्रत्यक्षाभावामृतस्मृतेविरोधिप्रत्यहत्वात् ॥६॥ तथा भाविभाव प्रत्यक्ष त्वाच॥७॥ एतेना घटो गौ रधर्मश्च परश्चातः ॥८॥ कथमन्यश्चास्तम्भश्च ॥५॥ अभूतं नास्तीत्यमर्यान्तरम् ॥१०॥ नास्तिघटो गेह इति सतो घटस्य गेहे संसर्गस्य प्रतिवेधः ॥११॥ इति। भाष्याणि चैषां क्रमेण । क्रियागण व्यपदेशाभावात् प्रागसत् । यदस्तु यदूपेण भविष्यति तहस्तु खखरूपेण सदपि भाविखरूपस्य क्रियागुणव्यपदेशाभावात् प्राग्माविनोऽसदुच्यते। यथा । असहा इदमग्र पासीत् ततोवैसदजायत । तदात्मानं स्वयमकुरुत तस्मात् तत् सुकतमुच्यते। इति तैत्तिरीयोक्तमन्त्र। इदं कर्वमग्रे प्राक् सर्गादसदेवासीत् ततोऽसतः सर्गकाले सदजायतेति। क्रियागुणव्यपदिष्टं तेजोऽवन्न लक्षणा गायत्री अजायतेति । नचानुपादानकं वस्तत्पद्यते ।
For Private And Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
तस्मात् ॥९॥ सदसत् ॥२॥ प्राक्सर्गाद्यदासीत् तत् सदेवासत् ॥२॥ कस्मात् ॥०॥ असतः क्रियागुणव्यपदेशाभावादर्थान्तरभावात् ॥३॥ सतः क्रिया. गुणव्यपदेशो यस्तक्रियागुणव्यपदेशामावः प्राक् तदुत्पत्तरित्यर्थान्तरत्वम् । यथा ॥ मृदादि खरूपेण यबस्तु तत् घटादिरूपेणोत्पत्तेः पूर्व घटादिक्रियागुणव्यपदेशाभावादसत् घटादिरूपेण सद्भिनमित्यतः ॥३॥ सच्चासत् ॥४॥ मदादिरूपेण सदपि घटादिरूपेण प्रागसत् । तच्च घटादि के सदप्यसनादादिसतोऽभावः ॥४॥ कथम् ॥ ॥यच्चान्यदसदतस्तदसत् ॥५॥ सतो घटादेरन्यन्मृदादिकमसत् । अतोऽसत एव सतो मदादिकादन्यदूघटादिकमसदभाव इत्यर्थः। उपादानाभाव उपादत्त उपादत्ता. भाव उपादानम् । मदाद्य भावो घटादिकं घटाद्यमावो मदादिकम् । अनखो गोरखाभावो गौरगौरखो गवाभावोऽख इति खेन रूपेण स्वभावेन भावेष्वितरेतराभावसिद्धेः सर्वमेव वस्तु खल भावो भाव इति ॥५॥ कथमसदिति प्रतीयत इत्यत आह ॥
असदिति भूतप्रत्यक्षाभावाद्भूतस्मते विरोधिप्रत्यक्षत्वात् ॥६॥
अनखे गवि त्ववाभावेऽसदिति अग्वाभाव इति
For Private And Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
प्रतीतिमू त प्रत्यक्षाभावात् । इदमग्रेऽसददेवासीदिति अतीतस्या सतः प्रत्यक्षाभावात् । भूतमा तेर्बिरोधिवर्तमानस्य प्रत्यक्ष त्वात् । अध्यप्रत्यक्षाभावेऽप्यश्व मृत्या अखाभावो गौरिति प्रत्यक्षत्वात् विरोधिचोक्तं भूतभभूतस्य अभूतं भूतस्य भूतं भूतस्येति ॥६॥ कथं भविष्यतः प्रागभावप्रत्यक्षमित्यत पाह॥
तथा भाविभावप्रत्यक्ष त्याच्च ॥७॥ तथा भाविभावस्य प्रत्यक्षाभावात्। भाविभावसुतेविरोधिनः प्रत्यक्षत्वाञ्चासदिति प्रतीतिः। भविष्यतो घटस्थ प्रत्यक्षाभावात् । तदुपादानसामग्रीणामायोजने भाविघटन तेस्तत्सद्भावाभावो विरोधी समवायिकारण कपालमालानां विभागो ऽयोगो वा प्रत्यक्षमुप. लभ्यते तदुपगम्भादसदिति घटप्रागभाव इति प्रतीतिः ॥७॥ एतदुदाहर्तुमाह॥ ___एतेनाघटो गौ रधम्मच परश्चातः ॥८॥ एतेनेत्युक्तप्रकारेणाभावप्रत्ययेन अघटोगौर्घटामावोगौरधर्मश्च गोधमाभावो गौः परश्चातः । अतो गोः परोष ठोगवाभावो घटः । तथा धर्मश्च गोः पर इति गवाभावो धर्म इति प्रतीतिः। एवं सति निर्विशेषेण प्रयोगे भावमावतया प्रतीतिः । यथा गौरिति गोत्वजातिविशिष्टसास्नादिमन्नीलपीतादिनि
For Private And Personal Use Only
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता।
खिलद्रव्यविशेषो गौरिति भावतया प्रतीतौ नीलो गौरिति तगोसामान्यात् पृथक् क्रियते नीलो गौरिति तन्नीलातिरिक्तगव प्रतिषेधे नीलगवाभावः पीतादिगवः पीतादिगवाभावो नीलगव इत्येवं सर्च. भभावो भाष्वितरेतरासिक रिति समम् ॥८॥ पत्र प्रश्नः॥ कथमन्य श्चास्तम्भव ॥६॥ मस्तम्भोऽस्तम्भस्त. भाभावः कथमन्यश्च स्तम्भाभावादन्यश्च । स्तम्माभावो घटादिर्घटाधन्यच्च स्तम्भ इति । भावेभितरे. तराभावसिवः ॥ एवमव्यतिरेकप्रतिषेधे प्रभेदा. ख्यसम्बन्धाभावं दर्शयित्वा । प्रागभावमुदाहरति । अभूतं नास्तीत्यमर्थान्तरमा१०॥ यन्नाभूत्तनास्तीप्ति मागभावः । यन्नास्तितन्नाभूदिति तुल्योऽर्थः ॥१०॥ अव्यतिरेकप्रतिषेधे प्रत्ययसामानाधिकरण्यसम्बन्धाभावमुदाहरति ॥ नास्ति घटो गेड इति सतो घठस्य गेहे संसर्गस्य प्रतिषेध इति ॥ अस्ति पहसमाना. धिकरणो घटः कर्ट पदं गेह इत्यधिकरण पद कारकत्वार्थ गेहे घटोऽस्तोति प्रसज्य प्रतिषिध्य ते नेति रहे घटस्य सतो मावस्य संसर्गस्य प्रतिषेधो विभाग इति सर्वमभावो भावेष्वितरेतरामावसिकरित्यनेन सममिति । पृथक्त्वाभावः समवायः समवायाभावः पृथक्त्वमित्यविरोधोऽतः कथमभावोऽतिरितोऽसीति
For Private And Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्र स्थानम ।
१६७
यत्राथिताः कर्मगुणाः कारणं समवायियत्। तद्र्व्यं समवायी तु निश्चेष्टः कारणं गुण'॥ नाभावः सप्तमः पदार्थ इति । अनयैवरीत्या घटवति भूतले समवायेन घटो नास्तीत्यादावपि सर्वत्र सम• न्वयः । इति व्याख्यातः समवायः ॥ ___ अथोद्दिष्टानां सामान्यादीनां षमा सामान्य वि. शेषसमवायानां सलक्षणं निर्देशं कृत्वा द्रव्यराण· कम्यणान्तु निर्देशमा कत्वा क्रमेण लक्षणान्याह ।
यत्राश्रिता इत्यादि । इहकारणमित्युक्त्या कार्य इति चोतं भवति। कार्य मारभमाणे यत्र कारणे कम्मरणा प्राश्रिताभवन्ति कार्य जायमानेजायमान तत्कम्मरणाश्रयः सन् यत्कारणं समवायि तत्कार्य समवायि भवति तत्कारणं द्रव्यमुच्यते। समवेत रुजातीयविजातीयरूपेण परिणमदे कीभवितुं शोल. मखेति समवायि कार्य रूपेण परिणम दे कीभावि समवायि। कारणं कारयति यत्तत्कारणम् । लक्ष णस्यास्य लक्ष्य प्रानिर्दिष्टं खादिनवकम्। द्रव्यः गुणयोः सजातीयारम्भकत्त्वं साधयम् । द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम्। कर्मासाध्यं कर्म न विद्यते। खादिद्रव्याणि खादिस जान
For Private And Personal Use Only
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१६८
परकसंहिता।
तोय द्रव्यान्तरमारभन्ते न तु खादीनि वाथ्वादिष्ट्रव्या. न्तरम् । शब्दादिगणं कर्म वा। राणाश्च शब्द. स्पर्शादयः शब्दादीन गुणान्तरानारभन्ते न तु स्पर्शादोन्गुणान्न वा खादीनि द्रव्याणि कर्माणि वा नेत्येवं सजातीयारम्भक त्वं द्रव्यगुणयोः स्वभावसितमस्ति । की तु सजातीयमातं कर्म नारभते न च कर्मासाध्य विद्यते । कार्यारम्भेचिन्त्याचिन्त्य क्रियाहेतुभतं तु कारभते। तथा च । सक्रियाणि वायुतेजोऽम्ब थिवी मनांसि स्वभावसितानि खात्मकालदिशश्च निष् क्रियाः खभावसिड्वाः खादीनि पञ्चभतानि समुणानि मनश्च सगुणम् । प्रात्मकाल, दिशो निर्गुणाः। नवैतानि यदा देव नरादीनि बारभन्ते तदा सक्रियाणां वाय्वादीनां कर्मभि खात्म कालदिशां संधोगे जाते पुनर्विभागे पुनः संयोगे पुनबिभागेचैवं नवानां पुनः पुनः संयोगविभागाभ्यां खात्मकाल दिशां किया जायन्ते गुणाश्चानभिव्यक्ताये शब्दबुड्विशीतोष्णवर्ष लक्षण कगुणापेक्षाकरणास्तेऽभि. व्यज्यन्ते। इति तेऽनभिव्यक्ताः शब्दादयो गुणा व्यक्त शब्दलक्षणादीनारभमाणाः खात्म काल दिग्मि, रारभ्यमाणाः खात्म कालदिश प्रापयन्ति जायमानाः क्रियाश्चेत्येवं जाममानकर्म गणानाश्रयन्त्य;. खात्म
For Private And Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।।
कालं दिशः कार्य समवयन्ति । एवं बावादयः पञ्च वावादीनि पञ्चारमन्ते तेषां गुणाचाव्य का खर त्वादयो व्यताच स्पर्शादयो व्यक्तानेव खरवादीन् स्पर्श विशेषादोन गुणानारभन्ते। क्रियाश्च क्रियान्तराण्यारभन्ते ते च गुणा ताश्च क्रिया जायमाना जायमानान् वाय्वादीनाश्रयन्तीत्येवं जायमानक्रियागुणानाश्रयन्तो वाखादयः कार्य समवयन्ति । इत्येवं जायमानक्रियागुणवन्त एव नव खादयो भावा द्रव्याणि भवन्ति। न च ते जायमानाः कम्पगुणाः खखोपादान कम्मरणानाश्रयन्ति । नापि ते तत्तत्कम्मरणानामुपादानभूताः कम्मगुणा जायमानकम्मे गुणामाश्रयन्तः कार्य समवयन्ति । सामान्यविशेषौ तु सत्ताख्यौ समवायरूपौ द्रव्येषु गुणेषु कर्मसु यावन्तौ तावन्तौ तेषामेकत्वपृथक्त्वकरौ न जायमान कम्यगुणानाश्रयन्तौ कार्य समवेतः । नचैवं समवायच एक त्वष्टथक्त्व मेलकत्व कारण त्वेऽपि समवायि कारणत्वाभावादेषां न द्रव्यत्वम् । अस्तु क्रियावत् समवायि कारणं द्रव्यमिति किमर्थं गुणेति । वावादीनां कमाणि यदा चिन्याचिन्त्यक्रियाहेतुकम्मा ण्यारभन्ते तदातान्यप्ये कीभय यत्कम्मरूपेण परिणम्यन्ते तत्कम्र्य तत्तदुपादानकर्म
For Private And Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१७.
परकसंहिता।
वदेव भवति। तदुपादानक्रियावत् सत्कम्पसमुदायात्म के कार्य नरादौ चिन्त्याचिन्त्यक्रियायां कारणं समवैति। यथा खाद्यारधखादीनि शब्दाद्यारब्ध. शब्दादयश्च समुदाये कार्य तन्नरादौ शारीरावयवादिकारणानि समवयन्ति । तदुपादान क्रियावत्कम्मेव्यारत्त्यर्थं गुणेति । गुणाश्रयत्ववचनेन जायमाना गुणाः कारणपदेन ख्यापितास्तगुणसमभिव्याहारेण कम्यग्रहणात् कम्मापि जायमानं ख्या. पितं नतूपादानमतं कम प्राप्यते। गुणशब्दानुपादाने क्रियावत् समवाय कारण मिति मात्रोक्तो तु न जायमानक्रिया प्राप्यते। कार्य यत्कारणं क्रियावदित्येवमात्र प्राप्यते तच तदुपादानीभूतक्रियावत् कम्मापि भवति। यत्कारणं कार्यमा रभमाणं गुणमाश्रयत् समवैतीत्युक्तौ हि वस्खगुणवत्त्व सिकौ सत्यां तत्तगुणापायासम्भवात् पुनर्गुणवचनं व्यर्थमिति कार्यारम्भे जायमानगुणा एव प्राप्यन्ते तत्ममभिव्याहारेण निर्देशात् कमापि कार्यारम्भे जायमानं ग्टह्य ते न तु प्राक्सिङ्घ कर्म ग्टह्यते। प्राक प्रसिद्ध कर्म ग्रहणे खात्मकाल दिशा क्रियाभावान्नद्रव्यत्वं स्यादिति। अस्तु तर्हि गुणवत् समवायिकारणं द्रव्यमिति ॥ नैवं भवति ।
For Private And Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
सत्कारणं गुणवत् सत्कार्यसमवैति तद्व्यमिति हि प्राप्यते गुणाश्च कम्माणि च गुणान्तरं सजातीयमारभमा रणा मिलित्व कत्त्वभावयन्तः कार्य समबयन्ति । यथा खादिभिरारभ्यमाणे कार्य तेजोऽम्बुभूमिघु सिड्दा छोहित गुलजष्ण वर्णाः सजातीयानि लोहितएलकणरूपाण्यारभमाणा मिलित्वेकत्वमापन्नाः पोतरूपस्वेन निष्प द्य कार्येनरादिदेह समयन्ति। इत्यत उत शुषोऽपि विभाव्यते पुणेमापीति कणादेन । एवमेव पुणवत् समवायिकारणं गुणः स्वात् । कार्य गुणा नद्येक गुणारब्धाः स्युः। एवं कयापि वायादीनामनेकेषामने ककर्मभिरारभ्यमा णमेकत्वमापन्नं सत्कार्यसमवैति । यथा मणिविशेषे विषवारणादिकम् । न पते गुणाः कर्माणि च द्रव्याणि संज्ञायते क्रियावत्वाभावात् । द्रव्याणि गुणा काणि च यथा द्रव्यान्तरं सजातीयं गुणाञ्च गुणान्तरं कम्बाणि च सजातीय विजातीयकम्यान्तरमारभ्य कार्य द्रव्याण्यारभन्ते तहिस्तरेणात्रेयभद्रकाप्पीये शारीरस्थाने प व्याख्यास्यते।
अंथेन्द्रियाणि शारीराणि मन:श्रोत्बादीनि कार्यद्रव्याणि । म प्रतिभूतानि खादीनि द्रव्याणि ।
For Private And Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परकसंहिता।
उक्तं होतत् कणादेन । पृथिव्यादिकार्यद्रव्यं पुनः शरीरेन्द्रिय विषय संज्ञकमिति । ___ मनु द्रव्यारब्धत्वात् कार्य द्रव्यं, सेन्द्रियं चेतनं द्रव्यं निरिन्द्रियमचेतनमित्य तम् । मनः श्रोत्रादीनि किं खादिभिरनिन्द्रिय व्यर्विजातीयान्यारभ्यन्त इति चेन्न । ममःोत्रादीनि ह्यामकार्याणि वच्यन्ते । तत्रामा प्रत्यगात्मोचते यः सूक्ष्मशरीरादिसमुदायात्मको वीजधया। स खलु मायापत्योः संयोगे:दुष्टप्रच्युतशकात वसंयोगमदुष्टगर्भाशयगतमवक्रम्यासुप्रविश्य पूर्वतरमाकाशं खस्थाकाशेन सजति ततः क्रमेण वाय्यादिना वाचादीन् सृजति सत्त्वादिना प सत्त्वादीन् कालेनाणु ना। ततः स्वकतान्येकै काधिकानि खादीनि पश्चैवभूतानि तदात्मस्थाहकारिकाणि श्रोत्रादीन्याश्रित्य शरीरेजायमानेत्वे कीभूय शारीरं थोत्रादिकं पञ्चेन्द्रियरूपेण निष्पद्यन्ते । तथा कर्मेन्द्रियाणि चाहतारिकाणि तदात्मकतमतैरारभ्यन्ते। मनचाहद्वारिकं पात्मकतै तैः सत्त्वादिगुणैरेकैकाधिक स्त्रिभिरारभ्यते त्रिविधं सात्त्विक राजसं तामसञ्चेति तहिसरेणात वच्यते । इत्येवं भौतिकत्वाहशेन्द्रियाणि प्रकृतिभत द्रव्यनिर्देश नि. र्दिष्टानि म कृतानि । मनस्तु कार्य द्रव्यमपि न
For Private And Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
भौतिकं न कालिकं न चात्ममयं न दिङ्मयमित्यतः पृथगुक्तम् । एतदविहांसो मनो भौति कमाहुः । . अन्नमशितं वेधा विधीयते तस्य यः स्थविठो भाग स्तन्मलं यो मध्यमस्तन्मांसं योऽणिष्ठ स्तन्मनः । अन्नमयं हि सौम्यमन ति वेददर्शनात् । तन्न सा हि श्रुतिर्जातोत्तरकालमाहारांशेन मन: पो. षणवचना नत्वारम्भकवचना इति ।
अथ क्रियावद्दा गुणवहा समवायिकारणं वा द्रव्य मित्युको घटादिसमुदायस्य क्रियागुणाश्रयत्वात् स्वस्मिन् द्रव्यत्ववारणाय समवायिकारणमिति वक्तव्यं न क्रियावन्मानं द्रव्यं खात्म कालदिशाच क्रियाव त्त्वाभावात् । समवायि कारणमिति न द्रव्यं गुणानां वारणाय कर्मति। सङ्ख्यापरिमाणथक्त्वपरत्वापर त्वगुणाः द्रव्येषु गुणोषु कम्मसु च वर्तन्ते तेन गुण व व्यभिति न भवति । कमाश्रय सभवायिकारणं द्रव्यमित्य तौ कर्म शब्दे न जायमानकर्मणोप्राप्तिः खात्म काल दिक्षु क्रियावत्त्वाभावान्न तेषां द्रव्यत्वं स्यात् । गुणवत् समवायिकारणं ट्रव्य मित्युक्तौ सङ्ख्या दिगुणवत्त्वाहुण कम्मणो व्यत्वप्रसङ्गः । इत्यञ्च द्रव्यत्वं कर्मगुणाश्रयत्वसमवायि कारण त्वोभयरूपमेवेत्याहुरेके । ‘परे तु कर्मणा सहिता
For Private And Personal Use Only
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१७४
चरकसंहिता।
राणाः कर्म राणा न तु कर्म वा गुणा वा तेन परस्वादिगुणानां कर्मणा सहितत्वासहितवखभावेन समवायिकारणत्वेऽपि तदाश्रयत्वेन न द्रव्यत्वं कर्मरहितत्वं कर्मसहितत्त्वमावखभावगुणरहितत्वं कर्मवतामेव कर्मसहितत्वखभावगुणवत्त्वं नत्वन्यस्येति ख्यापितं भवति । ___ तथा च शब्दादीनां गुबादीनां बुद्धेः प्रयत्नान्तानाञ्च गुणानां कर्मण्यत्तित्वात् कर्मरहितत्वमात्रखभावानां कर्मरहितानामात्रयत्वं खात्म का. लदिशाश्चौपचारिक कर्मवत्वेन शब्दाद्याश्रयत्वम् । कर्मसहितत्वासहितत्वसभावानां परत्वादौनान्तु द्रव्य गुणा दषु सर्ववैव वृत्तिर्न च सा नियम्यत इति कारणं कारयति क्रियाहेतुः कारणं येन विना यन्त्र भवति तस्य तसङ्गवति तच्च त्रिविधं जनकमात्र समवायिचेति तदूविविध निमित्तम् । समवायिका. रणन्तु तत् यत् खादिकं शब्दादयः कर्म च । शब्दा. दिगतपरत्वादिकं कर्मगतञ्च परस्वादिकं तदेतत् सब् यथायथं मिलित्वकत्वेन परिण मत्यत: कार्यरूपं विशिष्टापूर्वमेकं भवति तत्तत्सब तस्य कार्यस्य समवायिकारणं यथातथं भवति । सुतरां विविधं समत्रायिकारणं भवत्येक समवायानुयोगिरूपं द्वितीयं
For Private And Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
१७५
समवायप्रतियोगिरूपं तयोर्मध्य त्वेकसादपर विशेभवति। यत्रेत्यादि। कर्म गणा यत्राश्रितास्तदूयद्यस्य कार्य स्थारम्भे कर्म गुणाश्रयीभूतं सत् ममवा. थिकारणं तक्रियया विक्रियमाणं कार्यरूपेण परिणामि भवति ततस्य द्रव्यं नाम कारणं भवति । तद्यथा। सत्त्वात्मशरीरेति वयात्म के पुरुषे खल्वारबमाणे वायुतेजोजलभममनसा क्रियाभिः सबैषां नवानां संयोगे तत्तक्रियाभिरुपचरितक्रियावन्त आकाशात्मदिककाला भवन्तो वावादिभिः मह मिलित्वा तत्तत्पुरुषरूपेण परिणमन्त एव मवैव तस्य पुरुषस्य समवायिकारणानि भवन्तीति खादीन्यात्मा मन: कालो दिक्चेति नवैव पुरुषस्य ट्रव्याणि द्रुतिक्रियया यदूपान्तरेण यत्परिणामि तत् भमवायिकारणं तस्य कार्यस्य तद्रव्यं नामकारणमिति योगरूढ़मिदं बोध्यम् ।। कार्यारम्भकाणां कार्य त्वेन परिणमने खख कर्मव हेतुरिति ख्यापितं न हि स्वस्खक्रियां विना परस्परं संयोगः स्यात् तत्संयोगाधीनश्च तद्व्यगुणानां परस्परं समवायः कर्मणाञ्च परस्परं समवायच स्यात् तत्तद्रपेण परिणामश्च लभ्यते। गुणानुक्तौ तत्तत्काारम्भे खादीनां प्राधान्यं न ख्याप्यते गुणा
For Private And Personal Use Only
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१७६
चरकसंहिता।
रम्भकत्वं च खादीनां सम्भाव्यते। काला दशोनिगुण योश्च कार्यारम्भे सक्रियवावादिक्रियया शेवैः सह संथोगे तदाय्यादिक्रिययोपचरितक्रियावत्त्वबत् खादिगुणोपचरितगुणवत्त्वञ्च न प्राप्यते । तस्मात् तदुपचरितमुणवत्त्वेन कार्यत्वेन परिणामार्थं गुणा इति पदम् । पाश्रिता इति पदेन कार्यारम्भ गुणकर्मणामप्राधान्य · ख्यापितं द्रव्यस्य द्रव्यात्मक मुत्तरिम्भे समवायिकारणत्वं ख्यापितं न तु गुण करिम्भकत्वमिति । समवायीत्युक्त्या कार्यानारम्भकाणां कर्मगुणवतां तत्कायेंद्र व्यत्वं व्यवच्छिन्नम्। यथा घटादिकार्यस्ख नात्मा मनश्च द्रव्यं कर्मगुणाश्रयोऽपि न घटारम्मे घटस्य समवायिकारणमात्मामनश्चास्ति । इत्येवं तुल्य कार्य करत्वं कार्य गुणकम्माश्रयसमवायि कारणत्वं खादीनां नवानां सामान्यं तथाविधसमवायो वा। पुरुषाणातानि तुल्प निमित्तकत्वसामान्यानि। की च राणाश्च यत्राश्रितास्तत् समवायिकारणं यद्भवति तदद्रव्यं तस्य कार्यस्थेत्यर्थः । परत्वाद्याश्रया अपि शब्दा. ट्यो गुणा न कश्रियास्तेन शब्दादीनां द्रव्य त्वबारणाय कर्मेति पदम् । एवं कर्मापि परत्वाद्याश्रय समवायि कारणं भवदपि न कर्माश्रय इति । काल
For Private And Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
खात्मदिशां कर्माश्रयत्वाभावेऽपि गुणाश्रयत्वाद्रव्यत्वमिति । प्रायः समवाथिकारणं द्रव्यमित्य कौत्वा अयात्रितत्वनियमाप्राप्तौ समवायिनां खादीनामात्रयत्वं शब्दादीनां कर्मणचाथितत्वमित्यपदेशा) कम्यगुणा इति रूटमुक्त मित्ये के यहवाचक्षते तदमि प्रायेणानपवादं परन्तु शब्दादिसमवाययोगित्वमाकाशादीनां प्रमिदमसि । कार्यन्तु यत्पुरुष घटादिकं तत्राकाशादीनां शब्दादीनाच कर्मणश्च समवाया दृश्यन्ते न ह्याकाशादिषु शब्दादीनां यः समबायः स पुरुषघटादिकार्थे पूर्वमेव हि शब्दादिमन्तयाकाशादीनां प्रसिद्धिरस्ति। तस्मात् समवाৰিা ৰিধি সধালসালম্বু নীঘিনাঘमाह।
यवेत्यादि । सर्वमन्यत्तुल्यमित्यपरे। अवाप्याहुरन्ये उपदेशार्थलक्षणे त्वाधाराधेयत्वख्याप नायाविकपदोपादानेगौरवं भवति तथा कानाश्रयत्वे प गुणात्रयत्वेनात्मकालव्योमदिशां द्रव्यत्ववत् कर्मानाश्रयत्वेऽपि परत्वादिगुणाश्रयत्वात् शब्दादीनां कर्मणश्च द्रव्यत्वापत्तिः स्यादिति तयादेवं व्याचक्षते कर्मलक्षणे वक्ष्यमाणस्य कर्तव्यत्ययात्रान्वयात् कारण मित्युक्त्यार्थादेव लब्धस्य कार्यस्येति बोध्यम् ।
For Private And Personal Use Only
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परकसंहिता।
समवायीति समवैतुं शोलमयोति तत्समवायि विलक्षणानेक यथायथं खादिकं तच्छदादिकं तत्की च तच्छन्दादेस्तत्कर्मणश्च परत्वादिकं यदेतत्सब मिलित्वा परिणस्य कार्य त्वेने कीभवितुं शीलं यस्य खादि शब्दादि स्पन्दन तत्तदीयं परत्वादि यावत् तत्समवायि। तच्चद्विविधं कहभूतत्वेन मुख्यमकर्टभूतत्वेन गौणं तत्र मुख्यस्थ गौणाबारतवर्थमाह । ___ यवेत्यादि । यस्य कार्य्यस्य यद्यत् समवायि. कारणं खाद्यादिकं तेषु मध्ये तस्य कार्यस्य समवाবিন্ধাৰযমুন জন্ম তাৰিহ্মা যমুনা । यत्र समवाविकारणे आश्रिता एव नव नाश्रिताः समवायेन वर्तितुं योग्यास्तत् समवायिकारणं तख कार्यस्य दैव्य मित्यर्थः । यथा घटादौ पुरुषादौ च खादिनवकम् । कय च गुणाच परत्वादिगुणाश्रया अपि न कदाप्यनाश्रिता नियमतो यथाय, खादिवृत्तिकत्वात् ततः कर्मगुणाच न द्रव्याणि भवन्ति । खामकाल दिशा गुणात्रयत्वात् मनोवाचादिस क्रियद्रव्यान्तरसंयोगेनोपचरितक्रियावत्वादपि वावग्निजनभूमनसां गुणकर्माश्रयत्वात् द्रव्यत्वं समन्वितं नचाधिकरणघाद्याश्रित त्वादनुपपन्न घटादीनां मदा धधिकरणानां घटादिष समवायि
For Private And Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
कारणत्वाभावात् । इति समवायिकारणे इंति देपदे. तेन च घटादिस्थकर्मगणानां घटाद्याश्रितत्वनियमेऽपि तहटादौ तेषां खस्य समवायिकारणत्वामान खस्य खद्रव्य त्वम् । सामामकपालमाला संयोगाज्जाते श्यामामधटे वसिनापाकादन्यतमकमाले रतोवर्णीऽन्य त्रापाले कशोवर्ण अाहितः सन्नात्रित एव समवायिकारणञ्च पूर्व सर्व कपालं घटरूपत्वे तु कार्य मेव पृथक्त्वेन कपालत्वेन ज्ञातत्वे समवायिकारणत्वेन ज्ञानदशायां तत्वस्थ एवाहि. तरताकष्णादि न तहटादेः समवायिकारणमिति तेषु मध्ये तस्य कार्यस्य समवायिकारणभतं कर्म गणाचेति पदम् । कर्मगुणाधिकरण त्वेन खादीनां प्राधान्यं खाद्याश्रितत्व नियमेन कर्मगणानां गौणत्वं ख्यापितं भवति यत्राश्रिता एव गुणा इत्युक्तौ तु गुणानामप्राधान्यं खादीनां प्राधान्यं व्याप्यते न तु कर्मणोऽप्राधान्यं प्राधान्यं वेति मनसि कृत्वा कर्मगुणा इत्यक्तं तथा यताश्रितमेव कर्म त्यक्तौ च बोध्यम् । कर्माश्रयत्वबचनेन च द्रव्याणां खादीनां कर्ट वेन च प्राधान्यं ख्यापितं न तु केवलाधारत्वेन कर्मगणानाशाकर्ट त्वेनचाप्राधान्यं ख्यापितं न तु के वलाश्रित त्वेनेति कत्ती हि कारके स्वतन्त्रः प्रयोग
For Private And Personal Use Only
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८०
चरकसंहिता।
अकोहे तुश्चेति तत्र स्वतन्त्र प्रयोगकयोरधीनः कर्मरूपहेतुः कती तयोराश्रितत्वादिति तत्व स्वतन्त्रः कत्तापि त्रिधा क्रियाजनक प्रयत्नवान् मुख्यः फलअनककारकान्तर व्यापाराजन्य तज्म नकव्यापारवान् परः खेतरसंयोगादितरव्यापारेण जनितव्यापार. वसयोपचारादपर इति द्वौ भातौ तेनात्मा चैतन्यात् क्रियाभावेऽपि मुख्य कती चेतमपुरुषश्च तद्दयवत्त्वात् मनोवायग्निजलभमयस्तु चैतन्याभावात् प्रयत्नामावात् क्रियावत्त्वाच्च मध्यमा माक्तकतारः खकाल दिशामचैतन्ये न प्रयत्नाभावात् क्रियाभावाच्च मनो वाखादिसक्रिय संयोगादुपचरितक्रियावत्त्वादधमभातकर्ट व मिति । कर्मगणानान्तु चैतन्याभावे प्रयत्नाभावात् स्वाभाविकोपचरितोभयक्रियाभाबाचन विधान्य तमकर्ट त्वमिति। अथान्ये व्याच
ते यत्र समुदायलक्षणे कार्ये घटपुरुषादौ यत् समवायिकारण माश्रिताः कर्मगणा सत्कर्म गणाअयसमवायिकारणं तस्य कार्य्यस्य ट्रव्यम्। यथा पुरुषे कार्य शुक्रशोणितिकानि पञ्चभूतान्यात्मा सूक्ष्म शरीरी मनः कालोदिगात्मजामि पञ्चभूतानि रसन पञ्चभतानीति ऋमिकजातकरचरणादिक सबै समवायिकारणं तदाश्रिता एव तत्तदीयाः
For Private And Personal Use Only
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१८९
कर्म गुणाः समवायिकारणानीति तत्सम्बं तत्कमगुणाश्रयस्तत्पुरुषस्य द्रव्यम् । एवं घटादौ बोध्यम् । तत्र ह्यात्मा केवलो निष्क्रियः पूर्व ततो मनसा संयोगात् तक्रिययोपचारात् सक्रियः स्यान्म नचाचेतनं तस्य चैतन्ये नोपचाराच्चेतनं स्यादिति । कालः क्षणादि गर्भशरीरावयवोपच ये समवायी मन् कारणं भवति न हि काल प्रकर्ष मन्तरेण तत्क्षणं गर्भशरोराद्य पचयापचयौ सम्भवतः । दिशश्च खोपाधिविशेषप्राच्चपाचीप्रतीच्यु दीच्यादिर्भिविशषित देशाधिकरणे गर्भशरोराद्यवयवबलवर्णप्रकतिसत्त्वसात्मवाग्वीाटि विशेष हेतुतया समवायिन्य: मत्यः कारणानि भवन्ति। एवमाकाशन वाखादिम क्रियसंयोगेन यथारतं सूक्ष्म रहन्मध्यमशपिरलाघववैश द्यहेतुक्रियावत् समवायिकारणं भवतीति यदि हि खात्मकालदिशामुपचारेण कम्यवत्त्वं न मन्यसे तईि तेषां का-पदर्श नमनागमं स्यादिति । कार्यस्य घटादे स्तद्गुणानाञ्च तत्कर्मणाञ्च कार्यभूतापरद्रव्यसंयोगेन जाते त्वे कीमते ट्रव्ये समवायिकारणत्वात् तेषु तदाश्रिताश्च कर्म गुणा स्तद्र्व्यं तस्य कार्यस्येति घटादिकमिति बोध्यं यथा शुण्ठीकणामरिचानां संयोगानातं यदेकं विशि
For Private And Personal Use Only
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८२
चरकसंहिता।
ष्टापूर्बद्रव्यं तत्र समवायिकारणांनि शुण्ठवादीनि तत्रतत्रच कम गुणाः सन्ति तत्तछ गठयादीनि तदेकद्रव्ये द्रव्याणि तदीय कर्म गुणाश्च कर्मगुणा इति बोध्यम्। . ___यत्तु कर्म गुणा यत्र कार्थे आश्रितास्तत्र यत् कर्म गुणेभ्योऽन्यत् समवायिकारणं तत् तस्य कार्य्यस्य द्रव्यमित्यर्थः । यथा पुरुषंगमनादिकर्म रूपादयश्च गुणा श्रापिता स्तत् पुरुषं तद्गमनादिकर्मणो रूपादिगुणेभ्यश्चान्यद् यद्यत्खादिकं शुक्रशोणितपाणि पादादिकं समवायिकारणं तत् तस्य पुरुष ट्रव्यम्। सामान्य विशेषौ तु समवाथिभावपिद्रव्यगुणकर्मरूपावेच जाति जन्म रूपौ तु समवायौ सामानासमानप्रसवात्म को न तदुत्पत्तौ कारण अपि तु इतिहासयोरेक त्वष्ट थक्त्वयोश्च कारणे. मवतः । समवायस्व परोनास्तोति व्याख्यातं तन्न खादीनां शब्दादिगणा वाव्वादोनाञ्च स्पन्दनादिकम्मे पुरुषीयगुण कम्य प्रतिभतत्वेन कार्यभतद्रव्यगुण कर्मसमुदायात्म कपुरुष समवायिकारणत्वेन ट्र. व्याणिस्युरिति ।
अन्यच्च कम्य गुणा यत्राश्रिताः समवायेन वर्तन्ते मा तत् समवायिकारणं यत् तद्रव्यं घटादिष
For Private And Personal Use Only
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम ।
१८३
पुरुषादिष च यानि मृज्जलादीनि श्यामपीतगुरुलाघवादयश्च स्पन्द नगमनादीनि च वर्तन्ते तेषां मध्ये यत्र जलादौ समवायन कम गुणा प्राश्रितास्तनाज्जलादिकरूपं यत् समवायिकारणं तदेव घटादिकार्यस्य द्रव्यम् । तथा मज्न लादि द्रव्यं खादिकमेवेति प्राडः। परे तु समवायिकारण न्तु तत् । यत् समवेतं कायं भवति गुणकर्म समवेतन्तु न कार्य भवति नहि गुणकर्मणी कायं कुरुत इति न गुणकमणी समवायि कारणे भवतः भवतश्चासमवायि कारणे इति तयो न द्रव्यत्वं यत् समवायिकारणं तद्रव्यमित्येव लक्षण मेकं कार्यरूपे घटादौ द्रव्यत्वानुपपत्तिवारणाय लक्षणान्तरमाह यत्रेत्यादि यत्र समवा येन कर्मगुणा आश्रिता सत्तास्तदपि द्रव्य यथा घटादिकमित्याहस्तन्न दृश्यन्ते हि मुद्दालुकादिसमवायिकारणीयगुण कम्मघटितान्ये व घटादिष गुणकर्माणि घटादिषु गुण कर्मणोः समवायिकारणान्येव तत्समवायिकारणीभूत द्रव्याणां गुणकर्माणि अन्यथाऽन्य थात्वेन गुण कमसम्भवापत्तेर्मदादिगुणकर्मातिरिक्तगुणा हि न तत्त्र दृश्यन्ते । कारणगुणपूर्व को हि कार्य गुणो दृष्ट इति कणाद कपिलादिसर्वमित मिति ।
For Private And Personal Use Only
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८४
चरकसंहिता ।
कश्चित्तु कश्रियत्वोपदेशो द्रव्यस्य गुणादिपचव्यवच्छे दार्थमात्रज्ञापको न तु सजातीयव्यावर्त्तनज्ञापक स्तेन खात्म कालदिशां कर्माभावेऽपि द्रव्यत्वं गुणाश्रयत्वोपदेशच विजातीयगुणादिपञ्चव्यात्तिज्ञापनार्थमिति समवायिकारण त्वच सजातीयविजातीयगुणकम्मणोः साधम्र्मवज्ञापनार्थमिति । द्रव्यन्नत्पन्नमावं क्षणमगुणं द्वितीयक्षणावश्यम्भाविगुणवदिति याच्यते तदप्युत्तरक्षणे यगुणयोगावश्यम्भावित्वं स गुणस्तद्रव्योत्पत्तिकाले कुत्र तिष्ठति किमुपादनकञ्च कथं वा जातं किंग्रागद्रव्योत्पत्तेः पूर्व जातः किं तुल्यकालं द्वितीयक्षणजातोवाऽथ प्रसिद्ध एवाजातइति । अथ किन्नुखखाकाशेतिष्ठति । प्रासिइएवाजातः खपुष्पवदश्वाण्ड वद्दा यत्र च तिष्ठति ततएवोल्लम्फनेन तत्तदुत्पन्नद्रव्यमाविशतीति।
अथ पुनरेतल्लक्षणं व्याचष्टे । यत्राश्रिताः कम्मगुणाः कारणं समावायि यत् । तद्रव्यमिति कारणवचनेन कार्य इतिख्यापितम्। यत्र कार्य कर्मगुणा आश्रिता भवन्ति तस्य यत् कारणं समवायि भवति न तु निमित्तं तस्य कार्य्यस्य तव्यम् । येगुगाः सहजभावोत्पत्तौ नाभिव्यक्ततया जाताः सह कारिकारणान्तरयोगे तु कार्यमारभमाणात् सह
For Private And Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१८५
जभावात् तत् कार्यारम्भ क कर्मणा कार्यऽभिव्यज्यन्ते ते कम्यगुणाः क्रियागुणा च्यन्ते। तब तामसादेव खलभतादेरहङ्काराज्जायमाने खे शब्द लक्षण सूक्ष्मलघु मृदुगुणा अनभिव्यक्ता तया जाताएव। वायौ च सूक्ष्मविशदखररूक्षशीतलघ गुणा अनभिव्यक्ता जाता एव स्पर्शस्तु साधारणो व्यकतया। तेजसि च विशदरू दलाध बसू म तोक्षणोष्णगुणा अनभिव्यक्तत्वेन जाता एव । रूपन्तुसाधारणं व्यक्तं जातम्। अप्सु च जायमानासु पिच्छिलमदुसान्ट्रसरमन्द शीतस्निग्ध वगुणा अनभिव्यक्ता जाता एव । रसस्तु व्यक्तः साधारणो जातः । पृथिव्यामपि स्थलसान्द्रविशस्थिरमन्दकठिनखरगुरुत्वगुणा अनभिव्यक्ता जाता एव। गन्धस्तुसाधारण: प्रव्यंक्त एव जातः।एवमात्मन्य व्यक्ताख्ये चतुर्दिश तत्त्वे कालानुप्रविष्टात् क्षेत्रज्ञाधिष्ठितादनभिव्यक्त गुण रूपात् प्रधानात् कालेन क्षेत्र ज्ञक्षोभ नपर्वकसकोचविकाशाभ्यां प्रव्यक्तसत्त्वरजस्तमोगुण रूपेण निष्य द्यमानाज्जायमाने समस त्वर.. जस्तमोल क्षणे काल क्षेत्र जप व्यक्त त्रिगुण प्रधानसमुदायात्म के संह ते वुविरच्य क्ता साधारणरूपा जातैव । तस्माजनात्मेत्य च्यते चैतन्यन्तु व्यक्तमे व जातमिति चेतन श्चो व्यते । मनसि च सात्त्विकादेव वैकारिका
For Private And Personal Use Only
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
ख्यादहङ्काराज्जायमाने युगपज्ज्ञानोत्पत्त्यनुत्पत्ति हेतुर्गुणोऽव्यक्ततया जाब एव । शब्दद्वाकाशस्य न हि निर्गुणं मनो जातमिति ।
कालेचाव्यतात् स्वान्तर्निविष्ट कालांशेन सत्त्वादि. गुणयुक्तेन जायमाने सम्बत्सरे चक्र वनमण स्वभावे भावानां प्रत्यग्रभावसमभावापचयभावकत् परिणामविरोधकहुणस्व व्यक्त एव जातः शब्दहवाकाशस्य न हि निर्गुणः कालोजातः । दिशश्च प्राच्यादय आहङ्कारिकादाकाशाधिदेवताया दिशो जायमानासु तासु प्राच्यादिष देशनिष्ठासु तत्तद्देशाधिकरणे गर्भशरीराद्यवयव बलवर्ण प्रकृतिसत्त्वसात्म वाग्वी-- दिविशेष हेतवो गुणा अनभिव्यक्ता जाताएव शब्दइवाकाशस्य न हि निर्गुणादिशोजाताइति ।।
एते ख ल स्वखस हजातानां खादीनां नवानामन भिव्यक्ताः ये शब्दादयो गुणा देवनरादिचेतनाचेतन कार्यमारभमाणभ्यः खादिभ्यः परम्परं पुनः पुनः संयोगविभागाभ्यामेकीभावे स्थलाः सन्तः खादिभ्य एव यथाखं शब्दादयस्ते तत्कारिम्भककम्मणाभिव्यज्यन्ते । तेते ऽभिव्यक्ताः शब्दल क्षणादयो गुणा देवनरादिषु खादिभ्योजायमाणेषु खादिष्वा. श्रिता भवन्ति । तेषां जायमानानां खादोनां सम
For Private And Personal Use Only
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
वायिकारणं प्रतिभूतानि खादीनि नव दिगन्तानि जातानां खादीनां द्रव्याणि । नैते कर्मगुणाः स्पर्शादिभ्यो जातेषु शीतादिस्पर्शादिषु आश्रिता भवन्ति । तस्माच्छीतादीनां समवायि कारणानि प्रकृतिभूतस्पर्शादयो गुणा न द्रव्याणि। न का कम्यसामान्यविशेषसमवायाः । अतएवं वक्ष्यते गुणा गुणाश्रया नोक्लाइति । देवनरादेरुत्पादकाः पित्रादयस्तु यत्र कार्येषु खादिष्वाश्रिताः कर्म गुणास्तेषां निमित्तकारणानि 'न रुमवायिकारणानीति न ते पुवादे व्याणि । एवं कम्मणा निष्पन्ना गुणाः कर्न गुणाइति वा भवति अथवा कारण वचनेन कार्य इति ख्यापनात् यत्र कार्य जायमाने जायमानाः कम्मगुणाः कर्माणि गुणाश्चाश्रिता भवन्ति तेषां जायमानकम गुणाश्रयाणां यद्यत् समवायिकारणं तत्तत्तस्य तस्य द्रव्यमिति ।
पूर्ववदनभिव्यक्ता गुणा एवाभिव्यज्यमाना जायमाना उच्यन्ते । स्पर्शरू परस गन्धाइव प्रा.गेव व्यक्ता एव सखा परिमाणं पृथकत्वं परत्वापरत्वे संयोगविभागौ सुखदुःखे इच्छाहे षौ प्रयत्नश्चेत्येते गुणा जाताः सहजा एवेति स्कर्शरूंपरसगन्धाः साधारण
For Private And Personal Use Only
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८८
. चरक संहिता।
रूपाः पूर्व पर्वतानुप्रवेशे यात्म कादिषु वाथ्वादिषु शीतोष्णखरस्पर्शरूपेण जायमानः स्पर्शः लोहितशुक्ल कृष्णवर्णतया जायमानं रूपं खाइखादुरूपेण जायमानो रसः सौरभरूपेण जायमानो गन्धश्च न चायमाना उच्यन्ते। प्राक् साधारण त्वेन व्यत तयैव जातत्वादनभिव्यक्ततया जातास्तु ये ऽभिव्य ज्यन्ते ते जायमानाः काये जायमाने ऽभिधीयन्ते। तदा स्पर्शाः शीतादयो रूपाणि लोहितादीन्ये वमन्यान्यपि पृथक्त्वगुणवम्ति जायन्ते न च तानि जायमानटयक्त्ववन्ति पृथक्त्वादयो हि प्रागेवाभिव्यक्ता न त्वनभिव्यक्ताति ते शोतादयो न द्रव्याणि। कर्माण्यपि शब्द लक्षणादय इवाकाशस्यात्मनः कालस्य दिशां वायु तेजोऽम्बभभ नसाञ्च जायमानानामन भिव्यक्तानि जातान्येव कार्यारम्भे तु सहकारिकारणान्तरयोगे ऽभिव्य ज्यन्ते। न हि निष्क्रियाणि तानि जातानि । तत्र वाग्वादिष पर्व पूर्वमतानुप्रवेशात् यात्म कादिषु वाथादिष सर्वतोगमनोई व ल नाधोगमनमन्दाधोगमनान्य भिव्यज्यन्ते मनमोऽनवस्थित गतिः । पुनरासां खाद्यात्ममनःकालदिशां देवनरादिचेतनाचेतनकार्यारम्भे परस्परं भूयोभूयः संयोगविभागाभ्यां परिणामेन कार्यरूप आकाशे माईवशौशियं लाघ
For Private And Personal Use Only
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१८९
वकराणि कन्यि भिव्यज्यन्ते तदारम्भकादाका. शादेव। एवं कालस्य परिणामेन प्रत्य ग्रभावादिना परिणामकराणि कमाण्यभिव्य ज्यन्ते । दिशाच तदुयाहितदेशाधिकरणे गर्भशरीराद्यवयववलवर्णप्रतिसत्त्वमात्मवाग्वीर्यादिविशेषकराणि कमा. ण्यभिव्यज्यन्त । अात्मनश्च मनःप्रेरणादिकानि कम्माणि अभिव्यज्यन्ते तानि कार्यरूपानाकाश. काल दिगात्मन प्राश्रयन्तीति तवाश्रितानि कमाण तस्मादयत्र कार्य कम्माणि गुणाश्च जायमाना प्रा. श्रिता स्तत् समवायि यत्कारणं तद्रव्यं खादिनवकमेव नत्वधिकम् । प्रात्मनस्तु कार्य: प्रत्यगात्मा सक्रियः । वक्ष्य ते च शारीरे । निक्रियस्य क्रिया तस्य भगवन विद्यते कथमिति प्रश्ने । अचेतनं क्रियावच्च चेतश्चयिता परः । युक्तस्य मनसा तस्य निश्यिन्त विभोः क्रिया इति ।
प्रात्मकालयोरारभ्भकाणां कार्ये चात्मनि काले जायमाने कम्माणि गुणाश्च नाभिव्य ज्यन्ते मनोदिगाकाशवायुतेजोऽम्बममीना मारम्भकस्याहङ्कारस्य का. येषु तेषु मनोदिगाकाशादिषु जायमानेष च कमाणि नाभिव्यज्यन्त स्पर्शादयश्च गुणा वावादिष्वभिव्यज्यन्त इति जायमानगुणाश्रयाणां वाखादीनां
For Private And Personal Use Only
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८०
चरकसंहिता।
कार्याणां गुणाश्रयत्वेऽपि कम्मात्रयत्वाभावादेषी नवानां समवायिकारणानि न द्रव्याणि भवन्य हङ्कारादीनि। यत्र कारणे कर्मगुणा प्राश्रिता स्तत्कारणं यत् समवेति तदद्रव्यं प्रागेवव्याख्यातम्। ये तु खादीनि नवैव द्रव्याणि प्रागुत्पत्तावनभिव्यक्तक्रियाणि जातानीत्येवं न विदन्ति पूर्वपूर्वभूतानुप्रवेशाद्दयात्म कादीनि वावादीनि च त्वारि सक्रियाणि कार्य्यदृ व्याणि विषयसंज्ञकानि प्रकृतिभूतद्रव्याणि विदन्तो नैतद्रव्यलचर्णन लक्षयितुं प्रभवन्ति व्याख्यान्ति च बहुप्रकारेण ति। अथ तदभिप्रायेणैव कणादेनाप्युक्तं वैशेषिके । प्रकृतिभूतानि पृथिव्यादीनि नवव्याणि प्रतिभूताः सप्तदशैव गुणाः पञ्चकम्माणि । तयथा । पृथिव्यतेजोवाथ्वाकाशं कालो दिगात्मा मन इति द्रव्याणि । रूपरसगन्ध स्पर्शाः सङ्ख्यापरिमाणं पृथक्त्वं परत्वापरत्वे संयोगविभागौ बड्वय इच्छाद्देषौ सुखदुःखे प्रयत्नश्च गुणाः । उत्क्षेपणमवक्षेपणं प्रसारणमाकुबनं गमनानीति कम्माणि । एषां लक्षणानि । क्रियागुणवत्ममवायिकारणमिति द्रव्यलक्षणम् ।
द्रव्याश्रय्यगुणवान् संयोगविभागेष्व कारणमन्यापेक्षो गुणइति गुणलक्षणम्।सयोगविभागेष्वनपेक्षका
For Private And Personal Use Only
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
स्वस्थानम् ।
१८१
रणमिति की लणमितिः। स्पर्शश्च वायोः। दृष्टं लिङ्गमित्यनुरत्तम् । पृथिव्यागन्धः । अपां रसः । तेजसोरूपम् । रूपरसगन्ध स्पर्शवती पृथिवी। रूपरसस्पर्श वत्य पापो द्रवाः स्निग्धाः । तेजो रूपस्पर्शवत् । स्पर्श वान् वायुः । त आकांश विद्यन्त । पर्वाधारते व दिकालयोः । निष्क्रमणं प्रवेशनमि. त्याकाशस्य लिङ्गम्। अपरस्मिन् परं युगपचिरं क्षिप्रमिति काल लिङ्गानि। नित्येष्व भावादनित्येष भावात् कारणे कालाख्येति । बूत इदमिति यत स्तहिश्यं लिङ्गम्। आदित्यसंयोगाद् भतपाङ्गविष्यतो भताच प्राची। तथा दक्षिणाप्रतीच्य दीचीच । एतेन दिगन्तरालानि व्याख्यातानि। प्राणापाननिमेषोन्मेषजीवनम नोगतीन्द्रियान्तरसञ्चारा वविः सुखदुः खेकादेष प्रयत्नाचात्मनो लिङ्गानि । प्रतिनिवृत्ती प्रत्यगात्मनि दृष्टं परत्र लिङ्गम् । अात्मेन्द्रियार्थसन्निकर्ष ज्ञानस्य भावो ऽभाव मनसोलिङ्गमिति ।
व्याख्यायते च । शब्दगुणमाकाशस्य नोवा निष कमणं प्रवेशनं लिङ्गमाकशस्येत्युक्त्या आकाशस्यानभिव्यक्त शब्द सहितोत्पन्नत्वमभिप्रेत्य प्रकतिगुणमध्ये ऽनभिव्यकत्वात् शब्दगुणो नोक्तः कार्य गुणत्वेन परीचितश्च तदर्शयिष्यामः शब्द परीक्षायाम्
HTHHATH
For Private And Personal Use Only
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता। .
स्प शश्च वायोदृष्टं लिङ्ग तेजसो रूपमपां रसः। पृथिव्यागन्ध इत्युक्त्वा पुनारू प रसस्पर्श गन्धवती पृथिवी रूपरसस्पर्श वत्य आपो ट्रवाः स्निग्धा इति वचनेन संसर्गजाः कार्य गुणा द्रवस्निग्धत्वादयः ख्यापिताः । तेजोरूपस्पर्शवत् । स्पर्शवान् वायुरित्यक्त्या च द्रवस्निग्धादिगुणोत्पत्तौ भतान्तरसंसर्ग हेतुः पूर्व पूर्वमतानु प्रवेशः ख्यापितः। तस्मात् । क्रियागुणवत्समवायिकारगामित्यस्य व्याख्यानं पूर्ववद्दोध्यम् । कार्यद्रव्ये ह्यारभ्यमाणे प्राणिनि नवभिर्द्रव्यैरपाणिनि सन्तभिराममनोवज तेषां परस्परं संयोगविभागाभ्यां परिणामे जायमानेत्वाकाशादाकाशः शब्द लक्षणादि. गुणशौशिUदिकल्कम्यवान जायते। इति जायमानक्रियागुणवतः समवायि कारणमनभिव्यक्त शब्द गुणमाकाशम्। एवं कालाज्जातः कालो जायमानक्रियागुणवान् जायते तस्य समवायिकारणं कालः । एवमात्मना जायमाने प्रत्यगात्मनि प्रतिनिवृत्ती क्रिये इच्छाद्देषादयो जायन्ते तस्य प्रत्यगात्मनः समवाय. कारणमात्मा निषक्रियः। एवं दिशो जायमानासु दिक्ष तदुपाहित देशेषु गर्भशरीरावयवबलवर्णादिवाग्वीर्यविशेषहे तबो गुणा जायन्त तासां समबायकारणमेकादिक लोके द्रव्यं प्राच्यादयः शारी.
For Private And Personal Use Only
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् । .
१८३
रद्रव्यम्। एवं पूर्व पूर्वभूतानुप्रवेशे यात्म कादिष बावादिषु स्पर्श विशेषादयो गुणा जायन्ते क्रियाः सर्व तोगमनादय इति तस्य तस्य क्रियागुणवतः समवायिकारणं विवादिमतं द्रव्यम् । क्रिया गुणवदिति प्रथमान्तं चन्मन्यते तदायि समवायिकारणं कार्यत्व न परिणमत् क्रियागुणवत् जायमानक्रिया गुणवगवतीति लक्षणसमन्वयः । जनक हेतुव्यारत्त्व थं समवायोति । द्रव्याणां खादीनां मनोदिशोच समवायि कारण महङ्कारस्य खादिरूपेण जावमानत्व जायमानगुगावत्त्वेन जायमानत्वेऽपि जायमानक्रियाव त्त्वेन परिणामाभावान्न द्रव्य त्वम् । तथा कालात्मनोश्च समवायि कारणं व्याख्ये यम् । गुणवत् ममवायि कारणमिति वचने । रूपादिभ्यः प्रकृति गुणेभ्यो जायमानेष लोहितश्वेतकृष्णादिषु पृथक्त्वं गुणो जायते पुनः पाञ्चभौतिके तल्लोहितले त कृष्णमेलने समवायादेकत्वं पोतलादिकं कायं जायते । तगणवतः समवायि कारणं प्रकतिरूपादिकमिति तेष ट्रव्यत्वप्रसङ्गः । कर्म तु न कर्म गुणाश्रय इति न द्रव्यं तथा सामान्य विशेष समवाया इति सर्म चरक कणादयोरिति । क्रमिक त्वाद्गुणलक्ष ग माह । सबवायी तु निश्चेष्ट:
For Private And Personal Use Only
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१६४
चरकसंहिता
कारणं गुण: । कारणपदेन कार्य सोपस्थितौ यस्य कार्य स्यारम्भे यो मावो निशेष्टः क्रियाहीन एव सन्न न्य क्रिययापरिणमन् कार्य त्वमापद्यते स तस्य कायस्थ गुणो नाम कारण मुच्यते क्रियाहीनत्वात् कर्टत्वाभावादप्रधान्यात् । निश्चेष्ट इत्यनेन खादीनां नवानां व्यात्तिः । समवायीत्यक्त्या कर्मणां द्रव्याधितानां द्रव्याश्रित गुणपरिणामहेतुत्वेन निश्चष्ट त्वेन च न गुण त्वं तस्मिन् कार्य गुणे समवायित्वाभावात् । विजातीयगुणानाञ्च विजातीय कार्यगुणे समवायित्वाभावाच्च न विजातीये कार्य गुण त्वमिति । प्रमादिनस्तु वैशेषिके कणादोक्तं गुणलक्षणं । द्रव्याश्रव्यगुणवान् संयोग विभागेष्वकारणमन्यापेक्षो गुण इति दृष्ट्वा गुण कमणी अममवायिकारण भवत इत्याड स्तेषामयं हि प्रमादः । सूत्रकृत् कणादेन क्रिया गुणवत् समवायिकारणमिति पूर्वस्मादनु वत्त्य समवायि कारण पदं देव्यात्रयीत्यादि सूत्रं कृतम् । तेन द्रव्याश्रय्य गुण वान् सं योगविमागेष्वकारणमन्यापेक्षः समवायिकारणं गुण इतिगुणलक्षण पर्यवसितम् । यदि हि गुणो गुणान्तरस्य समवायिकारणं न भवति । कथं तर्हिगु. णाश्च गुणान्तरमारभन्ते इतिवचनं तवैव कणा
For Private And Personal Use Only
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्
१६५
देनोक्तं सङ्गच्छते । गुणा हि द्रव्याश्रिता रूपरसादयः खल्व न्यापेक्षाः खस्खाश्रय द्रव्यनिष्ठ क्रियापेक्षाः खात्रयव्यनिष्ठ क्रियया परिणमन्तः कचित् साधारणभूताः पृथक्त्वगुणं समवायेनापद्यमानाः टथ गर्भय तेजोखमिघु लोहित शुक्ल कणरूपेण मधुराम्नादिरूपेण गुणान्तरहीनाः सन्तो द्रव्या. अयिणः सन्तश्च समवयन्ति कार्ये । इति समवायिन एव कारणानि गुणा नच ते खाश्रयद्रव्याणां संयोगविभागेष कारणानीति लक्षण समन्वयः । प्रकृति गुणानां कार्य गुणेषु समवायित्वमन्तरेण निरुपादान क कार्यापत्तिः स्यात् । कम्माणि तु तथैव कार्य समवयन्ति सन्ति द्रव्याश्रयीणि च सन्ति जायमानगुणानाश्रया एव खाश्रयद्रव्याणां संयोगविभागेषु कमान्तरानपेक्षकारणानि भूत्वापि कार्य्यभूतविशिष्ट कम्मरूपेण परिणामे द्रव्यान्तरनि ठमन्यत् कम्मापेक्षमाणानि न त संयोगविभागेष्व कारणानि तस्मान्न गुणाः । प्रकृति भूतद्रव्याणि कार्य द्रव्या त्रयीणि संमोगविमागे घ स्वक्रियापेक्ष कारणानीति संयोगविभागेषु न साक्षात् कारणानि । स्खक्रियया परिणम्य समवायीनीत्यन्या पेक्षसमवायोनि सन्त्यपि नागुणवन्तीति
For Private And Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता। संयोगे च विभागे च कारणं द्रव्यमाश्रितम्। कर्तव्यस्य क्रिया कर्म कर्म नान्यदपेक्षते ॥
न गुणाः । रूपरसादि प्रतिभूतगणारम्भकाण्यहङ्कारादीनि न द्रगाश्रयो नीति न गुणा इति । व्याख्यातं गुणलक्षणम् ।
क्रमिकत्वात् कम्म लक्षणमाइ । संयोगे च विभागेचे त्यादि । चकार येन। नाय॑मारभमाणानां द्रव्याणां संयोगे पुनर्षि भागे चाथ पुनः संयोगेचाथपुनर्वि भागेचेत्येवं पुनः पुनः संयोगे च विभागे च यत्कारण मन्यत् कर्म स्वभिन्नं कमान्तरं नापेक्षते तद्रव्य माश्रितं कम्म कर्त्तव्यस्य तस्य कार्य्यस्य कर्मणः समवायिकारणं कम्मोच्यते । चेतनाधिष्ठितानि पृथिव्यादीनि निक्रि याण्यपि चेतनानि भूत्वा संयुज्यन्ते चेतनेन चेतनेनात्मना परस्परं पृथिव्यादीनां संयोगात् प्रवर्तके न रजोगुणेन जायमानं स्पन्द नमुत्क्षपणादिपञ्चविधमेव भत्वा पृथिव्यादीनि नवैव पुनः पुनश्चालयत् संयोजयति विभाजयतिचे त्येवं स्वाश्रयद्रव्याणां संयोगविभागेष नान्य कन्यापेक्षते तत्तद्द्रव्य मेवाश्रित्य संयोगविभागौ पुनः पुनः कृत्वा तानि द्रव्याणि तत्स्थांश्च गुणान् परिणम यत् स्वयं
For Private And Personal Use Only
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१६७
.
स्खयञ्च परिणम देकीभय चिन्त्याचिन्त्यक्रिया हेतुविशिष्ट कम्मरूपेण जायमानं समतोति कार्य्यस्य तत् कम्य । मन्यादीनां विषहरणादि मदनफलादीनां वमनलत् कर्य वितादीनां विरेचनकत् । इत्येवमादिकम् प्रतिद्रव्यमानेय भद्रकाप्योयान्न पानादिकाद्यध्या येघ वक्ष्यते। तत्राचिन्त्यक्रिया हेतुः प्रमाव उच्यते या द्रव्याणां शकिरमिधीयते । नैवं द्रव्यगुणसामान्य विशेषसमवायाइति ते कमाख्या न भवन्ति। द्रव्याणि संयोगविभागेष्वन्यत् स्वनिष्ठ कर्भापेक्षते। न त्वन्या नपेक्षकारणं संबोगविभागेषु । गुणा द यश्च न संयोगविभागेष्वनपेक्षकारणानोति। वैशेषिके कणादेन च यदुक्तं कलक्षणं । संयोगविभागेष्व नपेक्ष कारणं कम्मति तवापि पूर्वम्पादनुवर्तते सव्वं संयोगविभागेष्व कारणमिति तु प्रतियोगिनिर्देश मिमं संयोगविभागेष्व नपेक्ष कारणमिति दृष्ट्वा निवर्तते । तेन द्रव्याश्रव्य गुणवत् संयोगविभागेष्वनपेक्ष कारण मन्यापेक्षं समवायिकारणं कम्मति लक्षणं पय॑ वसितं सब्र्वमिदं व्याख्यातम् । छथै तेषां खादीनां नवद्रव्याणां देवनरादि कार्य मारभमाणानां खं खमा. रमते वायुयु तेजस्तेज धापोऽपो भभबमाला
८
For Private And Personal Use Only
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१६८
चरकसंहिता।
त्मानं मनोमनः कालः कालं दिशोदिश एषाशरूपं लोहितादिरूपं रसोमधुरादिरसान र.न्ध: सौरभादीनगन्धान स्पर्शः शीतादीन स्पर्शानभिव्यक्तः शब्द. स्त्व भिव्यक्तानुदात्तादीन शब्दाननभिव्यक्तं गुरुत्वं व्यक्त गुरुत्वं लघुवं लघ त्वं मदुत्वं मृदुत्वं काटिन्यं काठिन्यं मान्यं मान्यतैक्ष्य तेक्षा स्निग्धः स्निग्ध' रौक्षेत्र रौक्षेत्र स्थैय्यं स्यैव्यं सरत्वं सरत्वं पैच्छिल्यं पैच्छिल्यं वैशा वैशा खरः खरं मरणो मरणं स्थौल्यं स्थौल्यं सौक्ष्मय सौक्ष्मन सान्द्रः मान्द्रं द्रवत्वं द्रवत्वमित्यैवमेषां कर्माणि सजातीयानि विजातीयानि चारभन्ते । तत्र कुत्र कस्यानुरत्तिः सरूपेणान्यरूपेण वा भवतीति ।
उच्यते । न द्रव्यं कायं कारणञ्चवर्धात । गन्धमात्रादिष्टयिव्यादिद्रव्यं कार्यारम्भे स्वखसजातोयं द्रव्यमारभमाणं यदन्येनारभ्य माणं कार्य स्वख विजातीयं मादिकं न वर्षात न हन्ति। न च खारम्भकं कारणं त्रिगुणविकारात्मकमहङ्कार निर्गुणञ्च कालक्षेत्रज्ञप्रधानानि वधति । स्वखारम्भकानुत्त्य व खखसजातीयं कार्थमारभतेइति ।
उभयथा गुणः। तत् कार्यारम्भे पृथिव्यादिद्रव्यस्था गुणा गन्धादयः खलु खखसजातीयं
For Private And Personal Use Only
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१८
गन्धविशेषादिकमारभमाणा यदारभ्यमाणं स्वस्वविजातीयं कायं वारम्भकं कारण नाहकारादिस्थं गुणांशमुभ यथा । कुत्रचिव त्वा कुत्रचिन्न इत्वा सजातोयं गुणविशेषमारभन्ते । यया पारदगन्धकयोः संयोगे कज्ज्वलोभतेद्रव्ये पारदस्थः शुक्लः शुक्लविशेषमारभमाणो गन्धकस्थः पीतः पीतमारममाणः पारदस्थतीक्षान तैक्षावमारभमाणेन वि. रोधिना वध्य ते सर्व वैव शौलंग सत्त्वगुणयोनिकं तमोगुणयोनि केन तेचण्येन विरोधिना वध्यते गन्धकस्थपीतस्थौ च लोहितशक्तौ रजः सत्त्व योनिको वध्ये ते तयोः शुक्ललोहितवधे तैक्षायस मानयोनिः कृष्णोऽभिव्यज्यते । इति पारदगन्ध कोभयात्म के कार्य पूर्वतपीत मेलनेन सम्भाव्यं कार्य यहणं तत्तोचणगुणेन वध्यते । तत्कारणं शक्ललोहितं हत्वेति एवं हिङ्गुले पारदगन्ध काभ्यामारभ्यमाणे यन्त्र विशेष वनिना पच्यमाने रजोवहुलयोनिकेन त.क्षणेन सत्त्वतमोयोनिको शुक्ला कृष्णौ वध्ये ते पारदस्थशलगन्ध कस्थ पीतमेलनेन सम्भाव्यं कार्य वर्णञ्च वध्यते । रजोयोनिकलौहित्यञ्चाभिव्यज्यते इति। एवं हरिद्राचर्णसंयोगेऽपि लोहित्यमभिव्यज्यते चूर्णस्थ तैचण्येन हरिद्रास्थ शुक्ल कृष्णबधे ।
For Private And Personal Use Only
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
अथावधे यथा। हिङ्गलवङ्गभस्मसंयोगे श्वेतलोहितवर्ण मेवोभयात्मकं भवति पाटलवर्ण न चाव हिङ्गलस्थ लौहित्यं वङ्गमस्मभ्यं शौक्लपञ्च केनापि वध्यते । एवं शुक्लसूवनिर्मितपटस्य शौल मेऐति । ___ कार्य विरोधि कम्म। कर्त्तव्य स्यक्रियाकमेतु कार्यविरोधि । तत् कार्यारम्मे पृथिव्याद्यारचे कार्य पारदे यत् कर्म गन्ध के च यत् कम्म तत् पारद गन्धक मेल ने न कज्ज्व लीभूते हिङ्गलीभते च द्रव्ये पारद कम्यणा कर्त्तव्यं शरीरभेद कुठादिकं कायं गन्ध कस्थ कर्मणा च कायं यत्तदुभयं विरोध य द पूर्वमेकं कम्म निर्वर्तते इति प्रकतिद्रव्यस्थ कर्मणा कर्तव्य कार्यस्य विरोधि क
रिभ्यते । इति कमासाध्यं कर्म नत्रि द्यते । एतेन प्रभावादिनिखिलकम व्याख्यातं भवतीति ।
कथ मेवं समवायो भवतीति ॥ द्रव्य गुण कम्मरणां ट्रव्यं कारणं सामान्य म् ॥ पृथिव्याधारब्धानां द्रव्य गुण कम्मेणामारभ्मकं द्रव्यं कारण सामान्य सेक्रत्व. करन् । ट्रव्यारम्भ कद्रव्यमपि हि तद्व्याश्रितगुणकम्यणाञ्च कारणमाधारभावान्न वारम्भकं कारण मिति कारणसामान्यं द्रव्यम् ।
For Private And Personal Use Only
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
उभयथागुण: । द्रव्यारब्धानां द्रव्य गुणकमीणामुमय था कारण सामान्य कार्य सामान्यञ्च गुण एकत्व करः। द्रव्यारम्मे तदारम्भकद्रव्य स्थो गुणस्तेषां कार्य द्रव्यगुण कर्मणां कारणं गुणानां कार्याणां खेत पीतादीनामुपादानकारण मिव तत्कार्य द्रव्य कम्मणोरपि कारणम विनाभावात् । न हि निर्गुणं द्रव्यमस्ति न चाव्यं कास्ति तत: सहकारिकारणं द्रव्य कर्मणोरपि गुणः। कार्यश्च गुणः सामान्यं खेतपीतादिको गुणः शङ्खानां खेतः सामान्यं पलाशकुसुमहरिद्राणां पीतःसामान्यमिति ।
संयोगविभागवेगानां कम। संयोगविभागवेगानामुभयथा कारणरूपेण कार्य रूपेण च द्रव्यगुणकर्मणां शरीरादीनां सामान्यं कारणसामान्य कार्य सामान्यञ्च कम्य एकत्वकरम् । संयोगादीन हि जनयति कम। कर्म च संयोगादिभ्यो जायते ॥ कर्म तु द्रव्याणां सामान्यं भवति कथं संयोगादीनां कारण सामान्य कार्य सामान्य मिति ।
न द्रव्याणां कर्म व्यतिरेकात् । कार्य द्रव्याणां कम्म न कारण सामान्यं नकार्य सामान्यम्। कस्मात् । व्यतिरेकात् । देवनादीनां चेतनानां गमनादिकविधं कम नाचेतनानां घटादीनां वा। छागमां
For Private And Personal Use Only
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२०२
चरकसंहिता !
सञ्च यत्कर्म करोति न तत् कुक्कुटसांसमिति । ___ कस्यचिद्व्य स्य पुनर व्यतिरेकात् । मांस्यम्य मांसवर्द्धनं सामान्य कर्मा शोणितस्य शोणितवईनमित्येवमादि । द्रव्याणां द्रव्यं कार्य म् । पृथिव्यादीनां कार्य पृथिव्यादिव्यं कार्य' सामान्यम् । हित्वप्रभृतयः सङ्ख्याः पृथकत्व संयोगविभागाश्च । द्रव्याणां त्विादिसङ्ख्याः पृथक्त्वर्स योगविभागाश्च गुणाः कायं सामान्यम् । सर्वाणि द्रव्याणि वित्वादिसङ्ख्यावन्ति न त्वेकानि । पृथक् च संयुक्तानि च विभक्तानि चेति । संयोगादीनां द्रव्यम्। संयोगादीनां द्रव्यं काव्य सामान्यम् । अनेकद्रव्य संयोगावि सवाणि ट्रव्याणि जायन्ते इति।
रूपाणां रूपम्। रूपाणां कार्यसामान्यं लोहितादिरूपम् । एतेन रसादयो व्याख्याताः ॥ समवायित्वं यथाकारणमपि ॥ यथाकारणं क्रियागुणवत् समवायि कारणमिति समवायित्वं द्रव्यस्य सामान्यम् । द्रव्याश्रव्यगुणवान् संयोगविभागेष्वकारणमन्यापेक्षः समवायि कारणं गुण इति गुणानां समवायिकारणत्वं सामान्यम् । द्रव्याश्रय्या गुणवत् संयोगविभागेष्व नपेक्ष कारणमन्यापेक्षं समवायिकारणं कति समवायि कारण त्वमुतक्षेपणादीनां क
For Private And Personal Use Only
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
मणां सामान्य म्॥ गुरुत्व प्रयत्न संयोगानामुत् क्षेपणम् ॥ गुरुत्वादीनामुत्चेपणं कार्य्य सामान्यम् । गुरूणि हि द्रव्याणि शक्यन्ते उत्क्षेप्नु हतादिप्रयत्नेन संयोगान्न तु लघ नि ॥ संयोगविमागवेगाश्च कर्मणाम् ॥ कर्मणामुत्क्षेपणादीणां कार्य सामान्य संयोगोवि मागच वेगश्चेति । कम्पणाविना संयोगो विभागोवेगो वा न जायते ॥ सन्नित्यमद्रव्यवत् कायं कारण सामान्य विशेषवदिति द्रव्यगुण कर्मणामविशेषः॥ सहस्तु नित्यमुत्पद्य पुन नजायते इति। अद्रव्यवत् द्रव्यानारब्धं कार्य मुपादाननिष्यन्नं कारण मुपादान समवायि कारणं सामान्य समानार्थता विशेश स्व समानार्थता तत् सामान्य वत् त विशेषवच्च सव् नवद्रव्यसप्तदशगुण पञ्चकर्म । अव्यक्तं नामात्मा कालक्षेत्रज्ञप्रधानानीति त्रयोपादान कः कार्य ए बाद्रव्यवांश्च न हि कारणभूतकालादीनि द्रव्याणि । कालश्च सन्नित्य श्चाद्रव्यवान् खल्वव्यक्त स्थकालांशोट्र के त्रिगुण विशिष्टः सम्बत्सर इतएव कार्यः । दिशोऽपिचाद्रव्यवत्यः सात्त्विकाहङ्काराज्जाताह्याकाशाधिदेवतासत्त्वादिगुणयोगात् प्राच्यादिरभूदिति ततश्च कार्या। खादीनि मनश्चाइङ्गारिकाणि । रूपादयश्च सप्तदश गुणा अाव्य
For Private And Personal Use Only
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२०४
चरकसंहिता।
क्तिकाहङ्कारिकसत्त्वादिगुणोपादाना इत्यद्रव्य वन्तः कार्याश्च । रजोगुणोपादानानि कयाणि पञ्चाद्रव्य वन्ति कार्याणि । वीण्येव सत्तादि द्रव्य त्वादिसामान्य वन्ति । दृथिवीत्वादिविशेषवन्ति पैति त्राणामविशेष इति ।
अद्रव्य वत्त्वान्नित्यत्वमुक्तम् ॥ संयोगावि खल्वनेकद्रव्य मेकीभ्य कार्य द्रव्यं स्यात् तस्मादद्रव्य व द्यावत् काय्यं नित्यम् । अद्रव्याणां ह्य पादानानां समवायो नित्या भम्यादीनां गुणः समवायव ॥ कारणाभा. वात् कार्य भावः ॥ कार्याणामने कद्रव्यारवानामनेक गुणारब्धानामने क करिव्यानाञ्च द्रव्यगुणकम्मणां समवायिकारणसमवायाभावादभावः । नैषामुपा. दानानां कार्य समवायोनि त्यः ॥ संयोगाद्व्याणां द्रव्यगुणकम्यसमवायः स्यादिति ।
न का भावात् कारणाभावः ॥ कार्याणां द्रव्यगुणकर्मणामभावान्न तदुपादान कारणाभाव स्यात्। कायं हि नष्टमुपादानरूपमापद्यते । कारण लयो हि नाशः। सव्वं यथास्थानं विस्त रेण व्याख्यास्यते इति ।
अथेत दुपसंहरति । इत्यक्तं कारणं कार्यमिति । सर्वदा सर्वभावाना मित्यादिना कर्म नान्यद
For Private And Personal Use Only
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२०५
इत्युक्तं कारणं कायं धातुसाम्यमिहोच्यते धातु साम्य क्रियाचोक्तातन्त्रस्यास्य प्रयोजनम्॥
पेक्ष ते इत्यन्तेन सामान्यं नाम कारणं तस्य कार्य सर्वभावानां विरेकत्वञ्च। विशेषो नाम कारणं तस्य कार्य सर्वभावानां ह्रासः पृथक्त्वञ्च दयम् समवायः कारणं तस्य कार्य सर्व भावानां मेलनम् । द्रव्यं कारणं तस्य कार्य गुण कम्माश्रयसजातीयव्यं मादि । गुणः कारणं तस्य कार्य निश्चेष्टसना. तीय गुणविशेषाः । कर्म च कारणं तस्य कार्य सजातीय विजातीयक संयोगविभागौ चेति सर्वमुक्तम् । अथैतदायुर्वेदस्याधिकरणं पुरुषश्च कारणमुवा तत्व काय माह। धातुसाम्य मिहोच्यते । धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनमिति ।,
इह सत्त्वादिलयात्म के पुरुषे धातुसाम्यं समधातुरक्षा तन्त्र स्यास्यायुर्वदस्य प्रयोजन मुच्यते । न केवलं समधातुरक्षा प्रयोजनं धातुसाम्यक्रिया चास्य तन्त्रस्य प्रयोजनमुक्ता। विषमधातौ पुरुषे धातुसाम्य करणं धातुसास्यक्रिया । धातुसाम्यन्तु प्रकृतिरारोग्य मित्येकोऽर्थः । विकारो धातुवै. षम्यं साभ्यं प्रततिरुच्यते । सुखसंज्ञकमारोग्यं
For Private And Personal Use Only
Page #207
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
विकारो दुःखमेव तु। इति वक्ष्यते। बायमभिसन्धिः । सर्वत्रैव मुख्य प्रयोजनं सुखं दुःखनित्ति। तदुभयं न धातुसाम्य कार्य धातुसाम्य कार्य हि सुखं दुःखनिवृत्तिस्तु मोक्षे भवति न तदा नित्यसुखाभिव्यक्तिर्भवति पारमार्थिकतत्त्वजानात्तु निःशेषेण दुःखनित्तिर्भवति । यदि वा यावन्न पारमार्थिकतत्त्वज्ञानमुदेति न तावन्मनः समधातु भवति तस्मात् धातुमाग्यकार्ये व दुःखनित्तिरिति ॥ यस्तु व्याचष्टे । इत्युक्तं सामान्यादिकं घडविध कारण मक्त इह शास्त्रे धातुसाम्य कार्य मुच्यते। च यमाहातुसाम्यक्रियाऽस्य तन्त्रस्य प्रयोजनमिति ।
तनसाधु । विषमधातोरेवहि धातुसाम्यकरणमुपपद्यते । स्वस्थस्य धातुसाम्यरक्षणं प्रोयजनमस्य तन्त्र स्य नोक्तं भवति तत्प्रयोजनाय च स्वस्थपरायण हेतुलिङ्गौषधज्ञानमिह शास्त्रे प्रोतमिति । सुश्रुते चोतम् । अथायुर्वेदप्रयोजनं व्याध्य पहष्टानां व्याधिपरिमोक्षः साम्यरक्षणञ्चेति। __ धातुसाम्ये सति धातुसाम्यकरणमनुपपन्नं धातुसाम्यरक्षण मेवोपपद्यते धातुवैषम्ये धातुमाम्यकरणमुपपद्यते। तच्च धातुवैषम्यं कुतो मवति कुतो
For Private And Personal Use Only
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२०७
कालबुद्धीन्द्रियार्थानां योगोमिथ्यानचातिच। इयाश्रयाणां व्याधीनां विविधोहेतुसङ्ग्रहः॥ वा साम्यमित्यतः संग्रहेण तयोः कारण माह । ___ काल बड्दोन्द्रियार्थानामित्यादि । अत्र बुदिपदेन धीधतिस्पतयस्तत्प्रयुक्तवामनः शरीरप्रवृत्तिचोच्यन्ते। तथैव प्रपञ्चयिष्यति तिषणीये क. तिधातुपुरुषीये च । इन्द्रियपदेनेहार्थोपादानात् वाह्यानां वोबादीनां पञ्चानां ग्रहणम् । तेन मनोमनोऽर्थचिन्तनीयादीनां व्यारत्तिः कता। इन्द्रियोपक्रमेऽध्याये हि पञ्चेन्द्रियागीति वक्ष्यते । यद्यपि पञ्चाी इति च तत्रैव वक्ष्यते प्रीः शब्दस्पर्शरूप रसमन्धाइति च वक्ष्यते तेनार्थपदमावग्रहणेन पञ्चानां प्राप्तौ यत् पुनरिन्द्रियग्रहणं कृतं तेन मनोऽर्थः पुनश्चिन्त्यमिति च यदक्षयते तद्दयाशत्तिः कता खशास्त्र मनस इन्द्रियाभिधानाभावात् বনবিথিলালনদি নন অস্থায় पञ्चेन्द्रियाणोत्युक्तम् । कालच बुड्यश्चेन्द्रियार्थी वेति तेषां योगः सम्बन्धः पुरुषे मिथ्याच न चाति चेति विविधविकल्पो हयात्रयाणां व्याधीनां बिविधो हेतुसंग्रहः। अथवा। कालच बुड्वयश्चन्द्रियाणि च
For Private And Personal Use Only
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२०८
चरकसंहिता ।
तैः सहार्थानां योगो मिथ्या न चाति च । कालैरर्थस्य पुरुषशरीरस्य योगः। बुद्भिभिरर्थस्य बोसव्यचिन्त्या देगः । इन्द्रियैः श्रोत्रादिभिः स्वखाथीनां शब्दादीनां योग इति। मिथ्या याथार्थविपर्ययः। नत्रर्थोऽत्र कचिदल्प त्वं क्वचित् सर्वशः प्रतिषेध इति । अतीति अयिशयः । इयं शरीरं सत्त्वसंजञ्चायो ऽधिकरणं येषां तेषां तथा ।व्याधीनामव्यवहितपूर्वोत्तरकालप्रवृत्तिशीलधातु वैषम्य दुः खाना हेतुरव्यभिचारी हेतुस्तेषां संग्रहः संक्षेपः । सूत्रमिदं स्वयं भाष्येण तिषणीये व्याख्यास्यते । तद्यथा शीतोष्णवर्ष लक्षणाः पुनर्हेमन्त ग्रीष्मवर्षाः सम्बत्मरः स कालस्त त्रातिमात्र स्खलक्षणः कालातियोगः । हीनखलक्षणः कालायोगः यथाखलक्षणविपरीतलच. गस्तु काल मिथ्यायोगः कालः पुनः परिणाम इति अत्र परिणामत्ववचनेन कालस्य कारणान्तरजन्यमानभावानां परिणतिहेतुत्वस्वभाव: ख्यापित स्तेन हीनातिमिथ्याभतः कालो वातपित्तकफरजस्तममा वैकती प्रामादिस्तत्तहोषसमगुणः प्रकतानां वैषमरलक्षणां दुष्टिं जनयति तथाच यथाखल क्षण स्तु भावानां तत्तट्र पेण कारणान्तरजन्यमानानां परि.
For Private And Personal Use Only
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२०४
णतिं जनयति न तु वैकतवैषम्य मित्यभिप्रायेणात्र प्रासादिकालस्य सम्प्राप्ति न पृथगुक्ता । यहाऽत्र कालस्य हीनातिमिथ्याभतयोगानामव्यभिचारिहेतुत्वेनोक्तिः । कतिधापुरुषीये तु कालसम्प्राप्ते र्यवेतुत्वं वक्षाति तस तत्रैव तदुदाहरणदर्शनात् तत्तण कारणान्तरोत्पाद्यमानमावानां ताप्ये न परिणतिजनकत्व बोध्यम् । यदुक्तमुदाहरणम् । निर्दिष्टा कानसम्माप्ति या॑धीनां हेतुसंग्रहे। चयप्रकोप प्रशमा: पित्तादीनां यथा पुरा। मिथ्याऽ. तिहीनलिकाश्च वर्षान्ता रोगहेतवः । जीर्मभक्त. प्रजीणन्न कालाकाल स्थितिश्चया। पूर्वमध्यापराङ्गाश्च रानवा यामा स्त्र यश्च ये। येषु कालेषु नियता ये रोगाम च कालजाः। अन्येाष्कोहग्रहग्राही टतीयक चतुर्थ कौ । खेखेकाले प्रवर्त्तन्ते कालेह्येषां बलागमः। एते चान्ये च ये केचित् कालजा विविधा गदाः । अनागते चिकित्स्यास्ते बल कालौ विजानता। कालस्य परिणामेन जरामत्यनिमित्तजाः । रोगाः स्वाभाविका दृष्टाः स्वभावो निष प्रतिक्रियः । निर्दिष्ट दैवशब्देन कर्म यत् पौर्वदेहि कम्। हेतुस्तदपि कालेन रोगाणामुपलभ्यते। नहि कम महत् किश्चित् फलं यस्य न भुज्यते । क्रियानाः कर्मजा
For Private And Personal Use Only
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२१०
चरक संहिता।
रोगाः प्रशमं यान्ति तत्क्षयादिति । इत्यचापि मिथ्याहीनातिलिङ्गानि कालस्य प्रज्ञापराधादेव जायन्ते पापानि च। जनपदोइंसनीये हि वायुरुदकं देशः काल इति चत्वारोभावा जनपदोईसने सामान्य हेत व उक्ता स्तेषां यथाविधत्वेन हेतत्व तदुक्तं कालं तु खलु यवर्तुलिङ्गविपरीतलिङ्गमतिलिङ्गं हीनलिङ्ग चाहितं व्य वस्यदिति वक्षतते । तदुत्तरमग्निवेश प्रश्नः अथ खलु भगवन् कुतोमल मेषां वावादीनां वैगुण्यमुत्पद्यते येनोपपन्ना जनपदमुसयन्तीति तमुवाच भगवाना त्रयः सर्वेषामप्यग्निवेश वाल्वादोनां यद्वैगुण्यमुत्पद्यते तस्य मू. लमधम्म स्तन्मूलञ्चासत् कम्मे पर्वततं तयोर्यानिः प्र. ज्ञापराध एवेति वक्षरते तथा कतिधापुरुपी ये धीधतिमा तिविभ्रंशः सम्प्राप्तिः काल कर्मणाम् । असात्मार्थागमश्चेति विज्ञेया दुःखहेतव इति रोगहे. तुसंग्रहे धीधतिस्मृतिविधशएव बु मिथ्यादियोगः काल मिथ्यादियोगस्वमात्मप्राथागमेऽन्तर्भूत एव तु कर्मणामिति कालशब्देन भावानां परिणतिप्रतिनियतः कालो मिथ्यादियोगवान् वा समो वा तस्य सम्प्राप्तेर्धातुवैषम्यजनकत्वे व्यभिचाराचीन मिथ्याति. लिङ्गस्य तु व्यभिचारादसात्मबाग मेऽन्तर्भूय का
For Private And Personal Use Only
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्था मम् ।
२११
रणान्तरेण जन्यमानभावानां परिणतौ हेतुत्वेन प्राक़तवैषम्य हेतवे न च पृथगुपदिष्टः । तथा चार्थस्य व्यञ्ज कोत्याद कसर्व हेतूपसं हाराभिप्रायात् । एवं कालस्य तद्देशपरिहारमन्तरेण हीनातिमिथ्यालनण स्यापरिहाय्यत्वेन बुड्डयादेः पूर्वमभिधानमिति । प्रज्ञापराधजन्यत्वात् विषमवाङ्मनः शरीरप्रवृत्तिलक्षण कमण व विषमवाङ्मनःशरीरप्रत्तिजन्य पापस्यापि प्रज्ञापराधेऽन्तर्भाव इत्या ह तद्दीजाङ्करन्यायेन मङ्गतम्। यश्च पापस्य कम्मजव्याधौ साक्षातुन्वं नान्यत्रततोत्र हेतु संग्रहोन युज्यते ।यक काल परिणासेन पापस्य रोगहेतुत्वात् कालेऽन्त
र्भाव इति वदति तदपि न युक्तं सर्वस्यैव हेतोः काले नार्थकर त्वात् कालेऽन्तर्भावा पत्तेः रोगजनकत्वाच्च ।
बुद्धिरिति । यद्यपि बुद्धिः पञ्चधा कतिधा पुरुषी ये दृश्य ते । चेतनाति बुट्विः स्मतिरइङ्कारो लिङ्गानि परमात्मन इति वचनेन । तथाप्यत्र बुड्विचेत नाहकारवज्ज विविधा ति बुट्वि स्मृतिभेदेन सम्भाव्यते । चेतना हि सा यया वस्तनि पश्यन्नपि जातमात्र बाल दूब न जानीते शब्दं शृण्वन्नपि न बुद्ध्यते किमिदमिति स्पश्य स्पशन्नपि न वेत्ति कि मिदमिति ।
For Private And Personal Use Only
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२१२
चरकसंहिता।
दुग्धा दीन् पिवन्नपि न जानी तेकिमिदमिति । गन्ध अिघ्रन्नपि नावगच्छति किमिदमिति तच्च चैतन्यमात्रं येन बुद्धिकर्मेन्द्रियाणि स्वार्थेषु केवलं प्रयु
ते न तु तत्वार्थविज्ञानायेति । तथाविधायाशेतनाया बंशासम्भवात् । अहङ्कारो हि विविधो वैकारिक स्तैजसस्तामसश्चेति तत्र वैकारिको जागरितावस्थायां प्रत्यक्षादिधीतिमा तिहेतः। ते. जसः खनावस्थायां प्रविविक्तोपभोगहेतुबड्विरन्तःप्रज्ञानमुच्यते तामसः सुषप्तयवस्थायामानन्दमानोपभोगहेतुब ट्विः प्रज्ञाऽभिधीयते तथाविधस्याहझारस्य विभ्रशासम्भवाच्च तदिदंशेऽजागरितोऽसुप्तो. ऽसुषुप्तश्च स्यात्तथात्वं तु नास्ति च लोके। पतिहि नियमात्मिका तस्या दंशसम्भवाच्च बुट्विहि ममदर्शिनी तस्या अपि भ्रंशसम्भवाच्च म तिईि सर्त व्याधिष्ठिता तस्याश्च बंशसभ्मवाञ्चेति मेधा तु धारणा. वती बहिरेवेति नाधिकत्वात् नास्या प्रसंग्रहः । कतिधापुरुषीयेऽपिधीतिस्मतिविम्बंशति दर्शनाच्च विधैव बुद्धिर्ट ह्यतेऽत्र । तासु मध्ये बविः समदर्शनलक्षणा सा चाप्तोपदेशेन समयोगात् समां वाहनः शरीरप्रतिं जनयति । तद्यथा नित्यावश्यम्भावे वाच्यं बाचं वाचयति काले । कालेचानित्ये वाच्यं वाचंवाच
For Private And Personal Use Only
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्वस्थानम् ।
यत्यवश्यम्भावे हिते चावश्यम्भावे हितं वाचयति वाचं काले काले चाहितमहिते वाच्यं वाचयत्य वश्यम्भावे । नित्ये चावश्यम्भावे मनो निवेशयति काले । काले च मनो निवेशयत्यनित्येऽवश्यम्भावे ।हिते प हितं मनो विश्यम्भावे निवेशयति काले कालेच हितं मनोनिवेशयत्यहितेऽवश्यम्भावे ।काले च दापयत्यादापयति देयमादेयं हितं पाणी नाकाले न चाहितम्। गमयति काले चागमयति काले हितं गम्यमागम्यं पादौ नाकाले न चाहितम्। पुमांसंशायर्यात स्थापयत्या. सयति काले न चाहितम्।काले सृजति मत्रं शरुत्। रमयति काले हितं विहितं नाकाले न चाहित. मिति बट्विसमयोगः सुखहेतः। साचहीनखलक्षणा घेत्तईिकाले चाकाले च हिते चाहिते स सर्वशी वाच्य न वाचयतीति बविहीनयोगादागयोगः । खलक्षणातिलक्षणा तु वधिः काले चातिवाचं वायत्यकाले च हिते चहितेचाथै इति बधतियोगाद्दागतियोगः । खलक्षणविपरीतलक्षणा तु बहिरावश्यकेऽनावश्यके च हिते पाहिते च वाचं सूचकयत्यन्तयत्यकाल कलहे प्रियां करोति प्रलापयत्यननुकूलयति परुषयतीत्येवमादिर्वामिघ्यायोगो बुद्धिमिथ्यायोगाद्भवति । तिच रिक्त
For Private And Personal Use Only
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
नियमात्मिका । साहि पनराप्तोपदेशेन चिक्क नियम्याहितादार्थाविता एव वाङ्मनःशरीरप्रह तीर्जनयति। तद्य या नियमयति वाचमर्थ हिते मनो नियम्य न चाहिते प्रवर्त्तय त्यर्थे । हिते मनो नियमयत्यर्थे न चाहिते ।खखार्थे नियमयत्यर्थे हिते शरोराङ्गानि मनो नियम्य न चाहिते। इति तिसमयोगः सुखहेतुः । सा च हीनखलक्षणा चेहाचं कालेचाकाले च हितेचाहिते च वाचयति मनो ऽल्प नियम्येति तिहीन योगादागयोगः । खलक्षणातिलक्षणा तु तिहिते चाहिते पातिश येन मनो नियम्य न वाच्य वाच यतीति त्यतियोगाग्नियतवागतियोमः। खलक्षण विपरीतलक्षणा तु धति - रहितादर्थान्मनो न नियन्तु महति विषयप्रवलम्। तेन वाचमन्यथा वाचयति देवं गां गुरु रहान सिद्धानुषोन् निन्द यति यहाचान युज्यते यस्तं तथा वाचयति इति तिमिथ्यायोगाहान्निध्यायोगः । पतिस्तु स्मर्तव्याधिष्ठिता सा ह्याप्तोपदिष्टान् सातव्यानयान्वैधान् मानसे नियमतो निधायामान्या तत्त्वतोऽनुभावयन्यनुवर्तयन्तो विहिता हिता वाङ्मनःशरीरप्रहत्तीर्जनयति नातोऽविहितानन् हितानाचरितं शक्रोति कश्चित् म तिमानिति तद्य
For Private And Personal Use Only
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्व स्थानम् ।
घाादेवादृषीन्गुरून् गा नमस्यान् साधून वाचं नावयति हितञ्च मधुरश्च प्रियं च मदु च नात्युच्चै तिनीचःसत्यं कालेऽनुकूल वाचयति मनश्च तान् पूनयति भक्तिषड्वातिशयेन मानयति काले हिते चावश्यके चार्थे पाणी पादादीनि च खखकम्पणि यथाहाणि प्रयोजयति कर्त मिति मतिसमयोगः सुखहेतुः। सा पुनारजस्तमोभ्यां परिभता खलक्षणहोनलक्षणा देवादीन कचिदचयति ना यति वा कचिन्मधुरां कचित् परुषां कचिप्रिया कचिदप्रियां वा सत्यां वा वृतां वाऽनुकूल वाननुकूलां वा वावं वापयति विनष्टा च न देवादीन् वाचं स्तावयति ना. चयति नमधुरां न प्रियां न सत्या या वाचं वाचयति नामुकूलामित्येवमादिः स्मृत्ययोगाद्दागयोग इति बधादित्यायोगाद्दागयोगत्वयं तस्मात् सिड्न ड्व गुरु. देव ब्राह्मणर्षि प्रभतीनामवमानेन कोपादभिशापाभिचारादिता भस्मताप्राप्तिरागन्तु ज्वरादयो वा भवनिस । कल हाभिनिईत्ति वा जनानां कोपादिति। अथ होमस्खलक्षणा च बुद्धिर्नावश्यम्भावे निवेशयति चित्तं हिते वा नावश्यके निवेशयत्यहितेवेति ब विहीनयोगाम्मनोहीनयोगः।सा पुनः खलक्षणातिलचणा चेत्तई नित्यावश्य के कालेचाकाले च हितेचा.
For Private And Personal Use Only
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
हितेचातिमा निवेशयति चित्तमिति मनोतियोगो बुधतियोगात् । सा पुनः खलक्षणविपरीतलक्षणा चेत्तदा भयशोक कोपलोभमोहमाने मिथ्यादर्शनादिष मनोनिवेशयति नित्ये चानित्ये चार्थ हिते चाहते चेति बुड्विमिथ्यायोगान्मनोमिथ्यायोगः।एवं तिश्च स्खलक्षणहीनलक्षणा चेहि चिकमहितेऽर्थ चपल यति न च हिते नियमयतीतितिहीनयोगान्मनोहीनयोगः।सा चातिखलक्षणा तु चित्तमर्थप्यहिते काले चातिमा निवर्तयति न च हितेऽपि प्रवर्तयनीति त्यतियोगान्मनोऽतियोगः । खलक्षणविपरीतलक्षणा तु तिश्चित्तं न भीषर्यात भीषणादभीषणादा विभीषयति न शोचयति शोचकादशोचकाटा शोच यति न कोपयति कोपनाद को. पनाहा कोपयति लोभ यत्यलोमनीये लोभनीये च न बा लोभयति। न मोहयति मोहनादमोहनादा मो. हयति। नाभिमानयत्यभिमानिकेऽनभिमानिकेवाऽभिमानयति चित्तं न चेW यतीर्घाणीयायानीNणीयायवेययति द्रोहय त्यद्रोहणीयाय नद्रोहयति च द्रोहणीयायवमादि तिमिष्यायोगान्मनोमिथ्यायोगः । तथा मातिरपि होनखलक्षणा चेत्तर्हि करिचितमाप्तोपदिष्टार्थ हितमहितच स्मारयति
For Private And Personal Use Only
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
म वा कचित् काले इति स्मतिहीनयोगान्मनोहीनयोगः । अति लक्षणा तु स्मतिरतिस्मारयति चित्तं हितमर्थमहितञ्च शोचनीयादिकमिति सा त्यतियोगान्मनोतियोगः । खलक्षणविपरीतलक्षणा पुनहितमहितं स्मार यति स्मारयति चाहितं हितमिति। तद्यथा । शोकमशोकमशोकं शोकमित्येवमादिस्म तिमिथ्यायोगान्मनोमिथ्यायोग इति बद्यादिव यत्रियोगान्मनस्त्रियोगतः कामशोकादिहेतुका वरातिसारादय आगन्तवो भवन्ति । अथ हीनलक्षणा बुद्धिर्नावश्यम्भावे चेष्टयति श्रोत्रादीनीन्द्रियाणि हस्तादीनि च खार्थेषु शेषमङ्गस्येति बुड्वि हीनयोगाच्छरीरहीनयोगः । अतिलक्षणा तु योजयत्यतिमात्रेण चेष्टयति चेति बुधतियोगाछरीरातियोगः । विपरीतलक्षणा पुनर्वेगविधारणविषमस्व लनपतनगमन प्रहरणप्राणरोधाङ्गविन्यासवैषम्यादिकं जनयतीति बुद्धिमिथ्यायोगाच्छारीरोमिथ्यायोगः । एवं तिश्च हीनस्खलक्षणा हिते शरीरकर्मणि शरीरं चेष्टयति मुहरिति तिहीनयो गाहहहीनयोगः । अतिखलक्षणातु हितेऽपि शरीरकर्मणि न चेष्टयत्य कालेऽपीतिधत्यतियोगाद्दे हातियोगः। विपरीतलक्षणा व तिर्हि ते
१८
For Private And Personal Use Only
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परकसंहिता।
शारीरकम्पणि न चेष्टयति काले चेष्टयत्यकाले चा. हिते चेति वेगविधारणादि स्यादिति तिमिथ्यायोमाछारीरमिथ्यायोगः। अथ स्मतिर्यदि हीनखलच. पा तदातोपदिष्टाथीनस्पं वा नवा स्मारयन्ती शा. रीरकर्मसु शरीरं हस्तादिकमल्यं वा नवा चेष्टयति इति भतिहीनयोगाच्छारीरहीनयोगः । अतिखलक्षणात्वतिमारयन्तो प्रतिचेष्टयतीति त्यति. योगाच्छारीरातियोगः । विपरीतखलक्षणा तु म तिरन्यथा मारयन्ती चान्यथा चेष्ट यतीति स्मतिमिथ्यायोगाच्छारीरमिथ्यायोगः। इति बुयादित्रययोगत्रयाच्छारीरकर्मयोगत्रयादभिघाताद्या. गन्तुजाज्वरादयः स्युरित्येव युक्त्या प्रज्ञापराधादे वे. न्द्रियार्थायोगमिथ्यायोगातियोगा भवन्त्य वेति चे. तथापि शारोरेष्वलेष वाह्येषु मध्ये बुद्धीन्द्रियाणां बुद्धिहेतुत्वेन प्राधान्यात्तेषां व्यापत्करधातुवैषम्यहेतुमसात्मेन्द्रियार्थसंयोगं पृथरापदिदेश । तत्र सततावधानविधानार्थमिति । एवं प्रज्ञापराधादे. वाधयः स्यात् प्रज्ञापराधकतत्वावधी हवस कामण इति न तस्य पृथगुपादानमिति । तथा च खयं तिषणीयेऽध्याये वक्ष्यति। शोतोष्ण वर्षलक्षणाः पुनहेमन्त ग्रीष्पवर्षाः सम्बत्सरः। स कालस्तत्रा
For Private And Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२१८
थार
तिमात्रखलक्षणः कालातियोगः । हीनस्खलक्षणः कालायोगः । यथावलक्षणविपरीतलक्षणस्तु का. बमिथ्यायोगः । काल: पुन: परिणाम उच्यते इति तेनान कालशब्देन यथावलक्षणहीनातिमि.
। तथात्वेऽपि भावाणां परिणतिहेतुत्वानपायात् । न तु समलक्षण: कालो ग्टह्यते वैषम्याजनकत्वेन व्यभिचारात् भवतु धातुवैषम्ये व्यभिचारिहेतुसंग्रहोऽभिप्रेतः कतिधापुरुषोये सर्बतसंग्रहोऽभिप्रेत इति बोध्यम् । एवं तत्रै वोतम् । कम्य वाङ्मन शरीरप्रत्तिः । तत्र वाङ्मनःशरीराणामतिप्रत्तिरतियोगः । सर्वशोऽप्रतिरयोगः । सूचकाताकाल कलहाप्रियावहानुपचारपरुषवचनादि मिथ्यायोगः । भयशोकक्रोषलोभमोहमानेाभिध्यादर्शनादिर्मानसो मिथ्यायोगः । वेगविधारणोदीरणविषमस्खलनगमनपतनादिप्रणिधानाङ्गप्रदूषणप्रहारावमर्दनप्राणोपरोधसंक्लेशनादिः शारोरो मिथ्यायोग इति ।
एवमयोगात् योगवर्ज कर्म वाङ्मनः शरीरलमहितमनुपदिष्टं यत्तदपि मिथ्यायोगं विद्यादिति यत् कम्य त्रिविध वाङ्मनः शरीराणामुक्तं तद् बुझेरति योगायोगमिथ्यायोगेभ्यः सम्यग्योगविपरीतेभ्य एव
For Private And Personal Use Only
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२०
चरक संहिता।
भवति सति हि बुद्देः सम्यग्योगे तथाविधं तोवोधं कर्म नोपपद्यते इति विविध विकल्पं तत्रिविधमेव कर्म प्रज्ञापराध इति व्यवस्येत् । कतिधापुरुषोयेऽपि विषमाभिनिवेशो यो नित्यानित्येहिताहिते। ज्ञेयःस बडिविभ्रंश :समं बुद्धिहि पश्यति । विषयप्रवलं चित्तं तिनंशान्नशक्यते। नियन्तुमहितादाइ तिर्हि नियमात्मिका। तत्त्वज्ञाने समतिर्यस्य रजोमोहातात्मनः । भ्रशयते स स्मृतिभ्रंशःस्मर्त्तव्यं हि स्मृतौ स्थितम् । धीधतिस्मृतिविभ्रष्टः कर्म यत् कुरुतेऽशुभम् । प्रज्ञापराधं तं विद्यात् सर्वदोपप्रकोपणम् । उदीरणं गतिमता मुदीर्णानाञ्च निग्रहः। सेवनं साहसानाञ्च नारीणाञ्चातिसेवनम्। कम्मकालातिपातश्च मिथ्यारम्भश्च कर्मणाम् । वि. नयाचारलोपश्च पूज्यानाचाभिधर्षणम्। ज्ञातानां स्वयमानामहितानां निषेवणम् । परमोन्मादिका. नाजाप्रत्ययानां निषेवणम्। अकालादेशसञ्चारौ मैत्रीसंक्लिष्ट कम्मभिः । इन्द्रियोपक्रमोक्तस्य सहतस्य च वर्जनम् । ईर्ष्यामानभय क्रोध लोभमोहमदम्ममाः। तज्जौं वा कम्म यक्लिष्टं क्लिष्टं यह ह. कम्मे च। यच्चान्यदीदृशं कर्म रजोमोहसमु. त्थितम् । प्रज्ञापराधं तं शिष्टा ब्रवतेव्याधिकारणम्।
For Private And Personal Use Only
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२२१
बद्याविषमविज्ञानं विषमञ्च प्रवर्तनम् । प्रज्ञापरावं जानीयान्मनसोगोचरं हि तदिति । सामान्यतो निर्दिष्टं विशेषयित्वा बोध्यम् । तथार्थानामतिमात्रपट होत्क्रष्टादिशब्दानामतिमात्रं श्रवणमतियोगः। सर्वशोऽश्रवणमयोगः । परुषेष्टविनाशोपघातप्रधर्षणभीषणादिशब्दश्रवणं मिथ्यायोगः । तथातिशीतोष्णानां स्पस्यानां स्नानाभ्यङ्गोत्सादनादीनाश्चात्यपमेवनमतियोगः । सर्बशोऽनुपसेवनमयोगः। विषमस्थानाभिघाताशुचिभूतसंस्पर्शादयति मि. थ्यायोगः सर्वशोऽनादानमयोगः । तथातिप्रभा. वतां दृश्यानाचातिमा दर्शनमतियोगः । सर्वशोऽदर्शनमयोगः । अतिसूक्ष्मातिविप्रलष्टरौद्रभैरवाद्भुतद्दिष्ट यीभत्स विकृतादिरूपदर्शनं मिथ्यायोगः । तथा रमानामत्यादानमतियोगः। सर्वशो ऽनादानमयोगः । श्राहारद्रव्याणामतिप्रमाणानामादानमतियोगः। सर्वशोऽल्प प्रमाणानां वाऽनादानमयोगेऽन्तर्भवति । मिथ्यायोगस्तु रसनार्थानां प्रकृतिकरणसंयोगदेशकालोपयोगसंस्थोपयोतणामाहारविधिविशेषायतनानां सप्तानां विपर्य येणोपयोगः । तत्र प्रकृतिरुच्यते खभावो यः स पुनराहारौषधद्रव्याणां खाभाविको गुर्बादिगुणयोगः। तद्यथा
For Private And Personal Use Only
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२२२
चरकसंहिता।
माषमुगय
योः । करणं पुनः स्खामाविकानां द्रव्याणामभिसंस्कारः । संस्कारो हि गुणाधानमुच्यते। ते गुणाश्च तोयाग्निसन्निकर्षशौच. मन्यनदेशकालवशेन भावनादिभिः काल प्रकर्षभाननादिभिश्चाधीयन्ते । संयोगस्तु योर्वहनांवा द्रव्याणां संहतीभावः स विशेषमारभते यं नेकैक शो द्रव्याण्यारभन्ते । तद्यथा मधुसर्पिषो मधुमत्स्य पयसां संयोगः । देश पुनःस्थानं द्रव्याणामुत्पत्ति प्रचारौ देशसात्मवचाचष्टे । कालो हि नित्य गश्चावस्थि कश्च । तत्रावस्थिका विकारमपेक्षते नित्यगस्तु ऋतुसात्मघापेक्षः । उपयोगसं. स्थातूपयोगनियमः । स जीर्ण लक्षणापेक्षः । उपयोता पुनर्यस्तमहारमुपयुङ्क्ते यदायत्तमोकसात्ममित्याहारविधिविशेषायतनानि सप्त अष्टमस्तु राशिरेतान्यष्ट रस विमाने खयं वक्ष्यमाणानि विस्तरेण व्याख्यास्यामः ।
तथा तीक्षणोग्राभिष्यन्दिगन्धानामतिमात्र घ्राणमतियोगः सर्वशोऽघ्राणमयोगः । पूतिद्दिष्टामध्यक्लिन्नविषपवन कुणपगन्धादिघ्राणं प्राणमिथ्यायोगः तत्रैक स्पर्शनेन्द्रियमिन्द्रियाणामिन्द्रियव्यापकं चेतःसमवायि स्पर्श व्याने यापकमपि चेतस्तस्मात् सर्वे
For Private And Personal Use Only
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२२३
न्द्रियव्यापक स्पर्शकतो भावविशेषः सोऽयमनुपशयात् पञ्चविध स्विविधविकल्पो भवत्यसात्मेन्द्रियार्थसंयो गः सात्मप्रार्थोह्य पशयार्थः। कतिधापुरुषोये च । अत्युग्रशब्दश्रवणात् श्रवणात् सर्वशो नच । शब्दानाचातिहीनाना भवन्ति श्रवणाज्जड़ाः । परघोड़ीषणाश स्ताप्रियव्यसनसूचकैः । शब्दैः श्रवणसंयोगो मिथ्यायोगः स उच्यते । असंस्पॉऽति संस्पर्शी होनसंस्पर्श एव च । स्पश्याना संग्रहे. णोक्तः स्पर्श नेन्द्रिय वाधकः । यो भूतविषवाताना. मकालेनागतश्च यः । दुष्ट शीतोष्णसंस्पर्शी मिथ्यायोगः सउच्यते। रूपाणां भाखता दृष्टि विनश्यति हि दर्शनात् । दर्शनाच्चातिसूक्ष्माणां सर्वशश्चाप्यदर्शनात् । विष्टभैरववीभत्स दूरातिक्लिष्टदर्शनात् । तामसानाञ्च रूपाणां मिथ्यासंयोग उच्चते। प्रत्यादानमनादानमोकसात्मयादिभिश्च यत् । रसानां विषमादानमल्यादानञ्च दूषणम्। अतिमद्दतितीक्ष्णानां गन्धानामुपसेवनम् । असेवनं सर्वशश्च नाणेन्द्रियविनाशनम् । पूतिभूतविषद्दिष्टा गन्धा ये चाप्यनार्त्तवाः । तैर्गन्धैर्घाणसंयोगो मिध्यायोगः स उच्यते । इत्यसात्मवार्थसंयोग स्त्रिविधो दोषकोपणः । असात्ममितितविद्याद् यन्न
For Private And Personal Use Only
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२२४
चरकसंहिता।
याति महात्मयताम् । इत्येव मिथ्यायोगायोगातियोगात्मकत्रिविवि कल्पितः परिणामः प्रज्ञापरा. धोऽसात्मेन्द्रियार्थसंयोगति त्रिविधो दयाश्रयाणां वक्ष्यमाणं शरीरं सत्त्वसंचञ्चेति इयमाश्रयो येषी तेषां व्याधीनां पूर्वोत्तरनिवृत्तिखभावानां धातुवैघम्यदुः खानां परस्परं व्यतिहार्य धातुसाम्यमुखाना हेतुसंग्रहः काल प्रकर्षापकर्षाभ्यामुत्पत्ति हेतूनामसय यत्वेऽपि विविधकल्प नया संक्षेपः । कालस्थासमलक्षणस्य तद्देशपरिहारमन्तरेणापरिहार्यत्वादादावुपादानम् । बुद्धे स्तु कालायोगादिषु तथे. न्द्रियार्थायोगादिषु हेतुत्वेन इयोर्मध्ये उपादानम् वक्षयते हि प्रज्ञापरायहितानर्थान् पञ्च निघेवते इति जनपदोइंसनीये च तयो योनिः प्रज्ञापराध एवेति। अत्र कश्चित् प्रत्यासन्न हेतुत्वादसा. त्मे वन्द्रियार्थ संयोगस्य पृथगुपादानमित्याह तन्न मनोरमं शस्त्राभिघातादेरपि तथाविधप्रत्यासन्न हेतुत्वेन पृथगुपदेशापत्तेः । एषां खलु व्याध्युत्पत्तिहेतूनां चयादिकरत्वे सन्निकृष्ट हेतुत्वं विशिष्ट व्याधिजनने कालप्रकर्षसहायत एव हेतुत्वं बोध्यम् तेनाव काल कम्र्यसंप्राप्तिरूपोऽपरो योऽधिको हेतुः कतिधापुरुषोये वक्ष्यते तदनुक्तितोऽत्र न न्यनत्वं ख
For Private And Personal Use Only
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२२५
लक्षणसमविषमयोगेनापि कालप्रकर्षस्येव सर्वेषामभिव्यक्ती हेतुत्वात् एवं कर्मणामपि कालप्रकर्षतः समागमे हेतुत्वादिति ।। ___ इत्थञ्च वीजाङ्कुरन्यायेन पूर्व जन्मनि कम्मवशात् धोतिस्मतिविनष्टः सन्नशुभं यत् कर्म कृतवांस्तदशमकर्मजसंस्कारविशेषरूपः कम्माख्योऽधर्मस्तत्सम्प्राप्तौ काल प्रकर्षात्तदधर्मागमे पुनरिहजन्मन्यपि धीतिमातिभ्रंशो भवति ततश्चासात्मेन्द्रियसंयोगश्च भवति जनपदप्रज्ञापराधात्तु कालश्च विषमलक्षणः स्थादित्येवं सर्व प्रज्ञापराधेऽन्तर्भूतं तेन प्रतापराधः काल कम्पसम्प्राप्तिश्चेति विविधो हेतु संग्रहो युक्तोऽप्याचार्याणां शिष्यव्यवसाया) नानाधम्मख्यापनाय नानाप्रकारेणोपदेशो युज्यते। अत्र कालस्य दुष्परिहार्यत्वादसात्मयन्द्रियार्थसंयोगस्य शारीराङ्गेषु बुड्वीन्द्रियाणां तदिन्द्रियजव्याध्य - पघातेऽङ्गान्तरस्थव्याध्यपेक्षयाऽतिवैकल्य पुंसां स्यादितिख्यापनार्थ पृथगुपादानम् । कतिधापुरु. घीये तु कालस्य विषमशीतोष्णवर्षणान्यतमस्य स्पर्शनेन्द्रियग्राह्यत्वादसात्मवार्थागमेन्तर्भावः कृतः काल कमसम्प्राप्नः सर्वत्रैव हेतुत्वादभिव्यञक त्वेऽपि हेतुत्वेनोपादानं कृतम् । अतएव हेतुईविध उत्पा
For Private And Personal Use Only
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२६
चरक संहिता
द कोऽभिव्य चकच। चतुर्विधश्च सनिलष्ट विप्रष्ट प्राधानिक व्यभिचारिभेदात् । सम्निष्टो यथा नक्तं दिनर्तभुक्तांशा वातादिवैषम्य हेतुवः ते पुनर्न चया. दिकमपेक्षन्ते । इति सम लक्षणकालस्यापि सम्पा
व्युत्पत्तौ हेतुत्वेऽपि स्वाभाविकत्वेन तद्दोषवैषम्यस्य नातिवाधकत्वेनातव्याधिशब्देन खभावव्या. ध्यतिरिक्त व्याधिर्वाच्य इति । पूर्बालादिविखभावकफादिमयशरीरपरिग्रहे प्रज्ञापराधस्यैव हेतुत्वं वा। विप्रकष्टो यथा पौषमाधरूपे हेमन्ते सञ्चितः कफः फाल्गुण चैत्ररूपे वसन्ते तज्जान व्याधीन करोति । प्राधानिको यथा विषादि सद्यः प्राणहारि। व्यभिचारी तु यो दुर्बलत्वाव्याधिकरणासमोऽहि. तस्तस्य व्याध्युत्पत्तौ व्यभिचारिहेतुत्व यथा व्यायामननितबलवदग्नौ बलवति पुरुषे संयोगविरुड्वाशनं न व्याधिकारणमिति । यस्तु दोषरोगोभयहेतुभेदेन विविधो हेतुः । मधुररसादय स्त्रयस्त्रयो दोषहेतवः पाण्डुरोगादिहेतुर्म झक्षणादिः । १. स्त्यवादियानारोहणादिरुभयहेतुरिति वदति तनु न मनोरमं विकारो धातुवैषम्यमिति हि वक्ष्यते ततो दोषवैषस्यस्यापि व्याधित्वात् । अथान मिथ्या न चातीति बयाणां कालबहीन्द्रियार्थयोगे
For Private And Personal Use Only
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
दूवस्थानम्।
२१७
शरीरं सत्त्वसंजच थाधोनामाथयोमतः तथासुखाना योगस्तु सुखानां कारणं समः।
चान्वयात् विपरीतहीनातिशयशीतोष्णवर्ष लक्षणस्य कालस्य योगात् सम्यक्शीतादिलक्षणस्यापि कालस्य निरन्तरप्रावरणाग्नितापादिनाऽन्यथा योगेऽपि का. लमिथ्यायोगः । तथा तत्कालस्याल्यो योगः कालायोगः तथा प्रावरणाद्य मावेन तत्कालस्य सततयोग: कालातियोगः । एवं बुझेरपि सम्यक् चिन्त्य न्यथासमप्रत्तिर्मनोमिथ्यायोगः । सर्वशोऽप्रहत्तिर्मनसोऽयोगः । सततप्रत्तिर्मनोऽतियोग एवं सम्यग्यक्तव्येऽन्यथा वाक्प्रवृत्तिर्वामिथ्यायोगः सर्वशोऽप्रशत्तिर्वागयोगः सतत प्रशत्तिर्वागतियोगः । एवं सम्यकशक्यशरीरस्यान्यथाप्रत्तिः शरीरमिथ्यायोगः। सर्वशोऽप्रत्तिः शरीरायोगः सतत प्रत्तिः शरीरातियोगः । एवमिन्द्रियाणां खखसम्यगर्थ स्वशक्त्यनुरूपेऽन्यथायीगो मिथ्यायोगः सर्व शोऽयोगो. योगः सततयोगोऽतियोगदत्येवं प्रागुक्ताश्च खयमेव ये तेषां सम्यगसम्य ग्भावानां बया योगा विधावाध्या इति । ननु इयाश्रयानामित्युक्तौ दयं ययाध्याश्रयो ना
For Private And Personal Use Only
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२२८
चरकसंहिहाम्।
मोक्तं ततकिमि त्यत आह शरीरमित्यादि । अस्य वेदस्थाधिकरणं पुमानुक्तः स च संयुक्तमत्त्वात्मशरीरेति वयात्मक स्तस्य समधातोः सुखिनश्च पुरुषस्य धातुसाम्य सुखरूपखास्थवरक्षणं विषमधातो दुखिनश्च तस्यातुररूपस्य धातुसाम्यसुखजननं तदेव धातुवैषम्यदुःखनित्तिकरणं वेदस्यास्य च प्रयोजनमुक्तमित्यतस्तस्यैव पुरुषस्थात्माधिष्ठित शरीरं मेन्द्रियं निरिन्द्रियं वा पञ्चमहाभतविकारसमुदायात्मकम्। सत्त्वसंजञ्च मनश्चेति दयं व्याधीनां धातुवैषन्यत्रिधादुःखयोः पूर्वोत्तर कालभूतयोराश्रयो धातुवैषम्याश्रय स्तज्जातदुः खायोति यावत् । मतो वेदविद्भिः सम्मतः । नत्वायुर्लक्षणोक्तं शरीरमिह शरीरं प्रकरणाभावात् । शरीरस्य प्रथममुपादानं सत्त्वात्माधिष्ठानत्वं न कायचिकित्साप्रधानतया ऽस्थतन्त्रस्य प्रायेण शारीरव्याधिषु प्रवर्तकत्वादिति । सत्त्वसंज्ञमिति सत्त्वमित्युक्त्यै वमनालाभे यत् सत्त्वसंचमित्यक्तं तत् सत्त्वगुणस्याश कानिरासार्थम् । सत्त्वगुणवड लत्रिगुणात्मकत्येन तस्य हि सत्त्वसंज्ञा । शरीरात्मसम्बन्ध नैव व्याध्याश्रयत्वं न तु केवल स्य वेदाधिकरणत्वाभावात् । कश्चित्तु श्रात्माधिष्ठितं शरीरं सत्त्वसंचं पथक् पृथक व्याधाश्रयश्चकारेण युग
For Private And Personal Use Only
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
२२८
लमपि व्याध्याश्रयः स्याद्यथा वरकुष्ठादयः शारोरा एव व्याधयो भवन्ति कामशोकादयस्तु मानसा एव अपस्मारोन्मादादयो हयाश्रया एवेति व्याचष्टे नर ततो वाधीनां दयाश्रयत्वं व्याहन्यते । किन्वतऊई शारीरमानसदोषोपशमयोरुपदेशेन युगलस्याश्य. त्वालाभात् । उन्मादादयो हि शारीरदेोषजा अपि मानसत्वे न यव्य पदिश्यन्ते तन्मनाशप्राधान्येन । उद्रिक्तरजस्व मोगुणाभ्यां निकष्टीक तसत्त्वगुणवतो मना हि वातादिमिष्यते तेन वातादिजत्वेन व्यपदिश्यन्त इति शारीरमानसेामयदोषजत्वादुभयाधिता भवन्त्युन्मादादयतिचेतनपुरुषस्यैवैतद्देदाधिकरणवादचेतनाचेतनप्राण्य प्राणिनामपि शारीरव्याधयो ये दृश्यन्ते तेऽप्यपलक्ष्याः । यथा वृक्षस्य कोटरो जलस्यनीलिका भमेरूषर एवमादयः ।
नन्वस्तु इयमेतदव्याधोनामाश्रयो भवत्वेतदृदयात्रयाणांव्याधीनां निरुक्त एव त्रिविधो हेतुसंग्रहः किन्वेषां व्याधीनां प्रतिक्रियया चारोग्यं किं सत्त्वात्मशरीरोति त्रयात्म कपुरुषाश्रयमथ किमात्माश्रयमथवा सत्त्वाश्रयमयवा शरीराश्रयमित्याशङ्कयाह । तथा सुखानामिति । सुखानां धातुसाम्यपर्वकोद्भवानां प्रे.
२०
For Private And Personal Use Only
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२३०
चरकसंहिता।
मास्पदरूपाणामारोग्याणामाश्रयोऽपि तथा शरीरं सत्त्वसंवञ्च चेतनाधिष्ठितं शरीरं मनश्चेतिदयम् । एतेनैतदुक्तं यत्वैव यो रोगस्तत्रैव तत्प्रशान्तौ तदारोग्यं नत्वन्यत्रेति शरीरमानसाश्रयत्वेऽपि रोगारोग्ययोरुप चारः पुरुषे बोध्यशेतनानुप्रत्तेः। कतिधापरुषीयेह्य क्तम् । न श्रेयो न सुखं नार्ति नगति - मतिर्न वाक्। न विज्ञानं न शास्त्राणि न जन्म मरणं न च। न वन्धो न च मोक्षःस्यात् पुरुषो न भवेद्यदि। कारणं पुरुष स्तस्मात् कारण रुदाहृत इति ।
नन्वस्वारोग्याणामप्याश्रयो व्याध्याश्रय एव देहो मनश्शेति दयम् । प्रारोग्याणां कारणमपि किं तद्व्याधिकारणमेवेत्य त पाह योगस्त्वि त्यादि । तुशब्दो भिन्न क्रमे पवैषां काले त्यादीनामनुत्तौ च। सुखानामारोग्याणां धातुसाम्यपूर्व कजातानां सुखानां च . कारणन्तु न व्याध्याश्रयवत्तल्यमपि तु मिन्नं तत्किमित्याह । योगः सम इति । कालबड्वीन्द्रियार्थानां समयोगः सुखानां का. रणमित्यर्थः । तत्र कालानां शीतोष्णवर्ष लक्षणानां घमामतूनां यथास्खलक्षणयोगः कालसमयोगः कालसमयोगादपि प्राह्लादीनां हेमतादीनाच वातादीनां वैषम्यचयादिहेतुत्वं रत्त
For Private And Personal Use Only
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
त्याकतं स्वाभाविकं इत् पिपासाजराजन्ममरणादिवत् । समदर्शनशीलाधी मनोनियमहेतुत्वशीला
ति यथार्थस्मर्त्तव्याश्रयरूपास्म तिस्ताश्च बुट्विसंज्ञास्तत् समयोगः कर्तव्याकर्तव्य हिताहितमित्येतद्रपेष ज्ञानं धीसमयोगः । विषयप्रबलचित्तस्य विषये नियतो योगो तिसमयोगः । स्मर्तव्यस्य तत्त्वतो ज्ञानाय स्मर्त्तव्ये योगः स्मतिसमयोग इति बुद्धिसमयोगः । तस्माद्दाङ्मनःशरीराणां सम्यक् प्रत्ति भवति। यद्वक्तव्यत्वेनाचितं तहदतीति वाक्समयोगः। यञ्चिन्त्यत्वेनोचितं तच्चिन्तते मन इति मनःसमयोगः। यच्चेष्टितव्य तयोचितं तच्छरीरं चेष्टते इति शरीरसमयोगइति । एवं श्रोत्रं शक्त्यनुरूपमर्थ शब्दं यच्छयोति स शब्दसमयोगः। स्पर्शनं तथाभूतं स्पर्श यत्स्पेशति स स्पर्शसमयोगः । चक्षुश्च यत्तथारूपं प. श्यति तद्रूपसमयोगः।रसनं यत्तादृशं रसमाखदते स रससमयोगः गन्धं च तादृशं घ्राणं जिघ्रति स प्राणसमयोग रति मनोवाक्कायसम्भूतं सुखं तेभ्यो योगेभ्यो जायते। इति कतिधापुरुषीयेऽपि वक्ष्यते । वेदनानाममात्मवानामित्येते हेतवः स्मृताः । सुखहेतुर्म तस्वकः समयोगः सुदुलमः । नेन्द्रियाणि न सेवार्थाः सुखदुःखस्य हेतवः । तस्तु सुख
For Private And Personal Use Only
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२३२
परकसंहिता
दुःखानां योगा दृष्टश्चतुर्विधः । सन्तीन्द्रियाणि स. न्त्यर्था योगो न च न चारित रुक। न सुख कारणं तस्माद्योग एव चतुर्विध इति।
अवार्य भावः प्रतिमन्धयः । यस्मानिया:योगायोगातियोगयुक्तकालबुड्वीन्द्रियार्थ कयामिथ्यायोगादियुक्तबुट्विहेतुकत्वान्मिथ्यायोगादियक्तबु. विहे तुकं दुःखं तसाच्छरीरं सत्त्वसंत्रञ्च दुःखाश्रयः । दुःखहेतुमिथ्यादियोमवययुक्तधाश्रय. वात् । तथा समयोगयुक्तबुद्धिहेतु कं यस्मात् सुखं तस्माच्छरीरं सत्त्वसंवञ्च सुखाश्रयः समयोगयुक्तधाश्रयत्वात् । तथा घटः कपालमालादीयगुणवान् तत्तगुणहेतुकपालमालाद्याश्रयत्वात्। यथा वा घटो मुद्दालुकादीयगुणहेतगुरुत्वादिगुणवान् सुरुत्वादिगुणहेतुगुरुत्वादिगुणाश्रयमहालुकाद्याश्रयत्वा दिति । नम्वेवं तदेवोपपद्यते यदि शरीरमनसर्गणो बुद्धिर्भवति नच बुद्धिः शरीरगुणो नापि मनोगुणः । कतिधापुरुषोये ह्यात्मलिङ्गत्वेन वक्ष्यमाणत्वात् । तद्यथा प्राणापानावित्यारभ्य इच्छादेषः सुखं दुःखं प्रयत्नश्चेतनातिः । बुदिः मतिरहङ्कारो लिङ्गानि परमात्मन इति । तथा गौतमेनापि । रच्छायेषप्र यत्नसुखदुःख
For Private And Personal Use Only
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्व स्थानम ।
२३३
ज्ञानान्यात्मनो लिङ्गमित्यु लम्। कणादेनापिचोकम् । प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरसञ्चारा बतिः सुखदुःखेच्छादेषप्रयत्नाश्चात्मनो लिजानि। प्रहत्तिनिरत्ती प्रत्यगात्मनि दृष्टे पर लिङ्ग मिति चेत्सत्यं मनसाऽपि लिङ्गत्वेन ज्ञानस्य भावाभावयो वच्य माण त्वेन कतिधापुरुषीये गुण एव भावानां लिङ्गं भवति नत्वन्यदिति न यौक्तिकं प्राणापानादीनामपि तवैवात्मलिङ्गत्वे नोकत्वात् । अथामनो लिङ्गं बुद्धिरिछाद्देषसुखदुःखप्रयत्नाच न च शारीरराणा न वा मनसो गुणा स्ते भवन्ति । उक्त हि गौतमेन। नेन्द्रियार्थयो स्तबिनाशऽपि जानायस्थानादिति !न बुट्विरिन्द्रियाणां नवार्थानां गुणस्तयो विनाशेऽपितच्छवणादिज्ञानस्य सारणरूपस्वेनावस्थानात्। नानुभावकस्यासत्वे सरणमप्युपपद्यते। युगपञयानुपलब्धेश्च न मनस इति मनमो निखिलबुट्विमत्त्वे युगपदेकदैवानेकज्ञ यामामनुपलब्धे न बुट्विमनसागुणः । नम्वेवं चेत्तदात्म गुणेऽपि तुल्यमाबना युगपत्सर्वेन्द्रियासंयोगात् युगपदनेकज यानुपलब्धिः कथमितिचेन्न सन्निकर्षाभावात्तदनुत्यत्तिः। श्रात्मनोयु गपदनेकेन्द्रियार्थसन्निकर्षाभावायुगपजज्ञानानुत्पत्तेः। ज्ञानोत्पत्तौ कारणोपदेशाद
For Private And Personal Use Only
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
बुट्विरात्मगुणइति चेन्न प्रात्म नव युगपन्मनसोऽपि सर्वेन्द्रियसन्निकर्षाभावाद्युगपज्ज्ञानानुत्पत्तेरिति किच विनाशकारणानुपलब्धेश्चात्मावस्थाने तन्नित्यत्वप्रसङ्गः प्रात्मा हि नित्य स्तव बुझेरवस्थाने तदाश्रयस्थात्मनो विनाशाभावेन बुट्वेविनाशकारणान्तरानुपलब्धेश्च नित्यत्वप्रसङ्ग इति क्षेत्रात्मनो बवित ए. वात्ममनोयोगेनेन्द्रियार्थसन्निकर्षादुत्पन्नस्यैन्द्रियकस्य बुधन्तरस्य नाशात् । यथा शब्दः पूर्वस्य शब्दस्थानन्तरोत्पन्नस्य शब्दान्तरस्य नाश इति । उत्तरकालबुद्ध्य त्यत्तिः पूर्वबुट्विनाशे हेतुरुपलभ्यते। अथैवमत्व नित्यत्वं मनोगुणत्वेऽपि तथात्वमस्ति वर्य गपदुत्पत्तिस्वात्मनगुणत्वेऽपि न परिहृता भवत्ये वञ्चत्त नाहैकदेशी । ज्ञानसमवेतात्म प्रदेशसन्निकर्षान्मनसः सात्त्य त्यत्तेन युगपदुत्पत्तिरिति ज्ञानं संस्कार करणं यत् तत्तु समवेतं यदात्म प्रदेशे तत्र प्रदेशे मनसः सन्निकर्षात् मतिरुत्पद्यते कथं बुट्विस्मत्योर्युगपदुत्पत्तिः सम्भवतीति न युगपदुत्पत्तिरेतावतापिबुझेरात्मगुणत्वे योगपद्यमेकत्वादात्मनोऽनेकेषु सुगपत्पत्त्यभावान्न यथा सम्भवति तथा मनोगुणत्वेऽ पीति तस्मादात्मगुणत्वस्थापनार्थ बुझेरपरयुक्तिमुवाच गौतमः।ज्ञस्येच्छाद्देषनिमित्तत्वादारमानित्योरिति।
For Private And Personal Use Only
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२३५
इस्य ज्ञानवत एवात्मन इछाहेषहं तुकत्वादारम्भनिहत्त्योः प्रतिनित्यो नै मनसि बुट्विः । इच्छादेषौ चात्म गुणावन्यदीयज्ञानजनितौ किमात्मनि वर्तितुं युज्यते इति प्रात्मनएव बुद्धिरात्मन एव स्वबुष्ट्विजन्याविच्छाहेषौ ताभ्याच जनितौ प्रतिनिटत्तिलक्षणप्रयत्नौ चात्मन एवेति बोध्यम्।प्रवाह चार्वाकः भारम्भनित्तिलिङ्गको हीच्छाहेषौ पार्थिवादिदेहे. ष्वपि चेष्टा चेष्टारूपप्रतिनितिमत्त्वादिच्छाद्वेषावपि वर्तते तौ जस्यैव भवत इत्यतो भौतिकदेहादिरपि जो भवतीति तन्न परदिनादिष्वारम्भनिएतिदर्श नागौतिकदेहादिप्रतिनिहत्त्योः प्रयत्नजन्यत्वादप्रयत्नत्वात् । नन्विच्छाद्देषजन्ये प्रतिनिहत्ती प्रयत्नः शारीरप्रतिनिहत्तीतु क्रिया न प्रयत्न इत्यत्र को नियम इत्यत उवाच नियमानियमौ त तविशेषकौ इति तयोरिच्छाद्देषजप्रतिनिवत्योः प्रयत्नत्वं तज्जन्यशारीरप्रवृत्तिनिवृत्त्योः क्रियात्वमित्येतयो विशेषको भेदकौ चेतनाचेतनौ नियमौ । अचेतनचेतनावनियमौ चेतने हि प्रवृत्तिनिवृत्ती प्रयत्नाख्ये अचेतने हि क्रियाख्य इति तत्प्रयत्नजनको पुनरिच्छाहेषौ चेतनस्यैव नत्वचेतनस्येति शरीरस्य मेच्छाई षौ तयोर्जनकबुड्विरपि चेतनस्यैवेति नत्व
For Private And Personal Use Only
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२३६
चरकसंहिता ।
चेतनयोः शरीरमनसो वेतनपारतन्त्रप्रात् खलतकमणां फलभोगाय पुनः पुनरभ्यागमाञ्च न मनसो बुद्विरिति । परिशेषादात्मन एव बुद्धीच्छादयश्चेति । श्रच ब्रुवते । बुद्धेरिच्छादिजनकत्ववत् सुखदुःखजनकत्वे - नात्मगुणत्वे बुद्दिजन्येच्छाद्वेषयो स्तज्जप्रयत्नस्य तज्जेयोः सुखदुःखयोश्वात्मनि निवृत्तिर्नोपपद्यते शरीरे व्याधिसद्भावदर्शनात् व्याधिहि दुःखं तज्जनिकयोरिच्छाद्वेषजप्रवृत्तिनिवृत्त्योः प्रयत्नत्वं तज्जन्ययोर्बाङ्मनः शरीराणां प्रवृत्तिनिवृत्त्योश्च क्रियात्वमित्येतयो विशेषकौ तु चेतनाधिष्ठितानधिष्ठितशरीररूपौ नियमा नियमौ । चेतनाधिष्ठितशरीरे हि प्रवृत्तिनिवृत्ती प्रयत्न उच्येते चेतनानधिष्ठितशरीरे तु क्रियोच्यते तज्जमकाविच्छाद्वेषौ च शरीरे तज्जनिका बुद्धिरपि शरीरे वर्त्तते । द्रव्ये स्वगुणपरगुणोपलब्वेरिति चेन्न । रूपादीनां यावद्द्रव्यभावित्वेन शरीरस्य भूतविकारत्वात् । ननु घटादौ प्यासे पाकजगुणान्तरोत्पत्तेर्भौतिकेऽपि शरीरेऽभूतगुणा बुधादयो भवन्ति इति चेन्न पाकजानां गुणानां विरोधि गुण सिद्धेरिष्टापत्तेः । किञ्च शरीरविशेषगुणा नां शरीरव्यापित्वेन केशनखादिषु सुखदुःखाभावेन उणाभावाञ्च न बुद्धिः शरीरगुण इत्यत्राह । त्वक्
For Private And Personal Use Only
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
स्वतस्थानम्।
पर्यन्तवं शरीरस्य नतु केशनखादिपर्यन्तत्व न हि के शेऽस्ति त्वगित्याई चैतन्यस्य तत्रानुपलब्धः । शरीरगुणवैधाच न बुट्विः शरीर गुणः । वहिरिन्द्रियवेद्यो हि शरीरगुणो बुट्विस्वभ्यन्तरेन्द्रियवेद्येतिस्फुटं तयो वैधय॑म् । __ अथ रूपादीनां शरीरगुणानामितरवैधयं रूपं हि तेजसो गुरुत्वादयो जलादेरिति चेन्न वहिरिन्द्रियग्राह्यत्वसाधर्म्यात्तु शरोरगुणानामवैधादिति। एतेन बुर्बुिट्विजन्याविच्छाद्देषौ तज्जन्ये प्रवृत्तिनिवृत्ती तज्जन्ये च सुखदुःखे चैते गुणा न ঘীর ল ব ঘাৰীমিম শীলকিন্তু লৰা অনধি वर्तन्ते कित्वात्मन्येव तल्लिङ्गत्वावर्तन्ते इति पर्यवसितम् । प्रत्नानुभवसित युक्तिसिव च दृश्यते य. थिन् शरीरप्रदेशे भवति न वा भवति व्रणादि व्या. विस्त छरीरप्रदेश एव दुःखं सुखं वेति लोकेऽपि प्र. भाषते स स एव गाबप्रदेशो व्यथते न व्यथते इति। जम्वेवं तदैव स्माद्यदि सुखसंज्ञकमारोग्यं विकारो दुःखमेवत्विति स्वीक्रियते न सुखमारोवं दुःख व्याधिरिति मन्यामहे मन्याम हेतु विकारो पातु बै. सम्यं साम्यं प्रकृतिरुच्यते इति तयोरारोग्यरोगयोः पलं सुखदुःखमिति धातुवैषम्यरूपव्याधीनां धातु.
For Private And Personal Use Only
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
निर्विकारः परस्वात्मा सत्वभतगुणेन्द्रियैः। चैतन्य कारणं नित्योदृष्टा पश्यति हि क्रिया। साम्यरूपारोग्याणाञ्चायो भवतु शरीरं सत्त्वसंजवेति तयोः फले सुखदुःखे त्वात्मनि वर्तते चानुभयेतेचात्म नैवेति तथा सुखानामित्यत्र सुखानां सुखहे तंधातुसाम्यानामिति व्याख्येयमिति यदुच्यतेतवाह। मनु च सुखदुःखतट्वेतुधातुसाम्यवैषम्यात्मकारोग्य रोगाश्रयत्वे सत्त्वशरीरयोः सत्त्वमात्मा शरीरश्चेत्यत्र राशिपुरुषे प्रात्महणं निष्फलमित्याशङ्कानिरासार्थचाह ।
निर्विकार इत्यादि। परस्तु सत्त्व शरीराभ्यां शेषप्रात्माविकारान्निर्गतः इति :निर्विकारः । कथं दुःखमात्मगुणः स्यादिति मनः शरीरगुण एवेति य. दीह विकारो धातुवैषम्यं तस्मान्निर्गत प्रात्मत्युच्यते ताई अस्तु विकारो धातुवैषम्यं तच्च स्वरूपतो वा गु. णतो वा कम्मतो का स्वरूपगुण कम्मतो वा बृदिर्हामश्चेति इयं तत्त्वात्मनों नास्ति तुशब्दस्य भिन्न क्रमत्वात्। हि यथात् परः शरीरसत्त्वाम्यां भिन्नः शरीरं हि पञ्चमहाभूतविकारात्मकं सत्त्वन्तु सत्त्वगुणवहुलविगुणात्मकमात्मा तु न तथाभूतः परन्तु समविपलक्षणश्चित्सम्प्रसादः क्षेत्र स्तम्मानिर्विकार
For Private And Personal Use Only
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
स्वस्थानम् ।
इत्याह कश्विन्तन्न शरीरभिन्नत्वा मनसो मनोभिन्नत्वाच्छरीरस्य निर्व्विकारत्वापत्तौ तदुभयस्मात् पर इत्युक्तितोऽपि सुषुप्तौ तथाविधत्वादात्मन आनन्दमाभोगित्वात् । अन्येतु मनःशरीराभ्यां हि यस्मात् तु भिन्नक्रमे । परः श्रेष्ठ आत्मा तस्मान्निव्र्व्विकारः । निर्विकारस्तु यस्मात् तस्मान्मनः शरीराभ्यां श्रेष्ठत्मेति व्याचचते तन्न साध्यसमत्वादहेतुत्वात् । वस्तुतस्तु निरुक्तं धातुवैषम्यं दुःखश्चेति द्वयं विकारः आत्मेत्यस्य परइति विशेषणान्त्र खल्वात्मा केवल श्वेतनाधातु यं पुनरस्मिन् पुरुषे नान्तः प्रज्ञं न वहि: प्रज्ञ' नोभयतःप्रज्ञ न प्रज्ञ नाप्रज्ञ न प्रज्ञानवनमव्यपदेश्यमव्य हार्य्यमचिन्त्यमलक्षणमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं म न्यन्ते एष आत्मा स विज्ञेयः सोऽव्यक्तः सोऽध्यक्षः सोऽचरः सोऽनादिः स विश्वं सोऽव्ययः स परमत्मा द्रष्टारमुपद्रष्टा मोक्ता रमनुभोक्ता न दृष्टा न भोक्ता तर्हि किं सः । अव्यकमात्माचेत्रज्ञ इत्यादि पर्यायेण शारीरे वच्यमाणः समसत्त्वरजस्तमोऽनुप्रविष्ट स्वत्विगुणलक्षणः पुरुष एतस्मिन् सत्त्वात्मशरीरामकराशि पुरुषे भवत्यात्मा । स यत्राधिष्ठाने यस्या मवस्थायां च सम्प्रतिष्ठितो दृष्टा क्रियाणां भोक्ता
For Private And Personal Use Only
२३८
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२४.
चरकसंहितन
भोगे: सुखदुःखानां तदधिष्ठान स्तदवस्थ एवात्मात्मविनिरुच्यते । स एकोऽधिष्ठानायौगपद्यात् । बौणि खत्वस्याधिष्ठानानि हृदयं कण्ठो नेत्रञ्चेति तत्र ह. दयं नित्याधिष्ठानं तत्र तिष्ठन् विभुत्वाच्छषमधिठानमधितिष्ठतीति तिसञ्चावस्थाः सुषुप्तिः स्वप्नो जागरितश्चेति । सुषुप्तरवस्थाने प्रवर्त्तमाने सर्वाणीन्द्रियाणि भूतानि च सर्वाणि सर्वे चार्था मनसि लोय. ते मनचाहणारेऽहङ्कारो महत्तत्त्वे प्रज्ञाने तदा प्र. जामं धनीमवति प्रज्ञोपाहितचायं प्रज्ञानघनःसष्वपिति परमात्मनि शिवे सम्प्रतितिष्ठते परमोहात्मा रसोऽमतोऽमतरमाश्रयत्वात् । रसं ह्ये वायमानन्दय स्तमेनं लब्धा शुड्वसत्त्वमयेन प्रज्ञानेन मह. त्तत्त्वेन चेतसा मुखेनानन्द रसं भुजान आनन्दी भवतीति चेतोमुख आनन्द गानन्दमयः प्राज्ञ एष सषप्तिस्थानः । एष सर्वश्वर एषोऽन्तर्याम्यन्तर्यामिपरमात्माधिष्ठानात् । एष सर्वज एष योनि: सर्वस्य प्रभवश्वेष एषोऽप्यव्ययः ॥ १ ॥
पूर्वकतकर्मफलयोगादेष प्रतिबद्यमानः पुनमहतोऽभिव्य ज्यमानान्यहारादीनि ग्टहीत्वा स एव पुरुषः सन् प्रतिबुध्यते । प्रतिबुद्धश्चायं यदा मनसि लान्ते विषयेभ्यो निवर्तमानानोन्द्रियाणि
For Private And Personal Use Only
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२४१
लीयन्त तदा स्वपिति बपंचायमम्मित्र छरीरे सूक्ष्म शरीरेणोपाहितः खनान् पश्यन् प्रविविक्तभोगान् मञ्जानः सुखदुःखभुगभवति खप्रस्थानोऽयं पञ्च. महाभूत दशेन्द्रियमनोबुद्ध्य हङ्कारप्रज्ञानमय शरीरस्तरेव मुखैः सुखदुःखहे तुभोगोपभोगेन सुखं दुःखं तमि छरीरे धातुसाम्यवैषम्यजमनुभवतीति स सूक्ष्म शरोरी प्रत्यगात्मा तैजसो नामान्तःप्रज्ञः सखदुःख गुणवान व्यक्त स्यात्म मोलिङ्गं सखदुःखमिति सूक्ष्मशरीरे मनः शरीरञ्च सुखदुःखाश्रय इति गौतमकणादादिभिः सहाविरोधः ॥ २ ॥
एवं म यदा नागर्ति तदा वहि प्रज्ञस्तै रेव स्थलै मुखै रिमान् स्थूलान् भोगान् भुञ्जानः सुखदुःखगु गवान् वैश्वानर उच्यते। तत्राव्य तस्यात्मनो लिङ्ग मखदुःखं प्रत्यगात्मन्यस्मिन् देहे मनसि वर्तते इति प्रत्यगात्म नो गुणः सखदुःखमिति गौतम कणादादाभिः महाविरोधास्थल सूक्ष्म शरीरसत्त्वात्मसमुदायो हि प्रत्यगात्मा द्विविधो में त्मा वैश्व: नरस्व जसति । प्रज्ञोवाहितस्वव्यक्ताख्यः क्षेत्रज्ञ आत्मा प्रज्ञ या सत्त्वोद्रिकया सखवां स्त तो निर्विकारो यदा रजस्तमउद्रे के सत्यमिति मन्यते तदा तदहकारेण विद्यया आकाशादीन् सृष्ट्वा तैजसो भूतात्मा
For Private And Personal Use Only
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२४२
चरकसंहिता ।
भवति स्थूलभूतयोगात्तु वैश्वानरः । दुखाभावान्त सुतरामव्यक्तं प्राज्ञेत्वात्मनि न व्याधि नित्यसुखत्वात्तु तु नित्यारोग्य ं खलु वर्त्तते इति ।
ननु गोतमोक्तं बुद्धीच्छा हेष सुख दुःख प्रयत्नानामात्मलिङ्गत्वमित्र कति पुरुषीयेऽपि स्वयमपि इच्छाद्वेषः सुखं दुःखं प्रयत्नश्चेतनाष्टत्तिः । बुद्धिः स्म्मतिरहङ्कारो लिङ्गानि परमात्मन इति वच्यते ते चेत् क्षेत्रज्ञ आत्मनि न वर्त्तन्ते निरूपादानाः कथं प्रत्यगात्मनीच्छाद्दषादयो गुणा निर्व्वर्त्तन्ते नित्यड्यादिमत्त्वान्निर्गुणत्वं वा कथमात्मनइति नाशङ्कय त् । क्षेत्रज्ञस्य चेतनादयोऽनभिव्य कास्त्रिविततेजोवन्नात्मका न सत्त्वादिगुणात्मका स्तस्मान्न लौकिक गुणाः समसत्त्वादियोगे त्वव्यक्तावस्थायां चैतन्यादयो ऽव्यक्ता महता योगे विद्याबुद्धिरहङ्कारयोगे चाविद्या बुद्धिर्व्यज्यते । राशि पुरुषभावे महदङ्काराभ्यां विद्या विद्याबुद्ध्यादयो जायन्त इति न निरुपादाना बुद्ध्यादयः। राशिपुरुषभावेन जायमानेऽस्मिन् जायन्ते ये क्रियागुणास्ते के बलेऽस्मिन्नवर्त्तन्त इति निष्क्रयो निर्गुणआत्मोच्यते । एवञ्चन्महदहङ्काराभ्यां जायन्ते तर्हि चात्मा नास्तीत्येवं मन्यामह इत्यतः उच्यते । सखेत्यादि । रु त्त्वं मनः । भतानि खादीनि पञ्च
扒
For Private And Personal Use Only
-
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
गुणा शब्दादयः पञ्च इन्द्रियाणि पञ्च बुद्ध्याः श्रोतिः सह विशिष्ट चैतन्ये कारणं राशिपुरुषे चैतन्यं जनयति चैतन्यन्तु चेतनस्य भावश्चेत - नस्तु चेतनावान् चेतना तु स्वयं प्रकाशरूपा परमकाशिनी सत्त्वादियोगेन पुनरात्मना तल्लक्षणेन जनि तगुणत्रिशेषरूपा लौकिकी चेतना बुद्धिविशेष - मलिङ्गत्वेनोक्ता सा चात्र यया बुद्ध्या चक्षुषा पश्य न्नपिभावान् जातमात्रवालक इव न विजानाति कि मिदमिति । शब्दं शृखन्नपि न बुद्ध्यते किमिदमिति स्पृस्यं स्पृशन्नपि न वेत्ति किमिदमिति दुग्धादीन् पि वन्नपि न वेद किमिदमिति । जीवन्नपि पद्मादीनि नावगच्छति किमिदमिति । ययाच बुद्धिम्मेन्द्रियाणि स्वार्थेषु केवलं प्रयुङ्क्ते न तु तत्तदर्थविज्ञानं निष्पादयितुमलं भवति स्पन्दते क्रीड़ते च यथा वालकइत्येवं सति पुरुषे भवति । चेतनाधातुः खलु प प्रकाशक : प्रकाशक लक्षण: प्रकाशवानेव । यत्र हि यत्करणं यन्नवर्त्तते तत्र तत्कार्य्यमुत्पादयितुं स कथमलं भवति । यदि हि चेतनाधातुर्न चेतति कयमितराणि तर्हि चंतयेत् यथा यदि प्रकाशो न स्वयं प्रकाशते कथमितराणि प्रकाशयेत्तदिति चेतना स्वरू पतश्चेतनरूपैव सत्त्वादियोगजा चेतनेत्यत उक्तं चेतना
२४३
For Private And Personal Use Only
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२४४
चरक संहिता।
बानतश्चात्मेति तथा ज्ञः साक्षीत्यच्यते इति नतु लौकिक गुणरूपचैतन्याख्य चेतनावान् न वा लौकिकगुणाख्यज्ञानवान् इत्यभिप्रायः । तथाहि चेतनाधातुः परप्रकाशकः खयं प्रकाशरूपः सत्त्वेन यदा युज्यते तदा सत्त्वक्रिययोपचर्यमाण: सक्रियः सन् मनसि चैतन्यं जनयति इति मत्वस्थ चैतन्य गुणनोपचय॑माण चेतनागुणवानयं जागरितस्थान इत्यु चते इत्येवं यावत् सत्त्वमात्माशरीरति वचने प्रपञ्चन व्याख्यातं तत्सर्वमत्रानुसतव्यम्। तस्मात् प्राणापानादि कार्यवदिच्छाद्देषादयो गुणा अप्थात्म लिङ्गत्वेनोका नत्वात्माश्रितगुणत्वेन। एवमात्मा सत्त्वेन युक्तो यदा यगुणं शब्दादिकं जिष्टक्षन् यच्छ्रवणादिवहिरिन्द्रियेण युज्यते तदा तदर्थम तदिन्द्रियस्य चैतन्यं जनयति इति तदिन्द्रियस्थचेतना गुणेनोपचर्यमाण स्तदिन्द्रियरेतनावानप्यात्मोच्यते तदाहि स वहिश्चेतनो भवतीन्येवं सगुण भ्रा. मोच्यते इत्येवं यावत् पूर्वोकप्रकारेण त्यादय इच्छादयश्च गुणा इन्द्रियस्था बोध्या मनःस्थाः प्र. त्यगात्म स्थाश्च । इच्छादयः प्रयत्नान्ताचेतनादयोऽहङ्कारान्ताश्च गुणा पात्मना जनिता मनसि त. थेन्द्रियेषु च प्रत्यगात्मनि चोपचाराद्र्थादिषु क्रिया
For Private And Personal Use Only
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२४५
वत् साक्षाहर्तन्ते । माण्डक्येप्युक्तम्। तत्र जागरितस्थानो वहिःप्रज्ञः खप्रस्थानो ऽन्तःप्रज्ञःसुषुप्ति स्थानः प्रज्ञानघन: प्राज्ञः स च त्रिपादात्मा राशिपुरुषावस्थायामभूत् महत्तत्त्वरूपप्रज्ञाश्रयत्वात् प्राज्ञः पञ्चतन्मात्रादिसूक्ष्मभूतेन्द्रियाश्रयत्वात्तैजसः स्थ लभूतेन्द्रियाश्रयत्वा श्वानर इति विपादसमु दायस्थत्वेन बद्यादीनामव्य तात्मनः शरीराश्रितत्व व्याख्या तं भवति। नम्वेवञ्च तर्हि किं जागरिता द्यवस्थात्रय' मनस एव नत्वात्मन इति चेन सर्वदैव ह्यात्मा जागर्ति राशिपुरुषावस्थायां यदा सर्वाणि जाग्रति सदा जागरणावस्था यदा वहिरि न्द्रियाणि मनसि लीयन्त तदा स्वप्नावस्था मनः प्रणाच जाग्रति। यदा तानि सर्वाणि प्रज्ञाने महति लीयन्त तामस राजसप्रज्ञानचात्मनि तदा सुषप्तरवस्थेति प्रात्मन एवावस्थात्रयमिति। अतएव सुषप्तरवस्थायामपि चेतोमुख एवेति निद्दिष्टः कचिदप्य वस्यायामात्मनः सत्त्वसंयोगाभावो न भवति भवति च निर्वाणमितस्य तुर्य्यावस्थायां तस्मान्नित्यानुवन्धमनोबन्धमोक्ष एव मोक्षः । सुषुप्तौ च प्रज्ञोऽभिहितो न ज्ञानसामान्याभावेन चित्यादिराजसम इदन्त सर्वतत्त्वानां
For Private And Personal Use Only
Page #247
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परकसंहिता।
सात्त्विके महति विलीनत्वे ह्य व्यक्ताख्य पात्मा सामिकम हत्तत्त्वरूपचित्तवान् परमात्मनि शिवे रसे सम्प्रतितिष्ठते रसोवाय' लब्धानन्दी भवतीत्यामयःस्यात् । ननु यस्य ये समवायिकारगीभूतद्रव्याश्रितगुणारब्धगुणा स्ते तस्य गुणा उच्चन्त ते च शरीरेचेन्द्रियेषु च पञ्चभतानां समवायिकारणत्वं तद्गुण कमेणाञ्च शरीरेन्द्रियगुणकर्मसु सम. वाधिकारणत्वमिति भौतिक गुणाः शरीरेन्द्रियेष वर्तन्त न मनसि नचात्मनि मनसस्तु सत्त्वप्रधानत्रिगुणाः शारीरमनोगुणस्य समवाथिकारणानि शारी रस्थलमनसि वर्तन्ते नतु देहे चात्मनि च तत् कथमात्मजा बुड्डीच्छादयो गुणा इन्द्रियेषु शरीरे र मनसि च वर्तन्ते इति चेदन ब्रमहे ।
उक्तं तावदनपरादं परन्तु गुणा द्विविधाः सप जाः संसर्गजाश्च तत्व सहनाः समवायिकारणीभत. द्रव्यगुणारया इन्द्रियेषु भूतगुणाः शब्दादयः श. रीरेच ते गुबादयश्च परत्वादयश्च साधारणा म. नसि सत्त्वरजस्तमांसि प्रतिभूतानि तदारब्धानि सत्त्वादीनि ब्राह्मर्षादिरूपाणि तथाणत्वमेकत्वञ्च दौ साधारणौ गुणौ। संसर्गजास्तु खल्वात्मनि ये बुद्यादयोऽनभिव्य का ते सूक्ष्मदेहस्थमनःस्थाभ्यां मह.
For Private And Personal Use Only
Page #248
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२४७
दहङ्काराभ्यां विद्याविद्याभ्यां सहैकीभय सूक्ष्मदेहस्थ मनसि विद्याऽविद्याबुद्ध्यादिरूपेण परिणम्य - माना वर्त्तन्त े। तेच पुनः स्थूल शरीरस्थमनः स्थाभ्यां महदहङ्काराभ्यां विद्याविद्यारूपाभ्यां स्थूलाभ्यां सहैकीभूय विद्याविद्याबुद्धादिरूपेण परिणम्यमानाः स्थूलदेद्रस्थमनसि वर्त्तन्ते । ते चेन्द्रियार्थसन्निकर्षाज्जाताः श्रावण्यादिरूपेण व्यवदिष्टा अस्मिन्मनसि वर्त्तन्ते । इत्यत इन्द्रियेच शरोरेच वर्त्तन्ते इति प्रोक्तं ब्राह्मार्षादिकायसंसर्गाद्धि मनो ब्राह्मर्षादि भवति । तथा चात्मनश्चेतनात एषा चेतना मनसि । बुद्धितो विद्याविद्याधीष्टतिस्प्रत्यहङ्काररूपा बुद्धिः इच्छात इच्छा प्रयत्नतः प्रयत्नः सत्त्वात् सुख रजस्तमोभ्या दोषदुःखे भवतः । न च शब्दादय श्राकाशादिगुणा द्रवात्मनो बुद्धीच्छादयो गुणाः सहजाः । श्राका शादीनि हि भूतानि सगुणान्येव जातानि चात्मा तु नित्यएव निर्गुणो निष्क्रियः पूर्व्वम् । मनः सम्बन्धेन सक्रियः स चेतनादिकान् गुणान् मनसि जनयित्वा तश्चेतनादिभिरुपचरित एव सगुण उच्यते न तु वास्तवम् । स च समना आत्मा पञ्चभूतपञ्चबुद्धीन्द्रियाणि च सूक्ष्मदे हमारभमाणानि सूक्ष्मदेहिम: पुरुषस्य परलोकगमिद्रव्याणि भवन्ति तेषु च
।
For Private And Personal Use Only
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२४८
चरकसंहिता।
मध्ये प्रात्माधिष्ठितसत्वाश्रिता बुद्धीच्छादयश्च निश्वष्टाः समवायिन एव हेतवो गुणाख्या भवन्ति पञ्चभताश्रिताच शब्दादय स्तथाविधा गुणा एव मनोमावाश्रितावणुत्वैकत्वे गुणौ तथेन्द्रियाश्रितो एवं पुनस्तथाविधसूक्ष्म शरीरिपुरुषः शुक्रशोणितमासाहारजरसगतानि पञ्चभूतानि च चतुविंशतिकेऽस्मि नराशिपुरुषे समवायिकारणीभूतद्रव्याणि तत्तदाश्रिताश्च बद्यादयः शब्दादयो गु/दयः परत्वादयश्च निश्चेष्टाः समवायिनो हेतव इति ते गुणाः । _अथात्र सूक्ष्म देहस्थानि सत्त्वेन्द्रियाणि समवायिकारणान्यपि पुरुषेऽस्मिन् नकिञ्चित् कार्यमारभन्ते परन्वषामस्य पुरुषस्योत्पत्त वुपपादकत्वमात्र नतु धातुत्वम् । वक्ष्यते हि शारीरे। अस्त्युपपादक सत्वसंज्ञक नामेति तथैतदभिप्रायेण च वक्ष्यते । खादय श्चेतनाषष्ठधातवः पुरुषः स्मृत इति ।
अत्र सूक्ष्मेन्द्रियाणा मनसो भौतिकवाभावेन खादिष्वन्तर्भावाभावाच्चेतना धातुश्चात्मा तत्राप्यन्त र्भावाभावाच्च । खादिषड् धातु कत्वं पुरुषस्येति कश्चितन्न शारीरे सत्वादीनां सूक्ष्म शरीरस्थानां कार्य तया स्थूलशरीरे मनःप्रभतेर्वक्ष्यमाणत्वात् रूपादि
For Private And Personal Use Only
Page #250
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सबस्थानम् ।
रूपप्रभवः प्रसिद्धः कम्यात्मकानां मनसो मनस्त इति। ततस्तु धातुभेदेन चतुर्विशतिकः मत इति वच्यमाणेन सत्त्वे न्द्रयादीनां धातु त्वं समवायिकारण त्वच स्थलदेहारम्भे वय ते तर्हि खादयश्चेतनाषष्ठधातवः पुरुषः सात इति कथं पधातुत्वं सङ्गच्छते इति चेतदोच्यते । तत्व चेतनाधातुः पुरुषः सूक्ष्मदेहीति तदन्तर्गतानि सूक्ष्ममनइन्द्रियाणि । एतदभिप्रायेण सुश्रुतेऽप्युक्त पक्षमहाभूत शरीरिसमवायः पुरुष इति । निमित्तमावत प्राधानजास्तु गुणा: शास्त्राध्ययनादिधनवान्धवादिलाभालाभादिनिमित्ततो बुवीच्छादयो ढबादिघु रहच्छब्दादयो लाजादिषु लघु त्वादयः । एवं परत्वादयोऽपि बोध्याइति। ___ नन्वेवञ्चेदात्मना ये बुद्ध्यादयो गुणाः सूक्ष्ममनः प्रतिषु वर्तन्त इति भवनिरुच्यते ते खल्वस्याभिरात्मन्येवेष्यन्त तेन पुनः का हानिरिति चेन्न । बुड्वीच्छादीनां रखिहासाम्यां गुणतो ट्विहासावात्मनो भवत सेनोकस्य विकारत्वदोषतादवस्यात् । म चैष चेतनाधातुरनित्य स्तस्य सूक्ष्म शरीरिणो नित्यत्वेन खरूपतो गुणतः कम्तो वा न विहासौम म्भवतास्थलपुरुषोत्पादने तु तदारम्भकात्मजसत्त्वादिगुण पञ्चमहाभूत शुक्रातबीयपञ्चभूतान्यनुप्रविश्य
For Private And Personal Use Only
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२५०
चरक संहिता।
N
विक्रियमाणे स्तरूपाहि तानि स्थलमनइ न्द्रियशरीराणि भवन्ति सूत्रमदे हस्थानि मनइन्द्रियम हाभतानि न च विक्रियन्त । इति चेत्तह्य व सत्त्वस्य पृथगुपादानमनर्यकं स्यादत इह पर स्वात्मा खल क्षेत्रज्ञः समत्रिगुण लक्षणाव्यताख्य इति ज्ञापनार्थमुलम् । नित्य इति ।
तथासति सूक्ष्म स्यात्मनोऽव्यवस्य समसत्त्वरजस्त मोभिरुपाहित पुरुषस्य चेतनाधातुव्ययत्वासम्भवेन नित्यत्वाव्याधातो व्ययत्वाभावादविनाशित्वाच्चेति ततः किमात्मनो बुद्धीच्छादितो डिहासौ नस्त इति चेत्तत्रो व्यते त्वस्माभिः । सन्म स्याव्यक्ताख्यात्मनो नित्यबुड्यादे न वृविह्रासौ मदहङ्कारविकारस्योपाधे स्तु ट्विह्रासौ तदुपाहि तबुड्वे र्ट ड्डिह्रासा बुच्येते नतु फलतः । तद् ह्विास बबुद्ध्यादित इन्द्रियार्यसन्निकर्षात् पन्नादिबह्यादिगुणा जायन्ते तेन शारीरस्य नित्य बुद्यादे र विहासाभावान्निर्विकारत्वमुतामिति ।
अर्थ वास्तवधिकाराभावादात्मनो निबिकारत्व सत्वशरीरसंयोगात्त या विशेषोपलब्धिः प्रति प्राणि स चे विकार अात्मन इष्यते इष्यताम वा स्तवविकारत्वान्न मागिस्त हि कार इप्यते। नन्वव्य कात्
For Private And Personal Use Only
Page #252
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२५१
पुरुष: पर इति श्रुतेरव्यक्तस्यात्मनः प्रकृतेः पुरुषस्य श्च वैवर्ण्यमुक्तं प्रकृतिः प्रसवधर्मिणी वहि: स्यधमिनी चाचेतना चैकाचेति पुरुषस्त्वप्रसवधर्मा मध्यस्थधर्मा बहुश्चेतनश्चेति तत्तोऽव्यक्तात् पुरुषः पर इत्युक्तमिति प्रत्वादव्य तस्यात्मनः सविकारत्वमस्त्येव य द्गुणम्यात्मकस्तु महानासीदिति चेन्न । सुश्रुते हि कृतिपुरुषयोर्ये साधर्म वैषम्ये उक्ते तद्यथा । उभावप्यनादी उभावप्यनन्तावुभावप्यलिङ्गावुभावपि नित्यावुभावप्य परावुभौ सर्व्वगताविति साधम् । एकातु प्रकृतिरचेतना हिगुणा वीजधणी प्रमबंधराय मध्यस्थ धर्मिणीचेति 1 वह वस्तु पुरुषा चेतनावन्तो निर्गुणा अवीजषमिणो मध्यस्थ श्चेति वैवर्ण्यं तत्र कारणानुरूपं कार्य्यमिति कृत्वा सर्व्व एवैते विशेषाः सत्त्वरजस्तमोमया भवन्ति तजु गुणत्वान्तन्मयत्वाच्च तद्गुणा एव पुरुषा भवन्तीत्येके भाषन्ते ।
इति सत्त्वरजस्तमो गुणा त्रयमात्वात्मिकायाः प्र कृतेः प्रसवधत्ववचनादव्यकं नामात्मा तु समसत्त्व रजतमोमय्या प्रकृत्यैवोपाहितः चेत्रज्ञः पुरुष एवैकः चित्सम्प्रसादरूपपुरुषस्य न प्रमवधत्वं तत्स्था
'याः समसत्त्व रजगुणमात्रमय्याः
प्रकृतेः
प्रसवध
For Private And Personal Use Only
Page #253
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२५२
चरकसंहिता।
मीत्वादव्य तस्थ तचिगुणवैषम्यान्महतोऽभिव्यक्ति च नादादिसृष्टौ सिरक्षो रव्यतस्य तस्याचिन्त्यमहिम्न: सिडेरिति। उक्तहिं सुश्रुते सर्वभूतचिन्ता शारीरे। सर्बभतानां कारणमकारणं सत्त्वरजस्तमोलक्षण मष्टरूपमखिलस्य जगतः सम्भव हेतु रव्य तं नाम तदेकं बहनों क्षेत्रज्ञानामधिष्ठा समुद्र इबौदकानां भावानाम्। तस्मात् क्षेत्रज्ञाविडितात्तै लक्षण एव महानुत्पद्यते इति । स्थल शरीराम्भेतु न खल तथाविधवैषम्यमव्यक्त स्यात्मनो ऽस्ति । महदादीनां सूक्ष्म सू मंमात्रासंयोगादेव सूक्ष्मदेहि पुरुषसर्गस्य मनुनोक्तत्वात् । निर्विकारत्व मव्य तस्यात्मन: परमस्य । अव्यक्तं चेत् प्रधान पुरुषोभयात्मकं तहि चाव्य तात् पुरुषः पर इति कठोपनिषदि मन्ने कः पुनः पुरुष इति उच्यते स परमः पुरुषः परमात्मा न क्षेत्रज्ञः पुरुष इति ज्ञापनार्थ सा काठा सा परागतिरित्य कम्। ननु सत्त्वशरीर संयोगाद्विशेषोपलब्धिरात्मनः स विशेषो विकारोऽ वास्तवो वास्तवो वाऽस्तु तेन वो नञ्च का हानिरिति चेन्न शारीरमानस व्याध्युपशमन निदानाद्युपदेशमन्तरेणात्मस्थव्याध्युपशम ननिदानाद्यपदेशो न कुत्राप्यायुर्वेदादिशास्त्रे हि दृग्य ते । शारीरमानस घात
For Private And Personal Use Only
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२५३
वैषम्यप्रशमनेनैव सत्त्वशरीरसंयोगजस्यात्मस्थ विशे
चस्य प्रशमनात् । वक्ष्यते चात्र मानसो ज्ञान विज्ञान धैर्य्याति समाधिभिरिति ।
८
नंन्वात्मा तदैत्रैवं निर्विकारः स्याद्यदि सत्त्वशरीर सङ्घात्परःस्यात् नच सत्त्वशरीरसंघाताद्यतिरिक्तआत्माऽस्ति सत्त्वशरीर संघात एवात्मेत्याज्जर्नास्तिकाः । नेत्याहाक्षपादगौतमो यथा न्यायसूत्रम् । दर्शनस्पर्शनाभ्यासे कार्थग्रहणात् ।
अस्यार्थः । दर्शनेन्द्रिय स्प पूर्ण नेन्द्रियाभ्या में कार्थस्य रूपस्पर्शज्ञानेन ग्रहणाज्ज्ञानादात्मा सत्त्वशरीराभ्यां परःनतु दर्शनेन्द्रियस्य रूपज्ञानेन घटाद्यर्थज्ञानं स्पर्शनेन्द्रियस्य शीतलादिस्पर्श ज्ञानेन घटाद्यर्थज्ञानं यथाऽहमिमं घटं पश्याम्यहमेव स्पृशामीति सत्त्वशरीरसंघातात् परस्यात्मनो घटाद्येकार्थज्ञानं भवतीति सत्त्वशरोराभ्यां पर श्रात्माऽस्ति । तत्राजनस्तिकाः । न विषयव्यवस्थानात् ।
:
अस्यार्थः । दर्शन स्पर्शनाभ्यामेकार्थग्रहणं न रूप दर्शनेन्द्रियस्य परं विषयः स्पर्शनेन्द्रियस्य स्पर्शो हिमादि र्विषय इति विषयभेदव्यवस्थानात् । दर्शनस्पर्श नेन्द्रिययोरेव रूपस्पर्शज्ञानं तस्मात्तयो - श्चैतन्ये कारणत्वं न ह्यन्तरेण चैतन्यं बुद्धिरुत्पद्यते
२२
For Private And Personal Use Only
Page #255
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२५४
चरकसंहिता!
इति । सत्त्वशरीरसङ्घातात् परमात्मा नास्ति यः स. वादियोगे चैतन्ये कारणमुच्यते।इति चैतन्ये कारणमिन्द्रियं सत्त्वशरीरसंघात घात्मावेति समाधत्ते। तव्यवस्थानादेवात्मसनावादप्रतिषेधः ।
स्यार्थः। सत्त्वशरीराभ्यां परस्यात्मनोऽस्तित्वस्याप्र. तिषेधः । कस्मात् । तदव्य व स्थानादेवात्मस झावात् । तस्य दर्शनविषयस्य रूपस्य स्पर्शनविषयस्य स्पर्शस्य च घाणविषयो गन्धो रसनविषयो रसः श्रवणविषयः शब्द इत्येवं विषयस्य व्यवस्थात एवात्मनः सङ्गावो. ऽस्तित्वं सिद्यति यद्येक मिन्द्रियं सर्व विषयं स्यात्तदात्मानमन्तरेण ज्ञानोत्पत्तिः शक्येत वक्तम् । तस्माद स्त्यात्मा सत्त्वभूतगुणेन्द्रियै शैतन्ये हेतुः सत्वशरीराभ्यां परः । सर्वशरीरसंघातव्यतिरिक्तात्मास्तित्व कारणान्तरञ्च ।
सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् । सत्त्वशरीर संघातव्यतिरिक्त प्रात्मास्ति। कस्मात् । सव्य दृष्टस्थेतरेण प्रत्यभिज्ञानात् । पूर्वापरयोविज्ञानयो रेक विषये प्रतिसन्धानं प्रत्यभिज्ञानम् । तमेवार्थमिदानीमहं जानामि यमर्थमज्ञासिषं स एवार्थोऽयमिति। तथाहि सव्येन चक्षुषा दृष्टस्यार्थस्य तदितरेण चक्षुषा दक्षिणेन प्रत्यभिदर्शनम् । यमेव सव्येन च
For Private And Personal Use Only
Page #256
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२५५
क्षषाद्राक्षं तमेवेदानों दक्षिणेन चक्षुषा पश्यामीति स एवार्थोऽयमिति योऽद्राक्षीत् स इदानीं पश्यतीति सव्य दक्षिण चक्षर्व्यतिरिक्त एकः कश्चिदस्ति द्रष्टेति स एवात्मा।
तलाहुर्नास्ति काः। इत्येवं प्रत्यभिज्ञानेऽपि तदिन्द्रियव्यतिरिक्त प्रात्मा चेतनः करमा नै कस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् । एकमेवेदं चक्षु मध्ये नासास्थिव्यवहितं तस्यान्तौ हौ भागौ दृश्यमानौ हित्वाभिमानं लोके प्रयोजयतः । दीर्घ स्य कस्यचिदस्तुनो मध्ये व्यवहितमिव । - तनाह । एकविनाशे द्वितीयाविनाशान्नैक त्वम् । एकस्मिं वक्षष्यपहते चोडते वा द्वितीयं चक्षुरवतिष्ठते विषय ग्रहण लिङ्गमितरेण दर्शनात् । तस्मादे कस्य व्यवधानानुपपत्तिरिति ।
तवाहुर्नास्तिकाः । अवयवनाशेऽप्यवयव्य पलबेरहेतुः। चक्षष एकत्व प्रतिषेधे एकविनाशे वितीयाविनाशादिति हेतुरहेतुः । कस्मात् । अवयवनाशेऽप्य वयव्यु पलब्धेः । वृक्षस्य हि शाखासु कासुचिच्छिन्नासु स एष रक्ष इत्यपलभ्यते इति।
तत्राह। दृष्टान्तविरोधादप्रतिपेधः । चक्षष एक त्वप्रतिषेधस्य प्रतिबंधो न भवति । कमात्। दृष्टा
For Private And Personal Use Only
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२५६
चरकसंहिता।
न्तविरोधात् । वृक्षस्य शाखानामवयवानां नाशे ऽवविरक्षस्योपलबधिष्टान्तस्तस्य विरोधोऽयम् । यदि चक्षईवय स्यात्तदै कावयवनाशेऽवयविचक्षुष उपलब्धि स्यात् । भवद्भिरुच्यते एकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमान मिति तस्मादे कस्य चक्षुषो व्यवधानानुपपत्तिः। अनुमीयतेचायं देहादिसंघातव्यतिरिक्त पारमा तन इति ।
कस्मात् । इन्द्रियान्तरविकारात् । अम्बरस. द्रव्यालोडने तद्रव्यदर्शनादिना कस्यश्चिदम्लम. शितवत स्तत्मारणेन मुखोदकसाव इत्ये केन्द्रियग्रहणेऽपरेन्द्रिय विकारादनुमीयते चास्तवात्मा देहादिसंघातव्यतिरिक्त इति न ह्यन्यदृष्ट मन्यः स्मरति ।
तबाह स्तिकाः । न स्मतेः मार्त्तव्य विषयत्वात्। अम्नदर्शने त्विन्द्रियान्त र विकारो य स्तत्रामा न स्परति। कस्मात् । स्मतेः स्मर्तव्य विषयत्वात् । स्मतिर्हि निमित्तादुत्पद्य ते यस्याः स्मतेविषयः स्मर्त्तव्योमावः । तदनादिभावकत इन्द्रियान्तर विका. रो नात्मकत इति।
तबाह । तदात्म गुणस झावादप्रतिषेधः । तखाः साते रात्मगुणत्वेन सहावादात्मा नास्तीतिप्रतिधो न भवति। तथा चान्यदृष्टं नान्यः स्मरतीय पपद ते ।
For Private And Personal Use Only
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
तर
इन्द्रियचैतन्येऽपि मानाकर्ट काणां रूपादिग्रहणानां यदिन्द्रियं यमर्थ ग्टह्णाति तदर्थस्मरणञ्च तस्व भवितुमर्हति न चान्यस्य तस्मादम्लदर्श नघ्राणादितो रस नसावो नोपपद्यत इति देहादिसंघातव्यतिरिक्त प्रात्मास्तीति । ___ तबाह स्तिकाः । अम्बरस प्रभावादृष्ट्वानं मु. खस्रावो भवति न च तिक्तद्रव्यं दृष्ट्वा। तम्मादात्मा स्पत्ता नास्तीति ।
तबाह ! अपरिसङ्ख्यानाच स्मतिविषयस्य । न स्मतेः स्मर्त्तव्य विषयत्वा दिति यदुक्तं सच प्रतिषेधो न भवति । कस्मात् । स्म तिविषयस्थापरिसङ्खयानात्। इमे हि खनु स्मृतिविषयाः । स्मृतिश्चेयमग्टह्यमाणे थेऽमुमर्थ महमज्ञासिषमिति । एतस्य टज्ञानविशिष्टः पूर्वज्ञातोऽर्थो विषयः। नत्वर्थमाबम् । अहममुमथं ज्ञातवान् असावो मया जातः। ज्ञातं । अस्मिन्नर्थे मम ज्ञानमदिति चतुर्विधं वाक्यं स्मृति विषयज्ञापकम् समानार्थ सर्वत्रैव ज्ञाता ज्ञानं ज्ञेयञ्चेति वाक्यभेदमात्रम्। या च प्रत्यक्षे वस्तुनि माति स्तया स्म त्या त्रीणिज्ञानान्ये कस्मिन्नर्थे प्रतिसन्धोयन्ते ।समान कर्ट काणि न नानाकर्ट काणि नाकर्ट कागि। एक कट काणि यथा अमुमर्थमहम
For Private And Personal Use Only
Page #259
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२५८
चरकसंहिता
द्राक्ष यमेवेदानीं पश्यामीति । अद्राक्षमिति दर्शनं दर्शनप्रमाच । नह्यसम्बिदितेऽर्थेऽद्राक्ष मिति दर्शन माले स्यात् । ते एते हे ज्ञाने। यमेवेदानीं पश्यामि तत्तु तृतीयं ज्ञान मिति त्वेकोऽर्थ स्त्रि भिर्ज्ञानयुज्यते न चाकर्ट को न नानाकर्ट कः स्यादिति । तथाककर्ट कः सोऽयं स्मतिविषयोऽपरिसङ्घयायते। नास्तवात्मा स्मृतेस्मर्त्तव्यविषयत्वादिति स्मर्त्तव्यार्थः प्रतिषिध्यते यत्तन्न स्मृतिमात्र स्मर्त्तव्यमात्रविषयं वा। एकोहि ज्ञाता सर्व विषयः स्वानि ज्ञानानि प्रति सन्धत्ते। अहममुमथं विज्ञास्याग्यमुमर्थं जानाम्यमुमर्थ मज्ञासिषममुमथं जिज्ञासमानश्चिरमर्थं ज्ञात्वा व्यवस्था मि । अज्ञासिषमिति तथा स्मृतिमपि त्रिकालां सुस्मा विशिष्टां च प्रतिसन्धत्ते। संस्कारसन्तानमात्रे तु वस्तुनि संस्कारा उत्पद्योत्यद्य तिरोभवन्ति। ततो नास्तवकः संस्कारस्त्रिकालं ज्ञानं स्म तिञ्च निकालामनुभवेत् । नानुभवं विना ज्ञा. नस्य स्म तेश्च प्रतिसन्धानमुत्पद्यते देहान्तरवत् । तस्मादनुमीयते अस्ति खल्ब क : सर्व विषयः कश्चिद्यः प्रतिदेहं संज्ञा प्रबन्धं स्मृतिप्रबन्धञ्चप्रतिसन्धत्ते इति । यस्य देहान्तरेषु देवदत्तादेरात्मनो यज्ञदत्तादिदेहेषु रत्त्यभावान्न तत्प्रतिसन्धानं भवतीति
For Private And Personal Use Only
Page #260
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
स्वस्थानम् ।
२५८
सत्वशरीरसंघातव्यतिरिक्तोऽस्तनात्मा नतु नानामेति । इत्येवं संघातवादिनास्तिके निरस्ते पुनरिन्द्रियचैतन्यवादिनो नास्तिका चाङः । इन्द्रियार्थ सन्निकात्पन्नं ज्ञानमुक्तं भवह्नि स्तत एव भवद्भिरेबोक्तं भवति इन्द्रियाणि चार्थाश्च चैतन्ये कारणं तस्मान्नास्तवात्मा चेतन इन्द्रियार्थव्यतिरिक्त इति ।
:
तत्राह । नेन्द्रियार्ययोस्तद्विनाशेऽपि ज्ञानाव स्थानात् । इन्द्रियाणामर्थानां वा न चैतन्यादि - बुद्धिः । कस्मात् । तद्दिनाशेऽपि ज्ञानावस्थानात् । तयो रिन्द्रियार्थयोर्विनाशेऽपि ततोज्ञातेऽर्थे ज्ञानस्य सङ्गावात् । तथा चेन्द्रियार्थयोः श्रोत्र श्रुतयोः स्पर्शनपृष्टयोर्ड ष्टिदृष्टयोरसनर सितयोर्घाणघातयोर नन्तरविनाशे तदिन्द्रियजातायास्तदर्श बुद्धेरवस्थानात् । तत्तदर्थंस्मरणात् । नह्यनुभवितुरभावे स्मरणम्पपद्यते । इन्द्रियं नित्यमनित्यश्च तत्र सूक्ष्म देहस्थं नित्यं स्थूल देहस्यमनित्यमित्यतः स्थूल देहेन्द्रियनाशे सूक्ष्मदेहस्थेन्द्रियेण वार्य्यते इति न वाच्यं सूक्ष्म देहस्थेन्द्रियादेः खप्नावस्थायां ज्ञानकरणात् । खन्नाबस्यो हि तैजसो नामात्मा स चान्तः प्रज्ञस्तस्याहङ्कारिकमिन्द्रियं खनगतभावग्रहणे करणं जागरितावस्थायां तस्य ज्ञानकरणत्वाभावात्। अस्त्ववं दे
For Private And Personal Use Only
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
वदत्तोऽहमिदं जानामीति प्रतीतेः शरीरस्यैव चतन्याच्छरीरस्य पञ्चभूतमयस्य गुणो बुट्विरुत्पद्यत इत्यतो नास्तवात्मेति चाहुन स्तिका स्तन्नेति गौतमाक्षपादः । कमादित्य त प्राह स त्वम् । शरीरदाहे पातकाभावात् । शरीरस्थ शवरूपस्य दाहे पुरुषबध पापाभावदर्शनेन खल्वात्मविहीनजी वत्पुरुषस्य दाहेऽपि पातकाभाव प्रसङ्गान्नात्मव्यतिरिक्तः सत्त्वशरीरसंधात अात्मा नित्य इति । ... ताडर्नान्तिकाः । तदभावः सात्मक प्रदा हेऽपि तन्नित्यत्वात् । सात्म कस्य जीवतः पुरुषस्य प्रदाहे ऽपि मनःशरीरमा त्रप्रदाहादात्मनः प्रदाहाभावेन तस्य पुरुषवध पापस्याभावः । कस्मात् तन्नित्यत्वात् । भवता मते तस्यात्मनो नित्यत्वादिति । . तद्दोषं परिहरति । न कार्यश्रय कर्ट बधात् । सात्मकप्रदाहे तदभावो न । कस्मात्। काय बधात् सात्मकप्रदाहे नित्य स्यात्मनः सद्भावेऽपि का. यस्य वैधावैध कार्य स्याश्रयस्याधिकरणस्य राशिपुरुषस्य कर्तुबंधात् । तत्प्रत्यवायजन्य पातकस्य प्रसिद्धेः । संघातेऽपि चेत्तथा कार्याश्रयकर्ट बधात् पातकं स्यादित्युच्यते । तलबमः। आत्मा नित्यः कर्त्ता तस्य भो. गायत नं शरीरं मनोबुद्यादिसहितं तद्भोग विनाशे
For Private And Personal Use Only
Page #262
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२६ ९.
स्वस्थानम् ।
पातकम् ।
नात्मव्हीनस्य संघातस्य पुनरेको भा क्लास्ति । अतएवात्मनः सत्त्वभूतगुणेन्द्रियै खेतन्ये
कारणत्वादात्मन
भावः ।
अथ बुद्ध्यादेः शारीरगुणत्वे संशयमाह । द्रव्यस्वगुणपरगुणोपलब्धेः संशयः । द्रव्ये पाञ्चभौतिके मृदादौ स्वगुणस्य स्वारम्भकपञ्चभूतगुणशब्दादेर्गुरुत्वादेः परगुणस्य खारम्भकपञ्चभतातिरिक्तस्येोपलब्धे रिव शरीरे शरीरारम्भकपञ्चभूतगुणानां गुबादीनामुपलब्वे बुद्ध्यादयोऽपि परगुणाः शरीरे सन्ति न वेति संशयः । तत्र सिद्धान्तसूत्रम् । यावच्छरीरभावित्वाद्रूपादीनाम् । प्रकृतिगुणातिरिक्तानां नीलपीतादिगुरुत्वादीनां यावच्छरीरभावित्वात् । पाञ्चभौतिकं हि शरीरं न पञ्चभूतगुणविकाराश्चेतनादय इति चेतनादयो न शरीर
एवं बुद्धि रत श्रात्मास्तीति
एत्र
गुणाः ।
अत ब्रीहिपाकवादीत्वाह । न पाकगुणान्तरोत्पत्तेः । चेतनादयो न शारीरगुणा इति न पाकजगुणान्तराश्च द्रव्ये उत्पद्यन्ते । यथा हरिद्राचूर्णसंयोगाल्ली. हियं श्रमदकरनानाद्रव्य योगेन मद्ये मदकर त्वं गुणउत्पद्यते । एवमेत्र पञ्चभूतारब्य शरीरेऽपि भूत
For Private And Personal Use Only
Page #263
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
गुणातिरिक्ता श्चेतनादयः शरीरे उत्पद्यन्ते इति शरीरे चेतनादयो गुणाः । अत्रोत्तरमाह।
प्रतिद्वन्दिसिट्वे: पाक जानाम प्रतिषेधः । पाकजानां गुणानां निरु कानाम प्रतिषेधः । पाकना गुणा अस्माभि न प्रतिषियन्ते । कस्मात् । प्रतिद्वन्दिसिद्धेः । प्रतिदन्हिनां परस्परविरोधिगुणानां द्र. व्ये सिद्धेः । ब्रीगुरोः संस्काराल्लघु त्वं लाजानां मिति नतु प्रतिबन्दिनामपरेषां गुणानां सिड्विर्य था बोहेगुरोः संस्कारालघ त्वमिव लाजानां चैतन्यादिः सिद्यति तथा शरीरगुणा न चैतन्यादयः। हरि. दाचर्ण संयोगाल्लौहित्यवन्मदशक्तिवञ्चसियन्ति चेत् । तत्र हेत्वन्तरमाह ।।
शरीरव्यापित्वात् । शारीरगुणानां शरीरव्यापित्वात् शरीराव्या पका हि चैतन्यादयो न शरी. रगुणाः ।
सर्वश रोरव्यापिन चेतनादय इति चेन्न के शनखादिष्वनुपलब्धः। चेतनादीनां शरीरव्यापित्व मिति चेन्न । कस्मात् । केश नखादिषु चैतन्यादेरनुपलब्धेः
एतद्दोष मुड्वरन्ति । त्वक्पर्यन्तत्वाच्छरीरस्य केश नखादिष्व प्रसङ्गः । शरोरव्यापित्वेऽपि केशनखादिषु चैतन्यादीनां न प्रसङ्ग । क मात् ।
For Private And Personal Use Only
Page #264
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चवस्थानम्। २६३ शरीरस्य त्वक् पय्येन्तत्वात् । त्वक्पर्यन्तं हि शरीरं न केशनखादिषय॑न्तम् । जीवलिङ्गं हि शरीरं यच्छेदादौ सुखदुःखे नीव उपलभते । केशनखादिके दे सुखमुपलभते न दुःखं तम्मान के शादिकं शरीरमिति । तत्र चैतन्यादीनां शरीरगुणत्वनिराशाय हे त्वन्तरमाह । शरीरगुणवैधात् । चेतनादिर्न शरीरगुणः । कस्मात् । शरीरगुणवैधात् । शरीरगुणा हि विधा गुरुत्वादयोऽप्रत्यक्षा रूपादयः शारीरेन्द्रियवेद्या न चेतनादयः किन्वन्तरिन्द्रियमनोवेद्या इति वैधात् ।
अत्र नास्ति काः परिहरन्ति । न रूपादीनामितरेतर वैधात् । शरीरगुणवैधाच्चैतन्यादयो न शरीरगुणा इति यत्तन्न । कस्मात् । रूपादीनामितरेतरवैधात् । रूपादीनां चक्षुरादिवेद्यत्वं न स्पर्शनेन्द्रियादिवेद्यत्वं स्पर्शादीनां स्पर्श नेन्द्रियादिवेद्यत्वं न चक्षरादिवेद्य त्वमिति परस्परवैधा. च्छरीर गुणा न भवन्तु रूपादय इति तस्माच्छरीर. गुणवैधादिति हेतुः स व्यभिचार: । अत्र समाधानमाह । ऐन्द्रिय क त्वाद्र्पादीनामप्रतिषेधः । रूपादीनां परस्परवैधयपि शारीर गुणत्वा..
For Private And Personal Use Only
Page #265
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
प्रतिषेधः कस्मात् ऐन्द्रियकत्वात्।रूपरसगन्ध स्पर्शशब्दादीनां वहिरिन्द्रिय ग्राह्य त्वसाधय॑ण परस्परवै. वाभावात् । चैतन्यादेस्तु वहिरिन्द्रियाग्राह्यत्व ग्राह्यत्वाभ्यां रूपादीनां शरीरगुणवैधादिति भावः । एवं चैतन्यादेः शरीर गुणत्वे निरस्ते पुनः । __अथात्र नास्तिका प्राडः ॥ नात्मप्रतिपत्तिहेतना मनसि सम्भवात्। मनमो नित्यत्वान्मन एव सत्त्वसंज्ञकं चैतन्ये कारणम्। चैतन्ये जाते मनसि बुनिरुत्पद्यते बुद्ध्या खल्वभीष्टमिच्छ त्यनिष्टं दृष्टीति बुद्ध्या मनसीच्छादेषौ भवतः। अभीष्टे छया चाभीष्टं माधयितुं प्रवर्तते अनिष्टदेबेणानिष्टं साधयितुं निवर्तते इति प्रत्ति नित्तिरूप प्रयत्नो मनसि जायते। ततो भीष्टे साधितेऽनिष्टान्नित्तौ प्रज्ञापराधादनिष्टेमाधितेऽभीष्टानिरत्तौ सुखममीष्टे दुःखं मनसि भवतीत्या. त्म प्रत्यय हे तनां चैतन्ट बुद्दीच्छाद्देष प्रयत्नसुखदुःखानां मनसि सम्भवादेवं योऽहं घटमद्राक्षं सोऽहमेव स्प शामीत्येवं दर्शनस्पर्शनाभ्यासेकस्यैव मनसोऽर्थ ग्रहणादिसम्भवान्नात्मन एते चैतन्यादयः प्रत्यय हेतव स्ततश्चात्मा नास्तीत्या डौस्तिकाः । तत्र समाधत्ते। ज्ञातुर्मानसाधनोपपत्तेः संज्ञाभेदमात्रम् । अस्यार्थः। युष्माकं मते मनसो ज्ञातु नि
For Private And Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
स्वस्थानम् ।
२६५
साधनस्य ज्ञानकरणस्य चक्षुरादेरुपपत्तेः संज्ञाभेदमा चम् । मनो जानातीति ज्ञातुर्मनसो ज्ञानसाधनञ्च चचुरादि । चक्षुषा पश्यति प्रायेन जिघ्रतीत्येवं ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रं भवन्तो मन चाड वयमात्मानं ब्रमइति नार्थे विवादः । यदि य एको मनसा मनुते चक्षुषा पश्यति स प्रत्याख्यायते तदात्मैवास्ति मनोनास्तीति प्रत्याख्यायेत । ननु रूपादिप्रत्यचं चक्षुरादिकरणं ज्ञातुरस्ति सर्व्वविषयं मतिसाधनं मनो तुर्नास्तीत्येवं नियमे मन एव जानाति चक्षुषा पयतीत्येवं सुखमनुभवति दुःखञ्चेतिचेत् । तत्राड सिद्धान्तम् ।
V
नियमश्च निरनुमानः । ज्ञातुर्ज्ञानसाधनोपपत्तेः करण श्चक्षुरादिकमस्ति बुद्ध्यादिकरणं मनो नास्तीति नियमो निरनुमानः । कर्त्ताहि करणं विना न किञ्चित् कर्त्तुं शक्नोति वक्ष्यते हि शरीरेऽसि स्तन्वे । करणानि मनोबुद्धिर्बुद्धिकर्मे - न्द्रियाणि च । कर्त्तुः संयोगजं कम वेदना बुद्धिरेवच । नैकः प्रवर्त्तते कर्त्तुं भूतात्मा नानुते फलम्। संयोगाद्वर्त्तते सर्वं तम्मृते नास्ति किञ्चन ।
:
तथा
तत्त्रैवच वक्ष्यते । नच कारणमात्मा स्यात् खादयः न चैषु सम्मवेज्ज्ञानं नच तैः स्यात्
स्युरहेतुकाः ।
२३
For Private And Personal Use Only
Page #267
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२६६
चरकसंहिता। प्रयोजनम् । मृह ण्ड चक्रेच कृतं कुम्भकाराहते घटमिति । युगपज्ज्ञेयानुपलब्धेश्च न मनसः । युगपत यानामनुपलञ्चे मनसो न बुर्गुिणः । अषकच मन एकदा नानेकेषु प्रवर्तते तस्मानककाला सर्वेन्द्रियप्रतिरिति वक्ष्यते। यद्यपि महाननेकञ्च सूक्ष्म एकदा सर्वेषु न प्रवर्त्तने समर्थस्तथापि धादिष यथाशक्ति प्रवर्तनक्षम इति बोध्य मनस्तु न वादिष्वपि प्रवर्ततेऽणुत्वादेकत्वाच्च । अब नास्तिका पाहुः । तदात्मगुणत्वेऽपि तुल्यम् । तस्या बुद्धेरात्म गुणत्वेऽपि तुल्यं युगपज्ज्ञेयानुपलब्धे न तस्यात्मनो गुणो बुद्धिः। मनो हि यथा सूक्ष्ममेकं नानेकेषु युगपत्प्रवर्तनक्षमं तथैवात्मा सूक्ष्म एकश्चानेकेष्विन्द्रियेषु नैक कालं प्रवर्तित सम्भवतीति तुल्यम्। __ तबाह । इन्द्रियै मनमः सन्निकर्षाभावात्तदनुत्पत्तिः। सूक्ष्मस्यै कस्य मनसो युगपदने केन्द्रियेष सन्निकर्षासामर्थ्यात् युगपन्नानाविषयोपलब्धेरनुत्पत्तिः । अात्मन्द्रियसन्निकऽपि आत्मनस्तु चैतन्याबुड्विरुत्पद्यते सूक्ष्मत्वा देकत्वाच्च न युगपत्। रागपज यानुपलब्ध रिति भावः ।
अवाडर्नास्तिकाः । नोत्पत्तिकारणानप
For Private And Personal Use Only
Page #268
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्तस्थानम् ।
देशात् । प्रात्मन चैतन्यादात्मेन्द्रिय सन्निकर्षाद् बुड्विसत्पद्यते न। कस्मात् । उत्पत्तिकारणस्या नपदेशात् । येन कारणेन येन प्रकारेण बुट्विरुत्पद्यते तद्वचनाभावात् । इन्द्रियार्थसन्निकर्षीत्पन्नं ज्ञानमित्यु केन्द्रियार्थसन्निकर्षस्य बुधुत्पत्तिहेतुत्वख्यापनात् । या यदिन्द्रियजा बुट्विः सा तथैव व्यवदिश्य ते श्रावणी बुट्विः श्रवणजा स्पर्श पातु स्पर्श नबुड्वि चाक्षुषी बुट्विश्चक्षुर्जा रामनी बुट्विस्तु रसनजा घाणबुड्वि णिजा मानसी बुद्धिमनोभवेति व्यपदेशो दृश्यते । वक्ष्य ते हि शारीरेऽस्मिं स्तन्त्र । या यदिन्द्रियमाश्रित्य जन्तोवुविः प्रवर्तते। याति सा तेन निर्देशं मनसा च मनोभवेति ।
अपरञ्चदोषमाडः । विनाशकारणानुपलब्धश्वावस्थाने तन्नित्यत्वप्रसङ्गः ।
प्रस्यार्थः । भवतामात्मनित्यत्वादात्म गुण त्वे बुवरात्मन्यवस्थाने बुद्धनित्यत्व प्रसङ्गः स्यात् । कस्मात् बवेर्विनाशकारणानुपलब्ध नित्यस्यात्मनो गुणस्य नित्यत्वात्। गुणनाशकारणं बंधा पाश्रयनाशो वि. रोधीगुणश्च प्रात्मनस्वाश्रयस्य नित्यस्य नाशासम्भवः । विरोधी गुणच नोपलभ्यते इति ।
तत्र सिद्धान्तसूवम् । अनित्यत्व ग्रहाबुद्दे
For Private And Personal Use Only
Page #269
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२६८
चरकसंहिता।
बुद्ध्य न्तराहिनाशः . शब्दवत् । एक स्यां बुड्वौ खल्वात्मनो बुद्ध्युपादानिकायां जातायां यदा पराकुविरुत्पद्यते तदा पूर्वबुड्वर्नाशः स्यादिति बुधन्तरोत्पत्तिः पूर्वबुड्विर्नाशे हेतु । इति सर्बप्रागिनां प्रतिजनवेद्यमिदं ग्टह्यते . बड्विसन्तान: । बव बुड्यन्तरं विरोधी गुण इत्यनुमीयते । तत्र दृष्टान्तमाह शब्दवदिति । पूर्वशब्दस्य यथा शब्दान्तरोत्पत्तितो नाशः स्यादिति यथा शब्दसन्ताने शब्दःशब्दान्त रविरोधी गुण इति ।
अवाडर्नास्तिकाः भवता यत्किञ्चिदृष्टञ्च श्रुतञ्च स्पष्टञ्च रसितञ्च धातञ्चेत्येवमसङ्खयथेष ज्ञान कारितेष संस्कारेष स्मृतिकारणेषु मध्ये समाने खल्वात्म मनसोः सन्निकर्ष स्मृतिहतौ वर्तमाने कारणायौगपद्यं नास्तीति कारण यौगपद्याा गपत् स्मृतयः स्युरिति । तवाङः केचित्। ज्ञानसमत्रेतात्मप्रदेशसन्निर्षाना नसः स्म त्यत् पत्ते न युगपदुत्पत्तिः । दर्शनस्पर्श नादिभिः ओतानां ज्ञानं यस्मिन्नात्मनः प्रदेश भवति तत्र त
ज्ञानजः संस्कारो वर्तते तत्रात्म प्रदेश मनसः सन्त्रिकर्षात् क्रमेणाणु त्वैक त्वाभ्यां मत्युत्पत्ते न युगपत् स्मत्युत्पत्तिर्भवति। अणुचे कं हि मनः सर्वसंकरेषु न युगपत्पत्तये प्रभवति ।
For Private And Personal Use Only
Page #270
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२६८
तत्राद्ध स्तिकाः । नान्त शरीरशत्तित्वान्मनमः । ज्ञानसमवेतात्मप्रदेशे सन्निकर्षो मनसो न । कस्मात् अन्तःशरीरत्तित्वात् । प्रात्माह्यन्तः शरीरत्ति बिना योगं मनस स्वत्सान्निध्यं न भवति। यदि सान्निध्य स्यात्तदा भनसात्म प्रत्यक्षोऽथात्मप्रदेश प्रत्यक्षः संस्कार प्रत्यक्ष चस्यात्। स्याञ्चेत्तदात्म प्रत्यक्षेण सम्बित्तिरात्मनः सर्वदेवोपपद्यत नानुषपन्ना स्यादिति। न च मन आत्मवदन्तःशरीरत्ति। स्पर्शनेन्द्रिय समवेत त्वात् । स्पर्श नस्य सन्द्रियव्यापक त्वात्तत्समवेतत्वेन मनोऽपिचात्मना प्रेरितं सवन्द्रियं क्रमेण व्याप्नोति । तथाच । सुम्मर्ष या मनः प्रति. दध नः पुमान् चिरादपि किञ्चिदस्तु स्मरति । नचाकस्मात् । भवतां मनमो ज्ञवाभावात् । तद्यथा । व्यासक्तमनसः पादव्य थनेन संयोगविशेषेण समा. नम् । ज्ञातः पुमान् कण्ट क शर्करादिवेधेन पाक्षे व्यथत इति स पुनासक्तमना गच्छन्नान्वेष्य कण्ट कादीन् कण्टकादिना विडपादः पादव्यधनेन संयोगविशेषेण समानम्। यदृच्छया तु विशेषो नाकमि की क्रिया नाकस्मिकः संयोग इति भोगार्थ क्रिया हेतुरदृष्टं कर्मे तिचेत्तुल्यं स्मतिहेतोरपि संयोगवि शेष इति ।
For Private And Personal Use Only
Page #271
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२७०
चरकसंहिता।
तबाहुः । प्रणिधान लिङ्गादिज्ञानानाम युगप झावाद्युगपदम्मरणम् । सति च कारणानां संस्काराणां यौग पद्ये खल्वात्ममनः सन्निकर्मसंस्क रादिस्मति हेतुवत् प्रणिधानलिङ्गादिज्ञानानामपि स्मतिहेतूनां योगपद्यासम्भवाद्यगपन्नस्मरणं भव तीति ।
तत्राजर्नास्तिकाः। प्रातिमवत्त प्रणिधानाद्यनपेक्षे स्मार्त योगपद्य प्रसङ्गः । परोक्तवाक्य स्य श्रुति मात्रार्थावगमशक्तिः प्रतिमा तज्जातज्ञानवत् स्मात ज्ञानं प्रणिधानं विने व यदि जायते तदा स्मातेर्युगपदुत्पत्तिप्रसङ्ग इति। वह विषये चिन्ताप्रबन्धे कश्चिदर्थः कस्यचित् समतिहेतु स्तस्यानु चिन्त नात्तस्य स्म तिर्भवतीति । * तत्र दोषमाह। साध्य त्वादहेतुः। ज्ञानसमवेतात्म प्रदेशसन्निकर्षा मनसो न। अन्तःशरीरहत्तित्वादिति यो हेतुरुतः स साध्यत्वादहेतुः । ज्ञान. समवेतात्म प्रदेशसन्निकर्ष आत्म प्रदेश संयोगः स एवान्तः शरीर तिरिति साध्यत्वान्न तत्मत्याख्याने हेतुरिति । स्मरतः शरीरधारणोपपत्तेरप्रतिषेधः ।
तलाडर्नास्तिकाः । स्मरतः शरीरधारणभु पपद्य ते धारकप्रयत्नेन । शरीराइहिनि सते हि म
For Private And Personal Use Only
Page #272
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
नसि धारक प्रयत्नस्याभावःस्थात् पतनञ्चशरीरस्य गुरु त्वाद्भवतीति अन्तःशरीरत्तित्वं मनसो वर्तत एव भारतो अनस्य । अात्म मनःसंयोगजस्तु प्रयत्न प्रेरको धारकच हिधा। प्रेरक प्रयत्न न मनःप्रेरितं सुस्पर्षया स्पर्तव्ये पुसा प्रणिधीयते चिरा दपि कञ्चिदर्थ स्मरतोति अन्तःशरीर वृत्तित्वप्रतिषे. धो न भवति।
तवाह। न तदाशुगति त्वान्म नसः । शरीरधारणस्योपपत्तितो मनसः खल्वन्तः शरीरतिवाप्रतिषेधो न। कस्मात् । तदाशुगतिवान्मनसः । मनो ह्याशुगति । अात्मना प्रेरितं ज्ञानसमवेतात्म प्रदेशेन ज्ञान हेतुसंस्कारवता धावत् सन्निप्यते स्मर्त्तव्यं स्मत्वा प्रत्यागतं वहि शरीरं धारय. तीति मनस स्तदाशुगति त्वात् ।। तवा स्तिकाः । न स्मरणकालानियमात् । म. नस आशुगति त्वादात्म प्रदेशसन्निकर्षों वाह्यशरीरागमनं न । स्मरणकालानियमात् । किञ्चित् चिरेण स्मर्य्य ते किञ्चिद्रुतमिति शरीरसंयोगानपेक्ष स्वात्ममन संयोगो न स्मृति हेतुः शरीरस्य भो. गायतनत्वात् ।
तत्राइ । प्रात्मप्रेरणयदृच्छाज्ञताभिश्च न
For Private And Personal Use Only
Page #273
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१७२
चरकसंहिता .
रा
संयोगविशेषः । प्रात्मना प्रेरणेन मनसो वहिः शरीरात् संयोगविशेषो न स्यात् । आत्मनो यह. च्छया या इच्छा यहछ। अकस्माद्दा न वहिः शरीरात् संयोगविशेषः स्यात्। न वा ज्ञतया ज्ञता बुट्वि. शक्ति स्तयापि न वहिः शरीरात् संयोगवशेषः । शरीरसंयोगात्त प्रात्मन एव चतया काय कारण करण प्रयोजनान्यध्य वस्य यह च्छ या तथा स्यादन्यथा न स्यादित्येवमभिमतं प्रेरणप्रयत्न न मनः साधयितुं प्रेरय तीति न मनस चैतन्यादयो बुड्वयो न वर्तन्ते ।
तनाङ स्तिकाः । तल्लिङ्गत्वादिच्छाहेषयोः पार्थिवादिष्वप्रतिषेधः । पार्थिवादिषु शरीरेषु ज्ञा. नादयः सन्ति न तेषां प्रतिषेधः । ___ कमात् । इच्छाद्देषयोस्त लिङ्गत्वात् । शरीरस्थारम्भकाणि पृथिव्यादीनि भूतानि तेषां प्रवृत्तिः शरीराम्भ स्तथा प्रत्तेष्विादिष्वभावो नित्तिरिति प्रतिनिहत्ती इच्छाद्देषाम्यां जन्ये ते इति पृथिव्यादिष शरीराम्भप्रत्तिदर्शनाल्लोष्ट्रादौ तथा प्रत्त्यभावदर्शनाच्च । पृथिव्यादिष्विच्छाहेषयोगाच्चैन्यातिदज्ञानयोगः। ऋते चैतन्यादिज्ञानादिच्छा
For Private And Personal Use Only
Page #274
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२७३
हषौ न भवत इति तस्मात् सत्त्व शरीरसंघात एव पुमान्नास्ति व्यतिरिक्त अात्मेति।
तत्राह। कुम्भादिष्व नुपपब्ध रहेतुः। कुम्भा द्यारम्भकेषु मुदादिषु प्रवृत्तिनिवृत्त्योरदर्शनादिच्छाद्देषाभावाच्चैतन्यादिज्ञानाभावात् पार्थिवादिविच्छाद्द पयो स्तल्लिङ्गत्वादिसिहेतुरतुरिति । यदिशरीरराम्भकटथिव्यादिभूतानां प्रतिनिटत्तिलिङ्गाविच्छाद्देषौ यतोऽवयवव्यूह स्तेषां प्रतिनिमित्त इत्यत इच्छाहेषौ भूतानामिव मृदादोनामपि प्र. त्तिः कुम्भारम्मे ततचैतन्यादिज्ञानमिति चेत्तदो च्यते।
नियमानियमौ तु तविशेषको। तयो रिच्छाईषयोर्विशेष को भेदको नियमानि यौ। ज्ञस्यैवेच्छादेषौ नाज्ञस्य । प्रतिनिवृत्ती चेच्छा देषनि. मिते न ज्ञाश्रयस्येच्छाइषौ । तहि च प्रयोजको ज्ञ स्तेन प्रयुज्यमानेषु करणादिष्वपि प्रतिनिहत्ती स्त इति न सब तेन चात्मना जेन प्रटुक्तः पृथिव्या. दिभिभ तैः शुक्रशोणितादि स्तैः शरीरमारभ्य ते न जेनाप्रयुक्तः केवल में तैरिति ।
कस्मात् । तस्ये च्छद्देषनिमित्तादारम्मनिवृत्तयोः । जानीते खखनेन मे सुखं स्यादनेन दुः खमिति
For Private And Personal Use Only
Page #275
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२७४
चरकसंहिता।
सुखदुःखसाधनं ज्ञात्वा सुखसाधनमिच्छति दुःखसाधनं देष्टि। इझंश्च सुखसाधनं साधयति दुःखसाधनान्निवर्तत इति ज्ञानेच्छाहेष प्रतिनितिसुख दुःखानामेकेन सहायतया सम्बन्धः । तस्मात् ज्ञस्येच्छाहषप्रयत्नसुखदुःखानि धम्माणि नत्वज्ञस्य । प्रतिनिहत्ती दिविधे गुणाख्थ कमाख्खे च। ये तस्येच्छाद्दषनिमित्ने ते प्रयत्नाख्यगुण संचे। ये यत्प्रयत्न निमित्त वामनःशरीरारम्भप्रवत्तिनियन्ती ते कसं इति । ज्ञप्रयत्ननिमित्तत्वात् परत्वादिप प्रतिनित्तिदर्शनात् खत स्तदभावा झतानां न चैतन्यादिज्ञानम् ।
यथोक्तहेतुत्वात् पारतन्त्रवादकताभ्यागमाच्च ने न्द्रियार्थभूतमनसाम् । इन्द्रियार्थभूतमनसां यथोक्तहेतुभ्योज्ञानादयो न वर्तन्ते। तत्र चे दुच्यते प्रत्तिनित्त्योः सुख दुःखसाधनवाद:खानाश्रयत्वादात्मनो न प्रतिनिहत्ती तदा ब्रमः । पारतनावात् । परतन्त्राणीन्द्रियार्थमतमनांसि। जेन प्रयुज्यमानानि यथाख की प्रवर्तन्ते ऽभोष्टे निवर्तन्ते ऽनभीष्टेभ्य इति । इति प्रत्यगात्मन्यारम्भनिवत्त्योः सुखदुःखभोगस्य च दृष्ट त्वात् परबानुमानं लिङ्गत्वेन प्रवृत्तिनिवत्ती। तवेतच प्रयत्न पात्मनि प्रवत्ति
For Private And Personal Use Only
Page #276
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
२७५
निवत्त्याख्यो गुण इति। नन्वात्मा नास्ति मन एब स्वतन्त्र प्रयङ्क चेन्द्रियानीति चेत् तदोच्यते । अताभ्यागमाञ्चेति । प्रात्मना क्रियते यत् कर्म तत्कफलमोगादिन्द्रियभूतमनसां खखकत कमफलाभ्यागमाभावात् । खक़तकम्फ लोपभोका ह्यात्मा स्वतन्त्रः इति ।
तहि कस्य चैतन्यादिज्ञानमित्यत अाह। परिशेषाद्यथोक्तहेतु पपत्ते चात्मनः । इन्द्रियार्थभूतमनोम्यः परिशियोऽस्मिन्बाशिपुरुषे खत्वात्मा तस्यैव चै. तन्यादिगुणः स एवास्य सत्त्वभत गुणेन्द्रियैः सहितः मंशैतन्ये कारणं भवतीति सत्त्वशरीराभ्यां पर प्रा. त्मास्तीति नात्मव्यतिरिक्तः सत्त्वशरीरसंहतः पुरुष
आत्मा नास्तीति होवाचाक्षपादगौतमः । ____ माह्वयं कपिलेनाप्युक्तम् । शरीरादि व्यतिरिक्तः पुमान् । संइतपरार्थत्वात् । शरीर चो. क्तम् । पाञ्चभौतिको देहः । सप्तदशैकं लिङ्गम् । अध्यवसायो बुट्विः। अभिमानोऽहङ्कारः । पञ्चमहाभतानि दशेन्द्रियान्य कादशं मन इत्येतेभ्यः शरीरादिभ्यो व्यतिरिक्तः पुमानात्मा। तवा स्तिकाः। प्रात्मव्यतिरिक्तः शरीरादिसं.
For Private And Personal Use Only
Page #277
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पुरकसंहिता।
हतः चमान् नास्त्यात्मा ॥ तत्र सांसिट्विकं चैतन्य. मिति ।
तबाह । न सांसिडिक चतन्यं प्रत्येकादृष्टे: । विनात्मानं शरीरादिसंघाते चैतन्यं न सांसिविकम् । कस्मात । प्रत्येकादृष्टः । महदादीनां त्रयोविशतेः पुरुषारम्भकाणां प्रत्येके चैतन्यादर्शनात्। कारणगुणपू को हि कार्य गुणो दृष्ट इति ।
प्रपञ्चमरणाद्यभावश्च । शरीरादिव्यतिरिक्त स्य प्रपञ्चमरणाद्यभावश्च शरीरादिसंह तस्य तु प्रपञ्चमरणादिमत्त्वाद नित्य त्वमिति ।
तत्रास्ति काः ।. शरीरादिसंहतीभावे जायमाने संयोगादेव चैतन्यं जायते मदशक्तिवदिति ।
तबाह । मदशक्लिवच्चे त् प्रत्ये क परिदृष्टे सांइत्ये तदुद्भवः । मद्ये या मदशक्ति न सा खवमदकरा रम्भे निरुपादाना जायते । मद्यारम्भ काणां पिष्टगुड़ मध्वादीनां प्रत्येके ऽनभिव्यक्त रूपेण परिदृष्ठे मदकरे भावे सांहत्ये तदुभव उन तत्वं जायत इति कारणगुण पूर्वक एव कार्यगुणा: स्याद्गुरुत्वादिवत् । नत्वनुपादान स्यादिति । तम्मा छरीरादिव्यतिरिक्तः पुमानित्यतस्व स्त्यात्मा नतु नास्त्यात्मेति । कणादेना. प्य तं वैशेषिके। द्रव्यगुणयोः सजातोयारम्भक त्वं
For Private And Personal Use Only
Page #278
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२७७
माधर्म्यम् द्रव्याणि द्रव्यान्त रमारमन्ते गुणाश्च गुणान्तरम् । कम्म कम्पासाध्यं न विद्यते इति ।
तबाहुनास्तिकाः । मद्ये या मदशक्तिः सा किं पिष्टादिगुणकार्यो तहि च के न गुणेन कता। कश्च गुणो म दशक्तिः । न शब्दादिषु न गुरुत्वादिषु न परापरत्वादिषु न बुड्वोच्छादिष कोऽपि दृश्य ते मदो नाम गुणाख्या शक्तिरिति ।
तबाह। मद्ये मदशक्ति न गुणः । मद्यारम्भकाणां पिष्टगुड़ मध्वादीनां यद्यस्य कर्म तैः कम्मभिरारब्बं स्वस्खकीविरोधिकर्म यदुच्यते प्रभाव इति ।
तवाहु रित काः । विनात्मानं शरीरादिसंघातेऽपि पुरुषे महदादिभिरारब्धे महदादीनां कसंवतां कर्मभि रारब्धं सखकम्प विरोधि कर्म चैतन्यादिकं ज्ञानमिति ।
तत्राइ। चैतन्यादिकं न कम्मे पुरुषस्य गुणमध्ये सर्वम हर्षि भिः पठितत्वात् । संयोगविभागेव कारणत्वाच्च गुणः । शरीरशिथिलीकरणात मद शक्तिः संयोगविभागेष कारणं कर्मवेति । ___तना स्तिकाः । तर्हि कारणगुणपूर्वक: कार्य गुणो दृष्ट इत्ययुलामुक्तमिति। नैवमा म
२४
For Private And Personal Use Only
Page #279
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२७८
चरकसंहिता।
हर्षयः। गुणशब्देन की गुणवचनात् । द्रव्यापेच या गुणीभावात् । ट्रव्याश्रित त्वाच्च। द्रव्यप्रा. धान्यादिति।
प्रथाक्षपाद गौतमश्चाइ । वर्थोपपत्रात्मन चैतन्यादिज्ञानं न शरीरादिसंह तरूपस्य । जा. तिम रणाद्य दुपपत्तेः । अनित्यत्वात् संहतरूपस्ये ति। स्मरण न्वात्मनो जवाभाव्यात् । स्मरणश्चात्म नो गुण: । कस्मात् । ज्ञवाभाव्यात् । ज्ञानवत्स्वभाव त्वात् । जोहि भावान् ज्ञात्वा कारण वशात् स्मरति नाज्ञो मन: प्रभतिस्वजः । ननु स्मरणं केभ्यो हेतुभ्य: स्यादि त्यत उक्त प्रणिधानलिङ्गादिकं सब विरणोति।
प्रणिधाननिवन्धाभ्यासलिङ्गलक्षण साम्य परिग्रहा. श्रयाश्रित सम्बन्धानन्तर्य वियोगैक कार्य विरोधातिशय प्रातिव्यवधान सुख दु: खेच्छाद्देष मयार्थित्व क्रियारा. गधम्माधर्मनिमित्तेभ्यः। प्रणिधानादिभ्यो निमित्तभ्यः स्मरण मात्मन उत्पद्यते । तत्र प्रणिधानं मनस एकाग्रत्वं तच्च विषयान्त रसञ्चरणाभावः सुमूर्ष या मनसि धारणम्। निबन्ध एक ग्रन्थोपविबन्धनं यथा प्रमागोन प्रमेयादिस्मरणम् । अभ्यासः शोलनं सततकि येत्यन थान्त । लिङ्गमनुमान करणं सं
For Private And Personal Use Only
Page #280
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूव स्थानम् ।
२७८
योगिसम वा प्ये कार्यसमवायिविरोधि च । लक्षणं लक्ष्य माधनम् । यथा कपिध्वजादि र नादेः । साहय साम्यं चित्रादिगत प्रतिरूपं देहादेः । परिग्रहः सर्वतोग्रहः । धाश्रयाश्रितौ राजादितत्परिजनौ परस्परमार कौ। सम्बन्धो गुरुशिष्यभा. वादिः । अानन्तयं प्रेक्षणावधातादेरुत्तरकालः । यथा दारादेवियोगः । एककाा अन्तवासि प्रमतयः परस्परमारकरः । विरोधादहिनकुलादेः स्मरण मन्य तरेणान्यतरस्य। अतिशयः ये नातिशय उत्पादितः उपनयनादि संस्कारादिः प्राचार्यादि. स्मारकः । प्राप्ति धनादेर्दातारं स्मारयति । व्यवधानमावरणं खड़ गादेः कोशादिः । सुखदुःखगोरन्यतरेणापरस्य तामां तत्प्रयोजकस्य कारणस्य स्मरणम् । इच्छादेषो तद्दिषयतया ग्रहीत व्यस्य स्मारकौ। भयं मरणादमयं हेतोर्वा स्मारकम् । अर्थित्वं दातुः । शाखादेर्भङ्गादिक्रिया वाखादेः सारिका। रागात् प्रीतेः पुत्रादेः स्मरणम् । ध. माधयाम्या जन्मान्तरानुभतसुखदुःखसाधनयोः प्रागनुभूत सुखादे श्च स्मरणम् । इत्येव मक्षपादगौतसेन न्यायसूत्रै बुवी च्छाद्देष प्रयत्नस्मरणानां यदामगुण त्वं स्थापितं तदात्मनः शरीरत्वे सत्त्वश
For Private And Personal Use Only
Page #281
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२८.
चरकसंहिता ।
रीर संयोगान्मग्धावस्थायामुपाधिमत एवात्मनो गुगाभिप्रायेण न कैवल्ये। प्रतिसूत्रे हि प्रत्तिगिबुधिशरीरारम्भ इत्यत्र बुद्विशब्देन बुद्यावयत्वान्मन एवाभिप्रेत्योक्तिः। बुड़ेः कर्मवत्त्वाभावात् । एषा तु व. गबुट्विशरीरारम्भलक्षणा प्र
त्तिः क्रिया। वक्ष्य ते चामिंस्तन्त्र कम वाङ्मनः शरीरप्रत्तिरिति एतेन सहै कवाक्यत्वाच। बयादीनामेषामुत्पन्न वापसारित्वव चनाच्च। तद्यथोकं न्यायसूत्रम्। कमानवस्थायिग्रहणात् । बुद्धिरुत्पनापवर्गिणी कमानवस्थायिग्रहणात् । न कालावस्थायिनी कुम्भवत् । यथा कम्यं नावस्थायि निक्षिमशरादेवैगनिहत्तौ कम्मणो ऽसत्त्वात् । तथा बुड्विरपि व्यवसायनिरत्तौ सत्त्वाभावान्नचिरावस्थायिनी प्रतएवोत्पन्न त्वमपसारित्वञ्च बुद्धेः । वक्ष्यते ऽत्र नन्वे शारीरे। इन्द्रियाभिग्रहः कर्म मनसस्व स्य निग्रहः । ऊहो विचारश्च ततःपरं बुट्विः प्रवर्त्तते । इन्दूि येणेन्द्रियार्थीहि समनस्कन ग्टह्यते। कल्पर ते मनसातूई गुण तो दोषतो यथा । जायते विषये तत्र या बुविनिश्चयात्मिका। व्यवस्यते तया वक्त् कक्त वा बुद्धि पूर्व कमिति ।
तवाहवादी । अव्य ग्रहणमनवस्थायित्वा
For Private And Personal Use Only
Page #282
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शुन्य सानम्।
२८१
विद्यतरम्पाते रूपाव्य ग्रहणवत् । यथा चिरा. नवस्थायिविद्युत् सम्पाते तद्विद्यज्जातालोकात भा. वानां रूपस्याव्यक्त ग्रहणं नतु सर्वतोभावेनाशेषविशेषधम्य विशिष्ट रूप ग्रहण । तथा बकेर नवस्थायित्वाझावानामव्य क ग्रहणमस्तु नतु भावानामशेषेष ग्रहणं भवतु । अब विद्युत्सम्पाते रूपाव्यक्त ग्रहणवदिति हटान्त हेतुखी कारावरग्रहणप्रतिषेधमभ्यनुजानाति । हेतू पादानात् प्रतिषे ट्वव्याभ्यनुज्ञा । उकदृष्टान्तरूप हे तुखीकाराइडे रनवस्थायित्वाद्दरक्त ग्रहणं य प्रतिषेवव्यं तस्याभ्यनुज्ञाखोकारोऽस्तु । किन्तु दृष्टान्तान्तरेण बुट्वेरगाव थायित्वेऽपि व्यक्त ग्रइण स्यादिदमाह।
प्रदीपाचिः सन्त त्यमिव्य ग्रहणवत्तद्ग्रहणम् । बवर नवस्थायित्वेऽपि विद्यत्सम्या ते रूपाव्यक्त ग्रहण वड़ावानाम व्यकग्रहणं न किन्तु प्रदीपार्चिःमन्तत्यभिव्यक्त ग्रहण वत्तङ्गावाभिव्यक्त ग्रहणवत्तद्ग्रहणमेव स्यात् । यथा प्रदीपार्चिषां सन्त त्या सन्तानेन रूपाणामभिव्यक्त ग्रहणं स्यात्तथा बुद्ध रनवस्थायित्वेऽपि ज्ञानविशेषमन्तानेन भावानामभिव्यक्त ग्रहणं भवतीति सिवान्तः। नन्वेवञ्चेत् कथमात्मनि बुद्यादय प.धी यन्ते कुत्र वा प्रसिद्ध्वाः सन्ति जाता इति ।
For Private And Personal Use Only
Page #283
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२८२
चरकसंहिता !
मोहावरणात्मकसमतमसोपहितत्वे
उच्यते । मनः सत्त्वसंज्ञकमेकं सूक्ष्मचाचेतनं क्रियावत् । आत्मा पुनरेकः सूक्ष्मश्चेतनच निर्गुणो निष्क्रियश्च लौकिक गुणकर्माभावात् । समसत्त्वरजस्तमोगुणावलौकिका अलौकिक गुणवत्वान्न सगुणत्वं व्यवह्रियते । तस्मात् प्रकाशक सुखयोगकृत्सम सत्त्वेनोपहितत्त्वे नित्य चैतन्यवीटतिस्मृतिनिवृत्त्याख्यप्रयत्नसुखवान् रागात्मकप्रवर्त्तकसमरजः स्वत्त्वात् द ेषदुःखश्पून्यो नित्येच्छाप्रवृत्त्याख्य यत्नवान् । मोहनकदज्ञानचच्छक्तिमान् । एवं लक्षणोऽपि खरूपतो निर्लक्षणो निर्गुणो निश्क्रियो निर्बिकार आत्मा आदिसर्गे तु यद्विषमो भूत्वा महानभूल्लोकावस्थायां न चेदानीं शारीरावस्था यां पुनरिदानीञ्च नैवंविधो भवतीति शारीरावस्थाज्ञापनाय निर्गुणो निर्व्विकारो निष्क्रिय आत्मा सत्त्वशरीरसंयोगाद्दिशेषोपलब्धिरौपचारिक गुणविकारक्रियावानित्युपदिशति । तद्यथा स आत्मा शरीरसर्गे मनसा युज्यते गुणग्रहणाय । वक्ष्यते हि शारीरे । तत्र पूर्वं चेतनाधातुः सत्त्वकरणो गुणग्रहणाय प्रवर्त्तते इति । मनः संयोगादात्मा चेतनत्वगुणेनाचेतनं मनश्वेतयत्यात्मतो मनसि चेतनोत्पद्यते। तथा चालो
For Private And Personal Use Only
Page #284
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२८३
पचर्य ते मनः क्रियया अतः सा चेतनात्मलिङ्गम् मनचैतन्ये जाते मनसि स्थितो महान् प्रज्ञाविद्यादिसंज्ञो जीव प्रात्मा चेतनो भवति तेनोट्रिक्तमहता विद्या बुद्यात्मोपचर्यते ।तेन महता विबड्वोऽहमिति यदा मन्यते तदा मनसि स्थितोऽनादिरविद्याहम्मतिरूपोऽहंकार उद्रितो भवति। तक्ष्यते च शारीरे। अव्यक्ताज्जायते बुट्वि द्याहमिति मन्यते। परं खा. दीन्यहङ्कार उपादत्ते यथाक्रममिति । तेनाइकारोट्रेकेणात्मोपचर्य ते ततोऽस्मि नाशि पुरुष खवा त्मा ऽविद्यावानुच्यते संयुकमन:कियोपचरित प्रात्मा क्रियावान व प्रयत्नेन । तया त्वविद्यया यदा व्यवसायार्थ प्रवर्तते तदा स उदितोऽहङ्कारः परिणमन्मनसि बुट्विरूपेण जायते । सा बुद्धि स्त्रिधा धी धतिमतिभेदात् । त्रिविधा च विधा सात्त्विको राजसी तामसीति तया ब यात्मोपचर्यते। तेनात्मा बुट्विमानुच्यते इत्यात्मलिङ्गं बुदिरहङ्कारोपा. दाना । तया गवं करोति गोभिमानोऽहकार इत्ये कोऽर्थः । यदा सात्त्विक्या तथा व्यवस्यति तदा सा व्यवसायात्मिका: बुद्धिः ममयोगेनोच्यते । तदा च स्वर्गादिपारलौकिक धनबान्धवादिजैहिक सुखजनकं वैधं कर्माचरति यच्च यथाभतं कर्तव्यं तच्च
For Private And Personal Use Only
Page #285
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२८॥
चरक संहिता
तथैवाचरति। यदा राजस्या व्यवस्यति तदा सा व्य सायात्मिका बतिर्विषमयोगेनोच्यते। विषमयोगस्त्रिया मिथ्यायोगायोगातियोगाः । तैस्तु वैधर्माण्याचरति अयथावत् पारनिकाय हकानि च। ताम या च तया यदा व्यस्यति तदा सा व्यवसायात्मिका बवि विषमयोगेन। स च विधा पूर्ववत् । तैश्च वैधानि कमाण्याचरत्य यथावत् पारत्रिकाण्यैहिकानि च । एषा हि बुड्विस्त्रिधा धीरतिस्मृतिभेदात् चतुर्विधयोगेनानि त्यसु खदुःख हे. तुः । यदा सात्त्विक्याऽनया बुद्ध्या नानाविध पुण्य कमाणि कतानि परिणतानि भवन्ति फलितुं तदा येन कर्मणा मोक्षोपायेन फलन्ति तदा खल विद्यारूपा परिणमन्ती क्रमेण तामसी राजसी सा. त्विको शुड्वसात्त्विकी च भवति । तया मानसदोषरजस्तमोनाशात् शुद्धसत्त्वात्मकं मनो भवति ततो मुक्तिर्य थोतरूपेन । एवमनया बया भवत इच्छादेषौ मनसि ताभ्यां चोपचयंत घात्मा तत इच्छावान् इषवानिति लक्ष्य ते । इच्छाषाभ्यां मनसि प्रवर्त्तते निवर्तते वा कम्पाणि कर्तुमिति प्रवृत्ति निवृत्तिरूपःप्रयत्नो भनसि जात उपचर त्यात्मान. मि.नि यपयनन त्मेति लक्ष्यो । इत्येवमोप
For Private And Personal Use Only
Page #286
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
२८५
चारिकबड्डीच्छाद्दषप्रयत्नवानात्मा यदा दम्पतिभ्यां जायमानो गर्भः पत्या भार्यायां जन्यते । पत्यर्यायां च जन्यत इत्येवं लोके व्यवहारातभयोः पुत्वोऽपि पितरि जीवति प्रधाने च पितुः पुत्रतया परिचीयते कदाचिन्मातुः पुत्र तयाऽपीति बुद्यादयस्तहदात्मगुणाः कैश्चिदुच्यन्ते कैश्चिन्मनोगुणाः किन्तु यथा गर्भो मातरि वर्तते तथा मनसि बुद्ध्यादयो अर्तन्ते । नैते बुद्ध्यादयो गुणा मनसो लिङ्गानि चैतन्याभावात् चैतन्यात्त्वात्मनो लिङ्गानि भवन्ति ।
वक्ष्यते चामितन्त्र । अचेतनं क्रियावच्च चेत श्वेतयिता परः। युक्तस्य मनसा तस्य निर्दिश्यन्ते विभोःक्रियाः । चेतनावानतश्चात्मा तत: कता नि. रुच्यते। अचेतनत्वाच मनः क्रियावदपि नेष्यते । इच्छाह षः सुखंदुःखं प्रयत्न चेतना तिः। बुद्धिः स्मति रहयारोलिङ्गानि परमात्मान इति । नव वञ्च द्यादयो मनसि त्वात्मतो नोत्पद्यन्ताम्। प्रात्मनस्तु खल स्वस्मिन्बेव जायन्तामिति चेत् किभुपादाना स्तदात्मनि बुद्यादयो भवन्ति नहि मह. दहकारौ वात्मनि तिष्ठतः । किन्तु मनसि वतते । उक्तं हि मनुना । उद्दव मनश्च व मनः सदसदामकम् । मनसचाप्य हङ्कारमभिमन्तारमीश्वरम् ।
नस
For Private And Personal Use Only
Page #287
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२८६
चरकसंहिता।
महान्तमपिचात्मानं सर्वाणि विगुणानि चेति ।
अत्र नारायणो ब्रह्मेत्यनुवर्तते। तब चेदा. त्मनो ये नित्य चैतन्यबह्यादय स्तदुपादाना भवन्ती त्य च्य ते तत प्राह नित्य इति ।
आत्मा समत्रिगुणसमुदायात्मको नित्यः कथं तस्य नित्यबु यादयः परिणता अनित्यबुद्ध्यादयः सन्तो मुहुर्मुड र्जायन्ते निर्विकारत्वात् तस्मान्नात्मा नित्य इति चेत्तत्रोक्तमक्षपाद गौतमे नात्मानित्य इति । कस्मात् ।
प्रेत्यपुनः । पूर्वाम्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसम्प्रतिपत्तेः। अात्मानित्यः कस्मात् पर्खावस्तसत्यनुबन्धाज्जातस्य हर्षभयशोकसम्प्रतिपत्तेः । जातस्य शिशोरेतज्जन्मनि हर्घादिहेतुनानाभावेऽपि पूर्वजन्मन्यम्यस्तानां हर्षादिहे तूनां मृत्यनुबन्धात् हर्षादिहेतूनामुपस्थितौ हर्षादीनां सम्प्रतिप्रत्ते ोधात् । अनायं तर्कः । श्रात्मा यदि पूर्वजन्म नि खल्वयं नावर्तिष्यत तर्हि नेदानी हर्षादिहेतु ज्ञानेऽपि हर्षादिहेतावुपस्थिते हर्षादिमान भविष्यत् । तस्मात् पर्व जन्म नि यो मतस्यात्मा तेन यत्तजन्मनि अनुभवेनाभ्यस्तं तस्य सत्यनुबन्धादेतज्जन्ममि च
For Private And Personal Use Only
Page #288
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२८७
स एव हर्षादि हेत्व ज्ञानेऽपि हर्षादिहेतावुपस्थिते हर्षादिमान् भवतोति आत्मा नित्य एतेनास्ति पुनर्भत्र इति च ख्यापितम् ।
प्रबाहु स्तिकाः । पद्मादिषु प्रबोधसम्भीलन विकारवत्तहिकारः। जातस्य हर्षादयो ये मुखविकाशादिभिर्भवद्भिरनुमीयन्ते नच ते मुखविकाशादवो हर्षादिजाहर्पादिहेत्वज्ञानावर्षाद्यसम्भवात् । किन जातस्य शिशोर्मुखादिविकाराः। यथा पद्मादीना प्रबोधसम्मील नादिविकार इति ।
तत्राहास्तिकः। नो ण शीतवर्षाकालनिमितत्वात् पञ्चात्म कविकाराणाम् । पद्मादिषु प्रबोधादिविकारवत्तविकारो न ।
कम्मत् । पञ्चात्म कविकाराणामुष्णशीतवर्षाकाल निमित्तत्वात् । पञ्चभूतात्म कपद्मविकाराणामु. ष्णादिकाल निमित्त त्वात् प्राणिनान्तु सुखादिविकारो हर्षादिनिमित्त एव न पद्माद्यप्राणिप्रयोधादिविकारवत् । तस्मात् पूर्वोक्तरूपेणात्मा नित्य इति ।
अथात्म नित्यत्वे हेत्वन्तरञ्चाह । प्रत्याहाराम्यामकतात् स्तन्या भिलाषात् । प्रेत्य मरणानन्तरं जातस्य शिशोराहाराभ्यासक तात् स्तन्याभिलाषात्। पूर्व जन्म नि यद्यदाहारः कृतस्त दाहाराभिलाषः
For Private And Personal Use Only
Page #289
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२६८
चरकसंहिता।
प्रतिनित्तिजनकः । स एवैतज्जन्मनि शिशोः खादुताजीवनयात्राक्षत्पिपासानिवृत्तिह तुतया स्मरणेन स्तन्यपानादाव भिलाष इत्यत पात्मानित्यः ।
अन नास्तिकाः । अयसोऽयस्कान्ताभिगमनवत्तदुपसर्पणम् । यथायकान्तसन्निहितस्या यसो ऽयस्कान्ताभिमुखगमनं विनाम्यासेन भवति तथा वत्सस्यापि स्तन्यपानादौ वाञ्छ या स्तनोपसर्पणमिति मतु तत्वेष्ट प्लाधनताबुयाभिसर्पणमिति ।। __ अवास्तिक आह। नान्यत्र प्ररत्त्यभावात् । अयमोऽयस्कान्त भिगमन वत्तदुपसर्पणं न ।
कस्मात् । अन्यत्र प्रवृत्त्यभावात् । जीवन यात्रा क्षत्पिपासाशान्त्यादीष्ट साधनताबुयाऽन्यत्र माटह. स्तादौ प्ररत्त्यभावात् । यदि लोष्टादेरय कान्ताभिसरणं स्यात्तदा तहत् स्तन्याभिगमनं बालानां द्रव्यस्वभावात् स्यादिति . अतएवात्मा नित्यः । ___तत्राद्धर्नास्तिकाः । ननु पूर्वजन्म नि यो विगतराग पासीत्तस्य पुनर्जन्मनि कथं स्त न्यादौ प्रवत्तिः स्यादभिलाषाभावादिति । ___तत्राह। वीतरागजन्मा दर्शनात् । विगतरागस्य पुन जन्म नास्तोति दर्शनान्नायसोऽयस्कान्ताभिगम नवत्तदुपसर्पणम् । सरागदैव पुनर्ज
For Private And Personal Use Only
Page #290
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूवास्थनम् ।
२८८
म्म नि भवतीति प्रेत्याहाराभ्यासकतस्तन्याभिलाषः ।
अलार्मास्तिकाः । सगुणद्रव्योत्पत्तिवत्तदुत्पत्तिः । यथा सगुणस्य गुणसहितस्यैवाकाशादेव टादेश्च द्रव्य स्योत्पत्ति तथा नित्यचैतन्यबुद्धिमत ए बात्मनो रागविगमेऽपि सह रागेणैव भवत्युत् पत्तिः ।
अत्रास्तिक पाह। न सङ्कल्प निमित्तत्वाद्रागादीनाम् । सगुणद्रव्योत्पत्तिवन्तदुत्पत्ति न । कस्मात् । सङ्कल्प निमितत्वाद्रागादीनाम् । अात्मनो नित्यरागादीनां कारणभूतानां नाशमन्तरेण न वाञ्छादिरूपरागादिनाशः स्याद तो वीतरागस्य जन्माभावात्। वीतरागजनस्य सन्यादौ वाच्छादयो नस्य स्तन्यादावभिलाषजनकानां रागादीनां मन:सङ्कल्पनिमित्तत्वादिति। नासिकानामात्मनो ऽनित्यत्ववाद निरासे सतित्वात्मनो नितमत्वे मिड्वे चेयमाशङ्गा भवति । निविकारः परस्त्वात्मेति यदुक्त तह :खरूपविकाराभावे कथमात्मनो लिङ्गानि ज्ञानेच्छाद्देषसुखदुःखानि भवन्ति । बधादिसमयोगात् सुखं बद्यादिविषमयोगाहःखमिति सत्त्वशरीराश्रये सुखदुःखे प्रारोग्या नारोग्ये पूर्वमभिहिते। यदि दुःखमपि बुधादि. विषमयोगै रात्मन एव जायते इत्यात्मगुण एव सुख
२५
For Private And Personal Use Only
Page #291
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२१.
चरकसंहिता |
चात्मगुण एव बुद्ध्यादिरिबोच्यते तदा निर्विकारत्वमात्मना नोपपद्यत इत्यत आह ।
द्रष्टा पश्यति हि क्रिया इति । सुखदुःखाश्रयौ भूतात्मा जीवात्माऽसौ ताभ्यां परः श्रेष्ठस्वव्यक्तमात्मा चेत्रज्ञः सत्त्वशरीराभ्याञ्च परो भिन्नो निर्विकारः स हि सत्त्वभूतगुणेन्द्रियैः चैतन्ये कारणं नित्यः स हि द्रष्टा न क्रियाफलभोक्ता क्रियाहि पश्यति ।
यथोक्तमाथर्व्वणिक मुण्डकोपनिषदि । हा सुपर्णा सयुजा सखाया समानवृक्षं परिषखजाते । तयोरन्य: पिप्पलं स्वाद्दत्ति अनश्नन्नन्योऽभिचाकशीति । समानवृक्षे पुरुषो निमग्नो अनीशया शोचति मुामानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ।
इति श्लोकद्वयं व्याख्यायते यथा । द्दा हौ सुपर्णा सुपर्णो सयुजा मयुजौ सखाया सखायौ एवम्भूत सन्तौ समानमविशेषितमेकं वृक्षमिवोच्छेदमामान्याच्छरीरं वृक्षं परिषखजाते परिष्वक्तवन्तौ । अयं हि शरीरवृक्ष ऊर्द्धमूलोऽधः शाख एषो ऽश्वत्यः सनातनः क्षेत्रसंज्ञः सर्व्वप्राणिक फलाश्रयः । तं प रिबन्तौ यौ तयोर्द्वयो मध्येऽन्य एकः प्रत्यगात्मा शरीरं वृचमाश्रितः पिप्पलं की निष्पन्नं सुखदुःख
For Private And Personal Use Only
Page #292
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूवस्था नम्।
२६१
लक्षणं फलं स्वादु अनेक विचित्रवेदनाखादनरूपं खादु अत्ति अनाति जागरिते वैश्वानरः स्थलं मुझे खप्ने तैजसः प्रविविक्त भुत सुषुप्तौ प्राज्ञो जोवात्मानन्दमात्र भङ्क तेषां मोगमन्य एकः क्षेत्रज्ञः पश्यते। यो भूतात्मनोः प्रेरथिता क्रियासु ताम्यां क्रियमाणक्रियां पश्यन् साक्षी स तु पिप्पलं नाननभिचाकशीति पश्यत्येव । तव सति ममाने वृक्षे यथोक्त शरीरे पुरुषो भोकृत्रयवस्थः क्षेत्रज्ञः अविद्या काम कम्य फलभाराक्रान्तोऽलावरिव सादो नले निमग्नोऽयमेवाहममुष्य पुत्रो ऽस्य नन्ना कृशः स्थलो गुणवान मिर्गुणः सुखोदु खीत्येवं प्रत्ययः । क. चित् समर्थाऽयं पुत्त्रो मम नष्टो मताच भार्या किं मे जीवितेने त्येव दीनभावेन मुह्यमानोऽनीशतया शोचति सन्तप्यते । मुह्यमानोऽनेकैरनर्थप्रकारे रविवेक तया चिन्तामापन्नः । स एवम्भूत स्तियमनुष्पादियोनिष जराजर्जरीभावमापन्नः कदाचिदनेकजन्मसु शुवधम् सञ्चयनिमित्तं केनचित् परमकारुणिकेन दर्शितयोगमार्गो ऽहिंसासत्यब्र तब्रह्मचय्ये सर्बत्यागशमदमादिमम्पन्नः समाहितात्मा सन् अष्टमनेकै योगमार्गः कर्मभिश्च सेवितमन्यं स्खेतरं शिव परमात्मानमीश्वरं पश्यति महिमानञ्चास्येदं
For Private And Personal Use Only
Page #293
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता
५८२
सर्वं यदा पश्यति तदा सर्व्वमाच्छोकसागराद्दीतो भवति । रसोह्येष ईशः । रसं ह्येवायं लब्ध्वानन्दी भवतीत्यर्थः ।
एष भोक्ता भतात्मा द्विविधः प्राज्ञश्च उक्तो मा ण्डुक्योपनिषदि वैश्वानरतैजसभेदात् ।
अयमात्मा ब्रह्म सोऽयमात्मा चतुष्यात् । तत्र जागरितस्थानो वहिः प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थलभक् वैश्वानरः प्रथमः पादः । स्वप्नस्थानोऽन्तः प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तयुक् तैजसो द्वितीयः पादः । यत्र न कञ्चनकामं कामयते नच कञ्चन खप्त ं पश्यति सुषुप्तः । सुषुप्तस्थान एकीभत श्चेतोमुख एवानन्दमयो ह्यानन्दभुक् प्राज्ञ स्तृतीयः पादः एष सर्वेश्वर एष सर्व्वान्तर्याम्यष मौनिः सर्व्वस्य योहि प्रभवाप्ययो भूतानाम् । न वहिः प्रज्ञं नान्तः प्रज्ञं नोभयतः प्रज्ञं नाप्रज्ञ न प्रज्ञानघनमव्यवहार्य व्यपदेश्यमचिन्त्यमलक्षण मेकात्मप्रत्ययसारं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते । एष आत्मा स विज्ञेयः इति । नन्वयं वैश्वानरः किमात्मकः किंसप्ताङ्गश्चेति उच्यते यथोतां कान्दग्योपनिषदि प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिरिन्द्रद्युम्नो भालेबेयोजनः शार्काराची
For Private And Personal Use Only
Page #294
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
स्वस्थानम् ।
२६.३
बुड़िल आश्वतराश्विरेते वैश्वानरमात्मानं श्रोतुं कैके - यमभ्याजग्मु स्वानुवाच कैकेयः । औपमन्यवकं त्वात्मानमुपास्म इति ।
सु
दिवमेव भगवो राजन्निति होवाच । एष वै बेजा आत्मा वैश्वानरो यं त्वमात्मानमुपास्त े तस्मात् तव सुतं प्रसुतमासुतं कुले दृखते अत्सन्नं पश्यसि प्रियं भवत्यस्य ब्रह्मवर्च्चसंकुले य एतमात्मानं वै पूवानरमुपास्ते मूर्द्धात्वेष आत्मन दूति होवाच मूर्द्धा ते व्यपतिष्यद्यन्मां नागमिष्य इति ।
अथ ह बाच सत्ययज्ञ ं पौलुषिस् । प्राचीनयोम्यकं त्वमात्मान मुपासइति ।
आदित्यमेव भगवो राजन्निति होवाच । एष विरूप आत्मा वैश्वानरो यं त्वमात्मानमुपास तस्मात्तवबद्ध विश्वरूपं कुले दृश्यते प्रवृत्तोऽखतरौ रथो दासी निष्कोऽत्स्यन्नं पश्यसि प्रियं भवत्यस्य ब्रह्मवर्च्चसंकुले | य एतमेवात्मानं वैखानर मुपास्ते । चक्षुस्त्वष श्रात्मन इति होवाच । अन्धो भविष्यद्यन्मां नागमिष्य इति ।
अथ होवाचेन्द्रद्युम्नं भाल्लत्रेयम् । वैयाघ्रपद्मकं त्वमात्मानमुपास्म इति ।
बायुमेव भगवो राजन्निति होवाचैष वै पृथ
For Private And Personal Use Only
"
Page #295
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२६४
चरकसंहिता।
ग्वत्मिा वैश्वानरो यं त्व मात्मान मुपाम तस्मा त्वां पृथग्बलय प्राययन्ति पृथक् पृथक् श्रेणयो ऽनुयन्त्यत्म्यन्नं पश्यसि प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानर मुपाते प्राणस्वेष पात्मन इति होवाच । प्राणस्ते उदक्रमिष्यद्यन्मां नागमिष्य इति ।
अथ होवाच जनं शार्कराचं। शार्कराक्षकं त्व मात्मान मुपास्य दति। अाकाशमेव भगवो रा. जन्निति होवाचैष वै बहुलमाला वैश्वानरो यं त्व. मात्मानमुपास्म तस्मात्त्वं बहुलोऽसि प्रजया च धनेन चात्स्यन्नं पश्यसि प्रियं भवत्यस्य ब्रह्मवर्चसंकुले । य एतमेवमात्मानं वैश्वानर मुपास्ते सन्देह स्वं ष पात्मन ति होवाच सन्देह स्ते व्यशीर्य्यद्य मां नागमिष्य इति।
अथ होवाच बुडिल माश्वतराखिम् । वै यात्र पद्यकं त्वमात्मान मुपास्म इति अपएव भगवो राजनितिहोवाचेष वै रयिरात्मा व वानरो यं त्व मात्मान मुपास्म तस्मात्त्वं रयिमानत्स नं पश्यमि प्रियं भवत्यस्य ब्रह्मवर्चसं कुले। य एतमेवमात्मानं व वानर मुपास्ते वस्तिस्त्वष आत्मन इति होवाच वस्तिस्ते व्यपतिष्यत् यन्मां नागमिष्य इति ।
व पूखा
For Private And Personal Use Only
Page #296
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
स्वस्थानम् ।
अय होवाचोद्दालकमारुणिम् । गौतमकं त्व मात्मान मुपास्म इति पृथिवीसेव भगवो राजन्निति होवाच । एष ते प्रतिष्ठत्मा वैखानरो यं त्व मात्मान मुपास्ते तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभि श्चात्स्यन्नं पश्यसि प्रियं भवत्यस्य ब्रह्मव तं कुले य एतमेव मात्मानं व वानर मुपास्ते पादौ त्वेतावामन इति च पादौ ते व्यस्नास्येतां यन्मां नाग
मिष्य इति
२६.५
तान् होवाच । एते वै
खलु यूयं पृथगिममा
त्मानं वैश्वानरं विद्वांसोऽन्नमत्य । यस्त्वेतमेव प्रदे
शमात्त्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्व्वेषु
つ
तस्य
लोकेषु सर्व्वेषु भूतेषु सर्व्वे स्वात्मस्वन्नमत्ति । च्ह वा एतस्यात्मनो व ैश्वानरस्य मूर्खेव सुतेजाश्चक्षुविश्वरूपः प्राणः पृथग्वर्मा रुन्देहो बहुलो वस्तिरेव रयिः ष्टथिव्येव पादावुर एव वेदि लमानि । बहृिदयं मार्हपत्यो मनोऽन्वाहार्थं पचन श्रस्य माहवनीय इति ।
पञ्चभूतानि षड़ङ्गानि चक्षुर्मूई भेदेन तेजसो द्विधात्वात् । शेष मेकेानविंशतिर्मुखान्येकमङ्गमिति - रूप्ताङ्गः स्थूलदेहिनः सूक्ष्मदेहिनश्च । दशेन्द्रियं पञ्चप्राणमनोऽहङ्कार बुद्धिचित्तानि मुखानीति वैखा
For Private And Personal Use Only
Page #297
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२८ ६
चरकसंहिता ।
नरो नाम भूतात्मा प्रथमः पादोऽस्याश्रयः शुक्रादिगत पश्ञ्चभूतविकारात्मकं शरीरमिति ।
एव' तैजस आत्मा । सूक्ष्मशरीरारम्भक श्रा
-
दिसर्गे
सूक्ष्मपञ्चभूतात्मकनिरुक्तसप्ताङ्ग निरुक्त कोनविंशतिमुखोऽतिविशुद्वत्वात्तै जमरूपो दिव्यनयनदृश्य: स्वप्नस्थानः तेजसो नाम भूतात्मा द्वितीय: पादः सुप्ते खल्वस्मिन् वैखानर आत्मनि तदेकोनवि ंशतिमुखैः खप्ने कामान् कामयित्वा प्रविविक्ते त्रिरले तथाविध सुखदुःखे उपभुङ्क्ते पश्यति तु चेतन स्तत्प्रविविक्तभोगमिति । दशेन्द्रियाणीमानि खलु स्वस्वकार्याणि कृत्वा क्लान्तानि भूत्वा यदा विषमेभ्यो निवर्त्तन्ते मनसि लोयन्ते तदाऽयं वैश्वानरः खपिति जाग्रति च मनोऽभ्यन्तरं प्राणाञ्च पचाग्निहोत्रविधाः ।
अस्मिंश्च तैजसे सुभे खल्वयं वैश्वानरः सुषुप्त उच्यते वहिरिन्द्रियाणि मनसिलीयन्ते सात्त्विक राजस तामसञ्च मन: प्राणादयोऽपि सर्व्वे प्रज्ञान - त्मनि लीयन्ते प्रज्ञानं च महान्नाम विवा तामस राजस सात्त्विकभेदात् । तत्र तामसेो राजसे लीयते राजसः सात्त्विके सात्त्विकस्तु महान्नव्यकाख्यस्यात्मनो मनश्चित्तमुच्यते तत्प्रज्ञानविशिष्ट
For Private And Personal Use Only
Page #298
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२१७
प्रात्मा ऽव्य काख्य: परे ऽक्षरे शिवे परमात्मनि रसे तुरीये पादे सम्प्रतितिष्ठते शुवसत्त्वारः क महत्तवन चेतसामन्दं भुले तत् क्षेत्रनः पश्यतीत्यानन्दमयखेतोमुखः प्राज्ञ स्ततोयः पादः सुषुप्तिस्थानो रसो वै स रसोवायं लब्ध्वानन्दी भवति। सत्त्वं हि सुखयोगकत् । अस्मिंश्च सर्वेषां लीन त्वाद्यन्नबियते पुमा स्तजन्मान्तरकर्मयोगेन प्रबुड्वस्थ सबाणि तानि वाह्याभ्यन्तराणि पुनर्जादययन्ते इत्यतोऽनेनायं व श्वानरतैजसो भूतात्मानौ जीवत इति जीवात्मा महान् मनुनोक्तः । यः करोति तु कम्पाणि स भूतात्मोच्यते बुधैः। योऽस्यात्म नः का. रयिता तं क्षेत्रनं प्रचक्षते। जीवसंज्ञोऽन्तरात्मान्यः सहजः सर्बदेहिनाम्। येन वेदयते सर्व सुखं दुःखं च जन्मसु । तावुभौ भूतसंप्टक्तौ महान् क्षेत्रज्ञ एवच । उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः । प्रशासितारं सर्वेषा मणीयांसमणोरपि। रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम् । प्रयमपि टतीयपाद आत्मा भोक्तानन्दस्येति भोता विविध उच्यते यच्चेदं सुखं स्वस्थस्य शारीरधातुसाम्याज्जायते तत् सुखसंज्ञमारोग्यमनित्यं यश्च समाधिसुषत्तयोर्जायते शुड्वसत्त्वयोगेन सर्वेषामेव क
For Private And Personal Use Only
Page #299
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२४८
परकसंहिता।
विध प्रानन्द हे तुपरमात्म प्राप्तितस्तन्नित्यं सुखमुच्यते।
अतएवोक्तं कठवल्वाम् । ऋतं पिवन्तौ सुकतस्य लोके गुहां प्रविष्टौ परमे पराढ़ें। छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो येच त्रिणाचिकेता इति लोके गुहां त्रिगुणसाम्य लक्षणां प्रकृतिं प्रविष्टौ हौ क्षेत्रज्ञजीवात्मानौ क्षेतजमहान्तौ सुतस्य स्वस्वतस्य कर्मणः परमे पराङ्केकाले सर्वेषां प्राकसप्रलयेऽस्मिन्बादित्य नारायणे ब्रह्मणि लये नारायणस्याव्यक्त लये सत्कर्मणः फलं सुखमात ऋतं सत्यं पिवन्तौ नित्यानन्दं पिवन्तौ छायातपाविव ब्रह्मविदो वदन्तीत्यर्थ एतेनात्मनः प्रतिविम्बो जीत प्रात्मेति यदाहु स्तन्महत्तत्त्वातिरितो न दृश्यते कश्चिद्भाव इति।
नन्वे भतात्मन उपभोगं पश्यतीति द्रष्टा . वज्ञः किमन्याश्च क्रिया या भूतात्मा करोति ता न पशवति न पशवति चेत् साक्षो न भवतीत्यतो द्रष्टत्वं विवृणोति । पशति हि क्रिया इति ।
चेतनेन म्वेन चेतितस्तु भूतात्मा यां यां क्रियां करोति ताः सर्वाः क्रिया यस्मात् पशपति तस्मादात्मा क्षेत्रज्ञो द्रष्टा। तिरष्वत्रस्थासु हि जागर्ति
For Private And Personal Use Only
Page #300
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
वायुः पित्तं कफश्वोक्तः शरीरोदो षसंग्रहः । मानसः पुनरुद्दिष्टो रजश्चतमएव च ॥
तस्मात् सुषुप्तावपि यदानन्दमुपभुङ्को महता चेतसाऽव्यक्तात्मा तदुपभोगक्रियामप्येष पशप्रतीति सर्व्वदर्शी । इत्यञ्चाव्यक्तस्य समत्रिगुणम ह दहङ्काराश्रयो मनोऽत्र मनःशब्देन ग्टह्यते । सूक्ष्म स्थूलभूताख्य भूतात्माश्रयः सर्व्वएव संघातरूपो देहः शरीरशब्देनोच्यते । तत्र मनसि शरीरेचारोग्यानारोग्य सुखदुःखमिति तत्त्वम् ।
अथ रोगारोग्ययोः संग्रहेण हेतुनाश्रयमनाश्रयञ्चोपदिशन प्रकृतिभूतः शारीरो मानसश्च रोगो निर्दिशते । लक्षणतस्तूपदेक्ष्यते महाचतुष्पादे ऽध्याये ।
a
वायुरित्यादिः | वायुः शरीरारम्भकेषु पञ्चसु भूतेषु यद्वितीयं भूतं तत्परिणाम विशेषः स एव पित्तं तृतीयं भतं शरीरराम्भक तेजः प्रधानपञ्चभूतविकारात्मकं तेजः खरूपमग्निसंज्ञम् । कफ घर में
भतमापः शरीरराम्भ सोमप्रधानपञ्चभत विकारवि
शेषः । व्याधिप्रकरणाद्विषमत्वेनैवाचैषां ग्रहणम् ।
विकारो धातुवैषम्यमित्युक्तः । तथाच । विषमोत्रायुः
ܢ
For Private And Personal Use Only
我
Page #301
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
पित्तविपमं विषमश्च कफ इति विविधः शारीरो दोषसंग्रहः । शरीरदूषणशील त्वाच्छारीरदोष एष संग्रहेण उद्दिष्टः। पञ्चात्मा हि वायुः पञ्चात्मकं पित्तं पञ्चात्मा कफ इति बहुत्वेऽपि वायुपित्त कफत्वसामान्यात् संग्रह इति। शरीरन्तु चेतनाधिष्ठानभूतं पञ्चमहाभूतविकारसमुदायात्मकम्। तच्च सेन्द्रियं निरिन्द्रियञ्च विविधमपि वेदाधिकरण त्वात् सेन्द्रियमत्र ग्राह्यम् । एतेन यतो विषमा वायुपित्त कफा वातपित्त क फत्वग्रसरतमांस से दोऽस्थिमज्ज शुक्रवसालसीकौजोरजःस्तन्यसूत्रपुरीषादयो यावन्तो धातवः सन्ति शरीरे ताबडातुदूषका भवन्ति नतु समा स्तस्माच्छरीरदो. षसंज्ञकाः ।
· मानप्तः पुनदेषसंग्रहो रजश्च तमश्चैव नतु सत्त्वं शरीरत्व ग्रसादिवत् ।मनोदूषणशील त्वानाानसदोषः। संग्रहेणोद्दिष्ट इत्यर्थः । मनस्वाहकारिक विक्कतमत्वगुण प्रधानं त्रिगुण विकारसमुदायात्मकं चेतनाधिष्ठानम तम हदकाराश्रयः । एतेन मत्वरजस्तमासीति वयो गुणाः समविषमरूपेणाव्यक्तमहदहकारमनमा प्रतिभूतधातवो मनसि वर्तन्ते तेषां दूषक यतो रजस्तमोगुणौ विषमावेव भवतो मत समौ तम्मानमानसदोषसंन्चको मनस प्रारम्भको ह्याहङ्का..
For Private And Personal Use Only
Page #302
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
३०१
रिकौ रजस्तमोगुणौ मनसि वर्त्तते यथा शरीरस्य
भूतान्यारम्भकाणि शरीरे वर्त्तन्ते । समत्वे तु वि धानधारणपोषणैः शरीरमनसोः क्रमाङ्घातुर्वातादिश्व रजस्तमश्चेति ।
:
तत्र वा गतिगन्धनयोरिति धातोरुण्कुद्योगे वायुः । तप सन्तापे इति कर्त्तरिक्त प्रत्ययः संज्ञायां वर्णागमविपर्य्ययाभ्यां पृषोदरादित्वात् पित्तमिति रूपसिद्धिः । कफ इति ऋफदानश्लाघहिंसा सुतौ दादिको हिंसार्थे संज्ञायामच् कश्चादेरिति कफः | एषां शारीरमानसानां पञ्चानां वातादीनां दोषत्व' दूषेः कर्त्तर्य्यच्प्रत्ययात् साचाद्रूषणं वृह्निह्नासल - क्षणं खभावसंप्तिद्धं रसादीनां सत्त्वादीनाञ्च तै टूष्यत्वं खभावसंसिद्ध नतु दूषकत्वम् । शारीरमानसपदाभ्यां वाह्य हे त्वहिताहार देशकालाभिचाराभिशापाभिघाताभिसङ्गादीनां साक्षाद्दषकाणां व्यवच्छ ेदः । साक्षात्पदेनायोगादियुक्तप्रज्ञायाः शा रोरत्वेऽपि मानसत्वेऽपि च साक्षाद्दषण कर्तृत्वामावाम्नदोषत्वम् । अयोगादियुक्ता प्रज्ञाहि वाङ्मन: शरी राणामयोगादिषु कारणं तानि चायोगादियुक्तया प्रवर्त्तयन्त्यहिता हारविहाराव सात्मेन्द्रियार्थसंयोगञ्च जनयति ते च वातादीन् सत्त्वं रजस्तमश्च दूषय२६
For Private And Personal Use Only
Page #303
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३०२
चरकसंहिता।
न्तीति परम्पर या दूषण कर्तुत्वादिति ततो वाह्य हेतबः प्रज्ञापराधाच दोषा अपि शारीरत्वमानसत्त्व विरहान्नदोषसंज्ञयाभिधीयन्ते । एवं रसादिस त्वादिधातूनां क्षयविमतां वातादिसाक्षाद्दूषकत्वेऽपि न दोषत्वं रसादिसत्वादिक्षयट्विप्रतिनियतहेतुभिः पूर्व वातादीनां दूषणं क्रियते तैश्च दूषितवातादिभिस्त तुप्रतिनियतशक्त्या रसादयो बयन्ते वा क्षाय्यन्ते ततः शारीराणासेक न रत्त्या परस्परसम्बन्धात्त य. दपि दोषदूषकत्वं क्षीण रबरसादीनां तन्न साक्षाद्टूषणकर्ट त्वम्। काहि खतन्त्रःखेतराप्रयुज्य हे सति खेत र प्रयोजकत्वं खातन्त्र तच्च वातादेर्वाह्य हेतु तो वैषम्ये रसादिदूषणे खेतराप्रयुज्यत्वमस्त्येवेति नाप्रसङ्गः । पित्तं पङ्ग कफः पङ्ग : पङ्गयो मलधातवः । वायुना यत्र नीयन्ते तत्र गच्छन्ति मेघव दिति चेत् तत्वायमभिसन्धिः कार्यः पित्तकफयो दृष्यदूषणे वातस्य न प्रयोजकत्वं तयोरपि पाञ्चभौतिकदैन सक्रियत्वात् परन्तु पड़त्व वातापेक्ष या। वातस्य वा विषमस्य समानां वा विषमाणां चाल क त्वख भावात्। यथा झञ्झा वायुः पुरुषानपि चा. लयति । एतेन स्वातन्त्र प्रण दूषकत्व दोष त्व मिट व स्वातन्त्र दोषान्तरनिरपेक्ष त्वं चेत्तदा
For Private And Personal Use Only
Page #304
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
३०३
वातस्य दोषत्व पित्तकफयोतापेक्षयो न दोषत्व. मिति यदूषणं हेतुन्तरनिरपेक्षत्वञ्चेत्तदा वातस्थापि न दोषत्वं स्यात् वाह्य हेत्वपेक्षवादित्यपि यद्दूषणं तदपावं किन्तु वाह्य हेतूनां प्रतापराधस्य च खातन्त्रवण दूषकत्वाद्दोषत्वापत्त्या तदूषणं भवतीति बोध्यम्। एतद्दोषपरिहारायान्ये तु प्रत्यारम्भकत्वे सति दूषकत्व दोषत्व रसादिसत्त्वगुणादिधातुवारणाय तथा वाह्य हे त्वहिताहराचारादीनां वारणाय च प्रत्यारम्भ केति पदं न हि वातादिप्रक तिकपुरुषवद्रसरक्तादिप्रकृतिःपुरुषोऽस्तीति । दूधकत्वमिति पदन्तु पाञ्चभौतिकप्रतिवादिमते भम्याकाशयोः खमते भत्त्वगुणस्य च वारणार्थ दूषकत्वाभावादेषाम् । थेतु रक्तस्यापि वातपित्तकफा नामिव स्थानाशयप्रकोप प्रसरस्थानसंश्रयप्रकोपणनिहरणप्रशमनसाध यात दोषत्व मिच्छन्ति तदनेन निरखम् । यस्माद्वं विनादोषै न कदाचित् प्रकुषति। तसातस्य यथादोष कालं विद्यात् प्रकोपणे इति सुश्रुतवचनेन दोषातिरिक्तवदर्शनादिति दोषाः कदाचिदेक शो दिशः समस्ता वा शोणितसहिता वा प्रसरन्तीति वचनाच्च । सुश्रु तेनाप्यस्य ब्रणप्रश्नाध्याये वातपित्तले भाण एव देहसमम्भवे हेतव स्तैरेवाव्या.
For Private And Personal Use Only
Page #305
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३०४
चरकसंहिता ।
पन्नैरधोमध्योर्हृसन्निविष्टैः शरीरमिदं धार्य्यतेऽगारमिव स्थणाभिस्तिसृभिरतश्च विस्थमा हरेके । तएव च व्यापन्नाः प्रलयहेतवस्तदेभिरेव शोणितचतुर्थः सम्भवस्थितिप्रलयेष्वप्रविरहितं शरोरं भवति ।
भवतिचाच । नन्तै देहः कफादस्ति नः पित्ता न्नच मारुतात् । शोणितादपि वा नित्यं देह एतैस्तु धार्य्यते इति तथा दोषधातुमलवृद्धिक्षयविज्ञानीयेऽपि । दोषधातुमलमूलं हि शरीरं तमादेतेषां लक्षणमुच्यमानमुपधारय । तत्र प्रस्पन्दनोहहनपूरणविवेकधारणलक्षणो वायुः पञ्चधा प्रविभक्तः शरीरं धारति । रागपक्त्यो जस्तेजोमेधाकृत् पित्तं पञ्चधाप्रविभक्तामग्निकाऽनुग्रहं क रोति । सन्धिसंश्लेषणस्नेहनरोपण बलस्यैर्व्यकचश्लेष्मा पञ्चधाप्रविभक्त उदककाऽनुग्रहं करोति । रसः प्रीणयति रक्तपुष्टिञ्च करोति । रक्तं वर्णप्रसादं मांपुष्टिं जीवयति च । मांसं शरीरपुष्टिं मेदसच | मेदः स्न ेहख ेदौ पुष्टत्वं पुटिमस्थाञ्च । अस्थि देहधारणं मज्ज्ञः पुष्टिञ्च। मज्जा प्रीतिं स्न ेहं बलं शुक्रपुटिं पूरण मस्याञ्च करोति । शुक्रं धैर्य्यं च्यवनं प्रीतिं देहबलं हर्षं जीवार्थञ्च । पुरीषमुपष्टम्भं वाय्वग्नि
For Private And Personal Use Only
-
Page #306
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
३०५
धारणञ्च । वस्तिपूरण विक्लेद कन्म त्वम् । खेदस्व क्सौकुमार्य कत् । रक्तलक्षणमार्तवं गर्भकच्च । गर्दा गर्भलक्षणम् । स्तन्यं स्तनयोरापीनत्वजननं जीवनञ्चेति तेषामविरत परिरक्षणं कुरुते इति।
एषां बातादीनां रमादीनाञ्च क्षयट्विभ्यां हृत्पीडादिहृदयोत्ले शादि यद्भवति तदपि वातादिदू. षित र सादिभिः क्रियते नतु वातादिदूषण मन्तरेगा । रसरक्त जवादिना व्य पदेशस्तु स्न हदहनेन दग्धे स्न हदग्ध पदित्यस्य च दर्शनाद्दा तेहि वातादीनां शरोरादिदूषणेन प्रशंसायां शरीरादिधारणादिना च प्रशंसायां दोषसंज्ञा नत्व प्रशंमायां दोषसंज्ञा प्रशंसायां धातुसंज्ञाचार्याणामभिप्रेतेति प्रभाषन्ते । अत्र वयं ब्रमहे अत्र वचने वातादीनां प्रकरणात् वैषम्य लक्षणे दोषे लब्धे तत एव दोषसंज्ञाऽनु. भव सिड्वा स्यात् प्रत्यारम्भक त्वे तु नानुभवसिवा भवति ।
अथ प्रकरणमत्र रोगारोग्य यो स्तेन विषभवातादीनां रोगत्वात् समवातादीनामारोग्यत्वात् प्रकरणसिद्ध्यैव प्रत्यारम्भकत्वदूषकत्व यो षसंज्ञेति चेन्त्र प्रशाम्यत्यौषधैः पूर्व इत्यादिवक्ष्य माणवच नेन
For Private And Personal Use Only
Page #307
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३० ६
चरकसंहिता ।
रोगप्रशमनस्योक्त्या विषमवातादीनामेव दोषसंज्ञाख्यापनात् । तत्र हि पूर्व इति शब्देनात्रोक्तरोगारोग्यपरशरीरदोषवातादि र्न सम्भाव्यते । यदि तत्र पूर्व्व इति शब्देन शरीरं सत्त्वसंज्ञञ्च व्याधीनामाश्रयो मत इत्यत्रोक्तशरीराश्रितो रोग उच्चते तदात्र शारीरमानसव्याधीना मेतदध्यायादिचतुरध्यायैः पृथक् पुनः प्रशमन हेतूपदेशस्येव प्रकोपण हेतृपदेशस्यावश्य कर्त्तव्य त्वापत्तिः स्यात् । तस्मादत्र दोषशब्दः शरीरमनोऽन्यतरदूषके यौगिकवृत्त्या सङ्केतितः कृत इत्येवमनुभूयतेऽन्यत्रापि साम्यावस्थानां वातादीनां शरीरमनोऽन्यतर । दूषकत्वदशायामपि वैषम्यावस्थानां शरी रमनोऽन्यतरदूषणशीलत्वेन देोषसंज्ञानपायान
थक्
-
त्वात् लाघवाञ्च ।
प्रक्कृत्यारम्भकत्वनिवेशेन भवतां
गौरवात् । अन्यथा प्रकृत्यारम्भकत्वेन समवातपित्तकफानामेव मिलितानां प्रत्येकशो व्यभिचारादिति । एष च दोषलक्षणव्याभ्युपदेशः सर्वेषां विशिष्टानां शारीराणां ज्वरादीनां वातादिवैषम्यनिमित्तत्वात् मानसानां कामक्रोधमदमानेर्ष्यादीनां रजस्तमोवैषम्यनिमित्तत्वात् वातादीनां रजस्तमसोश्च वैषम्यप्रशमेनैव प्रशमनख्यापनार्थः सूत्ररूप रोनागन्तुजव्या
For Private And Personal Use Only
Page #308
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
स्वस्थानम् ।
प्रशाम्यत्यौषधैः पूर्व्वा दैवयुक्तिव्यपाश्रयैः । मानसोज्ञानविज्ञान धैर्य्यस्मतिसमाधिभिः॥
धीनामप्युत्तरकालं यथावदेषसरून्वात्तदोषजन कनिदानपरिवर्जनपूर्वक तद्दोष प्रशमनेनैव प्रशम
A
नादिति ।
स्वरूपतेा रागद्वैधमुपदिश्य तयेाः पृथक् प्रशमनहेतू नाह ।
प्रशाम्येत्यादि । अत्र प्रशमनं न नशोधयति यद्दोषान् समान्नोदीरयत्यपि । समीकरोति च क्रुद्वान् तत् संशमनमुच्यत इति लक्षणं संशमनं परन्तु संशोधन संशमनादि यावद्रूपेण साम्यावस्था स्यात्तत्साम्यावस्थाजनकं प्रशमनं । औषधैरिति यथोक्त गुणब.ह्नर्भिषग्द्रव्योपस्थात्रा गिरूपैर्युक्तियुक्तः । पूर्व्व इति शारीरमानमदेोषत्वेनेाक्तयेार्मध्ये यः पूर्वमुक्तः शारीरदेोषो विषमवातपित्तकफ रूपस्तन्निमि त्तक ज्वरादीनां तत्प्रशमनेनैव प्रशमनान्नतु शरी राश्रितः । दैवयुक्तिव्यपाश्रयैरिति दैवं भागधेयं तेन द्वारेण व्यपाश्रयाणि विशेषेण अप व्याधीनां वर्ज ममाश्रयन्ति यानि तै रौषधे व मङ्गलदानवख्ययनादिरूपैरित्यर्थः ।
For Private And Personal Use Only
Page #309
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
अस्य पर्वाभिधानं दैवमेवाधम्माख्यमशुभकारणं धम्माख्यौं तदिपर्य याच्छभकारणमितिख्यापनार्थम् । तस्य च व्याधिप्रशमकत्वात्। युक्तिर्योजना दोषदृष्यमान देश कालवयोऽग्निबलप्रकृत्याद्यनुरूपेण कथितादिकल्प नभक्षणमा नादिभिः प्रयोग स्तेन दारेण विशेषेण अप व्याधीनां वजनमाश्रयन्ति यानि तै रीपधै संशोधनसंशमन देशकालै रित्ययः । एतेन विविधमौषधं शारीररोगाणामुक्त भवति दैव व्यपाश्रयं युक्तिव्यपाश्रयञ्च तबाद्यं वलिमङ्गलदानस्वन्त्ययनदेवभूदेवगुरु सिवड्याद्यर्चनादिरूपम्।यच्च कर्म दैवमुत्पादयघोष वैषम्यं नाशयद्दोष साम्यं जनयति । अन्त्य लङ्घनं कषायचूर्ण गुड़िकादिकमद्रव्यद्रव्य भूतम् । यच्च शरीरे योगमुपपद्य दोषवैषम्य नाशयघोष साम्यं जनयति । यदि च तत्र वलिमङ्गलादीनि दैवजन कानि कर्माण्यङ्गवैगुण्याद्देवं न जनयितुं शक्नुवन्ति न तदा व्याधिमपि शमयन्ति । एवं लवन कषायादीनि यदि दोषाद्यनुरूपेण शरीरे युक्तानि न भवन्ति तदा व्याधिमपि न शमन्ति इति बोध्यौं व्यपाश्रय पदेन काल बुड्वीन्द्रियार्थानामयोगादिकारणव जनं ज्ञापितं न हि कारणसेवने
For Private And Personal Use Only
Page #310
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
।
सति विशेषेण व्याधीनां वर्जनं भवति । मानस इति सत्त्वसंज्ञाश्रयो व्याधि मनिसदोषलक्षणरजस्तमोगुण स्तन्नाशेन तज्जनितकामादीनामपि नाशात् ज्ञानविज्ञानधैर्य्यस्मृतिसमाधिभि रौषधैः प्रशाम्यति । ज्ञानं बुद्धिः सा च कर्त्तव्या कर्त्तव्य हिताहितेषु तत्न समदर्शिनी प्रबुद्ध्यन्ते हि लोके लाकैरध्यात्म तत्त्व पुराणेतिहासादिशास्त्र वाक्यादिश्रवण पठनादिज्ञानैः कर्त्तव्या कर्त्तव्य हिताहितानि । विज्ञानं सदेवैकं ब्रह्मैव जगदिदमसत्यमिति तत्त्वाववोधो नतु माचे धीर्ज्ञानं शिल्पशास्त्रयोर्ज्ञानं विज्ञानमिति ।
वैय्यं धृतिर्मनसो विषयप्रबलस्य नियमन हेतु बुद्धि: स्मृतिस्तत्त्वेनानुभूतार्थस्मरणं अनुभूतविषयासप्रमेोषः । समाधिर्योगश्चित्तवृत्तिनिरोध स्तदा द्रष्टुः स्वरूपेऽवस्थानं तत्व ध्यानधारणयोरेकीभावः समाधिः । ननु वातादिवैषम्यनाशेन कथं तज्जनि तानां नाशः सम्भवति विषमवातादयो हि रोगाणां ममवायिहेतवो भवन्ति नहि समवायिहेतुना शे न कानाशी यथा कपालमालानाशान्न घटनाशः स्यात् । यदिच निमित्तकारणानि भवन्ति तदा कथं वातादिजनितव्याधौ संशोधनेन दोषनिर्ह -
For Private And Personal Use Only
३०६.
Page #311
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३१०
चरकसंहिता।
रणमुपदिश्यते न हि कुलालसूत्रदण्डच क्रादिनाशेन घटनाशः स्यादिति । __ अत्रोचते कैश्चित् । प्राधारभतनिमित्त कारणनाशानियमतः कार्य नाशः सम्पद्यते यथा जल पङ्क नाशात् पद्म कुमुदादिनाशो यथा च वर्तितैलक्ष याहीपक्षय इति आधारभत निमित्तकारण मेव विषमदोषः खयं हि वक्ष्यते खधातुवैषम्यनिमित्तमा ये विकारसका वहवः शरीरे। न ते टथक पित्तकफामिलेभ्य प्रागन्तय स्ते तु ततो विशिष्टा इति ।
तन्त्र सङ्गच्छते पित्तकफानिलेभ्यो न ते पृथगिति वचनेन विषमपित्ताद्या त्मकत्वं विशिष्टव्याधीनां ज्ञापितं तेन समवायिहेतुत्वमेव विषमदोषाणां लम्यते नतु निमित्त कारण त्वं यथा न हि मत्कण कादिः खखमयविकारेषु घटादिष निमित्तकारणं भवति भवति न गुण काश्रयसमवायी हेतुरेव एवं तेषां माशाच्च तत्तन्मयविकारघटादिनाशो यथा भवति तथा त दे धसमवायिहेतुविषमवातादिनाशाच्च तनन्मयविकारज्वरादिकामादीनां नाशः सम्पद्यत एव न घटा दो कपालमालादिवदवयवलक्षणा विषम तावदय : किन्तु प्रशतिलक्षणमदादिवत् क्रिया गु. णाश्रयाः समवायि हे तव एव न तु कुलालादिपङ्का
For Private And Personal Use Only
Page #312
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
३११
दितैलादिभ्योऽपृथग्वटादिपद्मादिदीपादय स्तस्मान्न निमित्तकारणं वातादयः । वैषम्यनिमित्ते तिनिमित्त पदं कारणपर्य्यायो नतु निमित्तकारणार्थं तेन वैषम्य समवायिजा विकारसङ्का इत्यर्थः । समवायिहेतुनाशान्नियमेन कार्य्यनाशः स्यात् यथा कपालमालासंयोगस्य कार्याणां समवायिकारणेष्वासन्नजन क लक्षणस्या समवायिकारणस्य नाशादूघटनाश इति यदुच्चते तत्प्रसादवचनं नास्ति सामान्यविशेषरूपद्रव्यगुण कामसमवायित्वं समवायिकारणत्वेनाभिहितत्वात्। न हि कापि गुणकणी अरुमवायिनी का - बू । द्रव्याणि हि सजातीय द्रव्यमारभमाणानि कार्ये समवयन्ति गुणाश्च सजातीय गुणमारभमाणाः का समवयन्ति कम्नाणि च सजातीयविजातीकम्मारभमाणानि का समवयन्तीति समवाथिकारणानि सामान्यविशेषरूपस्यैव समवायस्य सर्व्ववस्तु से लककारणत्वं स्वरूपेणोक्त सच नासमवायी न समवायी स्वरूपेण कार्ये वृत्तित्वात् स्वरूपसमवायमुपपद्यते इति महर्षिभिर्हि गुणानां निश्रेष्ट समवायिकारणत्वं नत्वसमवायिकारणत्वमिति समवायिनिमित्ताभ्यां नापरं कारणमस्तीति बोध्यम् । नतु ज्ञानविज्ञानादिभि मनिसदेोषोपशमश्चेत्तदाऽ
For Private And Personal Use Only
Page #313
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३१०
चरकसंहिता।
रणमुपदिश्यते न हि कुलालसूत्रदण्डचक्रादिनाशेन घटनाशः स्यादिति ।
अत्रोचते कैश्चित् । आधारभतनिमित्त का. रणनाशान्नियमतः कार्य नाशः सम्पद्यते यथा जल पकनाशात् पद्म कुमुदादिनाशो यथा च वर्तितैलक्ष याहीपक्षय इति आधारभूत निमित्तकारणमेव विषमदोषः स्वयं हि वक्ष्यते खधातुवैषम्यनिमित्तजा ये विकारसङ्घा वहवः शरीरे। न ते पृथक पित्तकफामिलेग्य प्रागन्तय स्ते तु ततो विशिष्टा इति ।
तन्त्र सङ्गच्छते पित्तकफानिलेभ्यो न ते पृथगिति वचनेन विषमपित्ताद्यात्मकत्वं विशिष्टव्याधीनां ज्ञापितं तेन समवायिहेतुत्वमेव विषमदोषाणां लभ्यते नतु निमित्त कारण त्वं यथा न हि मत्कण कादिः खखमयविकारेषु घटादिषु निमित्तकारणं भवति भवति स गुण कमात्रयसमवायी हेतुरेव एवं तेषां माशाच तत्तनायविकारघटादिनाशो यथा भवति तथा त दे धसमवायिहेतुविषमवातादिनाशाच्च तत्त. न्म यविकारज्वरादिकामादीनां नाशः सम्पद्यत एव न घटा दो कपालमालादिवदवयवलक्षणा विषम तावदय : किन्तु प्रशनिलक्षणमदादिवत् क्रियागु. णाश्रयाः समवाय हे तव एव न तु कुलालादिपङ्का
For Private And Personal Use Only
Page #314
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३१
चरकसंहिता |
रूक्षः शीतोलघुः खक्ष्म चलोऽथविशदःखरः । विपरीतगुणैर्द्रव्यै मरुतः सम्प्रशाम्यति ॥
पस्मारादिषु कथं दैवयुक्तिव्यापाश्रय भेषजमुपदिश्य ते इति चेन्नापचारादेर्मानि सव्याधित्वाभावात् परन्तु शारीरदेषदूषितमनः संवत्वेन मनःशरीरदेोषयोर्मध्ये शारीर दोषजन्यत्वेन शारीरव्याधित्वात् मनाऽपि हि शरीरान्तर्गतं श्रोतादीन्द्रियवत्। यद्दा कालाद्यतियोगादिभिरिव वातादिभि मनेादेाषरजस्तमसोद्वेषणात् तद्वे तु वातादिप्रशमानार्थं देव युक्तिव्यपाश्रयभेषजमुपदिश्यते यथा कामादिजज्वरादिव्याधिप्रशमार्थं कामादिहरणं क्रोधादिभेषजमुपदिश्यते इति हेतु प्रत्यनीकत्वं भेषजानामिति ।
अथ दैवयुक्तिव्यपाश्रयभेषजानां मध्ये देवव्य
पात्रय भेषजनामचिन्त्यत्वेन तदुपदेशं न कृत्वा युक्तिव्यपाश्रयभेषजानां युक्त्यर्थं कल्पनेोपायान् प्रकृतिभतकारणरूपरे । गायां वातादीनां धर्मविज्ञाना
न्युपदिशति ।
な
-
रूक्ष इत्यादि । भूरिदारुप विकार करणादातादीनां पूर्वपूर्वाभिधानं रूक्षादीनाञ्च प्रश
स्वतमत्वेन प्रागभिधानं तेन दारुणात्वादयोऽपि
For Private And Personal Use Only
Page #315
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
३१३
गुणा बोध्या रूक्षत्वं शीतत्वं लघत्व सूक्ष्मत्व वैशा खरत्वञ्चोपदिष्टं गुणव्याख्यानेन । चलत्वन्त्वस्थिरत्वं ततो दारुणत्ववेगयो भिधानमत्र वायोः शीतत्वं पूर्वमतानुप्रवेशेन न भहतो वायोरभिप्रायेणोक्त महतो वायोरनुष्णाशीत स्पर्शः । तत्केवल स्पर्शतन्मात्रवायभिप्रायेण बोध्यमिति शीतेन वायोहविरुष्ण न शीतशान्तिहि दृश्य ते च केवलवातारअव्याधौ शीतमिति रूक्षादिसप्तगुणो मारुतो विपरीतगुणैव्यै रिति गुणशब्दोऽत्राप्रधानवाची तेन सहजगुण तो वा रसतो वा वीर्य तो वा विपाकतो वा प्रभावतो वा रूक्षादिसप्तगुणविपर्ययैः स्निग्धोष्ण गुरु प्रस्थ लमपिच्छिल लक्षण: सप्तगुणा एव नत्वन्ये च एतेच येषां तै ध्यः संप्रशाम्यति। सम्यक् शीघ्र प्रशाम्यति यावद् गुणैः क्षीणस्तावद्गुणैः स्तावद्गुणविपर्य यद्रव्य हीनो ऽतिक्षीणो भवति समस्तु क्षीणो भवति हट्वश्च समो भवतीति ।
सुश्रुतेनाप्युक्तम् । अव्य को व्यक्त कम्मा च रूक्षः शीतो लघ:खरः। तिर्यग्गोहिगुणश्चैव रजोवल एव चेति। अत्राव्यक्तः सूक्ष्मः तिर्य ग्ग इति तिर्य कचल: हिगुण इति शब्द स्पर्श गुणो वायुरि
For Private And Personal Use Only
Page #316
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३ १४
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता ।
रजोबहुलः सत्त्वतमोन्यून इति विशदत्वं
त्यर्य । ख्यापितम् ।
"
एवं गुणस्य वातस्य प्रकेापणान्युक्तानि तेनैव । तद्यथा बलवद्विग्रहातिव्यायामव्यवायाध्ययन प्रपतन प्रधावन प्रपीड़नाभिघात लङ्घन शवन तरण रात्रिजागरण भारहरण गजतुरङ्गरथपदातिचर्य्या कटुकषायतिक्त रूक्षलघु शीतवीर्य्य शुष्क शात्र बल्लूरवर कोद्दालक केरदूषश्यामक नीवारमुद्गमसूराट की हरेणुकलायनिष्पावानशन विषमाशनाध्यशन वातमूत्रपुरीषशुक्रच्छर्द्दिक्षवथुद्गारवास्प वेगविधातादिभिर्विशेषैर्वायुः प्रकोपमापद्यते । स शीतान्वप्रातेषु घमान्ते च विशेषतः । प्रत्यूषस्यपराल े तु जीर्णे ऽन्ने च प्रकु प्यतीति । चत्र प्रकुष्यतीति वर्द्धते नतु चयति वर्द्धते च । स्वयोनित्वादुबलवद्दिग्रहादीनाम् । एभि वृद्वस्य वातस्य स्निग्धादिगुणैर्द्रव्यैः शमा ह्रासेो भवति समस्य तु क्षत्रो भवति क्षीणस्य चातिक्षयो भव तीत्यर्थः । रूचत्वादिगुण विपरीताविपरीत सममि
गुणैस्तु द्रव्यैर्न संप्रशास्यति किन्तु विपरीत गुण वडलाविपरीतात्यगुणैर्द्रव्यैः काल वेलासम्यक
प्रशाम्यत्येव नतु नप्रशाम्यतीति बोध्यम् । उक्तं हि रुगुणनिपाते भयसाऽल्पमवजीयते इति ।
ܬ
For Private And Personal Use Only
20
Page #317
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्र स्थानम् ।
३१५
सस्नेहमुष्णं तीक्ष्णञ्च द्रवम म्नं सरं कटु । विपरीतगुणैः पित्तं द्रव्यैराशुप्रशाम्यति ॥
अनापीदमवधातव्यं यद्व्यं रौक्ष्यादिगुणविपरीतकियगुणं रौक्ष्यादिगुणतुल्यगुणञ्च भवति तत्र विरुदधम्माणां मध्ये भयसा गुणसमूहवह लाल्प गुणसम हो ऽवजीयते तैरल्पगुणैर्भूयिष्ठगुणविपरीत गुणस्य भूयिष्ठ गुणैर्जयो न वाध्यते तुल्य गुणस्य हरिपि क्रियते इत्येवं व्याख्यानं पित्त कफ योरपि बोध्यम् ।
पित्तखरूपगुणमाह । सस्नेहमित्यादि । सस्नेहमुष्णमिति वचनेन स्ने हस्याल्पत्वमुष्णत्वस्थ चातिशयत्वं तद्योगादिति सूचितं तेन पैत्तिके व्याधौ धृत दुग्धादिकस्नेहशीतभेषजविधि न विरुध्यते । अतिस्निग्धत्वाल्पोष्ण त्वयोश्च पित्तस्याल्पोहात्यन्तोष्णत्व विपर्य यात् प्रशान्तिः स्यात् । उष्णतीक्षा द्रवसरतिक्तत्वविपरीतैः शैत्यमान्द्यसान्द्रस्थिर कषायमाधुर्य गुणैः पक्कस्य पित्तस्य प्रशमनम् । प्रामस्याम्लस्य विपरीतेन तिक्तेन प्रशमः कट्विति तितं तेन तिक्तर. सस्य पित्तस्य विदग्धावस्थायामम्ल रसत्वे तविपरीत त्वेन तिकरसः पित्तप्रकापनाशकत्वे नोपपद्यते । उक्तं हि सुश्रुते । पित्तं तनावं पति नीलं पीतं तथै
For Private And Personal Use Only
Page #318
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२१६
चरकसंहिता।
वच । उष्ण कटुरसञ्चैव विदग्धचाम्नमेव चेति । अत्र पूतित्वं न सिग्धत्व सूचितं नीलं पीतमिति यदुक्तं तदव प्रशमनाभावेन नोक्तं कटुरसमिति तिक्तं विदग्धञ्चाम्न मिति तत्वभावात् । एतेन तन्निरस्तं यदिह तन्वे ऽनत्व मुक्त तदपि तेजःप्रधान्यात् पित्तस्य खरूपस्य । सुश्रुतेनापि विदग्धस्थाम्न त्वमुक्त तद्रवरूपपित्ताभिप्रायेणेति। यद्दपाख्यातं द्रवमिति मुक्तकण्ठ न सुश्रुतेनजित्वाच्च।
प्रकापणञ्चास्योक्तं तवैव । क्रोधशोकभयायामा पवासविदग्धमैथुनोपगमनकवल लवणतीक्षणोष्ण लधविदाहितिल तैलथिन्याककुलस्यसर्षपातमीहरितक शाकगोधामत्स्याजाविकमांसद धितक्रकूच्चि कामस्तु सौरीरक सुराविकाराम्ह फल कट्वराईप्रतिभिः पित्तं प्रकापमापद्यते । तदुष्ण रुष्ण कालेच मेघान्ते च विशेषतः । मध्यानेचाईरावेच जीर्य त्यन्ने च कुप्यति इति एभिः प्रकापण: प्रज्ञापराधाद्यन्तर्भतैः । सस्नेहादिगुणं पित्तं रई सस्न हादिगुणविपरीत गुणः स्निग्धशीतमदुसान्द्र कषायतिक्तस्थिरादिगुणे व्यः प्रशाम्यति समं भवति समन्तु क्षीणं भवति चीणमतिक्षीणं भवतीत्यर्थः ।
For Private And Personal Use Only
Page #319
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
गुरुशीतम स्निग्ध मधुरस्थिरपिच्छिलाः । श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः॥
श्लेष्मस्वरूपगुणमाह गुवित्यादि । एते गुब्बादयः लेष्मणःस्वाभाविका गुणा वास्तु विपरीतगुणै लछष्णतीक्ष्णरूक्ष कट्वादिरस विशदादिभिई व्याश्रितैरेव प्रशमं समं यान्ति साम्ये तु क्षयं यान्ति क्षये चातिक्षयमिति । गुणानां विपरीत गुणैः प्रशमवचनेन गु. णि नेोऽपि प्रशमः ख्यापितः मिलि त यथावगुण समुदायो हि द्रव्यमुच्यते नातिरिक्तमिति। सुश्रुतेऽप्युक्तं ले पा खेतो गुरुः स्निग्धः पिच्छिल: शीत एकच । मधुरस्व विदग्धःस्याद्विदग्धो लवणः स्मत इति यत्तेन न विरुव क फस्या विदग्धत्वे त भावात् लवणत्वकट त्वेन लवणरसाश्रयत्वेनानुक्ते ऽपि न वा न्यूनत्वमाचार्य स्य तेन ड्वावस्थायां वैदग्ध्ये भाग्नेयेऽपि लवणरसो नोपशे ते लवणविपरीत गुहैहड्त्वे पुनरुपशेते। एवं पित्तस्याम्ल तायामपि व्या ख्येयं वस्तुतस्तु ट्रव्य मेकरसं नास्तीति तेन बोध्यमिदं श्लेष्मणो यन्माधुर्यमुक्त तन्मधुरप्रधान लवण त्व तेन साम्यावस्थायां मधुरलवणयोः कफवईक त्वमिति तथा पित्तस्याम्लाणुतिक्तत्वं बोध्यं तेन साम्यावस्थायां
विस
For Private And Personal Use Only
Page #320
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३१८
चरक संहिता!
तितोरसः स्वसमानाधिकरण शैत्य लाघवाभ्यां वीर्यरूपाभ्यामपास्त त्वान्नपित्तं वई यति अपितु नाशयति तत्प्रतिनियत शैत्यवीयम्। अम्न स्तु स्वरूपत उ. षणवोय तश्च वई यतीति बोध्यम् । लेप्पर ट्विहेतुरुक्तः सुश्रुतेन दिवास्वप्नाव्यायामालस्य मधुराम्नलवणशीतस्निग्धगुरुपिच्छिलाभिष्यन्दि हाय न क यवक नैषत्कटमाषमहामाषगोधमतिल पिष्टविकृतिद घिदुग्धकशरापायसेक्षुविकारापूपौद कमांस बसाविसमृणाल कशेरुक शृङ्गाटकमधुर वल्लो फल समशनाध्यशनप्रभृतिभिः ल मा प्रकोपमापद्यते । स शीतैः शीतकाले च वसन्ते च विशेषतः । पूर्वाह्न च प्रदोषे च भुक्तमावे प्रकुप्यति इति । प्रकुप्यतीति वईते एभिः प्रजापराधान्त तै ईवस्य लेमणो गुब्बादिगुणस्य विपरीत गुणद्रव्यै ईड्वा गुबादयो गुणाः शाम्यन्ति समा भवन्ति समास्तु ह्रसन्ति ह्रखास्वतिहमन्तीति बोध्यम् । ___ तथैवञ्चेत्तदा प्रतिज्ञाहानिदोष: स्यात् । रौक्ष्यादिगुणैर्टवो हि वातः स्निगधादिगुणद्रव्य स्त हिपरीतै रल्पमात्रै रतिमात्र ; विपरीतगुणे देशे काले च साध्येषु व्याधिषु प्रयुज्यमानैरकाले पुनः सम्य भावैश्च तथा काले सम्यमात्रैश्च तुल्यगण
For Private And Personal Use Only
Page #321
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चत स्थानम् ।
३१८
विपरीतगुणैर्दे शमाना कालोपपादितैः । भेषजैर्विनिवर्तन्ते विकाराः साध्यसम्म ताः॥ साधनं नत्वसाध्यानां व्याधीनामुपदिश्यते । भूयश्चातो यथाद्रव्यं गुणकर्म प्रवक्ष्यते ॥ दोशे तथा नासाध्ये घु व्याधिषु प्रयुज्यमानै , व्य नै प्रशाम्यति । एतं पित्तं कफोत्याशंसायामध्यभिचारेण प्रतिज्ञातुमाह। ___ विरपीत गुणैरित्यादि । रूक्षः शीत इत्यादिभि य थाखोत वातपित्तक फगुणानां विपरीतगुणै भ. षज देश मात्राकालोपपादितै तेषामेव विपरीताविपरीत गुण देशानुरूपमा वाया भेषजानां मृदुमध्य तीक्षा व स्ववीर्यानुरूपेणातुरबल शरीराहारसात्यस्खत्त्वप्रकतिदोषव्याधिवलानुरूपेण चानपायिपरिमाणेन यद्यश्रेषजस्योपयोगे उपदेष्टव्यो यो यः काल स्तरुपपादितै स्तथाविधे देशे तथाच मात्रया त. स्मिन्नेव च काले वैद्यैः प्रयुक्तः साध्यसम्मता: साध्यत्वेनोपदिष्टा विकारा विनिवर्तन्ते न त्वसाध्यत्वेनापदिाष्टरोगा इत्यर्थ एतेनाज्ञानेन साध्यत्वबु या प्रतिमादितभेषरसाध्य व्याधिप्रशमाभावेन न क्षतिः । तत्र हेतुमाह । साधनं नत्व साध्यानां व्याधीनामुपदिश्यते इति ।
For Private And Personal Use Only
Page #322
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३२०
परक संहिता
कश्चित्त सम्मत इत्यनेन याप्यानामपि ग्रहणमाह तन्नभद्रं या पधानां यापनस्य विनित्तित्वाभावात् । साधनं नत्वसाध्यानामिति वचनविरोधाच्च। असाध्यत्वं हि विविध याप्यत्वप्रत्याख्येयत्वभेदादिति । नन्वसाध्या नामपि दृश्यते भेषजमुपदिष्टं हि भगवतागत्येन कालाकालमत्यजयभेषजं । रसायन तपो. जप्ययोगसि महात्म मिः । काल मृत्युरपि प्रार्जीयतेऽनलसैनरैरिति । तथा सुश्रुतेनापि । ध्रवन्वरिष्टे मरणं ब्राह्मणै स्तकिलालसैः। रसायनतपोजप्यतत्परैर्वा निवार्यते इति तथान्यताऽपि जातारि. टोऽपि जीवतीति । तस्मादत्र साधनमिति रसायन. वज भेषज भिषगादिपादचतुष्टयान्य तमं वा तेना. साध्यव्याध्युपशमकत्वेन रसायनयोक्ति न विरुड्यतोत्रबाहुरन्ये नियतमनियतञ्चेति विधारिष्टं तत्र नियत. मरिष्ट मसाध्यमनिय तन्तु रसायनादिभिः साध्य ते इति नियतारिष्ठाभिप्रायेणोक्तमानत्वरिष्टस्य जातस्य नाशोऽस्ति मरणाहते इति तथा प्ररिष्टचापि तन्नासि यदिना मरणं भवेत्। मरणञ्चापि तन्नास्ति यन्नारिटपुरः सरमिति । सुश्रुतागत्यवचनन्वनियतारिष्टविषयमिति। अन्ये तु मर्वमेवारिष्टं मारयत्यसति रसानादौ रसायनादेः प्रभावेणारिष्टनाशक
For Private And Personal Use Only
Page #323
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
३२१
त्वात् । सर्वपुरुषाणामशक्यत्वेन रसायनादेर्जातारिष्टमसाध्यमेवेत्याहुः।
नन्वेतावतैव वातादीनां खख गुणविपरीतगुणद्रव्यैः प्रशमोपदेशेन विविधशिष्याणां न व्यवसायो भवति अतिसूक्ष्मतमत्वाद्रव्यगुणानामित्याशङ्कयाह। ___ भूयशेत्यादि । अतो वातादीनां स्वखरण विपरीतगुणद्रव्यैः प्रशमोपदेशादन्तरमन्नपानादिके यथाद्रव्यं द्रव्यमनतिक्रम्य गुण कम्मे गुणाञ्च कम्याणि च तत् भूयो वहतमं च प्रवक्ष्यते प्रतिद्रव्यं विस्तरेण गुण कम्ये प्रवक्तव्य मित्यर्थः ।
नम्वेतावतैव वातादीनां खखगुण विपरीतगुणद्रव्यैः प्रशमोपदेशेन युक्तिव्यपाश्रयभेषजं किं समाप्यते इति शङ्कायां यथाद्रव्यं गुणकर्मोपदेष्ट व्यत्वे व्यवस्थिते द्रव्याणां गुण काश्रयत्वेन कर्तृत्वेनच सत्यपि प्राधान्ये गुणकम्मापेक्षया गुणकर्मीभ्यामेव शकिरूपाभ्यां फलमाधनयोग्य त्वादादो गुणकर्मणो गुणानां प्राधान्यादुपदेशे कर्तव्ये गुर्वादिगुणा. पेक्षया शोतादिगुणस्य वीर्य संज्ञया प्रधान्येऽपि शीतादिवीर्य संज्ञकस्य गुणस्य प्रायेण प्रतिनियतरसत्वासोपदेशो व्यवस्थीयते।
For Private And Personal Use Only
Page #324
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३२२
चरकसंहिता |
अत्र केचिदाचार्य्या ब्रुवते । द्रव्यं प्रधानम् । कस्मात् व्यवस्थितत्वात् । विशेषेणावस्था | दू ह खलु द्रव्यं व्यवस्थितं न रसादयो यथामे फले ये रसादयस्ते पक्के तु न सन्ति । ननु चेत् व्यवस्थितत्वं स्वरूपेणावस्थानं तच्च कषायादिकल्पितत्वदशायां नास्तीति व्यभिचार इति चेत्तदा द्रव्यं प्रधानं नित्यत्वात् । नित्यं हि द्रव्यमनित्या गुणाः यथा कल्कादि प्रविभागः स एव सम्पन्नरसगन्धो व्यापन्नरसगन्धो वा भवति । ननु नित्यत्वमविनाशित्वं स्वरूपानुच्छेदो वा तथात्वन्तु न कल्कादित्वदशायामिति व्यभिचर्य्यते हेतुरिति चेन्न द्रव्यं प्रधानं खाजात्यावस्थानात् । यथाहि पार्थिवं द्रव्यमन्यभावं न गच्छत्येवं शेषाणीति अतः खारम्भकद्रव्यजातीयत्वेनानुवृत्तत्वं खारम्भक द्रव्यजातीयत्वानपायत्वं वा स्वभावसंसिद्धलक्षणं वा खाजात्यावस्थानमिति । ननु मधुराम्नलवणादीनामपि रसानां पाञ्जभौति कत्वेन मधुरत्वादिनाग्रहात् पृथिव्यम्व्वादिगुणवाडल्य ग्रहेण पञ्चेन्द्रियग्रहणमुपचर्यते इति चेन्न द्रव्यं हि प्रधानमाश्रयत्वात् । द्रव्यमाश्रिताहि र सादय इति ।
ननु रसादीना माश्रयत्वेऽपि द्रव्यस्य रमादि
For Private And Personal Use Only
Page #325
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
३२३
हारेणैव फलसाधकत्वान्न रसादिभ्यो द्रव्यस्य प्राधान्य मिति चेन्न यतो द्रव्य प्रधानमारम्भसामर्थ्यात् । द्रव्याश्रितोह्यारम्भा यथा विदारिगन्धादिमाहृत्य संक्षद्य विपचेदित्येवमादिष नतु रसादिष्वारम्भः ।
नन्वारम्भो मध्वरिष्टादौ कालपरिणामेनाम्लादिरसस्यास्ति नह्यारम्भ आहरणक्षोदनादिव्यापा. रमावं किन्तु प्रयोजननिध्यत्तिहेतुसाधन मेव तच्च रसादिष्वस्ति इति चेन्न द्रव्यं हि प्रधानं शास्त्र प्रामाण्यात्। शास्त्रे हि द्रव्यं प्रधानमुपदेशे हि योगानां यथा मातुल ङ्गाग्निम न्यौ चेति न रसादय उपदिश्यन्ते इति ।
ननु रसादिहारेणैव द्रव्याणां कार्यविशेषमुपलम्ब योगानामुपदेशे द्रव्यागय पदिशान्ति मिषज इति रसा एव प्रधान मिति चेन्न द्रव्य प्रधानं रसादीनां क्रमापेक्षितत्वात् । रसादयो हि द्रव्य क्रममपेक्षन्ते यथा तरुण तरुणाः सम्पर्ण सम्पर्णा इति । ___नन्वेवं द्रव्यमपि क्रममपेक्ष ते ऽवस्था नां यथा तारुण्ये तरुणं परिणामे सम्पूर्ण मिति चेन्न द्रव्यं प्रधानमेकदेश साध्यत्वात् । द्रव्य णामे कदेशेनापि चर्णादयः साध्यन्ते यथा महारहक्षीरेणेति। न रसानामिति।
For Private And Personal Use Only
Page #326
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३२४
चरकसंहिता |
अत्र कार्य्यसाधकैकदेशत्वादित्यर्थ स्तेन साध्येन न वैयधिकरण्यम् । एवं क्रमापेचितत्वादित्यत्रापि वक्रमापेक्षितरसादित्वादिति व्याख्येयम् । तस्माद्द्रव्यं प्रधानं द्रव्यलक्षणन्तु क्रियागुणवत् समवायि कारणमिति ।
तन्नेत्याज्डरन्ये । रसास्तु प्रधानम्। कस्मादागमात् । आगमो हि शास्त्रमुच्यते । शास्त्रे हि रसा अधिकृता यथा रसायत्त आहार इति तस्मिंश्च प्राणा दूति । ननु भतायत्ता रसा रसायत्तश्चाहार स्मिंश्चेत्प्राणाः सन्ति सन्तु सच द्रव्याधीन एवेति कथं रसस्य प्राघा - न्यभिति चेन्न रसाः प्रधानमुपदेशात् । उपदिश्यन्ते हि रसाः । यथा मधुराग्ललवणा वातं शमयन्ति इति ।
ननु यथा रसानां वाताद्युपशमकत्वेनोपदेशो ऽस्ति तथा द्रव्याणामपि यथा श्रामलक्यादिरित्येष गणः सर्व्वज्वरापहः। चक्षुष्यो दीपना दृष्यः कफा - रे।चकनाशन इत्यादि इति चेन्न रसाः प्रधानमनुमानात् । रमेन ह्यनुमीयते द्रव्यं यथा मधुरमिति । ननु रसेनानुमीयते द्रव्यं द्रव्येणापि रसना योगेन रमनुभवतीति द्रव्यमेव प्रधानं नतु रसा इति चेन्न रसाः प्रधानम्टपिवचनात्। ऋषिवचनं हि वेदो यथा
For Private And Personal Use Only
Page #327
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
स्वस्थानम् ।
३२५
किञ्चिदिज्यार्थं मधुरमाहरेदिति । रस्माद्रसाः प्रधानम्। रमेषु पुनर्गुणसंज्ञा गुरुत्वादयः समानाधिकरणत्वेन व्यवस्थिताः। रसगुणे पदेष्यामः ।
तन्ने त्या डरन्ये । वीयं प्रधानम्। कस्मात् । तद्दशेनौषधकम्पनियत्तेः । इहौषध कमाण्युधिो. भागोभयभागशोधनं संग्राहकाग्निदीपन प्रपीड़न लेखन रहण रसायन वाजीकरण व यथकरण विलयन दहन दारण मादन प्राणघ्न विषप्रशमनानि वीर्य प्रधान्याइवन्ति। तच्च वीर्य विविधमुषण शीतञ्चाग्नीसोमीयत्वाज्जगतः केचिदष्टविधमाहुरुष्णं शोतं स्निग्धं रूक्षं विशदं पिच्छिलं मदु तीक्षाञ्चेत्येतानि वीर्य्याणि स्वबलगुणोत्कर्षाद्र समभिभयात्म कर्म कुर्वन्ति यथा तावन्म हत् पञ्चमलं कषायं तिक्तानुरसं वातं शम ये दुषण वीर्यत्वात् । तथा कुल स्थः कघायः कटु कः पलाण्डः स्नेहभावाच्च । मधुरश्चक्षुरसो वातं वई येत् शीतवीर्यत्वात् कटुका पिप्पली पित्तं शमयति मदुशीतवीर्यत्वादम्लमामलकं ल. वणं सैन्धवञ्च । तिक्ता काकमाची पित्तं वई येदुष्णवीर्य त्वान्मधुरामत्स्याश्च । कटुकं मलकं श्लेष्माणं वई यति स्निग्धवीर्यत्वात् । अम्लं कपित्य माणं
For Private And Personal Use Only
Page #328
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३२६
चरकसंहिता ।
शमयति रूचबीर्य्यत्वात् मधुरं चौद्रञ्च ेति तदेत
न्निदर्शनमात्त्रमुक्तम् ।
भवन्तिचात | ये रसा वातशमना भवन्ति यदि तेषु वै । रौक्ष्यलाघत्रशैत्यादि न ते 1 हन्युः समोरलम् । ये रसाः पित्तशमना भवन्ति यदि तेषु वै । तैच्णलताचैव न ते तत्कर्मकारिणः ॥ ये रसाः श्लेमशमना भवन्ति यदि तेषु वै । स्नेह मौरव शैत्यानि बलाशं वईयन्ति ते इति ।
T
तस्माद्दीर्थं प्रधानमिति ।
तन्नेत्याद्धरन्यं । विपाकः प्रधानमिति कस्मात् सम्यमिध्याविपाक त्वात् । इह हि सर्व्वणि द्रव्याण्यभ्यवहृतानि स मिथ्यापिकानि गुणं दोषं वा जनयन्ति ।
भवन्तिचात्र । पृथक्त्वदर्शिनामेष वादिनां वादसंग्रहः । चतुर्णामपि सामर्थ्यमिच्छन्त्यत्र वि. पश्चितः 1 तद्रव्यमात्मना किञ्चित् किञ्चिद्दीर्येण सेवितम् । किञ्चिद्रसविपाकाम्यां दीषं हन्ति क रोति वा । पाको नास्ति विना वीर्य्यात् वीर्य्यं नास्ति विनारसात् । रमो नास्ति विनाव्यादृद्रव्य ं श्रेष्ठजन्म तु द्रव्यरसयो रन्योऽन्यापेचकं अन्योन्यापेचकं जन्म यथा स्याद्दे ह देहि
मतः स्मृतम् ।
स्मृतम् ।
नाः । वीर्य संज्ञा गुणा येष्टौ तेऽपि द्रव्याश्रयाः
For Private And Personal Use Only
·
Page #329
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
खूव स्थानम्।
३२७
रसनार्थो रसस्तस्य द्रव्यमापः क्षितिस्त था। निहत्तौ च विशेषेच प्रत्ययाः खादयस्त्र यः॥
श्रताः। रसेषु न वसन्त्य ते निर्माणास्तु गुणाः स्मताः। द्रव्ये द्रव्याणि ययाति विपच्यन्ते न घड़साः । श्रेष्ठं द्रव्यमतो ज्ञेयं शेषा भावा स्तदाश्रयाः । अमीमांस्यान्यचिन्त्यानि प्रसिद्दानि स्वभावतः । भागमेनोपयोज्यानि भेषजानि विचक्षणैः । प्रत्यक्षलक्ष. ण फलाः प्रसिड्वाश्च स्वभावतः। नौषधीहेतु भिर्विद्वान् परीक्षेत कथञ्चन । सहस्रेणापि हेतूनां नाम्बष्ठादि विरेच येत् । तस्मात्तिष्ठेत्तु मतिमानागमे नतु हे. तुषु इति सुश्रुतेनोक्तम् ।
तेन द्रव्यप्रधान्येऽपि द्रव्य गुण कर्मणामतिवाडल्यात् संक्षेपेरणोपदेशार्थ गुरुशीतादिगुणामां मधुरादिसामानाधिकरण्यात् प्रथम रसोपदेशे व्यवस्थिते रसखरूपमुपदिशति ।
रसनार्थो रस इति।अर्थसंज्ञास्तु वक्ष्यन्ते अर्थाः शब्दस्पर्शरू परसगन्धा मनसस्तु चिन्त्यनर्थ इति रस नस्य योऽर्थः स रस: अथो हि समानयोनिक वस्तु तत्र यद्यद्योनिकं तत्तस्य तद्योनिक वस्तु । तथाहि । र. मनमायमिन्द्रियं रसोऽप्याप्य इति रसनार्थो रस इति
For Private And Personal Use Only
Page #330
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
नापयितुमाह तस्य द्रव्यमाप इति द्रव्यं गुण कमीश्रयसमवायिकारणं प्रकृतिभत कारणमित्यर्थः । ननु
व्यमिति कि रसस्थाश्रयरूपं कारणं किं ग्रहण का. रणमित्यत आह नि तौ चेति । निर्वृत्तिहस्पत्तिः। रसस्योत्पत्तौ द्रव्यं गुण कमायसमवायि कारण. माफः यस्मिन् द्रव्ये जायमाने रसञ्चाभिव्यज्यते तस्य जायमानद्रव्यस्य क्रियागुणवत्समवायिकारणमापः । प्रापए वहि रसतमभावात्मिका स्तव यसमावं तदेकेह कि रसनाथप दे नाभिहितं न हि तद्रसमातं रसनेन्द्रियस्य ग्राह्योऽऽतीन्द्रियत्वात् । तजज्ञापनार्थमाइ । क्षितिरिति ।।
पूर्व पूर्वभूतानुप्रवेश नैव जायमाने स्थूलजले च. तुरात्म के ऽव्य तरसरूपेणाभिव्यज्य ते तासां चतुरा. त्मिकानामनुप्रवेशेन क्षिति स्तथैव रसायव्यं पञ्चामिका नतु गन्ध तन्मात्रा क्षितिरिति ख्यापितम् ।
कार्य हि समवायिकारणे द्रव्य व्याणि गुणाश्च गुणैरारभ्यन्ते इत्यावेयः। भद्रकाप्यस्तु रसत न्यावं जलं सूक्षं निरव यवं तदेव तेजोऽनुप्रवेशेन यज्जलं जातं तत्र यो व्य करसो निष्याद्य ते स रसतमात्ररूपजलादनन्यः इत्याह पाञ्चभौतिकद्रव्यगत
For Private And Personal Use Only
Page #331
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
३२४
रसस्य स्खलनलं द्रव्यमिति बोध्यम् । सुश्रुतेऽप्युक्त रसविशेषविज्ञानीयेऽध्याये।
पाकाश पवनदहनतोयभूमि षु यथा सङ्खयमे को तरपरिवाः शब्दस्पर्शरूपरसगन्धा स्तस्मादायों रस इति सर्वभूतचिन्ताशारीरेऽप्युक्तमा काशादीनां कगुणा स्तनाप्यस्तु रसो रसनेन्द्रियं सर्वद्रव सम हो गुरता शैत्यं ने हो रेतश्चेति । स्वयमप्येवं वक्ष्यति । इत्यञ्च तन्मावरसो रसत्व रसाभावश्च न रसनार्थ तेषां रसनरूमानयोनिक त्वाभावादव मधरा न्यतमस कनाद्यन्यतमैः सह भेदेऽपि सति प्रथ व त्वाख्यो भावत्वेन ग्रहदशायां रसनाथै त्वमस्ति रस त्वम• पति इत्य तो रसाभावे रमेतरत्व विशेषणं यत्तच्यते परेण यथावतलक्षणस्यास्य रसत्वे रसाभावे चातिप्रमनादतीन्द्रियरसे चाप्रसङ्गासनेन्द्रिय ग्राह्यत्तिगुणत्वावान्तरजातिमत्त्वं रसत्वमिति लक्षणं बोध्यमिति। पत्र रसनेति पदं रूपादीनां ग्राइकचक्षुरादीनां व्यवच्छदार्थम्। बातादिदूषितरस नस्यारुचिवशा. ट्रमस्य रसमाग्राह्यत्वेन तवाव्यानिवारणाय इन्द्रियेति पदम्। रसनेन्द्रियवृत्तिरूप दिवारणाय ग्राह्येति पदमारसनेन्द्रियग्राह्यजाते रस त्वादसम्भवात्तहारणाय उत्तीतिपदम् । रसने न्द्रयग्राह्यरसत्ति
For Private And Personal Use Only
Page #332
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३३०
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता ।
गुणत्वजातिमत्त्वाद्रूपादीनां रसत्ववारणाय गुणत्वावान्तरेति । मधुरादिषु प्रतिरसं तथातोन्द्रियरसे चाव्याप्तिवारणाय जातिमत्त्वमिति । प्रत्येक रसस्य जातिमत्त्वेऽपि मधुरत्ववन्तया ग्रहदशायां जातिमत्त्वाग्रहेऽप्रसङ्गसम्भावात् । जातिमत्त्वन्तु वृत्तिनियामकसम्बन्धेनैव बोध्यम् । तेन ज्ञेयत्वादिना सम्बन्धेन नातिप्रसङ्ग इति बोध्वम् ।
1
नेदं साधुव्याख्यानम् । तन्मात्त्ररसोऽतीन्द्रिय: साधारणभूत एवाव्यक्तो गुणत्वावान्तरसामान्यभतजातिमत्त्वाभावादनेन लक्षणेनालचितः । एकत्वात्तस्य गुणत्वावान्तरसामान्याभावात् । न हि मधुरादिगतस्रामान्यमस्यास्ति मधुरादयो हि रसप्रभेदा रसत्वसामान्यवन्त एष तु न रसप्रभेदः साधारणत्वात्। तस्माट्रसनेन्द्रियग्राह्यो यो मधुरादिरस स्तत्तद्दृप्तिगुणत्वावान्तरसामान्यभूत जाति र्न तन्मात्वर से तस्मात्तन्मात्ररसो नैतल्लचणलचिन इति अतीन्द्रियर से ऽप्रसङ्गसङ्गाव एव नतु निवारितः स्यात् । अस्माकं मते नेदं तन्मात्ररसलक्षणमिति तुल्यत्वादिष्टं चितिस्तथेत्युक्त्या तस्य व्यावृत्तत्वख्यापनादस्य रसनार्थो रस इति लक्षणस्या लक्ष्य स्तम्मावरस इति ज्ञापितम् । तस्माट्र्सनार्थो रस इत्यस्य लचणस्य । रसनेन्द्रिय
For Private And Personal Use Only
-
Page #333
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
ग्राह्यत्तिगुणत्वावान्तरजातिमत्त्वं रस त्वमिति व्या. ख्यानमसाधु । श्राकाशानुप्रवेशे वायुर्विगुण स्तस्य तेजस्यनु प्रवेशे तेजस्त्रि गुणं तस्य रस तन्मात्राख पखनु प्रवेश चतुरात्मिका आप स्तज्जलानु प्रवेश न यते रसवती क्षितिरित्यत स्तन्मात्ररसव्या रत्तिज्ञापनार्थमाह।
क्षिति स्तथे ति अवेदं हृदयं कतिधापुरुषी ये महाभूतानि खं वायु रग्निरापः क्षिति स्तथा । शब्दः स्पर्शश्च रूपञ्च रसोगन्धश्च तहुणाः। तेषामेकगुणः पूर्बो गुणविः परेपरे। पूर्वः पूर्वगुणश्चैव क्रमशो गुणिषु स्मत इति । जलानुप्रविष्टायां क्षितावपि रसोपलम्भात् क्षितिश्च सहरसेन भौतिकद्रव्योत्पत्तौ गुणकम्माश्रयसमवायि कारणमिति रसस्य निवृत्तौ च द्रव्यमिति । । अतएव सुश्रुतेनोक्तं तस्मादाप्यो रस इति न तु पार्थिवोऽपि रस इति खयब प्राणार्थो रस ति न कृतम्। नन्वे वञ्चेत् कथं मधुरादिप्रविभागः स्यादित्य त प्राह विशेषे चेत्यादि।
विशेषे रसस्य प्रभेदं प्रति च खादय स्त्रय प्रा. काशवावग्नयस्त्रयः प्रत्यया हेतवः । निर्देशादेव त्रय इति प्राप्तौ पुनस्वय इत्यनेन व्यस्ताः समस्ताब
For Private And Personal Use Only
Page #334
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३३२
चरकसंहिता।
हेतष इति दर्शितम् । तेन भूम्य म्बु गुण वाहुल्यामधुर इत्यादि वक्ष्यते। ___ एतेनैतदुक्तं भवति नामु न च क्षितौ मधुरा दिरस विशेषो वर्तते किन्तु रसनार्थो यः कश्चिद्दरको भावो रस नेन प्रत्यक्ष मुपलभ्य ते पाञ्चभौतिकेष दू. व्येषु । स खलु तेषु पञ्चभिर्भ तैर्जन्यमानेषु द्रव्ये प्यभ्य:क्षिते शैवाभिव्यज्यमानः खादिभत न यजलक्षिति संयोगान्मधुरादिविशेषेणाभिव्यज्यते । इति खादयस्त्र बो विशेषे प्रत्यया हेतवो न तु प्रकृतिभूत कारणानि ।
ननु जलचित्योरिव किं पाञ्चभौतिके पर्वमव्य तो ऽथ व्य को वा रसोऽभिनिवर्तते ततो विशेष इत्याशङ्कायां च कारवयं युगपद्रसस्य जलक्षितिभ्यां निईत्तिः खादिभिर्योगे च मधुरादिविशेष इत्यर्थः ।
उक्तं च सुश्रुतेन रसविशेष विज्ञानीये। प्रा. काशपवन दहन तोयभ मिषु यथासङ्खयमे कोत्तरपरि वृड्वाः शब्द स्पर्शरूपरसगन्धा स्तस्मादाप्यो रसः परस्परसंसात् परस्परानुग्रहाच्च परस्परामुप्रवेशाच्च सर्वव सर्वबा सान्निध्य मस्ति । उत्कर्षापकर्षात्तु ग्रहणम् । स खलापपो रमः शेषभूतसंसर्गादिदग्धः,
For Private And Personal Use Only
Page #335
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
३३३.
खादुरम्नोऽथलबणः कटुकस्तिक्त एवच । कषायश्चेतिषट्कोऽयं रसानां संग्रहःस्मृतः॥
घोड़ाभिव्यज्यते । तद्यथा मधुरोऽम्बोलवणः कटु स्तिक्तः कषाय इति ।
मनु विशेषे च प्रत्ययाः खादयस्त्रय इति चोक्तं तेच विशेषाः के इत्यत श्राह ।
स्वादुरम्नोऽथेत्यादि । खादुरिति मधुर इत्यर्थः । खाद्दादीनामुत्तरोत्तरापकर्षात् पूर्व्व पूर्व्वं - मभिधानं षट्को ऽयमिति षड़ेव न तु सप्तकादिरित्यर्थः पुनः सङ्ख्यावचनात् खाद्दादिविशेषस्तु खादियद्भूतसंयोगादेव भवति तदुक्तं सुश्रुतेनापि भूम्यम्व गुणवाज्ड ल्यान्मधरः तोयाग्निगुण वाजल्यादम्लः । भूम्यग्निगुण वाजल्या ल्लवणः वाय्वग्निगुणवाडल्यात् कटुकः । वाय्वाकाशगुणवाज्ड ल्यान्तिक्तकः । पृधिव्यनिल गुणवाजल्यात् कषाय इति ।
७
स्वयमपि वक्ष्यत्यात्त्रेयभद्रकापनीये । सौम्याः खल्वापो ऽन्तरीक्ष प्रभवाः प्रकृतिशीता लघुनच व्यक्त रसास्वन्तरीच. द्वश्यमाना स्वष्टाश्च पञ्चभूतविका रगुणसमन्विता जङ्गमस्थावराणां भूतानां मूतौर भिप्रीणयन्तिः । तासु मूर्त्तिषु षड् द्भिर्मूर्च्छन्ति रमा
For Private And Personal Use Only
Page #336
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता |
३ ३ ४
खाद्दभ्ल तवणावायु' कषायस्वादुतिक्तकाः । जयन्तिपित्तं श्लेष्माणं कषायकटुतिक्तकाः ॥
स्तेषां षणां रसानां सोमगुणातिरेकान्मधुरो रमः । भूम्यग्निभूयिष्ठत्वादन: । तोयाग्निभूयिष्ठत्वाल्लवणः । बाय्वग्निभूयिष्ठत्वात् कटुकः । वाय्वाकाशातिरितत्वात्तिक्तकः । पवनष्टथिव्यतिरेकात् कषाय एवमेषां षण्णां रसानां षट्त्वमुपपन्नं न्यूनातिरेकविशेषाह्नतानामित्यादिना रसाना मूर्द्धादिभाजित्वं प्रत्येकेन स्वरूपत्वं गुणकमादिकञ्च विशेषेण वक्ष्यति कर्मयाह ।
स्वाद्वम्ले त्यादि । खाहम्ललवणा वायुं जयन्ति वृद्वं सम कुर्व्वन्ति समं ह्रासयन्ति क्षीणमतिह्रासयन्ति नीर सत्त्वेऽपि वायोः खाद्दादिरमसहचरितैः स्निग्धगुरुत्वादिभिः मधुरः स्निग्धोष्णादिभि रम्न स्निग्धोष्णगुरुत्वादिभिर्लवण इत्येते वातविजेटत्वेन व्यपदिश्यन्ते कषाय स्वादुतिक्तका पित्तं जयन्ति शैत्यगौरवाभ्यां खिग्धशीतगुरुत्वः शैत्यरौच्याभ्यां तिक्तात्तिकस्यापि पित्तस्य जयो वीर्य्याद्विदग्धत्वे श्रामत्वे च । ल ेमाणं कषायकटुतिक्त का जयन्तिः रौक्ष्येण लघूष्ण रूच - त्व रूचलघुत्वाभ्यामिति क्रमेणोन्नेयम् । एषां
For Private And Personal Use Only
Page #337
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
३३५
तादिप्रशमकत्ववचनेन कट्वादीनामेभ्यो मिन्नानां पातादिकोपनत्वमुन्ने यम् वा तदप्युक्तं तबाद्या मा. रुतं नन्ति त्रयस्तिक्तादयः क फम्। कषायतिक्तमधुराः पित्तमन्य तु कुर्बत इति अन्ये च पठन्ति । कट्वान लवणाः पित्तं कोपयन्ति समीरणम्। कषायक टुति. ताश्चः स्वादम्ब लवणाः क फमिति । __ अत्र कट्वम्नल व णा: पित्तं कोपयन्ति रूक्षोष्ण लघु त्वैः कटको रसः पित्तं दृड्व करोति उष्ण तीक्ष्ण कटु त्वैः क्षोणं समं वा दृड्व वा। अम्लोरसो लघ णत्वाभ्यां पित्तं सम मुष्ण तीक्षण त्वादिभि ईई करोति क्षीणं समं वा रड्ज्ञ वा। लवणो रसः उष्णत्वेन पित्तं समं वई यति उष्ण व तीक्षा त्वाभ्यां क्षीणं समं वा रव वा करोति। खादल लवणाः कर्फ कोपयन्ति मधुरो रसः स्निग्ध शीतगुरू त्वैः कर्फ समं दृष्ट्व करोति । अम्लोरसः स्निग्धत्वेन लवणो रसः सिग्धत्वगुरुताम्यां क्षीणन्तु समं दृष्ट्वं वा। कटुतितकषायाश्च को पयन्ति समीरण मिति कटकोरसः समीरणं लघु षणरूक्ष त्वै स्तिक्तकोरसः गोतरूक्ष लघु त्वैः कषायोरसः शीतरू क्षत्वाभ्यां समं जीरणं घड्व करोति क्षीणं समं वा रद्ध वा इति केचिदत्र वातपित्तक फानां क्रमेण निर्णयव्युत्क्रम
For Private And Personal Use Only
Page #338
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
दोष परिहारार्थञ्च । कषाय कट तिक्ताश्च कोपयन्ति समीरणम् । कट्वाललवणाः पित्तं स्वाहम्नलवणाः कफमिति पठन्ति। तदेतत्पाटोऽत्र न स
छते वातादीनां प्रशमनप्रकरणात् प्रकोपणो. पदेश स्याप्येतेन सिडेः । विषम वातादिजयोपदेशेन मध रादिरमसहचरितगुण वीर्य संज्ञानां गुरुलाघवशीतोष्णादीनां वातादिजयित्वमुक्त माचायेण आत्रेयभट्र काप्यीये हि वक्ष्यति मधुरादिनसहारेणैव द्रव्याणां गुणत्रीर्यविपाकान् ।
तद्यथा । तेषां घणां रसानामे कैकस्य यथा द्रव्य गुण कमाण्य नुव्याख्यास्याम स्त त्र मधुरो रसः शरीरमात्म्यादित्यादिभिरु का मधुरादिरस गुणान् । ततः परं शीतं वीर्येण यद्रव्यं मधुरं रसपाकयोः। तयोरम्ल यदुषणं तद्यच्चोष्ण कटुक तयोः । तेषां रसोपदेशेन निद्देश्यो गुणसंग्रहः। वीर्यतोविपरीतानां पाकतोपदेच्य ते इत्यादि । तथा कटतित कषायाणां विपाकः प्रायशः कटः । अम्लोऽम्लं पच्य ते स्वादुर्मधरं लवणस्तथे त्यादि ।
अथ रसदारेण द्रव्याणां गुणवीय विपाक संग्रहणे धातुवैषम्य प्रशमनत्व मुक्कापि प्रभावजकर्मणो संग्रहात् रसानां द्रव्याश्रित त्याच शमनदूषणादिकम्मपापि स पिसंग्रहणाय द्रव्यभेदमुपदिशति ।
For Private And Personal Use Only
Page #339
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
बथानम् ।
२८.
किञ्चिद्दोषप्रशमनं किञ्चिद्दातुप्रदूषणम् । स्वस्थवृत्तौ मतं किञ्चित् विविधं द्रव्यमुच्यते ॥
३३७
किञ्चिषेत्यादि । द्रव्य उच्यते इति द्रव्यशब्दस्य त्रि'भिः किञ्चित्पदें रन्वयः । किञ्चिदिति द्रव्यस्य द्रव्यत्वाछिन्ने वृत्तिमतो विशेषणं द्रव्यत्वव्याप्यवमेव दाच कं पुनः पठित्वेन भेदमन्योन्यं गमयति तेन यद्द्रव्यं द्रव्यत्वव्याप्यवमविद् दोषप्रशमनं तह्निन्नं द्रव्यत्वाव्याप्या न्यद्रव्यं स्वस्थ रत्तिविहितद्रव्यत्वव्याप्यधमत्रतिनं च यत्तद्रव्यं धातुप्रदूषणमिति त्रिःपठित किञ्चित्पदेन परस्परं भेदो गम्यते नैकपठितेन परनवभेद एव लभ्यते किञ्चित् द्रव्यं दोषप्रशमनं धातुदूषणं स्वष्यति नित्यवगमात् । नचेष्टापत्तिरस्तु यति द्रव्यं यस्मिन् देशे वयसि काले च प्रकृतिदोषबल स्वबल दे ह ब ल । द्यनुरूपमात्र योपयुक्तं यद्धातुदुष्टिप्रशमकं भवति । तदेव द्रव्यं तथा प्रयुक्तं न तादूषकं भवति न वा खाटतिहितं भवति एवं यद्द्रव्यं यद्वातुप्रदूषणं तद्द्द्रव्यं न तवातुप्रशमकं न वा स्वपहितम् । यच्च द्रव्यं स्वप्यहि तं तथाप्रयुक्तं तन्त्र धातु दोषप्रशमनं न वा धातुदूषकमिति ।
For Private And Personal Use Only
-
Page #340
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३३८
चरकसंहिता !
नन्वस्ति स्वस्थ त्तिसम्म तर तशा त्या दीनां दोप्रशमनत्व ज्वरादौ प्रयुक्तत्वेन वक्ष्यमाणत्वात् । कफदोषप्रशमनानामपि कटुकरसादीनां वातप्रदूषणत्वमिति यच्च धातुप्रदूषणं तत् कफप्रशमन मिति किञ्च येन द्रव्येण यो धातुः साम्यावस्थो ह्रसति तेन द्रव्येणैव वृद्ध्यवस्थः स धातुः समो भवति समो येन वृद्ध्यते क्षीण स्तेन समः स्यादिति कथं तथा व्यवस्थी यते इति चेन्न दोषप्रशमनानि हि द्रव्याणि विगुण प्रकृत्यादिप्रतिबन्धकाभावे दोषं प्रशमयन्त्य व प्रतिब
कसत्त्वे तु कुन्ति न तावता तेषां दोषप्रशमनत्वस्वभावो व्याहन्यते यथा सति हि प्रतिबन्धके मणिमन्त्र वह्नि र्न दहति तावता तु न दा हकत्वखभावो व्याहन्यते । एवं धातुप्रदूषकस्यापि यदा निमित्तान्तरयोगात् धातुप्रथमकत्व ं स्यात्तदा धातुप्रदुषणत्वाभावेऽपि निमित्त न्तरयोगं विना धातु प्रदूषकत्व खभावो न व्याहन्यते ।
-
For Private And Personal Use Only
•
यथाग्निसम्बन्धेन जलस्योष्णत्वेन शीतखभावो न व्याहन्यते कैवल्ये । प्राधान्येन व्यपदेशो युक्तः । यज्ञ्च धातुप्रदूषकं क्षीणं वर्द्धयित्वा समकरं भवद्वातु दोषप्रशमनं भवति तत्तु साम्यावस्थाकारकत्वेन न दोषावह एवेति दोषप्रशभकत्वेन न व्य-दिश्यते
Page #341
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
३३६
इत्याह कश्चित् । अन्येन्वाइ यत्त वातकरं कफकरं पित्तकरं मरिचादि तद्दोष प्रशमनं धातु प्रदूषणनत्युभयं न ह्य तावता द्रव्यस्य वैविध्यहानि यथा पञ्चगुल्मा इत्यादौ संसर्गजगुल्मवयसम्भावेऽपि न पञ्चविधत्वव्याघात इति किंवा यस्योभय करत्वं तद्रस. वीर्यादिहारेणैव नतु प्रभाव कृतमिति द्रव्य प्रभावाधिकारे तन्नोदाहायं न हीहशकिञ्चिद्व्य मस्ति यत्प्रभावणे दषयत्येकं शमयतीति स्वयमेवैतेनोपदिष्ट मिति
वस्तुतस्तु स्वस्थतिममिति स्वस्मिन् शारीरमानसधातुमाम्य स्थितस्य तत्त्वेन वत्ति वर्तणं तत्र मतं हितसेवनेनाहितवर्जनेन जीवनरक्षणमिति यद्रव्यं सम्ब धातुष्टिप्रशमनं नवा धातुप्रदूषणं किन्तु धा. तुदूषकत्वाभावेन धातुदुथ्यां ज्वरादौ हितमेव प्रयुज्यते न तु प्रशमकत्वेन हि ततया प्रयुज्यते नया भाविदोषप्रशमत्वेन दोषप्रशमनमिति। ..
इति यच्च द्रव्य धातुप्रदूषकं यस्य धातो या हानिरूपां वा विलक्षणां वा दुष्टि जनयति यथैवोत्र. युक्तं तथै वापयुक्तं तस्य धातो स्तां दुष्टि' तद् व्यन नन यत्येवेति वात करं भवतु कफ कर वा पित्तहर हड्विकरं वा हानिकरं भवतु किन्ते नेति । यच्चापि
For Private And Personal Use Only
Page #342
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३४०
चरक संहिता |
द्रव्यं दोषप्रशमनं यस्य धातो यां दुष्टि हानिं वा वृद्धिं वा यथैवोपयुक्तं प्रशमयति तथैवेोपयुक्तं तस्य धातोस्तां दुष्टि तद्द्द्रव्यं न जनयत्येवेति वातकरं भवतु कफकरं पित्तहरं वृद्धिकरं वा हानिकरं भवत कितनेति । गुणतो रस्तो वीर्य्यतो विपाकतः प्रभावतश्च धातुप्रदूषणं दोषप्रशमनं स्वस्थवृत्तौ मतमिति भेदेन विविधमेव न तु संशोधनादिभेदेन चयप्रकोपकादिभेदेन वानीकरणरसायनादिभेदेन चापरि संख्य ेयं धातूनां शारीराणां वातादीनां रसादीनां वसादीनां मलमूत्रादीनाञ्च सञ्चितानां वाह्याना माभ्यन्तराणां वा दोषस्य वद्धात्मकस्य संशोधनेन निर्हरणात् हान्यात्मकस्य वर्द्ध नात् मानसाञ्च रजस्तमो ऽहङ्कारादीनां वैषम्यलक्षणस्य दोषस्य संशोधमादिना शमनं हि प्रशमनमिति सुतरां प्रशब्दोपदानं संगच्छते !
एवं धातुप्रदूषणं हि चयप्रकोपप्रसरस्थान - श्रयै र्धातूनामव्यापन्नानां वातादीनां रसादीनां मनः श्रोत्रादीनां शारीराणां रजस्तमः सत्त्वबुद्ध्यहङ्काराणां मानसानाञ्च युगपत् साम्यनाशं मक्षयवृद्धिस्थानापकर्षणलचण वैषम्य लक्षणां च दृष्टि जनयतीति । तथा स्वस्थवृत्तौ मतमपि तद्यत् स्वास्थ्य रचति स्थि
.
For Private And Personal Use Only
Page #343
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्र स्थानम् ।
३४१ रश्च स्वास्थ्यमतिमैथुनादिभिर्व्याघातादृक्षति बीवितादिकश्च न हासयति इति ।
दोषप्रशमनं दोषप्रदूषण मिति न कारणे वातपित्तक फानां शारीरदोषसंजया रजस्त मसोच मानसदोषसंज्ञया दोषशब्देन लाभ स्यान्न त्वन्येषाम् । किञ्चिदातुप्रदूषणमिति च न कारणे रसादीनां धातु. संजया लाभः स्यान्न त्वन्येषामिति तन्निरासार्थ दोषशब्दधातुशब्दोपादानेन मानसाधनदोषशब्देन दू. घकस्य कर्ट माधनधातुशब्देन धारकस्य व्यारत्त्याः परिग्रहात् रमादीनामपि दूषणं वातादीनामपि प्रदूषणं वक्ष्यमाणं संगच्छते इति कश्चित् दोषत्वं वैपम्यवत्त्वं धातुत्वं प्रकृतिमत्त्वम् । दोषप्रशमनं विषमाणां साम्य करणं धातुप्रदूषणं समानां वैषम्य करणमित्यर्थः योगप रिमाषिकी संज्ञा हि योगरत्त्या प्रतिबाध्यते तया त लाभात्। यद्यपि द्रव्य मिति खादिनवकं पाअभौतिकश लभ्यते तथापिहि क्रियाविशेषेण विभज्य स्वरूपेण विभजति ।
तत्पुनरित्यादि । तन्मूर्तिमत्याचमौतिकं दूळ भेदान्तरेणापि विविधमझिं तन्ने प्रयोक मईत्वेन बोध्यं तेन वायादीनाममूर्त्तिव्यत्वे नानुपदेशेऽपि न न्यूनत्वम्। तत्त विविध विभवते नाङ्गमेत्यादि
For Private And Personal Use Only
Page #344
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२४२
चरकसंहिता |
तत्पुनस्त्रिविधं ज्ञेयं जाङ्गमौङ्गिद पार्थिवम् । मधूनि गोरसाः पित्तं व सामज्जासृगामिषम्॥ विण्मनञ्चर्म रेतोऽस्थि स्नायुश्टङ्गनखाःखुराः। जङ्गमेभ्यः प्रयुज्यन्ते केशालोमानि रोचनाः ॥ जङ्गमानामिदमिति जाङ्गमं श्रह्निदं उद्भिद्य - थिवीं प्राणी जायत इत्युद्भित् । तस्यावयवरूपमिदं औौङ्गिदं द्रव्यमित्यन्वयः । पृथिव्याच प्राणिप्राणिरूपाया विकाररूपं पार्थिवं पृथिवीप्रधानमस्य विकारस्य तदा पार्थिवमिति तत्र जङ्गम चतुर्योनि र्जरायुजाण्डज स्वेदजोङ्गिजभेदात् । तद्भेदमत्राप्रयो जनान्नोपदिश्य तद्द्द्द्रव्यभेदेषु प्रयोक्तुमर्हाणि यानि यान्यस्मिं स्तन्त्रे तान्याह |
मधनीत्यादिरोचना इत्यन्त साई लोकेन ।
ध्वादीन्यविशतिद्रव्याणि जङ्गमेभ्यः प्रयुज्यन्ते । प्राधान्येन प्रायश उपयोगित्वादेतानि निर्दिष्टामि तेनान्यान्यपि वस्ताण्डादीनि ग्राह्यापीति बोध्यम् । आमिषं मांसं रोचनाः काले परिणामेन विशिष्टरूपं पित्तादि इति बाङ्गमं यद्यपि जाङ्गमानन्तरमौह्निदमुद्दिष्टमिति जाङ्गमविवरणान्तर मौङ्गिदविवरणमेव युज्यते तथाप्यस्त्रिं स्तन्ते पार्थिवापेचया श्री
For Private And Personal Use Only
म.
Page #345
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूतस्थानम्।
३४३ सुवर्ण समलाः पञ्च लोहाः ससिकताः सुधा। मनःशिलालेमण यो लवणं गैरिकाञ्जने ॥ भौममौषधमुद्दिष्टमौद्भिदन्तु चतुर्विधम् । वनस्पति स्तथावीरुदानस्पत्य स्तथौषधि ॥: निदानां वहुप्रपञ्चत्वेन प्रयोगात् स्वल्प प्रयोगाच्च पार्थिवाणां जाङ्गमानन्तरं वक मारम्भः ।
सुवर्णमित्यादि भौममौषधमुद्दिष्ट मित्यन्तेन स. पादे नै क लोकेन । विंशतिभैौममौषधमुद्दिष्टम् । सुवर्ण स्वर्ण पञ्चलोहाति घट समला तेषां मन्नरूपाणि षट् शिलाजतूनि चत्वारि सौवर्ण राजत ताम्रायतानि शिराटिका लोहमलं मण्डरञ्जेति। पञ्च. लौहा रजतताम्बत्र पुशीश काल लोहाः ससिकताः सिकता शर्करा खर्परादिभिः सहिताः सुधा दारुमष गोदन्तादयः पार्थिव विषरूपाः । मनःशिला खना मख्यातः पालं हरितालं सपलं निष्यत्वञ्चेति विविध मणय चन्द्रकान्तादिमणिमुक्ताप्रवालमुक्तास्कोटहीरक वैक्रादयः । लवणं सैन्धवादिकं गौरिक स्वर्णगौरिकटिकादिका गिरिमत्तिका । अञ्जनं सौवीराअनरसाचन काशीसादिकम् । भौद्भिदमौषधमाह।
For Private And Personal Use Only
Page #346
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३४४
चरक संहिता |
।
श्रङ्गिदन्त्वित्यादिपादत्रयेन । वनस्पतिरिति वनानां पतिरिति समासेन पुष्यं बिना फलवति उह्निदिवाच्ये सकारागमाद्रुपसिद्धिः । पृषोदरादित्वात् । वीरुदिति विशेषेण लताप्रतानै विस्तृतीभूय वा रुणद्धि देशमिति वीरुदु । वानस्पत्य इति पुष्पफलाभ्यां प्रधानं वनष्पति वृक्षो वानष्पत्यः । श्रो षधिरिति उषदाहे ओषणे भूताग्निना आफलपाकादाधीयते दूति श्रोषधिः फलपाकान्ता । यद्यपि औषधशब्देन जाङ्गमादित्रिविधमेव द्रव्यमुच्यते त थापि तदेकदेशेनो ह्नि देकदेश फल पाकान्तोद्भिद पुत्रच्यते यथा टणशब्दसृणेजातौ तृणविशेषे च बर्त्तते । सुश्रुतेनापुयक्त' प्राणिनां पुनर्मूलमाहारों बलवणैजसाञ्च । स तु षट्सु रसेष्वायत्तो रसाः पुनर्द्रव्याश्रयाः । द्रव्याणि पुनरोषधयस्ता द्विविधा स्थावरा जङ्गमाश्च तासां स्थावराश्चतुर्विधा वनस्प तयो वृचा वीरुध श्रोषधय इति । तेष्वपुष्पाः फलवन्तो वनस्पतयः । पुष्पफलवन्तो वृक्षाः । प्रतानत्रत्यस्तम्बिन्य व वीरुधः । फलपाकनिष्ठा श्रोषधय इति । जङ्गमाचापि चतुर्विधा जरायुजाण्डज खेदनोङ्गिनाः । तत्र पशुमनुष्य व्यालादयो जरायुजाः । खगसर्प सरीसृपप्रभृतयो ऽण्डजाः । क्रिमिकीट
1
For Private And Personal Use Only
Page #347
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्र स्थानम् ।
३४५
फलैर्वनस्पतिः पुष्पै निस्सत्यः फलैरपि । श्रोषध्यः फलपाकान्ताः प्रतानैर्वीरुधःस्म ताः॥ पिपीलिकाप्रभृतयः खेदजाः । इन्द्रगोपमण्ड क. प्रभृतय उद्भिजा इति । अत्रापि प्राणिनामाहारव्य तया श्रोषधयोदिविधा इत्यक्त न पुनः सर्वथा दिविधा प्रोषध य इति यतस्तत्वैव सुश्रुतेनोक्त पार्थिवाः सुवर्ण रजतमणिमुक्तामनःशिलामत्कपालादय इति कालक़तास्तु प्रवातनिवातातपच्छायाज्योत्सातम:शीतोष्णवर्षा होरात्रपक्षमासवयनसम्बत्मरविशेषाः। तत्र स्वभावत एव दोषाणां सञ्चयप्रकोपप्रशमहेतवः प्रयोजनवन्तश्चेति । प्रवातादय ओषधयो याः सुश्रुतेनोक्ता स्ता अस्मिन्नध्याये परकेण नोक्ता - पाञ्चभौतिकत्वेनामर्त्तत्वेन च भिषम्भिः प्रयोक मयोव्यत्वात् । इत्यतो नाचार्य्यस्य न्यनता बोध्या ।
अथ बनस्पत्यादि चतुक लक्षयति। ‘फलै रि. त्यादि । पुप्पं विना फलै विशिष्ट उद्भित् वनस्पतिबटोडुम्बराव थादिः। हारीतेनापुर क्तम् । तेषा मपुष्याः फलिनो वनस्पतय इति सत इति पुष्पैः फलैरपि वानस्पत्यः पुष्णानन्तरफलवान् । यस्त दृश्यते पुष्पवान् फलहीनः स च दोषकत एक वस्तुत
For Private And Personal Use Only
Page #348
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता।
मलत्वक्सारनिर्यासनाडस्वरस पल्लवाः । क्षारा:क्षीरं फलं पुष्पं भस्मतैनानि कण्टकाः पत्राणि शुङ्गाः कन्दाचप्ररोहश्चौभिदोगणः। मलिन्यःषोड़शैकोनाफलिन्योविंशतिःस ताः तज्जातिः फलवानेव भवति । फलपाकादन्तो नाशो यासां ता प्रोषध्यः सत्यपि पुष्प फ ल वत्त्वे फल पाकान्तत्वविशषधम्मादोषधित्वमिति बोध्यम् । एवं सत्यपि पुष्यफलत्वे प्रतानै लतास्तम्ब गुरुमादिमि विशिष्टा वीरुधः स्मृता इति ।
उद्भिदा सभेद लक्षणमुक्त्वा तेभ्यो यद्यप्राषिषु प्रयोक्तव्यं तदुपदेष्टुमाह।
मूल त्वगित्यादिना गण इत्यन्तेन साईलो केनेति अष्टादशद्रव्याणि मलत्वगादीनि श्रौनिदेागण उनियः प्रयोक्तव्यो द्रव्यसमूह इति ।
सुश्रुतेनापुत्रक्त तत्र स्थावरेभ्य स्वक पत्र पुष्प फलमूल कन्द निर्यासस्वरसादयः प्रयोजनवन्तो नङ्गमेभ्यशीनखरोमरुधिरादय इति । __ मलं शिफादि। त्वक वल्कलं सारं काष्ठान्त. भतं परिणतं निर्यामः खतो विनिर्ग तवेष्टकं लाक्षाखजरसमोचरमादि । नाई नाडीवल्लता
For Private And Personal Use Only
Page #349
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूवस्था नरन् ।
३४७
महास्ने हाश्च चत्वारः पञ्चैव लवणानि च । अष्टौमत्राणि संख्या तान्यावेव पयांसि च॥ शोधनार्थाश्च षड्टक्षाः पुनर्वसुनिदर्शिताः । य एतान् वेत्तिसंयोक्नु विकारेषु स वेदवित्॥
खरस: खोरसः । पल्लवाः किशलयाः । क्षारो भस्म प्रस्तोदक तः क्षारद्रव्यम्। क्षीरं क्षीरवन्निर्यासः फलं पुष्प स्पष्टं भस्म दाहक़तभसितम् । तैलानि वीज प्रभवाः स्नेहाः कण्ट का इति स्पष्ट पत्राणि पर्णानि कि श ल य भिन्नानि । शुङ्गा अग्र. भागाः कन्दाः फलहीनाना मोषधीनां मलरूपाः । प्ररोहा अवरोहा इति।
अथैषां सप्रभेदानां जाङ्गमभौमौद्भिदानां द्रव्याणामनन्त त्वेन तेषां मध्ये संशोधनत्वेन प्राधान्यात मग त् पुनर्वसुनिदर्शितानि द्रव्यानय पदेष्टमाह ।
मलिन्य इत्यादिना निदर्शिता इत्यन्तेन लोकद्वयम्। मलिन्यः षोड़शोटिः मलं प्रधान प्रयोक्तव्यतया विद्यते यामां ता मलिन्यः षोड़श एतेनामां मल प्रयोज्ध मिति ज्ञापितम् । एकले कोनविंशतिः फलिन्य उद्भिदः साता: प्रासामपि फल प्रधानत्वात् फलं प्रयोज्यं ज्ञापितम्। महा स्नेहाश्च चत्वार इति
For Private And Personal Use Only
Page #350
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३४८
चरकसंहिता। हस्तिदन्ती हैमवती श्यामाविदधोगुडा। सप्तला श्वेतनामा च प्रत्यक्शेणीगवाक्ष्यपि ।
व इनां मांसदुग्धादीनां स्ने हानां मध्ये ऽत्यत्कर्ष स्नेहगुण त्यान्महत्वं बोध्यम् । एवं लवणादीनामपि प्राधान्यं बोध्यम्। एते च जङ्गमा बौद्भिदाच बोध्याः पञ्चैव लवणानि च एवं व्याख्या तव्यानि एतानि भौमानि ज्ञेयानि। अष्टौमत्राणीति जाङ्गमानि बोयानि । एवं पयांसि चाष्टौ जाङ्ग मानि शोध. नार्थाश्च पड़ रक्षाः स्नह्यादय इति यावत् । एषां सप्तानामौत्कर्ष ख्यापनार्थ माह ।।
य एतानि त्यादि । एतान् सप्त पुनर्वमुनिदर्शि तान् यो भिषक् विकारेषु सेयोतु वेत्ति स वेदवित् । घायुर्वेदवेत्ता भवति।आयुर्वेदे हि संशोध नस्य कम् पञ्चकस्य प्राधान्ये नोकत्वात् । संशोधन विजिता हि व्याध यो न पुनर्भवन्ति संशमन प्रशान्तास्तु कचित् पुनर्भवन्ति ।
अथ मूलि न्यः षोड़शेत्यादि यदुक्त तत्क्रमेण विहणोति । इस्तिदन्तो त्यादिना लोक हये न । हस्तिदन्ती नागदन्तीति ख्याता हस्तिदन्तवन्मला। हैमवती वेतवचा। श्यामा श्याममलात्रि
For Private And Personal Use Only
Page #351
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
३४८
ज्योति मतोच विम्बीच शणपुष्पीविषाणिका। अजगन्धाद्रवन्ती च क्षीरिणी चावषोड़शी॥ शणपुष्पीच विम्बीच छईने हैमवत्यपि । वेताज्योतिभतीचैव योज्या शीर्ष विरेचने। एकादशावशिष्टा याः प्रयोज्यास्ता विरेचने। इत्युक्ता नामकर्मथ्या मूलिन्यः फलिनी टणु॥
हत्। बिदरणमलात्रिरत्। अधोगड़ा र इदारकः । मन्तलाचम्यकपा। वेतनामा खेतापराजिता प्रत्यक श्रेणी मषिकपर्णी दन्तीभेद एव । गवाक्षी गोडम्बा । ज्योतिष्मती लताघुटकी विम्बी अोष्ठोपमफलं शणपुष्पी घण्टारवा विषाणि का मेषशृङ्गी अजगन्धा अजमोदा। द्रवन्ती दन्तीभेदः क्षीरिणी स्वनामख्याता स्वर्णक्षीरी। श्रासां षोड़शानां मलिनीना कमाण्याह शणपुष्पीत्यादि।
हस्तिदन्त्यादीनां षोडशानां मलिनीनां मध्ये शणपुष्पीविम्बीहैमवतीनां तिमृणां मलं छर्दनत्वाछई नाथे प्रयोक्तव्यमिति ।
श्वेताज्योतिष्मत्योस्तु मलं शिरोविरेचनमत : शीर्ष विरेचने योज्यम्। अवशिष्टा या एकादश ह.
३०
For Private And Personal Use Only
Page #352
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३५. घरकसंहिता। शशिन्यथ विडङ्गानि वपुष मदनानि च । आन स्थलजञ्चैव लीत हिविधं तमा प्रकीर्याचोदकीर्याच प्रत्यक्पुष्पी तथाभया। अन्तःकोटरपुष्पी च हस्तिपर्णाश्च शारदम्॥ कम्पिल्वकारग्वधयोः फलं यत् कुटजस्य च।
खिदन्ती श्यामा विरत् वदारः माला प्रत्यक्वेणी गवाक्षी विषाणी अजगन्धा द्रवन्ती क्षीरिणी चेति तासां मूलं विरेचने धोभागहरणे प्रयोज्यमिति मल प्रयोगात् ता एव प्रयोज्या भवन्ति । आसामादिभागहरणत्वं स्वस्खप्रभावात् । उपसंहरति । इत्य कोत्यादि नाम संज्ञा की खखप्रभाषजम् । नत्वारम्भकभतानां क्रिया च अ.दि. भागहरण त्वरूपविशेषाभावात् । ___ फलिनीरूनविंशतिं शृण। नाम कम्मभ्यामित्यन्वयः। तत्रादौ नामानि निर्दिशति ।
शालिनीत्यादि। शङ्खिनी चोरपुष पी व पुषं मायाम्ख फलं वन्या वनकर्कोटी मदनानीति मदन फलानि । लोतकं यष्टीमधु तच्चान पं स्थलजच विविध यं य
For Private And Personal Use Only
Page #353
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्। ३५१ धामार्गवमथेचवाकुजीमतं कृतंवेधनम्॥ मदनं कुटजञ्चैव नपुषं हस्तिपर्णिनी। एतानिवमनेचैव योज्यान्यास्था पनेषु च ॥
द्यपि सुश्रुते ऽस्य मूलं प्रशस्तमुक्त तथैव च व्यवहार स्तथाप्यस्य फलं विरेचने तिप्रशस्त मित्य तो ऽस्मिं स्तन्त्र फलिनीत्युक्तमिति। धामार्गबो घोषक इ. स्वास्तिक्तान्ताः । जीमूतं घोषकभेदः । कृतवेधनं ज्योति का लतापुटकी लोके । प्रकीर्या चोद कीर्या च करनदयम् । प्रत्यक्पुष् पो अपामार्गः अभया हरीतकी। अतः कोटरासुष्पी नीलनाम क्षुद्रवृक्षः । हतिपर्णाश्च शारदं फलम् नत्वन्य कालजं हस्तिपर्षी मोरटः । कपिल्लक गुण्डागेचणी कमलागुडीति लोके प्रारग्बधः शोणाल । तयोरपि फल सुश्रुते त्वारगबधस्य पत्रमुक्त तदतिप्रशस्तन्तु फल मित्य स्मि स्तन्त्र फलिनीत्युक्त कुटजस्य च फलं इत्ये कोनविंशतिः फलिन्य स्तासा फल स्य कम्पाण्याह ।
धामार्गव इत्यादि। हस्ति पर्णियन्तानामष्टानां फलानां प्रभावात् वमनेवास्थापने च योज्यानि
For Private And Personal Use Only
Page #354
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३५२
चरकसंहिता।
दश यान्य वशिष्टानि तान्यु तानि विरेचने । नामकर्मभिरुतानि फलान्ये कोनविंशतिः ॥ सर्पिस्तैलं वसा मज्जा स्नेहो दृष्टश्चतुर्विधः । पानाम्यञ्जनवत्यथं नस्यार्थञ्चैव योगतः ॥
नस्त: प्रच्छर्द ने शिरोविरेचने वमने च पुनः प्रत्यकपुष्पी विधीयते। अपशिष्टानि दश यानि तानि विरेचने योज्यानि शङ्खिनी विडङ्गस्थ लजानपजयष्टीमधु फलं प्रकीर्य्याचोद कीांचामयाचान्तः कोटरंपुएपी हस्तिपर्णी कम्पिल्वकं कुटजञ्चेति दशानां फलानि विरेचनार्थ योन्यानि । उपसंहरति ।
नाम कम्मभिरित्यादि। शङ्खिन्यादिकानि वमनास्थापनशिरोविरेचनानि कम्माणि । उद्देशक्रमादाह चतुरो महान हान् । __ सपिरित्यादि । पूर्वपूर्वस्य प्रशस्तत्व ख्याप नार्थ पूर्वपूर्वभुपादानं सर्पिदंग धसम्भवः न हः। तैलं वीजसम्भव; स्नेहः। बसा हृदय स्थसेद एव न हः मज्जा जान्व स्थिमध्य गो धातुविशेषः न हरूप एव । वह इति । महास्नेह उद्देशे तदुक्तः । इति ना. मभिरुत्वा । कम्मभिरुपदिशति ।
For Private And Personal Use Only
Page #355
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
स्नेहना जीवना वा बलोपचयवई नाः । स्नेहा ह्येतेच विहिता वातपित्तकफापहाः॥
पानेत्यादि । पानं द्रवदव्य गलाधः करण व्या. पारः । अभ्यञ्जनं सर्वाङ्ग व्याप्य स्नेहले ए. नानुकूल व्यापारः । वस्ति वर्मपुटक स्तत्कृतवादास्थापनानुवासने वस्ति शब्दे नोच्यते। तान्य थैः प्रयोजनं तं तथा। नस्यार्थञ्च नस्यं नासिका यां न्यस्या कष्यते यत्तत् तदर्थञ्च। योगत एव तत्तद्रोगहरद्रव्याणां कल्प नया संयोगत एव न त्वकल्पनया वाप्य युक्ति तश्च। यत्त सर्पिरादिक अतुर्विधः न हः चतुर्विधप्रयोगतएव दृष्ट इत्यर्थ स्तम्न कैवल्दै तिदोषापहवाभावात् सर्पि ईि कर्फ तैलं हि पिन वईयति। तेषांकमाण्या ह। स्नेहना इत्यादि । न हयन्तीति स्नेहना रौक्ष्या पहरणानुकूलव्यापारः न हनम्। जीवना इति जीवयन्ति प्रायुवई यत्तीति जीवनाः । शरीरेन्ट्रियसत्त्वात्म संयोगस्य कान्त वैशिध्यातिशयानु कूल व्यापारो जीवनं ताश कासवैशिध्यं जीवधास्वयः। वय वर्णाय हिता वर्णजनका इत्यर्थः । बलं सामथं उपचयो देह पुष्टि स्तयोई ना बलवईक त्वेन
For Private And Personal Use Only
Page #356
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३५४
चरकसंहिता।
सौवर्चलं सैन्धवञ्च विडमौगिदमेव च । मामुद्रेण स हैतानि पञ्च स्यु लवणानि च॥ स्निग्धान्युष्टानि तीक्ष्णानि दीपनीयतमानि च अालेपनार्थे युज्यन्ते स्नेहखेदविधौ तथा । अधोमागाईभागेषु निरूहेष्वनुवासने ॥ वृष्यत्वमपि ख्यापितम्। स्नेहा एते सर्पिरादय च. स्वारो हि यस्मात् योगतश्च विहिता वातपित्त कफा. पहा वातादीनां वैषम्य हारका न तु केवला स्तस्मात् खइनादय स्यः। कमाण्ये तान्येषां स्निग्ध वोषण.. त्वादिमिर्जयानि प्रभावाहा। उद्देश क्रमात् पञ्चला. वणान्याह।
सौवर्चल मित्यादि। यद्यपि सैन्धवं लवणाना. मिति वचनात् सबलवण श्रेष्ठं तथापि सौवच्चलस्या तिरोचकत्वादग्रेऽभिधानम्। औगिदमुत्कारिकेति लोके शाम्भरीत्यन्ये सामुद्रं करक चमिति लोके । अपरानि लवणानि नद्यस्मिं स्तन्त्र प्रायो न प्रयोक्तव्यतयोपदेच्यन्ते। इति नामभिरक्तानि । ___ कम्मभिरुपदिशति । सिन्धानीत्यादि । सि. ग्धानि श्राप्यत्वात् तथा तीक्ष्णानि दीपनीयतमानि च वनिवई नेषु श्रेष्ठानि चेत्यर्थः ।
For Private And Personal Use Only
Page #357
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३५५
सूत्रस्थानम् । अभ्य आ ने भोजनार्थ शिरसश्च विरेचने ॥ शस्त्रकर्मणि तर्त्तवर्थ मञ्जनोत्सादनेषु च । अजीर्णानाहयो ते गुल्मे सले तथोदरे॥ उक्तानि लवणान्य व मनाण्यष्टौ निबोध मे। मुख्यानि यानि ह्यष्टानि सर्वाण्याने यशासने ।
वातादिहरण का प्रयोगविधिमाह श्रालेपनार्य इत्यादि। स्नेहखेदविधौ स्नेह कर्मणि सेद कम्मणि च। अधोभागोई भागेषु विरेचने वमने च निरूहेष्वास्थापनेष अनुवासने स्नेहवस्ति कर्मणि । अभ्य आने सब्बाङ्ग वाप्य न हादिम्रक्षणक्रियायां भोजनार्थे भोज्य द्रव्यसंस्कारार्थ शिरसञ्च विरेचने नस्यकर्मविशषे । शव कम्मणि वर्तथं पानाहादौ फलवर्त्य थम् । अञ्जनेष नेत्राचनयोगेषु उत्माद नेब उद्दत नेषु च। अजीर्णे चतुर्विधे पानाहे विविबन्ध व्याधौ वाते वातव्याधौ गुल्मे शूले तथोदरे। युज्यन्ते पञ्चलवणानि इत्यन्वयः । स्वख प्रभावात् । उपसंहरति उक्तानीत्यादि।
क्रमिकत्वान्मूत्राण्यष्टावाह ऊईमित्यादि । वहनि । मूत्राणि सन्ति तेषु मुख्यानि यान्यष्टौ मन्त्राणि ता
For Private And Personal Use Only
Page #358
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
. चरकसंहिता ।
अविमूत्र मजामूत्रं गोमूत्रं माहिषञ्च यत् । हस्तिमूत्र मथोष्ट्रस्य हयस्य च खरस्य च ॥ उष्ण तीक्ष्णमथो रूक्षं कट कं लवणान्वितम्। मनमुत्सादने युक्तं युक्तमालेपनेषु च ॥ युक्तमास्थापने मत्रं युक्तञ्चापि विरेचने । खेदेष्वपिच तद्युक्त माना हेवगदेषु च ॥ उदरेवथचार्श:सु गुल्म कुष्ठकिलासिषु । तद्युक्त सुपनाहेबु परिपे के तथैवच ॥
न्य पदिष्टान्या वे ये ण तान्येव मत्तो निशेध । अवीत्यादि । अधिर्मपीतवासवं महिप्या इदं माहिषम्। एषां सामान्य तो गुणानाह यहारेण कम्माणि कुवन्ति ।
उषा मित्यादि। अरूक्षं स्निगवं लवणान्वितं क टुकं लवणानुतिक्त प्रभावात् । प्रयोगप्रकार माह।
मूत्रमित्यादि । उत्मादने मूत्रमष्ट विधमूत्र उदर्तने युक्त आलेपने प्रले पे आस्थापने निरूह.
For Private And Personal Use Only
Page #359
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ALS
TIME
सूत्रस्थानम् ।
३५७ दोपनीयं विषमञ्च क्रिमिनचोदिशाते। पाण्डुरोगोपसृष्टाना मुत्तमं सव्वाच्यते ॥ लेभाणं शमयेत् पीतं मरुतच नु नो येत्। कपेत् पित्तमधोमाग मित्यस्मिन गुणसंग्रहः॥ सामान्येन मयोक्तस्तु पृथक्त्वेन प्रवक्ष्यते । वस्तौ विरेचने ऽधोभानहरणे। खेदेष्विति कुम्भी. खेदादौ प्रामाहेष मलविन्धव्याधिशु अगदेष चेति योगत एवागदभैषज्यविधी युक्त उदरेष वातादिजेषु अर्शः सु घट्सु गुल्मषु पञ्चसु कुष्ठेष्वष्टादशसु किलासिसु किलासरोगिषु पुरुषेषु अर्थात् किलासरोगेषु । एषु रोगेषु यथोपयुक्तं तदाह ।
तद्युक्तमित्यादि । उपनाहे उष्णवहलोपदे हे परिषेके अवगाइधौतादिरूपेण चकारात् पानादौ योगेष च। प्रलेपसाध्ये व्याधिमाने विहितत्वख्यापनार्थ मुपभाहे ष्विव्युकं परिषे कसाध्यव्याधि पामान्ये विहितत्वख्यापनार्थ परि केष्वित्युक्त दीपनं वतिदीपनं विषघ्नमिति केवल मेव मूत्रं विनाष्ट्रव्यान्तरयोगेन विषहर तेनागदेषु यौगिकत्वेनोक्त त्वेऽपि न मौनरु कम्। क्रिमिन्नमिति प्रभावात् कटुत्वादा। पाण्डु
For Private And Personal Use Only
Page #360
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३५८
चरकसंहिता।
अविवं सतितं स्यास्निग्धं पित्ताविरोधिच॥ अाजे कषायमधुरं पथ्य दोषानिन्ति च। गव्यं समधुरं किञ्चित् दोषनं क्रिमिकुष्ठनुला कण्ड लं शमयेत पीतं सम्यग्दोषोदरेहितम्
रोगोपसष्टाना सर्व वैव पानाहारभेषजादिकल्पनया उत्तमम् । क्षेभाणं शमयेदुणतीयणकटुक त्वात् पीतमिति प्राधान्यात् पानतो गुण कथनं पीतं च मारुतमनुलोम येह उष्णरूचलवणत्वात् ऊई तिर्यक च गामिनं पातं अधोगमयेत् । पीतञ्च मूत्रं पित्तमधोमागं करेत् । यत्त वत् पित्तमधोमागं तत्पित्तं करेत् न तूईग मित्युच्यते तन्त्र मत्र सामान्यस्य वैरेचनिकत्वात् । अधोभागेन कर्मणत्वस्यानुभवसिइत्वात् । उपसंहरति इतीत्यादि। अस्मिन् तन्त्र इति गुणसंग्रहः संक्षेपेण गुणोपदेशः मबाणाम. ष्टानां सामान्येन मयोक्तः स च पुनः पृथकत्वेन प्रवचते प्रत्येक विशेषरूपेण प्रक्ष्यते । तद्यथा त.
भविमत्वमित्यादि । सतितमीपत्तितान्वित लवणं सरूक्ष ञ्च स्निग्ध पातएव पित्ताविरोधि । मा.
For Private And Personal Use Only
Page #361
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
स्थानम् ।
३५८
अशः शोफोदरनन्तु सक्षारं माहिषं सरम् ॥ हास्तिकं लवणं मतं हितन्तु क्रिमिकुष्ठिनाम् । प्रशस्तं बद्धविण्मूत्र विषश्लेामयार्शसाम् ॥ सतिक्तं श्वासकासन मशीन चैाद्रमुच्यते ।
मान्यतउष्णतीक्ष्णलवणत्वेऽपि स्निग्धत्वात् पित्तस्याविरोधो ह्रासवृद्धिजनकताभावोऽस्यास्तीति पित्ता- . विरोधि । न तु दृद्ध ं पित्तं न विरोडु' शीलं यस्येति पित्ताविरोधि । पित्तशामक त्वालाभात् ।
एतच्च प्रभावात् । आजमित्यादि । अजामूत्रं कषायमधुरं कषायानुमधुरं सामान्यतो लवणं समकषायमधुरं वा सामान्यैन लवणान्वितकटुकञ्च पथ्य' स्रोतोहितं दोषां स्त्रीन् निहन्ति च प्रभावात् ।
गव्यमिति । गोमूत्रं प्रकरणात् समधुरं किञ्चित् लवणान्वितकटुकं किञ्चिन्मधुरयुक्त त्रिदोषन क्रिमि कुष्ठनुत् । कण्ड लं शमयेत् पीतं सम्यक् श मयेदित्यन्वयः । दोषोदरे वातादिजोदरे न तु दूष्योदरे हितम् । प्रभावात् । माहिषमूत्र कम गुणा
❤
वाह ।
ܟ
अर्श इत्यादि । शोफेन जातमुदरं शोफोदर
For Private And Personal Use Only
Page #362
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता। वाजिनां तिक्त कटुकं कुष्ठ व्रणविषापहम् । खरमूत्व मपस्मारोन्मादग्रहविनाशनम् ॥
शोफ चोदरञ्च तथा वा हन्ति इति शोफोदरन्न प्रभावात् । सक्षारं लवणान्वित तितं क्षारान्वितम् । हास्ति कमिति । . हस्तिन्यामूल लवणं लवण प्रधान तिक्तं पुनर्ल वणग्रहणात् । वड्वपि पत्र विषश्लेष्मामयार्श सां प्रशस्तं प्रभावात् । औष्ट्रमत्रस्य गुण कमणी आह।
सतिक्त मित्यादि । गतिलमिति पुनरुत्या ईषत्तिकमोघल्लवणम् । वाजिनामवानां तिक्त कटकं अत्र कट शब्देन तिने तिता स्य पुनरुत्या ईषल्लवणातितितमध्य कटक म्। कुछवा विषापहत्वं प्रभा. वात् । खरमन मिति गई भमत्र अपस्मारोन्मादग्रहाणां विनाशनम् । अत्र ग्रहा देवादयः स्कन्दादयश्च । उन्मादो दोषोन्मादः दोषमतोभय रूपो वा ग्रहाः स्कन्दादयो ऽर्कादयश्च न ज्यौतिषाः । अत्र रसानुक्त्या सामान्यात् लवणान्वित कटुकं वोध्यम् ।
एषां यथावगुण कम्मसम्भारस्तु यथाखाहारविहारादिभि स्तथा त्वेन कोष्ठाग्न्याशयमहिम्नाभिनिवर्तते। उपसंहरति इतीहोक्तानीत्यादि ।
For Private And Personal Use Only
Page #363
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
३६ १
इतोहोक्तानि मूत्राणि यथासामर्थ्य योगतः । अथ क्षीराणि वच्यन्ते कर्मचैषां गुणाश्च ये ॥ अविक्षीरमनाक्षीरं गोक्षीरं माहिषञ्चयत् । उष्ट्रीणामथ नागीनां वडवायाः स्त्रियास्तथा ॥
यथा तामर्थ्य योगतः यथाज्ञानबलेनेत्यर्थः एतेनोपदेष्टुरेषां गुणान्तराज्ञानं नोन्नेयम् । उक्तनैव शिष्याणां प्रयोक्तु ं सामर्थ्य योगात् । क्रमिकत्वात् चीराख्याह ।
अतः चीराणीत्यादि । चीराणीति नामतः । एषां कर्म च गुणाश्च ये ते वच्यन्ते ।
अविचीरमित्यादि । नागीनामिति हस्तिनीनां बड़वाया इति अश्वनाः स्त्रिया इति मानुष्याः । प्रकरणात् चीरमिति शेषः । न तु अवीचीरमित्युत्तरपदेन सहान्वयो वृत्तिशब्देकदेशे नान्वया व्युत्पन्नत्वात् । नामतः चीराख्यक्त्वा गुणकर्मणी
श्राह ।
प्रायश इत्यादि । सामान्येन चीरगुणकर्मणी बोध्यं । यथाक्रमं वीरगुणमित्यनेन पृथक् पृथक् क्षीराणां गुणकर्मणी वच्यमाणे इति वक्ष्यमाणत्वात् । प्रायश इत्यनेन न स्त्रीक्षीरादी सलवण --
३१
For Private And Personal Use Only
Page #364
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परकसंहिता।
प्रायशो मधुरं निगधं शीतं स्तन्य पयोमतम्। प्रीणनं हहणं दृष्यं मेध्यंबल्यं मनकरम् ॥ जीवनीयं समहरं श्वासकासनिवह गाम् । हन्ति शोणितपित्तञ्च सन्धानं विहतस्य च॥ सर्वप्राणभृतां सात्मंत्र शमनं शोधनन्तया । तृष्णान दीपनीयञ्च श्रेष्ठं क्षीणक्षतेषु च। पाण्डरोगेऽम्लपित्ते च शोषे गुल्मे तथोदरे। अतीसारे ज्वरे दाहे वयथौ च विधीयते॥
त्वादि कञ्च बोध्यम् । शीतं वीर्यत स्तेन पित्तं नाश यति स्निग्धमधुर त्वाभ्यां वातं हन्ति विभिः कर्फ बईयति । स्तन्यं स्तन्याय हितं स्तन्यजन न मित्य यः । पय दूत्यष्ट विधमेव पयो गध रस्निग्धशीतगुगं सन्यजननादिक्रियं प्रभावात्। प्रीणनं प्रीतिकरं . हणं देह पुष्टि करं दृष्यं शुक्रहितं मेध्य मेधाहितं बत्यं बलहितं मनस्करं सुमनस्कताकरं मनोऽनु. कूलमित्यर्थः । जीवनीयं जीवनहित मायुईन. मित्यर्थः । हन्ति शोणितपित्तञ्च रक्तपित्तरोगमित्यर्थः ।सन्धान विहतस्य चेति भग्नस्य संयोगकरणम्। 'सर्व प्राणभता सात्यमिति यथासम्भवनातीनां शैशव
For Private And Personal Use Only
Page #365
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्र यानम्
३६३ योनिशुक्रप्रदोषे च मूत्रेषु प्रदरेषु च । पुरीधे ग्रथिते पथ्यं वातपित्तविकारिणाम् ॥ नस्याले पावगाहेषु वमनास्थापनेषु च । विरेचने स्नेहने च पयः सर्वत्र युज्य ते ॥ यथाक्रमं क्षीरगुणा जकैकस्य पृथक् पृथक् । अन्नपाध्याये भयो वक्ष्याग्यशेषतः ॥ प्रति स्तनपानेनैव जीवनात् न सर्वप्राणभृतां सास्य पक्षिकोटादीनां तदभावात् परन्तु सजातीय विजासीययावद्दुग्ध सर्वेषां स्वस्थानां प्राणिनां सामंत्र स्थात् पीतमात्मना सकीभावः स्यादित्यर्थः । ५मनं संशमनं शोधनं मलदोषहरणं टष्णाघ्न दोपनीयं वङ्गेः श्रेष्ठं क्षीणक्षतेषु च क्षोणवत्सु क्षतकतमु चे त्यर्थः । प्रीण नत्वात् रहण त्वात् दृष्यत्वात् बल्य त्वादित्यादि ।
पाण्डरोगे इत्यादिना विधीयते इत्यन्तेनान्वयः । योनिशु क प्रदोषे च योनिदोषे शुक्रदोत्रे च मत्र चेति चकारात् दुष्टेष्वित्यर्थः । प्रदरेषु च कारः प्रत्येक. प्राधानवार्थः पुरीषे ग्रथिते ग्रन्थिलीभते पथ्यं वातपित्तविकारिणां मधुरत्वात् स्निग्धत्वाच्च वातरोगिणां ताभ्यां शीतत्वाच्च पित्तरोगिणां पथ्यं स्तरां तेभ्यो
For Private And Personal Use Only
Page #366
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३६४
चरकसंहिता।
अथापरे वयोवृक्षाः प्रधग ये फलमूलिभिः। स्नह्य कश्मिान्तकास्तेषामिदं कर्म टथक् पृथक्॥ वमनेऽ प्रमन्तकं विद्यात् स्नहीक्षीरं विरेचने। न कफविकारिणां पथ्यमेतेन श्वासकासादिविशेषव्याधौ च व्याधिहरत्वेन बोध्य' न तु दोषहरत्वेन । प्रयोगार्थ कल्पनाविधिमाह। ...
--पत्र युज्यते इति अनुक्तानुवामनादिसंग्रहार्थम् । सामान्यतो दुग्धगुण कमणी अभिधाय प्रत्येक वक्त मुचितत्वेनाह यथाक्रम मित्यादि ।
क्षीरगुणानिति गुणशब्देन समानाश्रयत्वात् द्रव्यापेक्षया गुणीभावाच्च गुणकभियमुपलक्ष्यते। अन्नपानादिकेऽध्याये ऽत्रैव सूत्रस्थाने वक्ष्यमाणे। ___ उद्देशक्रमप्राप्तानि अष्टावेव पयांसि चे त्यस्यानन्तरं शोधनार्थाश्च षड्क्षा इत्युक्तं तान् दृक्षान् फलमलित्वाभावेऽपि क्षीरत्वक प्रयोगार्थ पृथगुक्तान् क्षीरित्वसामान्यात् त्रीनुपदिशति । ___ अथे त्यादि। अथोद्दिष्टप योनिरुपणानन्तरमुद्दिष्टेष षट्सु रक्षषु मध्ये त्रयो ये ऽपरे फलमलिभिईक्षाः । ननु ते किं घोड़शमलिनीना मेकोनविंशति
For Private And Personal Use Only
Page #367
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
खूबस्थानम् । ३६५ क्षोरमकस्य विनय वमने सविरेचने ॥ इमां स्त्रीनपरान्क्षानाहुर्येषां हितास्व वः। पतिकः कृष्णगन्धा च तिल्ल कश्च तथा तरुः ॥ विरेचने प्रयोहाव्यः पतिकलितल्ल क स्तथा । कान्वा परीसर्च शोथेवर्शः सुचोच्यते ॥ दविद्रधिगण्डेघु कुठेष्वप्थल जोषु च । पड्टक्षान् शोधनानेतानपिविद्यादिचनमः।
फलिनीनां मध्ये फलिनो वा मलिनो वा इत्याह एवम् ये फलम लि भिरिति फलिनीयच रथक् भिन्ना ये पक्षाः शोधनायो उता सोष्वारे ऽन्तर्गता स्नायो रक्षा ये न ह्य कालान्तमा सुधार चाकन्दा ख्यातक्ष. पाषाणभेदिनाम कक्षा सोपा मिदं कर्म पृथक् प्रत्येक रण। तद्यथाह ।
वमने ऽस्मान्त कमित्यादि। अश्मान्तकं पाषाणभेदिनः क्षीरं न हीक्षोरं विरेचने स्पष्टम् । क्षी रमर्व स्पेलादि।
सविरेचने वमने इति उभयतो भागहरण । बीलुपसंहृत्वापरां स्नीनुपदेटु माह । इमानित्यादि। इमानिति चोरिणो वृक्षां स्त्रीन अ. परानिति क्षोरि भिन्नान शोधनान् । त्रीन् वृक्षान
For Private And Personal Use Only
Page #368
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१६६ चरकसंहिता इत्युक्ताः फलमूलिन्यः स्नेहाश्च लवणानि च । मनं क्षीराणि रक्षाश्च षड्ये दृष्टाः पयस्त्वचः॥
आड येषां त्वचो वल्का हिताः । तानाह । पूतिक इतवादि। पूतिकः करनः कृष्णगन्धा शोभाचनः तिलको लोध्र स्तरुरिति विशेष्यः । एषां त्वचोऽर्थादेव बोध्यम् । इति नाम्नोक्तिः । कमाण्याह ।
विरेचने इतवादि। पूतिकतिल्लक त्वचौ विरे चनार्थ प्रयोक्तव्ये। कृष्णगन्धा परीसर्प शोथेष्वशः सु दद्रुविद्रधिगण्डेषु कुष्ठेष्वलजीषु दोषशोधनार्थ प्रलेपनादिविधिना प्रयोतव्या। उपसंहरति षड वक्षानितबादि । शोधनानेतानितुरत्या कम्मभिरुक्तिों था।पुनर्वसुनिदर्शित फलि न्यादिद्रव्याण्यपसंहरति ।
इतुक्ता इत्यादि । इति शब्दः समाप्तौ। फलमूलिन्य इति फलिन्य एकोनविंशति मलिनत्रः षोड़श । न हा महान हाश्चत्वारः पञ्च लवणानि । मत्रमष्टकं क्षीराणि चाष्ट वृक्षाच शोधनार्थाः षट् येषां दृष्टाः पयस्वचः । पयश्च त्व च प्रयोक्तव्य तया येषां ते पयस्वच इति । इति पुनर्वसुनिदर्शिता ये उद्दिष्टा स्ते समाप्तवा नाम गुणकम्मभिरुक्ता भवन्तीत्यर्थः ।
ननु कथं नामगुणकर्मभिरु पदिष्टा नाम्नैव उपदिश्वन्तामित्यत आह ।
For Private And Personal Use Only
Page #369
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
वस्थानम् । ३६७ ओषधी मरूपाग्यां जानते ह्यानपा बने । अविपाश्चैव गोपाश्च ये चान्ये वनवासिनः॥ न नामज्ञानमात्रेण रूपनानेन वा पुनः । श्रोषधीनाम्परां प्राप्तिं कश्चिद्देदितुमर्हति॥ योगविन्नामरूपन्न स्तासां तत्त्वविदुच्यते । किंपुनोविजानीया दोषधीःसर्वथा भिषक् ॥
घोषधीरितत्रादि । नामरूपाभ्यां नाम्ना श्राख्यया येन लोके परिचीयन्ते घोषधयः ।रूपेण स्वरूपमा वने हि यस्मादजपा गलपाल का छा. गचारका इति यावत् । अविपा मेषचारकाः गोपा गोचारका एवमन्ये ये संन्यास्यादयो वनवासिन स्ते नामरूपाम्यां प्रोषधी र्जानन्ति । ताम्यामुपदेशेन किमुपकारो भिषजां कोवा तेभ्यो ऽजपादिम्यो भेद स्तेऽपि ताभ्यामुपदिशन्तीति चेत्तदा भिषजो भवन्तु व्यर्थचोपदेशः स्यादितपत पाह। ___ न नामज्ञानमात्रेण त्यादि। रूपज्ञानेन वा स्वरूपमा परिचयेनापि अोषधीनां परां प्राप्तिं परमं कम्य प्रभावं गुणाधिक्यञ्च । एतेनाज पालकावपाल कगोपालक वनवासिनां नामरूपज्ञानं तत्त्ववित्त्व भिषक् त्वं वा बोध्य तत्पनः कस्येत्य त थाह।
For Private And Personal Use Only
Page #370
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
योगमासान्तु यो विद्याद्देशकालोपपादितम पुरुषं पुरुषं वीक्ष्य स विज्ञेयो भिषक्तमः ॥
योगविदित्यादि। यो द्रव्यान्तरेण कर्मगु. णाभ्यां निरूप्य मेलनं प्रयोगं वा वेत्ति स योगवित् । आसामोषधीनां नामरूपज्ञः सन्त्र यो योगक्त् िस चौषधीना तत्त्व विदुच्यते याथार्थवेत्ता निर्दिश्यते । तत्रापि विशेषमाह।
किं पुनरित्यादि। किन्तु यो जनः सर्वधा प्रति पुरुषावेक्षणपूर्वक देश कालोप पादितयोगज्ञानं विना नामरूपगुण रसवीय विपाक प्रभाव ज्ञान पूर्व द्रव्या. नरसंयोगन्न थारोगानुसारतः प्रयोगञ्च अोषधीना जानीयात् स भिषक् उच्यते। तत्रापि विशेष माइः ।
योगमित्यादि । तु पुनो जनः पुरुषं पुरुष, वीच्य प्रति पुरुषं देहबल प्रतिसत्त्वमात्मप्रदोषवलव्याधिवल वयोऽनुसार पूर्वकमासामोषधीनां नामरूपे অনিল ঘূৰিঘুসন্ধালমিনিসিলাन पूर्वक मात्रयोप कल्पर द्रव्यान्तरेण संयोज्य वा कघायादितोऽप्य पकल्पर पानादिविध या योगं प्रयोगं विद्यात् स भिषक्तमो भिषक्त्तमोत्रेय इत्यर्थः। एतेन
For Private And Personal Use Only
Page #371
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
यथाविषं यथाशस्त्रं यथाग्निर शनि यथा । तथौषधमविज्ञातं विनात ममृतं यथा ॥
नामरूपज्ञमात्राणामननादीनां तत्त्ववित्त्वभिषक्त्वभिवानि न भवन्ति । एवं वने ऽज पादीनां नाम रूपजत्ववचनेन नामरूपानभिज्ञानात् पुरुषाणां तै र्नामरूप परिचयो विधेय इति ज्ञापितं भवति ।
उक्तञ्च सुश्रुते । भूमिप्रविभागविज्ञानीये ऽध्या ये सूत्रस्थाने। गोपालास्तापसा व्याधा ये चान्ये वनचारिणः। मलाहाराश्च ये तेभ्यो भेषजव्यक्ति रिष्यते इति। . ननु द्रव्यं खप्रभावादेव व्याधि शमयेत् कथमोषधीनां तत्त्वादिकं ज्ञातव्यं भवतीत्याकाङ्गाया मोषधीनां तत्त्वाद्यनभिज्ञायां दोषमाह । _ यथाविषमित्यादि । विषशस्त्राग्निववाणां सद्यः प्राणहरत्वेन दृष्टान्तवाहुल्य शिष्टानां सुखबोधार्थ स्तुत्यर्थच। औषधमोषधीमयं तत्कल्पित विकारं वा। औषधी पदं जाङ्गमौद्भिदपार्थिवद्रव्यवाचकं बोध्यम् । अविज्ञातं विज्ञातमित्यभयत्र नामरूपगुणकर्मभिरिति शेषः। अमतमिति जरामरणादिहरत्वेन दृष्टान्तः । तत्र हेतुमाह।
For Private And Personal Use Only
Page #372
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
औषधं ह्यनभिज्ञातं नामरूपगुणैत्रिभिः । विज्ञातमपि दुर्युक्त मनर्थायोपपद्यते ॥ योगादपि विषं तीक्ष्णमुत्तमं भेषजं भवेत्। भेषजं वापि दुर्युक्तं तीपण मम्पद्यते विषम्॥
औषधं हीत्यादि। हि यस्मात् नाम र नगगो स्विभिः व्यस्तैः समस्तै ऽनभिज्ञातेन प्रयुक्त मौषध मन याप्रयोजमाय व्यापत्तये उपपद्यते उपपन्नं - वति। अत्र गुण शब्दो गुण कम्मवाची समानाश्रयत्वात्। एवमस्तु नामरूपगुणे स्त्रिभि विज्ञातव्यं कथं योगेनेत्याइ । विज्ञातमपीत्यादि । अपि नामरूपगुण कम्मभिर्विज्ञातमौषधं दुर्य के मात्र काल. देशवयोबलाग्निबलायरूपेण सम्यगयोगं विमा उपयुक्त मिथ्यायोगायोगातियोगै र्युक्तमनर्थाय मरणान्त व्यापत्तये उपपद्यते। तस्मान्नामादिभिपिज्ञातममृतवद्भवति इत्यर्थः । ननु सम्यग्योगयुतं सम्पत्तये भवतीति प्रतिज्ञाव्याघातः सम्यगयुक्तमपि विषादिकं सद्यो हि प्राणान् हन्तीति शङ्काथामाह।
योगाद पीत्यादि । योगात् दोषधातुवयोवह्नि बलबलशरीर प्रकृतिसत्त्वसात्यव्याधिब लान्य नुसृत्य द्रव्यान्तरेण संयुज्य देशकालमात्राभिः प्रयोगात्
For Private And Personal Use Only
Page #373
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
व सानम् ।
११
तमन्नभिषजायुक्तं युक्तिवान भेषजम् । धीमताकिञ्चिदादेयं जीवितारोग्यकांक्षिणा तोच्णमपि विषं प्राण हरमपि उत्तमं सात्मंत्र स्वस्थातुरपरायणं च भेषजं भिषग्जितं भवेदिति न तु मा हररूपेणानुवर्त्तते इत्यर्थः । ननु नाशकद्रव्यविकल्पितं हि दोषव्यः युभयहरं भेषजं भवति तस्य च दुर्योगेण किमस्तु वा दुर्योग इत्यत श्राह ।
भेषजं वापीत्यादि । विषमिति विषमिति प्राण दर चैन विषवत् । दूत्यञ्च नाभादिभिरविज्ञातं द्रव्यं भेषजं यदि विषवत् व्यवस्थितं तदा नामादिभि रनभिज्ञातौद्याद्द्रव्यं ग्राह्यं न भवति युतिज्ञेन तु वैद्येन नितिं भेषजमयुक्तिज्ञवेद्यात् ग्रहीतुर्न दुष्टं भवत्वित्याशङ्कयाह ।
-
तस्म। दित्यादि । तस्मान्तु दुर्युक्तभेषजस्यापि वि षोपमत्वात् युक्तिवाह्येन युक्त्यनभिज्ञेन भिषजा युक्तं भेषजं युज्यते पानार्थं दीयते यत्किञ्चित् भेषजं तदपि जीवितारोग्यकाङ्क्षिणा धीमता नादेयम् अयुक्तिज्ञभिषक्प्रयुक्तभेषजस्य विषतुल्यत्वाभिधानेन जीविता रोग्यव्या हन्तृत्वात् । नत्वयुक्ति अभिषक्प्रयुक्तभेषजं नारोग्याय अवतु जीवितमपि किं हन्तीत्यत
वाह ।
For Private And Personal Use Only
Page #374
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता।
कुर्यान्नि पतितो मूर्मि सशेषं वासवाशनिः। सशेष मातरं कुर्यान्त्रत्व जमतमौषधम् ॥ दुःखिताय शयानाय श्रद्दधानाय रो गिणे यो भेषज मविज्ञाय प्राङ्गमानी प्रयच्छति । कुर्यादित्यादि । वामवाशनिरिन्द्रस्य वनः सद्य:प्रा. णहरो मई नि पतित स्त पुरुषं कदाचित् सशेध कुर्य्यान्नमाण तो हन्यात् । अनयु कमौषधन्तु ना तुरं स शेषं कुर्य्यात् अपितु सर्वदैवातुरप्राणाम् हन्यादिति । तम्माच्च जीवितारोग्यकाविणा धीमता युक्ति वाह्येन भिषजा युक्तं किञ्चिदौषधं नादेयमिति योज्यम् । नत्वविज्ञातमौषमिति पाठ स एवार्थः। अथ युक्त्यनभिज्ञवैद्यप्रयुक्तभेषजाग्राह्यत्वोपन्यान वैद्यस्य युक्त्य नभिज्ञानं दोषः ख्यापित इति वैद्यदोषः प्रस्तावितो भवति । तत् प्रस्तावप्रसङ्गादपरञ्च वैद्यदोष माह।
दुःखिताये त्यादिभ्यां दाभ्यां लोकाभ्याम् । यो वैद्यः प्राज्ञमानी प्राज्ञमात्मानं मन्तु शीलमख स भेषजमविज्ञाय भेषजस्य गुण कम्माणि न ज्ञात्वा अ. वज्ञायेति पाठे दुःखितत्वादिना ऽवज्ञां कुर्वन दुःखिताय श्रद्दधानाय रोगिणे शयानाय सुप्ताय श्रहधानाय वा रोगिण प्रयच्छति । तस्य त्यक्तधम्मस्यात
For Private And Personal Use Only
Page #375
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
त्यक्तवर्मस्य पापस्य म्मृत्युभूतस्य दुर्मतेः ।
नरो नरकपातीस्यात् तस्य सम्भाषणादपि ॥ वर माशीविषविषं कथितं ताम्नमेववा । पीतमत्यग्निसन्तप्ताभक्षिता वाष्ययोगुड़ाः ॥ नतु श्रुतवतां वेशं विभ्रतः शरणागतात् ! गृहीतमन्नं पानं वा वित्तं वा रोगपीडितात् ॥
३७३
एवं पापस्य मृत्युभूतस्य मृत्युखरूपस्य दुभते वैद्यस्य सम्भाषणादपि स्पर्शादितस्तु विठतु नरो नरक पाती स्यात् । तदा दुःखार्त्तत्वेन निद्रार्त्तत्वेन च तयो रोगिणोः श्रद्धया चात्मा समर्पितो वैद्याय भवतीति विश्वासघातित्वादिदोषात् । एतेन वै - द्यस्य दुःखितादिरोगिणेऽपि
भेषजदानेऽवहेलन
निषिद्यते इति ज्ञापितम् ।
श्रथ वैद्यदोषोपन्यासप्रसङ्गेन वैद्ये निषेधनीयमुपदेश्यापरञ्च तत्प्रसङ्गात् वैद्यप्रतिषेद्ध्यमाह ।
वरमाशीविषविषमित्यादि । यो वैद्यो वित्तार्थी चिकित्सति तेन वद्येनेत्य याल्लभ्यते । न तु श्रुतवतां वेशमित्या के स्तवाच । आशीविषविषं सद्यः प्राणहरं कथितं वा ताम्रमेव सद्यः प्राणहरं तेन
३२
For Private And Personal Use Only
Page #376
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३७४
चरकसंहिता।
भिषग्भूर्षु मंतिमानतः स्वगुणसम्पदि। परं प्रयत्नमातिष्ठेत् प्राणदः स्याद्यथानृणाम्॥ वो न वरं पीतं दैन्या पन्नेन सुधार्ती पूर्वकाले पीतम्। एवमत्यग्निसन्तप्तावाप्ययोगुड़ाः सद्यः प्राणहरा लौह गुडिका स्तेन व वेन वरं भक्षिता यः खोदरभरणार्थ चिकित्सयार्थ नालभत तेन पुनः श्रुतवतां वेदे ऽधीतिनां वेशं विभ्रतः शरणागतात् रोगपीड़ितादन्नौं पानं वा वित्तं वा न तु ग्टहीतं नाररह्यत । इदानीमपि न ग्रहीत लिति ख्यापितम्। अन्यस्माच्च यस्मात् ग्टहीतं भवति तदक्ष्यते। एतेनैतदुक्तं भवति वैद्यानामुदरभरणार्थ श्रुतवद्देशधारिभ्यः किञ्चिदपि न ग्राह्य यदि क्षधया पीडितो व द्यो भवति प्राणा यान्ति तदा प्राणहरद्रव्यायपि मुला प्राणान् जह्यादिति। ननु तदा भिषक् किं कुर्यादित्यताह ।
भिषाबुभघु रित्यादि। अतो युक्त्यनभिज्ञवै द्यतो भेषजाग्राह्यत्वात् । तथाविधव द्यप्रयुक्तोष. धस्थातुराणां निःशेषेण प्राण हरत्वात् दुःखितादि च्याधि तेभ्यः प्राजमानिया भेष नस्याज्ञानेन प्रदाट बद्यसंभाषणस्य नरक पातन हेतुत्वात् । श्रुतवद्देश
For Private And Personal Use Only
Page #377
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् । तदेव युक्तं भैषज्यं यदारोग्याय कल्पते । स चैवभिषजां श्रेष्ठोरोगेभ्यो यः प्रमोचयेत॥
धारिग्योऽन्नादिग्रहणप्रतिषेधाच्च भिषग् बुभषु जनो मतिमान् बुद्धिमान् स्वगुण सम्पत्तौ वक्ष्यमाणव द्य. गुणसम्पत्तो पर श्रेष्ठ प्रयत्न स्वगुण सम्पज्जन नव्या पारमातिष्ठेदाश्रयेदिति ।। ननु प्रयत्नस्य परत्वं किं सततानुशीलनत्वं किमुक्तयुक्त्यनभिज्ञानादिवर्जनं न तावत्तद्वय मित्याह ।
प्राण द इत्यादि। उक्त युक्त्य नभिज्ञानादिकं वजयित्वा स्थितो वैद्य श्वेदातुरान्न चिकित्सति तदा तस्य किं स्वगुणवत्तया। यदि नृणां प्राणदो वैद्यः स्यात्तदा वैद्यगुणसम्पत्ति रुच्यते इति वद्य. गुणसम्पदुपन्यासप्रसङ्गेन भेषजगुणसम्पदु पन्य स्थति दृष्टान्तच्छलेन ।
तदेवेत्यादि । यनेषजमारोग्याय कल्पते लि मवति तदेव भेषजं युक्त भवति यदि तु नारोग्याय भवति तदाऽमृतमपि युक्त भैषज्यं न मन्यते । तथा स एव भिषजां श्रेष्ठो यो वै द्यो रोगेभ्यो वै प्रभोच येदातु रमितिशेषः । यो वैद्यो रोगेभ्यो नातुरं मोचयेत् तस्य सर्वगुण योगेनापि किमिति भावः ।
तथा
For Private And Personal Use Only
Page #378
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसं हता।
सम्यकप्रयोगंसर्वेषांसिद्धिराख्यातिकर्मणाम्। सिद्धिराख्यातिसर्वेश्चगुणैर्यु कंभिषक्तमम् इति। ____ ननु शास्त्रोढितविधिविनिर्मितमोपलं यदि ना
रोग्या य भवति तदा तत् किं न भेषजं सर्वगुण सम्पन्नश्च व द्यो यद्यातुरान् न रेगेभ्यः प्रमोच येत् तदा स किं न वैद्य इत्याशङ्कयाह। __सम्यक् प्रयोगमित्यादि । कम्मणां प्रयोजनलनणानां सिड्विनि यत्तिसबषां व स्तनां सस्य क् प्रयोग मा ख्याति वक्ति प्रयोजनसियैव सम्म प्रयोगाऽनुमोय ते फलाभावेन पुनर प्रयोग इति फल साध. क त्वाभावेन तवस्तु न वस्तु भवति तत्फल साधकं हि तहस्तु तत्फल साधकञ्च तद वस्तु इति यथा सदपि मृदादिकं घटादिकम्पासाधकं घटादिरूपेणासत् भेषजमनारोग्य करं यत्तदभेषजमिति भावः । एवं कर्मणा मारोग्यलक्षणप्रयोजनानां सिवि निवपत्तिः सर्व गुणै युक्तं च भिषक्तमञ्चाख्याति भिषक्तमत्वेन लोके ज्ञा. पयति । आरोग्यलक्षण फलनिष्पत्त्यैव वैद्यस्य सर्वगुणवत्तानुमीयते सुतरां भिपकतमत्वेनानुमानं भवति । अन्यथा तु गुणवत्ता व द्यस्य नानुमीयते। न हि विद्यावत या चिकित्सक त्वेनानुमातुं युज्यते विद्यावानपि हि चिकित्सया रोगात् प्रमेाचयितुं न श कति इति रोगादाचका द द्यः सर्वगुणवा. नपि न वद्य इति भावः । अपाध्यायान्तेऽध्यायोवार्थ संग्रहेणाभिधातु माह।
For Private And Personal Use Only
Page #379
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
तत्रलोकाः। आयुर्वेदागमो हेतु रागमस्य प्रवर्त्तनम । सनणस्याभ्यनुज्ञान मायुर्वदस्य निर्णयः ॥ सम्पूर्ण कारणं कार्यमायुर्वेदप्रयोजनम् । हेतवञ्चैव दोषाश्च भेषजं संग्रहेण च ॥ रसाः सप्रत्ययद्रव्या स्त्रिविधो द्रव्यसंग्रहः । मूलिन्यश्च फलिन्यश्च स्नेहाश्च लवणानि च।
तत्र लोका इत्यादि। तन्त्र कार स्पेयं रीति यंत्र तूक्लार्थानधिकार्थसंग्रहाय वक अभिति तत्र तु तत्रलोका इति निश्यिते यत तू कायग्रम मिच्छति न तूतार्थं संग्रहीतुं तत्र तु भवति चात्रै तन्निर्दिश्यते इति । आयुर्वेदागम इति । ___ खल्लोका लोके आयुर्वेदस्यागमनं दीर्घ जीवितमन्विच्छन्नित्यादिना तस्माच्छ क्रमुपागमदित्यन्तेन लोकत्रयेण । हेतुरागमस्या युर्वेदस्य स्वर्लोकादभलेोके आगमनस्य हेतुः कारणं विघ्नभता यदे त्यादिनै कनेकेन । प्रवर्तनमित्यागमस्ये त्यने नान्वयात् अायुर्वेदागमनस्य प्रवर्त्तनम् । तदा भूतेष्वनुक्रोशमित्यादि जीवितञ्चाप्यन वरमित्यन्तै स्त्रयोविशति
For Private And Personal Use Only
Page #380
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
मूत्रं क्षोराणि दृक्षाच षट् ये क्षीरत्वगाश्रयाः। कर्माणि चैषां सर्वेषां योगायोगगुणागुणाः॥ वैद्यापवादो यत्रस्थाः सर्वे च भिषजां गुणाः। सर्वमेतत समाख्यातं पाध्याये महर्षिणेति॥
लोकः । नतस्तु सूत्रण माथुझे दस्थेत्य ने नान्वयात् । आयुर्बदस्य सूत्रणम् । अथ मैत्रीपर इत्यादि सु. मेधसइत्यन्तै चतुर्भिःलोकः । ततस्तु तत्सूत्रणस्यास्यनुज्ञान मषिदेवर्षि देवादिभिरभिमतत्वम् । श्रुत्वा सूत्रण मानामित्यादि प्रतिष्ठा भविलेभिरे इ. त्यन्तैः सप्तभिः लोकः । ततश्चायुर्वेदस्य निर्णय इति सप्रभेदायुनिर्णयसहितायुर्वेदस्य स्वरूपनिर्णयः । हिताहितं सुखंदुःखमित्यादि लोक योरुभयोहित इत्यन्त स्त्रिभिः श्लोकैः । ततोऽनन्तरं सर्बदासर्वभावानामित्यादि इत्युक्तं कारणं कार्यमित्यन्तैः सपादन व भि: लोकेः सम्पूर्ण कारणं कार्य मिश्ररूपेण । ततः परं धातुसाम्यमित्यादि तन्त्रस्यास्य प्रयोजन मित्यन्तेन पादत्रयेणायुर्वेदप्रयोजनम् । ततः परं कालबुड्डीत्यादि पश्यति हि क्रिया इत्यन्त स्त्रिभिः श्लोक हे तवश्च व्याधोना मारोग्यस्य च जनक
For Private And Personal Use Only
Page #381
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
स्वस्थानम् ।
३७2
रूपा आश्रयरूपाश्च हेतव एतेन शरीरसत्त्वसंज्ञयो रोगगारोग्याश्रयत्ववचनमात्मनश्च निर्व्विकारत्ववचमम् । ततः परं वायुः पित्तमित्यादिना तमएव चेतेनैकेन लोकेन दोषाश्च व्याधीनां समवायिकारणरूपा दुष्याश्रयाश्च हेतव इत्यन्वयः ।
ततः परं भेषजं संग्रहेण च । संक्षेपेण व्याधीनां भेषजं प्रशाम्यतीत्यादिना समाधिभिरित्यन्त नैकेन श्लोकेन । रूक्षः शीतइत्यादिविपरीत गुणैर्गुणा अन्तै स्त्रिभिः श्लोकैः शारीरदेोषाणां भेषजम् ।
गुणैरित्यादि व्याधीनामुपदिश्यते इत्यन्तेन माईलोकेन साधारणत्वेन व्याधीनां भेषज मिति संग्रहेण साईपञ्चभिः श्लोकै भेषजम्। ततः परं भूयश्चात इत्यादि लबणाः कफ मित्यन्तैः सार्द्ध चतुः श्लोकैः समत्ययद्रव्यरसाः । अभिव्यक्तिकारणाखयभूतकारः सहिता रसाः । ततश्च किञ्चिद्दोषप्रशमनभि त्यादिभि रोडिदो गण इत्यन्तैः साईसप्तभि: लोकै स्त्रिविधो द्रव्यसंग्रहः । जाङ्गमभौमौङ्गिदभेदेन त्रिविधद्रव्य संग्रहः । ततोऽनन्तर मूलिन्य इत्यादि स वेदविदित्यन्तेन साई लोकद्वयेन मलिन्यादीनामुद्देशपूर्व्वक्रम् । हस्तिदन्तीत्यादिनामकम्मभ्यां म्लिन्य इत्यन्तैः किञ्चिदधिपादवसहितै स्त्रिभिः
For Private And Personal Use Only
Page #382
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
लोकै मूलिन्यः। ततञ्च फलिनीः ऋणिवत्यादि फ. लान्ये कोनविंशतिरित्यन्तैः किञ्चिन्नूपनै क पादेन सह षभिः श्लोकः फलिन्य च। ततः सर्पि स्तै लमित्यादिकफापहा इत्यन्ताभ्यां हाथां लोकाभ्यां न हाश्च। सौवर्चलमित्याद्युक्तानि लवणानीत्यन्तैः किञ्चिन्यूनेकपादेन सह चतुर्भिः श्लोकै लवणानि च । अझै मनाण्यष्टावित्यारभ्य यथा सामर्थ्ययोगत इत्यन्तैः किञ्चिदधिकपादत्रयेण सह पड्भिः श्लाकै मूत्रम् । ततः क्षीराणि वक्ष्यन्त इत्यारभ्य वक्ष्याम्यशेषत इ. त्यन्तैः साष्टिभिः लोकैः क्षीराणि । अथापरे वय इत्यार भ्यापि विद्याविचक्षण इत्यन्तैः पञ्चभिः श्लोक ईक्षाश्च षड़ये क्षीरत्वगाश्रयाः स्नुह्यादयः । एषां मलिन्यादीनां क्षीरत्वगाश्रयषवृक्षान्तानां पुनर्वसुनिदर्शितानां सबैषां कम्माणि वमनविरेचनादीनि । योगायोगगुणागुणाः यत्न यद्योकव्यं यत्र यन्न योज्यं यस्मिन् ये गुणा स्तद्भिन्नाश्च तस्सागुणाः प्रत्येक विनिर्णये ज्ञेयानि । इत्यका इत्यारभ्य पयस्त्वच इत्यन्तने केन लोकेन मूलिन्यादीनामुपसंहारः । तत्परमोषधी मरूपाभ्यामित्यारध्यकश्चिद्देदितु महंतीत्यन्ताभ्यां दाभ्यां वैद्या पवादः । ततः परं योगविदित्यारस्य भिषकतम इत्यन्ताभ्यां
For Private And Personal Use Only
Page #383
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्र स्थानम् ।
३८६
अग्निवेशकतेतन्वेचरकप्रतिसंस्कते। लोकस्थाने दोघजीवितीयोमामप्रथमोऽध्यायः। हाभ्यां लोगाभ्यां यत्र स्थाः सर्व भिषजां गुणाः तत चंकारात् । यं याविषमित्यादिभिषिक्तममित्यन्तै - दशभिः लोकभिषजाम पवादा गुणाश्च मित्रोकताः सर्वमेतत् आयुर्वेदागमादिकं वद्यापवादगुणान्त त्रिंशकं साष्टिाविंशत्यत्तरशतलोकैः पूर्वाध्याये दीघञ्जीवितीयाख्येऽध्याये महर्षिणाग्निवेशन समाख्यातं उक्तमिति । संग्रहलोकैश्च सह पञ्चभिः सह चाथातो दीर्घजीवितीयमित्यादिभगवानात्रेय इ. त्यन्त नै केनलोकेन साईचतु स्त्रिंशचालोकाधिकशतश्लोककीयश्चायमध्यायः । अध्यायं समापयितु मलपर्व के खनामपूर्वकञ्च निवनाति।
अग्नीत्यादि। तनवे आयुर्वेदतन्त्र एक देश रूपे न तु कृत्स्नायुर्वेदरूपे चरकप्रति संस्कृते।शब्दान्तरेण तदर्थ कथनं प्रतिसंस्कारः। चरकेणाग्निवेशक़ततन्त्र : प्रतिसंस्कृतः शब्दान्तरेण स एवार्थो विस्त रेणोक्तस्त स्मिंस्तन्वे सूत्रस्थाने दीर्घजीवितीयो नाम प्रथमोऽध्यायः ॥ १ ॥ इति वैद्य कुलावतंस परमपण्डित श्रीलगङ्गाधरक विर
For Private And Personal Use Only
Page #384
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३८२
चरकसंहिता।
त्न कविराजविनिम्मिते. श्रायुबेदीय चरकसंहिताजल्प कल्पतरौ सूत्रस्थानाद्यष्टस्था नजल्याष्टकस्कन्द प्रतिस्थानीयप्रत्यध्याय जल्पप्रतिस्कन्दशाखे तत्प्रतिश्लो क जल्प प्रशाखे तत्तलोकप्रतिपदजल्प पल्ल परापर विद्याकुसुमे लोकद्दयशुभफले सूत्रस्थानास्यप्रथमस्कन्दस्य दीर्घजीवितीयाख्य प्रथमाध्यायजल्यो नाम प्रघमशाखा ॥
For Private And Personal Use Only
Page #385
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir v www UVUV. LV >> DDD22 wy Sening JinShasan 046311 gyanmandir@kobatirth.org For Private And Personal Use Only