Book Title: Kalpsutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Catalog link: https://jainqq.org/explore/006382/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवजझायाणं नमो लोए सव्व साहूणं एसो पंच नमुककारो सव्व पावप्पणासणो मंगलाणं च सव्वेसिं पढमं हवई मंगलं Page #2 -------------------------------------------------------------------------- ________________ जिनागम प्रकाशन योजना प. पू. आचार्यश्री घांसीलालजी महाराज साहेब कृत व्याख्या sahita DVD No. 1 (Full Edition) HH योजनाना आयोजक :: श्री चंद्र पी. दोशी - पीएच.DI. website : www.jainagam.com Page #3 -------------------------------------------------------------------------- ________________ TALP SUTP SHRI KI वीमा ka2, PART : 02 श्री कल्प सूत्र : भाग 02 Page #4 -------------------------------------------------------------------------- ________________ Jo Tag Tora Jos AAAAAAA संस्कृतप्राकृतज्ञ-प्रियव्याख्यानि - जैनागमनिष्णात - पण्डित - मुनिश्री - कन्हैयालालजी - महाराजविरचितया कल्पमञ्जरी त्याख्यया - व्याख्यया समलङ्कतं हिन्दीगुर्जर भाषानुवादसहितं पूज्यश्रीघासीलालजी महाराजविरचितं ॥ कल्पसूत्रम् ॥ ( द्वितीयो भागः ) KALPASOOTRAM प्रकाशक: बम्बई - घाटकोपरनिवासी - श्रेष्ठि- श्री - माणेकलाल - अमूलखराय - मेहता - प्रदत्तद्रव्य साहाय्येन a. भा. - श्वे. - स्था. - 1. - जैनशास्त्रोद्धारसमिति - प्रमुखः श्रेष्ठि श्रीशान्तिलाल मङ्गलदासभाई - महोदयः mu0 राजकोट प्रथमा - आवृत्तिः प्रति 1000 वीर - संवत् 2485 Price ऋस्. 20/ मूल्यम् - rU0 20) विक्रम संवत् 2016 ईस्वी san 1959 Page #5 -------------------------------------------------------------------------- ________________ : Publishers: Shree A. B. S. Sthanakwasi Jain Shastroddhar Samiti Near Green Lodge Rajkot (Saurashtra) : प्राप्तिस्थान : श्री a. भा. . स्थानकवासी जैन शास्त्रोद्धार समिति ग्रीन लेज पासे राजकोट (सौराष्ट्र) FIRST Edition Copies 1000 Vir Samwat 2485 Vikram Samwat: 2015 A. D. 1959 पहेली आवृत्ति: प्रत 1000 वीर संवत : 2485 विक्रम संवत : 2016 इसवीसन : 1959 1 मुद्रक अने मुद्रण स्थान: जादवजी मोहनलाल शाह नील कमल प्रीन्टरी घीकांटा नगरशेठ वंड रोड अमदावाद, : Printer : Jadavji Mohanlal Shah at Nilkamal Printery Ghee kanta, Nagarseth Vanda Road Ahmedabad ..... श्री कल्प सूत्रः 02 Page #6 -------------------------------------------------------------------------- ________________ श्री कल्प सूत्र : 02 बे बोल आ अपूर्व कल्पसूत्र आप श्री सुधाना करकमळमां मूकाय छे. तेना प्रथम भाग अगाउ खहार पडेल छे. अने आ बीजो भाग पूर्ण थाय छे. जेने अनेक सूत्रा अने ग्रंथाना आधारे पूज्य आचार्य श्री घासीलालजी महाराजश्रीए तैयार करी समाज उपर महान उपकार कर्यो छे. तेथी आपणा समाज तेओश्रीना सदा RNI छे. ते ऋणुथी आपणे कदी मुक्त थई न शकीए. प्रथम भाग घाटकोपरना रहीश समाज भूषण महान सेवाभावी, धनिष्ट, परम उदार, संघ आगेवान शेठ श्री माणेकलालभाई अमुलखराय महेता तरफथी-रूआ. 3001] मळतां तेओश्रीना वती बहार पडेल छे. तेवी रीते आ बीजे भाग पण शेठ श्री माणेकलालभाइए समितिने सेटी रकम आपी पेआताना ज वती कल्पसूत्रना खीजो भाग प्रकाशित कराववामां जे सहग आपेल छे ते बदल समिति तेओश्रीने धन्यवाद साथे आभार माने छे. जेम शेठ माणेकलालभाईए उदारता बतावी, तेज प्रमाणे जो आपणा समाजना दरेक भाइ-बहेनेआ आ समाजोत्थानना पवित्र आगम कार्यने वेग आपवा जरा उदार भावे गुणानुरागी बनी हाथ लंबावे ते आ महान भगीरथ काय वहेलामां वहेली तके पार करी शकाय. आ परम पवित्र अपूर्व कल्पसूत्रनुं वांचन करी समाजना दरेक आत्माए आत्मात्थान करे तेवी आशा छे. एजलिः मत्री Page #7 -------------------------------------------------------------------------- ________________ स्वाध्याय माटे खास सूचना आ सूत्रना मूलपाठनो स्वाध्याय दिवस अने रात्रिना प्रथम प्रहरे तथा चोथा प्रहरे कराय छे. (2) प्रात:उषाकाळ, सन्याकाळ, मध्याह्न, अने मध्यरात्रिमां be-be घडी (48 मिनिट) वंचाय नहीं, सूर्योदयथी पहेलां 24 मिनिट अने सूर्योदयथी पछी 24 मिनिट एम बे घडी सर्वत्र समजवुं. मासिक धर्मवाळां स्त्रीथी वंचाय नहीं तेमज तेनी सामे पण वंचाय नहीं. ज्यां आ स्त्रीओ न होय ते ओरडामां बेसीने वांची शकाय. (4) नीचे लखेला 32 अस्वाध्याय प्रसंगे वंचाय नहीं. (1) आकाश संबंधी 10 अस्वाध्याय काल. (1) उल्कापात-मोटा तारा खरे त्यारे 1 प्रहर (त्रण कलाक स्वाध्याय न थाय.) (2) दिग्दाह-कोई दिशामां अतिशय लालवर्ण होय अथवा कोई दिशामां मोटी आग लगी होय तो स्वाध्याय न थाय. गर्जारव -वादळांनो भयंकर गर्जारव संभळाय. गाजवीज घणी जणाय तो 2 प्रहर (छ कलाक) स्वाध्याय न थाय. निर्धात-आकाशमां कोई व्यंतरादि देवकृत घोरगर्जना थई होय, अथवा वादळो साथे वीजळीना कडाका बोले त्यारे आठ प्रहर सुधी स्वाध्याय ना थाय. (5) विद्युत--विजळी चमकवा पर एक प्रहर स्वाध्याय न था. (6) चूपक-शुक्लपक्षनी एकम, बीज अने त्रीजना दिवसे संध्यानी प्रभा अने चंद्रप्रभा मळे तो तेने चूपक कहेवाय. आ प्रमाणे चूपक होय त्यारे रात्रिमां प्रथम 1 प्रहर स्वाध्याय न करवो. (7) यक्षादीत-कोई दिशामां वीजळी चमकवा जेवो जे प्रकाश थाय तेने यक्षादीप्त कहेवाय. त्यारे स्वाध्याय न करवो. (8) घुमिक कृष्ण-कारतकथी महा मास सुधी धूमाडाना रंगनी जे सूक्ष्म जल जेवी धूम्मस पडे छे तेने धूमिकाकृष्ण कहेवाय छे. तेवी धूम्मस होय त्यारे स्वाध्याय न करवो. (9) महिकाश्वेत-शीतकाळमां श्वेतवर्णवाळी सूक्ष्म जलरूपी जे धुम्मस पडे छे. ते महिकाश्वेत छे त्यारे स्वाध्याय न करवो. (10) रजउद्दघात-चारे दिशामां पवनथी बहु धूळ उडे. अने सूर्य ढंकाई जाय. ते रजउद्दात कहेवाय. त्यारे स्वाध्याय न करवो. Page #8 -------------------------------------------------------------------------- ________________ (2) औदारिक शरीर संबंधी 10 अस्वाध्याय (11-12-13) हाडकां-मांस अने रूधिर आ त्रण वस्तु अग्निथी सर्वथा बळी न जाय, पाणीथी धोवाई न जाय अने सामे देखाय तो त्यारे स्वाध्याय न करवो. फूटेलुं इंडु होय तो अस्वाध्याय. (14) मळ-मूत्र--सामे देखाय, तेनी दुर्गन्ध आवे त्यां सुधी अस्वाध्याय. (15) स्मशान--A भूमिनी चारे बाजु 100/100 हाथ अस्वाध्याय. (16) चंद्रग्रहण--ज्यारे चंद्रग्रहण थाय त्यारे जघन्यथी 8 मुहूर्त अने उत्कृष्टथी 12 मुहूर्त अस्वाध्याय जाणवो. (17) सूर्यग्रहण--ज्यारे सूर्यग्रहण थाय त्यारे जघन्यथी 12 मुहूर्त अने उत्कृष्टथी 16 मुहूर्त अस्वाध्याय जाणवो. (18) राजव्युद्गत--नजीकनी भूमिमां राजाओनी परस्पर लडाई थती होय त्यारे, तथा लडाई शान्त थया पछी 1 दिवस-रात सुधी स्वाध्याय न करवो. (19) पतन--कोई मोटा राजानुं अथवा राष्ट्रपुरुषनुं मृत्यु थाय तो तेनो अग्निसंस्कार न थाय त्यां सुधी स्वाध्याय करवो नहीं तथा नवानी निमणुंक न थाय त्यां सुधी ऊंचा अवाजे स्वाध्याय न करवो. (20) औदारिक शरीर--उपाश्रयनी अंदर अथवा 100-100 हाथ सुधी भूमि उपर बहार पंचेन्द्रियजीवनुं मृतशरीर पड्युं होय तो ते निर्जीव शरीर होय त्यां सुधी स्वाध्याय न करवो. (21थी 28) चारे महोत्सव अने चार प्रतिपदा--आषाढ पूर्णिमा, (भूतमहोत्सव), आसो पूर्णिमा (इन्द्र महोत्सव), कार्तिक पूर्णिमा (स्कंध महोत्सव), चैत्र पूर्णिमा (यक्षमहोत्सव, आ चार महोत्सवनी पूर्णिमाओ तथा ते चार पछीनी कृष्णपक्षनी चार प्रतिपदा (एकम) एम आठ दिवस स्वाध्याय न करवो. (29थी 30) प्रातःकाले अने सन्ध्याकाळे दिशाओ लालकलरनी रहे त्यां सुधी अर्थात् सूर्योदय अने सूर्यास्तनी पूर्वे अने पछी एक-एक घडी स्वाध्याय न करवो. (31थी 32) मध्य दिवस अने मध्य रात्रिए आगळ-पाछळ एक-एक घडी एम बे घडी स्वाध्याय न करवो. उपरोक्त अस्वाध्याय माटेना नियमो मूलपाठना अस्वाध्याय माटे छे. गुजराती आदि भाषांतर माटे आ नियमो नथी. विनय ए ज धर्मनुं मूल छे. तेथी आवा आवा विकट प्रसंगोमां गुरुनी अथवा वडीलनी इच्छाने आज्ञाने ज वधारे अनुसरवानो भाव राखवो. Page #9 -------------------------------------------------------------------------- ________________ (1) (2) (3) (8) स्वाध्याय के प्रमुख नियम इस सूत्र के मूल पाठ का स्वाध्याय दिन और रात्री के प्रथम प्रहर तथा चौथे प्रहर में किया जाता है I प्रातः USA-काल, सन्ध्याकाल, मध्याह्न और मध्य रात्री में दो-दो घडी ( 48 मिनिट) स्वाध्याय नहीं करना चाहिए, सूर्योदय से पहले 24 मिनिट और सूर्योदय के बाद 24 मिनिट, इस प्रकार दो घर्3I सभी जगह समझना चाहिए । मासिक धर्मवाली स्त्रियों को स्वाध्याय नहीं करना चाहिए, इसी प्रकार उनके सामने बैठकर भी स्वाध्याय नहीं करना चाहिए, जहा~ ये स्त्रिया~ न हों उस स्थान या कक्ष में बैठकर स्वाध्याय किया जा सकता है । नीचे लिखे हुए 32 अस्वाध्याय - प्रसंगो में vA~canA नहीं चाहिए-- (1) आकाश सम्बन्धी 10 अस्वाध्यायकाल (1) (2) (3) (8) (5) (6) (7) (8) उल्कापात--bar3A तारा टूटे उस समय 1 प्रहर (तीन घण्टे) तक स्वाध्याय नहीं करना चाहिए । दिग्दाह -- किसी दिशा में अधिक लाल रंग हो अथवा किसी दिशा में आग लगी हो तो स्वाध्याय नहीं करना चाहिए । गर्जारव--बादलों की भयंकर गडगडाहट की आवाज सुनाई देती हो, बिजली अधिक होती हो तो 2 प्रहर (छ घण्टे ) तक स्वाध्याय नहीं करना चाहिए । निर्घात - आकाश में कोई व्यन्तरादि देवकृत घोर गर्जना हुई हो अथवा बादलों के साथ बिजली के कडाके की आवाज हो तब आठ प्रहर तक स्वाध्याय नहीं करना चाहिए । विद्युत - बिजली चमकने पर एक प्रहर तक स्वाध्याय नहीं करना चाहिए I यूपक -- शुक्ल पक्ष की प्रथमा, द्वितीया और तृतीया के दिनो में सन्ध्या की प्रभा और चन्द्रप्रभा का मिलान ho to use यूपक कहा जाता है। इस प्रकार यूपक हो उस समय रात्री में प्रथमा 1 प्रहर स्वाध्याय नहीं करना चाहिए I यक्षादीप्त-- यदि किसी दिशा में बिजली चमकने जैसा प्रकाश ho to use यक्षादीप्त कहते हैं, उस समय स्वाध्याय नहीं करना चाहिए । धूमिका कृष्ण - कार्तिक से माघ मास तक ghU~e के रंग की तरह सूक्ष्म जल के जैसी धूमस (कोहरा) par3अता है उसे धूमिका कृष्ण कहा जाता है इस प्रकार की धूमस हो उस समय स्वाध्याय नहीं करना चाहिए । Page #10 -------------------------------------------------------------------------- ________________ (9) महिकाश्वेत-शीतकाल में श्वेत वर्णवाली सूक्ष्म जलरूपी जो धूमस par3अती है वह महिकाश्वेत कहलाती है, उस समय स्वाध्याय नहीं करना चाहिए । (10) रजोद्घात-चारों दिशाओं में तेज हवा के साथ बहुत धूल उडती हो और सूर्य ढंक गया हो तो रजोद्घात कहलाता है, उस समय स्वाध्याय नहीं करना चाहिए। (2) ऐतिहासिक शरीर सम्बन्धी 10 अस्वाध्याय-- (11,12,13) हाड-मांस और रुधिर ये तीन वस्तुए~ जब-तक अग्नि से सर्वथा जल न जाए~, पानी से धुल न जाए~ और यदि सामने दिखाई दें तो स्वाध्याय नहीं करना चाहिए । फूटा हुआ अण्डा भी हो तो भी अस्वाध्याय होता है। (14) मल-मूत्र--सामने दिखाई हेता हो, उसकी दुर्गन्ध आती हो तब-तक अस्वाध्याय होता है। श्मशान--इस भूमि के चारों तरफ 100-100 हाथ तक अस्वाध्याय होता (16) चन्द्रग्रहण-जब चन्द्रग्रहण होता है तब जघन्य से 8 मुहूर्त और उत्कृष्ट से 12 मुहूर्त तक अस्वाध्याय समझना चाहिए । (17) सूर्यग्रहण-जब सूर्यग्रहण हो तब जघन्य से 12 मुहूर्त और उत्कृष्ट से 16 मुहूर्त तक अस्वाध्याय समझना चाहिए । (18) राजव्युद्गत-नजदीक की भूमि पर राजाओं की परस्पर lar3AI चलती हो, उस समय तथा lar3AI शान्त होने के बाद एक दिन-रात तक स्वाध्याय नहीं करना चाहिए। पतन-कोई bar3e राजा का अथवा राष्ट्रपुरुष का देहान्त हुआ हो तो अग्निसंस्कार न हो तब तक स्वाध्याय नहीं करना चाहिए तथा उसके स्थान पर जब तक दूसरे व्यक्ति की नई नियुक्ति न हो तब तक ऊंची आवाज में स्वाध्याय नहीं करना चाहिए । (20) औदारिक शरीर-उपाश्रय के अन्दर अथवा 100-100 हाथ तक भूमि पर उपाश्रय के बाहर भी पञ्चेन्द्रिय जीव का मृत शरीर par3A हो तो जब तक वह निर्जीव शरी वहा~ par3A रहे तब तक स्वाध्याय नहीं करना चाहिए । (21 से 28) चार महोत्सव और चार प्रतिपदा-आषार्3ही पूर्णिमा (भूत महोत्सव), आसो पूर्णिमा (इन्द्रिय महोत्सव), कार्तिक पूर्णिमा (स्कन्ध महोत्सव), चैत्र पूर्णिमा (यक्ष महोत्सव) इन चार महोत्सवों की पूर्णिमाओं तथा उससे पीछे की चार, कृष्ण पक्ष की चार प्रतिपदा (ऐकम) इस प्रकार आठ दिनों तक स्वाध्याय नहीं करना चाहिए । Page #11 -------------------------------------------------------------------------- ________________ (29 से 30) प्रात:काल और सन्ध्याकाल में दिशाए~ लाल रंग की दिखाई दें त तक अर्थात् सूर्योदय और सूर्यास्त के पहले और बाद में एक-एक घर्3I स्वाध्याय नहीं करना चाहिए । (31 से 32) मध्य दिवस और मध्य रात्री के आगे-पीछे एक-एक घर्3I इस प्रकार दो घर्3I स्वाध्याय नहीं करना चाहिए । उपरोक्त अस्वाध्याय सम्बन्धी नियम मूल पाठ के अस्वाध्याय हेतु हैं, गुजराती आदि भाषान्तर हेतु ये नियम नहीं है । विनय ही धर्म का मूल है तथा ऐसे विकट प्रसंगों में गुरू की अथवा bar3ओं की इच्छा एवं आज्ञाओं का अधिक पालन करने का भाव रखना चाहिए । Page #12 -------------------------------------------------------------------------- ________________ THORTHEATRINA कल्पसूत्र की विषयानुक्रमणिका विषयांकः पृष्ठाङ्कः विषयांकः1 भगवान के जन्मकाल का वर्णन 1-14 रखकर अपने अपने स्थान पर जाना 57-63 2 मेघङ्करादि दिक्कुमारियों का आगमन 15-20 11 सिद्धार्थने मनाया हुवा भगवान के जन्म3 शकेंद्र के आसन का कंपित होना और महोत्सव का वर्णन 64-72 ___ भगवान के दर्शनार्थ उसका आना 21-25 12 त्रिशला द्वारा की गई पुत्र की प्रशंसाका वर्णन 73-83 4 भगवान् के दर्शनार्थ आते हुए 13 भगवान् के नामकरण का वर्णन 84-90 देवों का वर्णन 26-31 14 भगवान् की बाल्यावस्था का वर्णन 91-96 मा 5 भगवान के जन्ममहोत्सव के लिये भग- 15 भगवान् के कलाचार्य के समीप प्रस्थानका वान को लेकर शक्रेन्द्र का मेरु पर जाना 32-40 वर्णन और कलाचार्य का भगवान के 6 भगवान् को उत्संग में लेकर अभिषेक आगमनकी प्रतीक्षा करना 92-101 सिंहासन पर शक्रेन्द्र का बैठना 41 / / 16 भगवान् का कलाचार्य के समीप अध्य7 भगवान का जन्ममहोत्सव करने की इच्छा यन करने की अनुचितता का पतिपादन करना 102 वाले देवों के मनोभाव का वर्णन 42-44 17 भगवान् का कलाचार्य के पास जाना8 देवों के आनन्द, आठ प्रकार के कलश, जानकर शक्रेन्द्र का आसन कम्पायमान शक्रेन्द्र की चिंता और मेरुकंपन का वर्णन 45-50 होना, शक्रेन्द्र का ब्राह्मण रूप से आकर 9 मेरु के कंपन से भुवनत्रय में रहे हुवे प्रश्न करके भगवान के सर्वशास्त्रज्ञ होने जीवों को भय होना, शक्रेन्द्र की चिन्ता, का प्रकाशन करना 101-104 कम्पन के कारण को जानना, प्रभु से 18 भगवान् को सर्वशास्त्राभिज्ञ जानकर कला क्षमायाचना चार्यादिकों का परम आनन्दित होना 105-106 अच्युतेन्द्रादिकों से किये हुये भगवान के 19 इन्द्र द्वारा किये गये प्रश्नों का उत्तर अभिषेक का वर्णन, सर्व देवों का श न्द्र के सुनकर लोगों का और कलाचार्य का साथ त्रिशला महारानी के पास भगवान को आनन्दित होना 107-108 श्री कल्प सूत्र: 02 Page #13 -------------------------------------------------------------------------- ________________ vissyaaNkHpRsstthaangkH| विषयांकः पृष्ठाङ्क: 20 इन्द्र द्वारा भगवान् को चरमतीर्थकर । | 33 भगवान की शिविका (पालखी)का वर्णन 132-133 रूप से प्रकाशित करना । 34 भगवान की शिविका को वहन करने का 21 भगवान का अपने प्रासाद में आना और प्रकार का वर्णन 134 मातापिता का आनन्दित होना 110 35 सुरेन्दादि देवोंका पूर्वादि दिशाओंका 22 भगवान् के विवाह का वर्णन 111 क्रम से वहन करने का वर्णन 135 23 भगवान् के स्वमो का वर्णन 36 देवेन्द्रादि द्वारा शिबिका में भगवान को 24 भगवान के मातापिता विगेरहका वर्णन 116 ज्ञातखण्डोद्यान में लाना 25 दीक्षित होने के लिये भगवान् का नन्दि- | 37 शिविका द्वारा भगवान् का ज्ञात वर्धन के साथ का संवाद का वर्णन 117-121 ___ खण्डोद्यान में आगमन 137 26 निश्चय ज्ञानवान् भगवान् का दो वर्ष 38 भगवान का सर्व अलङ्कार का त्याग गृहस्थावास में स्थित होना 122 करना और सामायिक चारित्र का 27 भगवान् को दीक्षा के लिये लोकान्तिक एवं मनःपर्यवज्ञान की प्राप्ति का वर्णन 138-140 देवों की प्रार्थना 123 39 भगवान् का शक्रादि देवेन्द्रकृत अभि28 भगवान् का वार्षिक दान, अभिनिष्क नन्दन और भगवान् का अभिग्रह मण और शक्रादि देवों का आगमन 124 धारण करने का वर्णन 141 29 दीक्षा के लिये लोकान्तिक देवों की 40 भगवान् का पञ्चमुष्टिक लुंचन करना भगवान से प्रार्थना 125-126 ___ और सामायिक चारित्र अंगीकार करने 30 भगवान ने वर्षीदान में दान दी हुइ का वर्णन 142 सुवर्णमुद्राकी संख्या का वर्णन 41 भगवान को मनःपर्यवज्ञानप्राप्ति का वर्णन 143 न 31 भगवान के अभिनिष्क्रमण में आये 42 शक्रादि देव और मित्र स्वजन ज्ञात्यादि र हुवे इन्द्रादि देवों का वर्णन 128 जाने के पीछे भगवान का अभिग्रह - 32 भगवान का दीक्षामहोत्सव का वर्णन 129-131 ग्रहण करना 144-145 श्री कल्प सूत्र: 02 Page #14 -------------------------------------------------------------------------- ________________ विषयांका पृष्ठाकः विषयांकः पृष्ठाङ्कः 43 भगवान् के विरह से नन्दिवर्धन आदि 55 भगवान् से यक्षकी क्षमाप्रार्थना 182 के विलाप का वर्णन 146-160 | 56 श्वेताम्बिका नगरी प्रति भगवान के 44 गोप द्वारा किये हुए भगवान् के विहार का वर्णन 183-187 उपसर्ग का वर्णन 161-163 57 विकट मार्ग में चंडकौशिकसर्प के 45 गोपकृत उपसर्ग के निवारण के लिये __ बांबी के पास भगवान के कायोइन्द्र का आगमन 164 त्सर्ग करने का वर्णन 188 46 सहायता के लिये इन्द्रकृत प्रार्थना का 58 श्वेतांबिका नगरी के मार्गस्थित अस्वीकार करना चंडकौशिकसर्प का वर्णन 189-190 47 इन्द्रदत्त देवदृष्यवस्त्र से भी भगवान् ने 59 विकट जंगल के मार्ग से जाते हुए कभी शरीर आच्छादित नहीं किया 166 भगवान् को गोपोंद्वारा निषेध करना 191 48 भगवान् के उपसर्ग का वर्णन 167-169 | 60 चण्डकौशिक के विषय में भगवान के 49 इन्द्र द्वारा गोपका तिरस्कार करना 170 विचार का वर्णन 192-195 / 50 गोप को मारने के लिये उद्यत इन्द्र को 61 चंडकौशिक सर्पकी बांबी के पास भगवत्कृतनिषेध 171 भगवान् का कायोत्सर्ग में स्थित होना 196 51 सहायता के लिये इन्द्र की प्रार्थना का 62 चंडकौशिकसर्प का भगवान् के उपर अस्वीकार 172 विषप्रयोग और भगवान के चंडकौशिक 52 बेले के पारणे में भगवान् का बहुल को प्रतिबोध करने का वर्णन 197-203 नामक ब्राह्मण के घर में पधारना 173-174 63 उत्तरवाचाल गाम में नागसेन के घर पर 53 भगवान् को भिक्षा देने से बहुल भगवान् के भिक्षा ग्रहण का वर्णन 204-206 ब्राह्मण के घर में देवकृत पांच दिव्यों 64 भगवान् के प्रतिलाभित होने से का प्रगट होना 175 नागसेन के घर में पांच दिव्यों के 54 भगवान के यक्षकृत उपसर्ग का वर्णन 176-181 प्रगट होने का वर्णन 207 श्री कल्प सूत्र: 02 Page #15 -------------------------------------------------------------------------- ________________ 268-273 विषयांकः पृष्ठाङ्कः । विषयांक:65 गंगा नदी में सुदंष्ट्रदेवकृत भग 78 भगवान के विहारस्थान का वर्णन 240 वान् के उपसर्ग का वर्णन 208-215 | 79 भगवान् के उपसर्गों का वर्णन 241-253 TH 66 उपकारक और अपकारक के प्रति 80 भगवान की आचारपरिपालन विधिका भगवान् के समभाव का वर्णन 216 वर्णन 254-261 67 भगवान् के संगमदेवकृत उपसर्ग 81 भगवान् के अभिग्रह का वर्णन 262-267 का वर्णन 217-219 / 82 अभिग्रह की पूर्ति के लिये फिरते हुवे 68 भगवान् के चातुर्मास का और भगवान के विषय में लोगों के तर्क तप का वर्णन 220-221 वितर्क का वर्णन 69 भगवान् को संगमदेवकृत उपसर्गका 83 अभिग्रह की पूर्ति के लिये फिरते हुवे और भगवान के चातुर्मास का वर्णन 222-226 भगवान् के चन्दनबाला के समीप pahu~cane का वर्णन 274 70 भगवान् के अनार्य देश में प्राप्त परी 84 भगवान को आहार ग्रहण के लिये पह एवं उपसर्ग का वर्णन 227-228 चन्दनवाला की प्रार्थना 275 71 घोर परीषह एवं उपसर्ग प्राप्त होने भगवान को भिक्षा ग्रहण किये विना पर भी भगवान् के मन के अविकृत ही पीछे फिरते देखकर चन्दनबाला के स्थिति का वर्णन 229 अश्रुपात का वर्णन 276 I 72 भगवान् की आचारविधि का वर्णन 230 86 धनावह शेठ के घर में पांच दिव्य । 1 73 भगवान् के समभाव का वर्णन 231-235 प्रगट होने का वर्णन 277 74 भगवान् की आचारविधि का वर्णन 236 87 चन्दनबाला के चरित्र का वर्णन 278-292 75 भगवान के अनार्यदेश में उपस्थित 88 अन्तिम उपसर्ग का वर्णन 293-300 परीषह एवं उपसर्ग का वर्णन 237 89 भगवान् के विहार का वर्णन 301-303 मार 76 भगवान् के विहारस्थानों का वर्णन 238 90 भगवान के दश प्रकार के महा77 भगवान् के समभाव का वर्णन 239 स्वमदर्शन का वर्णन 304-305 श्री कल्प सूत्र: 02 Page #16 -------------------------------------------------------------------------- ________________ FDATEDMASTRATREETTERTAINERARTHA विषयांकः विषयांकः91 ईर्यादि पांच समिति के लक्षण का वर्णन 306 108 इन्द्रभूति का दीक्षाग्रहण और उनका 92 मनोगुप्ति का वर्णन संयमाराधन का वर्णन 377 93 वचोगुप्ति का वर्णन 109 अग्निभूति ब्राह्मण का कर्म के vi94 कायगुप्ति का वर्णन 309-310 षय का संशय निवारण और उन की 95 भगवान् की अवस्था का वर्णन दीक्षाग्रहण का वर्णन 378-389 96 भगवान् का विहार वर्णन 315 110 वायुभूति ब्राह्मण का 'तज्जीवतच्छ97 दश महास्वप्न दर्शन का वर्णन 316-318 रीर के विषय में संशय का निवारण 98 दश महास्वम फल का वर्णन 319-324 और उनकी दीक्षाग्रहणवर्णन 390-395 99 भगवान् को केवलज्ञानदर्शन प्राप्ति का 111 व्यक्त नामक ब्राह्मण का पंचभूत के वर्णन 325-328 अस्तित्व विषयक संशय का निवारण 100 केवलोत्पत्ति का वर्णन 329-330 और उनकी दीक्षाग्रहण का वर्णन 396-400 101 चतुर्थआश्चर्य (अच्छेरा 4)का वर्णन 331-334 | 112 सुधर्मा नामक ब्राह्मण का 'समानभव' 102 आश्चर्यदशक (अच्छेरा 10)का वर्णन 334 विषयक संशय का निवारण और 103 पावापुरी और वहां का राजा का वर्णन 335-336 उनकी दीक्षाग्रहण का वर्णन 401-407 104 पावापुरी मे सोमिल ब्राह्मण का 113 'मण्डिक' नामक पंडित का 'बन्धमोक्ष' यज्ञ का वर्णन 337-339 के विषयक संशय का निवारण और 105 भगवान् का समवसरण और उनकी उनकी दीक्षाग्रहण का वर्णन 408-410 शोभा का वर्णन 340-348 114 मौर्यपुत्र पंडित का देवों के अस्तित्व 106 यज्ञ के वाडे में उपस्थित ब्राह्मणों विषयक संशय का निवारण और उनकी का वर्णन 349-363 दीक्षाग्रहण का वर्णन 410-411 107 इन्द्रभूति ब्राह्मण का आत्मविषयक 115 मण्डिक पंडित का 'बन्धमोक्ष' के विसंशय का निवारण और उनकी पय में संशय का निवारण और उनकी दोक्षाग्रहण का वर्णन 364-376 दीक्षाग्रहण का वर्णन 412-414 शोभा श्री कल्प सूत्र: 02 Page #17 -------------------------------------------------------------------------- ________________ AP विषयांकःपृष्ठाङ्कः विषयांकः पृष्ठाङ्क: 116 मौर्यपुत्रका देवों के अस्तित्व के 124 गणधरों के शिष्यसंख्या का वर्णन 430 विषय में संशय का निवारण और 125 मेतार्य पंडित का परलोकविषयक उनके दीक्षाग्रहण का वर्णन 415-416 संशय का निवारण और उनके म 116 अचलभ्राता नामक पंडितका पुण्य दीक्षाग्रहण का वर्णन 431-432 पाप के विषय में संशय का निवा 126 प्रभास नामक पंडितका निर्वाण रण और उनके दीक्षाग्रहणका वर्णन 417-420 विषयक संशय का निवारण और 117 अकम्पित नामक पंडित का 'परभव उनके दीक्षाग्रहण का वर्णन 432-433 में नारक नहीं है। इस विषयके 127 गणधरों के संदेह का संग्रह 435 संशयका निवारण और उनके दीक्षा 128 गणधरों के शिष्यसंख्या का वर्णन 436 ग्रहणका वर्णन 420-421, 129 चतुर्विधसंघ की स्थापना और अचल भ्रातानामक पंडित का पाप चातुर्माससंख्या कथन 437 पुण्यविषयक संशय का निवारण 130 गणघरों को त्रिपदीपदान का वर्णन 438 और उनकी दीक्षाग्रहणका वर्णन 422-424 131 नवप्रकार के गणों के भेदका वर्णन 119 मेतार्य पंडितका परलोकविषयक सं. और भगवानकी धर्मदेशना का वर्णन 439 शयका निवारण और उनके दीक्षा 132 भगवान के चातुर्मास संख्या का कथन 440 ग्रहण का वर्णन 424 133 चन्दनवाला के दीक्षाग्रहण का वर्णन 441 120 प्रभास पंडितका निर्वाणविषयक सं 134 चतुर्विधसंघ की स्थापना और गणशय का निवारण 425 घरौंको त्रिपदीपदान का वर्णन 442 121 मेतार्य का परलोक विषयक संशय 135 नवप्रकार के गणों का भेदप्रदर्शन 443 का निवारण और उनके दीक्षा 136 भगवान् की धर्मदेशना का वर्णन 444-445 ग्रहण का वर्णन 426-427 | 137 गौतमस्वामीको देवशर्म ब्राह्मण को 122 प्रभास पंडित के दीक्षाग्रहण का वर्णन 428 प्रतिबोधित करने के लिये नजदीक 123 गणधरों के संदेह का संग्रह 429 के गांवमें भेजने का वर्णन 446-447 श्री कल्प सूत्र: 02 Page #18 -------------------------------------------------------------------------- ________________ 463 वर्णन विषयांकःपृष्ठाङ्कः विषयांकः पृष्ठाङ्कः 138 भगवान् के निर्वाण का वर्णन 448-453 146 गौतमस्वामी के केवलज्ञानमाप्ति 139 गौतमस्वामी के विलाप का वर्णन 454-455 से देवों के उसका महोत्सव मनाने 140 गौतस्वामी के अवधिज्ञानप्रयोग का वर्णन 462 करने का वर्णन 456 147 दीपावल्यादिकी प्रसिद्धि के कारण 441 गौतमस्वामो के केवलज्ञानप्राप्ति का । का वर्णन 457 148 भगवान् के परिवार का वर्णन 464-469 149 अन्तकृतभूमिका वर्णन 442 दीपावली आदि की प्रसिद्धि के 470-471 150 भगवान् के पाट का वर्णन 472 कारण का वर्णन 458 551 सुधर्मस्वामी के परिचय का वर्णन 473-474 443 गौतमस्वामी के विलाप का वर्णन 459 152 जंबूस्वामी के परिचय का वर्णन 475-481 444 गौतमस्वामी के अवधिज्ञानप्रयोग का 153 प्रभवस्वामी के परिचय का वर्णन 482-485 वर्णन 154 उपसंहार और ग्रन्थसमाप्ति 486-490 145 गौतमस्वामी के केवलज्ञानमाप्ति का 155 श्री महावीरस्वामीकृत तप का वर्णन कोष्ठक 491 461 श्री कल्प सूत्र: 02 Page #19 -------------------------------------------------------------------------- ________________ जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालजी-महाराज विरचितस्य श्रीकल्पसूत्रस्य संस्कृत -प्राकृतज्ञ-जैनागमनिष्णात-प्रियव्याख्यानिपण्डितमुनिश्रीकन्हैयालालजी-महाराज-विरचितायां कल्पमञ्जरी-व्याख्यायां पश्चमवाचनादि-नवमवाचनान्तो द्वितीयो भाग्ः। कल्पमञ्जरी टीका भगवज्जन्मकालवर्णनम् मूलम्-जं समयं च णं तिसला खत्तियाणी दारयं पसूया तं समयं च णं दिव्वुज्जोएणं तेलुकं पयासियं, आगासे देवदुंदुहीओ आहयाओ, अंतोमुहुत्तं णारयजीवाणपि दसविह-खित्त-वेयणा परिक्खीणा, अनोनवेरं च तेसिं उपसमियं, अघणा सचंदणा कलिय-ललिय-कमल-सिट्टी बुट्ठी जाया। फारा वसुहारा वुढा, पवणा य मुहफासणा मंजुला अणुकूला मलयज-उप्पल-सीयला मंदमंदा सोरब्भाणंदा तं दारगं फासिउं विव प्वाया। देवेहि दसद्धवण्णाई कुसुमाइं निवाइयाई, चेलुक्खेवे कए, अंतरा य आगासे ऽअहो जम्मं अहो जम्म ति घुत्तुण्। उज्जाणाणि य अकालम्मि चेव सव्वौय-कुमुम-निहाणाणि संजायाणि । वावी-कुवतडागाइ-जलासएसु जलानि विमलानि जायाणि । जणवए य जणमणा हरिस-पगरिस-वसेण पवनवेगेण सरसि घणरसाविच विसप्पमाणा स्ण्जाया। वणवासिणो जंतुणो जम्मजायाणि वेराणि विहुणिय सहाहारिणो सहविहारिणो य जाया। अंबरमंडलं धाराहरा-डंबर-विहुरं अमलं चक्कचिक्कचंचियं जाय्ण्। कोइलाइपक्खिणो साल-रसाल-तमालपमुह-साहिसाहासिहा-वलंबिणो सहयार-सरस-मंजरीरसस्साय-मायो-दंचियपंचमस्सरा मुहरा अणंतगुण-ग्गाम-धाम-पहुललाम-जस-गायग-सूय-मागह-चारण-विडंबिणो महुरं परं कुइउमारभित्था ॥ 1055 / / ॥ 1 // श्री कल्प सूत्र: 02 Page #20 -------------------------------------------------------------------------- ________________ छाया-यस्मिन् समये च खलु त्रिशला क्षत्रियाणी दारकं प्रास्त, तस्मिन् समये च खलु दिव्योदृयोतेन त्रैलोक्यं प्रकाशितम् , आकाशे देवदुन्दुभयो वादिताः, अन्तर्मुहर्त नारकजीवानामपि दशविध-क्षेत्रवेदनाः परिक्षीणाः, अन्योऽन्यवैरं च तेषाम् उपशमितम् । अघना सचन्दना klit-llit-kml-मृस्स्त्तिस्स्त्तिर्जाता। स्फारा वसुधारा दृस्स्त्ता। पवनाश्च सुखस्पर्शना मजुला अनुकूला मलयजो-त्पल-शीतला मन्दमन्दाः सौर श्रीकल्प कल्प सूत्रे ॥ 2 ॥ मञ्जरी टीका पञ्चमवाचना से नवमवाचनापर्यन्त द्वितीय भाग मूल का अर्थ-'जं समय' इत्यादि। जिस समय त्रिशला क्षत्रियाणी ने पुत्र को जन्म दिया, उस समय दिव्य उद्द्योत से तीनों लोक प्रकाशित हो ग्ये। आकाश में देवदुंदुभिया बजने ल्गीं। अन्तमुहूर्त के लिए नरक के जीवों की भी दस प्रकार की क्षेत्र वेदनाए~ शान्त हो गी। उन्होंने आपस काम वैर त्याग दिया। मेघों के अभाव में भी, चन्दन की गन्ध से युक्त, सुन्दर कमलों से युक्त वर्षा हुई। सोने की प्रचुर वर्षा हुई। सुखद स्पर्श वाला, मनोहर, अनुकूल, मलयज चन्दन और कमल के समान शीतल, सुगंध से आनन्द देने वाला मन्द-मन्द पवन चलने लगा, मानो बाल्य अवस्था में स्थित भगवान भगवज्जन्मकालवर्णनम् पंचमवाचनाथी नवमवाचना पर्या बीजो भाग भूज्ञ्। अर्थ- 'जं समय' त्यादि.2 समये त्रिशला 29 पुत्रने भन्म आभ्यो ते सभये, ऋणे लोकमां प्रकाश थयो. आकाशमां देवदुंदुभी वागवा लाग्यां. अंतमुहूर्त सुधी, नारकीना जीनी दश प्रकारनी क्षेत्रवेदना शांत थई गई. नारकीओ अंदर अंदरने वेर भाव भूली गयां. वरसादनी गेरहाजरीमां पणु, चंदननी सुगंधवाळा सुंदर कमलाने वरसाद वरस्यो. सेना मेहरानी पण वृष्टि थई. सुखद स्पर्श करवावाळा, मनहर, अनुकुळ, मलयागिरिना चंदन जेवी शीतलता आपवावाळे, कमळ जे कंडे, अने सुगंधित तेमज आनंदकारी पवन मंद मंद रीते वहेवा लागे. जाणे आ पवन ते बाळकने स्पर्श ॥ 2 ॥ AREREST जो श्री कल्प सूत्र: 02 Page #21 -------------------------------------------------------------------------- ________________ श्रीकल्प भ्यानन्दारतं स्पष्टुमिव प्र्वाताः। देवैः दशार्द्धवर्णानि कुसुमानि निपातितानि, चेलोत्क्षेपः कृत्ः। अन्तरा च आकाशे "अहो जन्म अहो जन्म" इति घुस्सित्म्। उद्यानानि च अकाले एव सर्वतुक-कुसुम-निधानानि संजातानि । वापी-कूप-तडागादि-जलानि च विमलानि जातानि । जनपदे च जनमनांसि हर्ष-प्रकर्षवशेन पवनवेगेन सरसि धनरसा इव विसर्पन्ति स्ण्जातानि। वनवासिनो जन्तवो जन्मजातानि वैराणि विधय सहा हारिणः सहविहारिणश्च जाताः। अम्बरमण्डलं धाराधरा-''-डम्बर-विधुरम् अमलं चाकचक्यचञ्चितं जात्म्। कोकिलादिपक्षिणः साल-रसाल-तमालप्रमुख-शाखि-शाखा-शिखा-चलम्बिनः सहकार-सरस-मञ्जरीरसा-55 कल्पमञ्जरी टीका ॥ 3 ॥ का स्पर्श करने के लिए चला हो ! देवों ने pA~ca वर्गों के पुष्पों की वर्षा की, वस्त्रों की वर्षा की। 'अहो जन्म, अहो जन्म' का आकाश में घोष हुआ। उद्यान असमय में ही सब ऋतुओं के फूलों के भंडार बन ग्ये। बावर्3I, कूप, तालाब आदि जलाशयों का जल विमल हो ग्या। जैसे वायु के वेग से तालाब का जल चंचल हो उठता है, उसी प्रकार जनपद की जनता के मन हर्ष के प्रकर्ष से चंचल हो उत्थे। जंगली जानवर जन्मजात वैर को त्याग कर एक साथ आहार और विहार करने ल्गे। नभ-मण्डल मेघों की घटानों से विहीन, विमल और विमानों की चमक से चमकने ल्गा। साल, रसाल (आम्र) तथा तमाल आदि वृक्षों की चोटियों पर car3हे हुए कोकिल आदि पक्षी आम की रसीली मंजरियों के रसास्वादन से भगवज्जन्मकालवर्णनम् करवा आवते न होय! देवेए पंचवण पुष्पने वरसाद वरसाव्यो, तेमज वस्त्रोनी पण वर्षा करी. "अहे जन्म! अहो जन्म! 'एम आकाशवाणी थई. उद्यानमां असमये पण, सर्व ऋतुओना फुलेना भंडार उभराई गया. वावडी, कुवातलाव विगेरे जलाशना पाणी, निमल थई गयां. जेवी रीते वायुना संचारथी, तलावनुं पाणी, हली उठे छे, तेम जनपदना हृदये, भगवानना जन्मना कारणे, हबहली उठयां, ने हर्षना आवेशथी समस्त राष्ट्रमां चं चळतां व्यापी रही. जंगली जनावरे पण, अ न्यना वैर भावेने त्याग करी, एकी साथे चरवा लाग्यां. तेमज एकज स्थाने रहेवा लाग्यां. नभमंडळ पण, मेघ-घटाएथी रहित थयुं. विमल अने प्रकाशित विमान वडे, आखुं आकाश चमकवा लाग्युं. साल, रसाल (आखा) तथा तमाल विगेरेना, वृक्षनी डाळीओ पर बेठेली केयलो, मीठा टहूकार करवा ॥ 3 ॥ श्री कल्प सूत्र: 02 Page #22 -------------------------------------------------------------------------- ________________ वा-मावो-त्रत-उमरा मुवा ग्रान्त-ट्ग्राम-थी-मु---भूत-माथ-वारविद्द्म्बिनो मधुरं परं कूजितुमारेभिरे suu055॥ टीका-'जं समयं च णं' इत्यादि । यस्मिन् समये च खलु त्रिशला क्षत्रियाणी दारक-पुत्रं पासूत: अजनयत् , तस्मिन् समये च खलु दिव्योद्योतेन देवप्रकाशेन अद्भुतप्रकाशेन वा त्रैलोक्यं लोकत्रयं प्रकाशितमभूत् । श्रीकल्प सूत्रे ईका 66 6 जनित आनन्द से पंचम स्वर में बोलने लगे और अनन्त गुणगण के धाम भगवान के ललाम यश का गान करने वाले सूत, मागध और चारणों को भी मात करते हुए कूजने लगे ॥ 1055 ॥ टीका का अर्थ- 'जं समय' इत्यादि । जिस समय में त्रिशला क्षत्रियाणी ने पुत्र को जन्म दिया, उस समय दिव्य-अनूठे प्रकाश से तीनों लोक प्रकाशित हो ग्ये। आकाश में देवदुदुनिया बजने ल्गों। अन्तमुहर्त के लिए नरक mamavaMsqnma नम् लागी. ते वखते, तेओ आम्रनी मंजरियने रसास्वाद लेती होवाथी, वधारे आनंदित जणाती हती. आ कोयले पंचम स्वरमां अवाज करवा लागी. अनंत गुणाना धाम एवा भगवानना गुणुग्राम अने यश गावावाळा बंदिजने, चारण अने बारोटने पण गुण गावामां टपी जतां न होय! तेम जणातुं हतुं. अनेक विविध पक्षिओने कुंजारव चारण भाटनी गायन कळाने पण वटावी जाय ते हतो (sU055) टीकाने अर्थ- रम" ईत्यादि. भगवान महावीरने जन्म थतांज, स्वर्ग, मृत्यु अने पाताल एटलेउक-अपेक अने तिरछालकमां प्रकाश छवाई रह्यो. देवेए, पिताना दिव्य वाजी वडे, हर्षनाद कर्यो. त्रणे लोकमां उजजवलता व्यापी रही. सर्वत्र आनंद मंगल गावाई रह्यां. देवदुदुभीना नादो शरुं थयां. देवे पिताने हर्ष व्यक्त करवा, "अहो जन्म! अहे जन्म!" ने दिव्य ध्वनि करवा लाग्यां. समकिति देने ते जाणे गेळना गाडां अनायासे मली गयां तेवा हर्षवंत तेओ बनी गयां. मिथ्यात्वी दे पशु, समकिती देवना आनंदमां, कुतूहल दष्टिए, भाग लेवा लाग्यां. देवांगनाओ पण भगवानने जन्मत्सव मनाववा लाग्यां. जेने जे फावे ते उत्सव माणवा लाग्यां. पितानी गूढ शकितओने बहार काढी, तेना लैक्रियपणु करी, पिताने हृदयगत हर्ष व्यकत करवा लाग्यां. II श्री कल्प सूत्रः 02 Page #23 -------------------------------------------------------------------------- ________________ आकाशे-देवपथे देवदुन्दुभयः आहता: ताद्दिताः-वादिताः। नारकजीवानामपि अन्तर्मुहूर्त dshvidhkssetrvednaaH-dshviSA शीत-र-सुधारू-पाक-इर्ष-वरतत्रता-mar7-शर8-ra6-0थाय20-25T द्वारा विधा:= प्रकाराः यासां तास्तथाभूता याः क्षेत्रवेदना:-स्वाभाविक्योऽनन्ता नरकक्षेत्रवेदनास्ताः प्रिक्स्सीन्नाविन्स्स्त्ताः। तथा-तेषां नारकजीवानाम् अन्योऽन्यवैर-परस्परशत्रभावश्च उपशान्तम् । तथा-अपना-मेघवर्जिता-मेधं विना, धीरव- मां 5 मञ्जरी टीका जे जीव शी मी (2) शीत, (2) 3ंर्, (3) खूल, (4) थाण, (5) पुनरी, (6) ट्धीनता, (7) मा, (8) शो, (9) जरा, (10) व्याधि यह दश प्रकार की नरक क्षेत्र में स्वभावतः होने वाली अन्तरहित वेदनाए~ मिट गी। नारकी जीवों का पारस्परिक वैरभाव भी शान्त हो ग्या। भगवज्जन्मकालवर्णनम् ने पण समजीने, कृषा , तरसवेदनाओनुं निवार नारकीना छने अन्यनी वेदना होय छे. अने परमाधमीओ तरफथी पण तीव्र त्रास आपवामां आवे छे. आवुं ते दुःख अनंत छे. ते उपरांत स्थानाधीन दुःख कायमी रहेलां छे, जेनुं वर्णन वचन द्वारा थई शके तेम नथी. तेमज सांसारिक दुःखेनी साथे तेनी सरखामणी थई शके तेम नथी. नारकीना जीने ठंडी-ga1 मी पुष्कळ लागे छे. त्यांना नारकीना जीवने, आपणुं हिमालयना ठरेलां बरफ उपर कदाच सुवाडवामां आवे छे, तेने घसघसाट उंध आवी जाय ! आथी कलपी छे के त्यांनी स्थानिक ठंडी केटली हशे ! आवी रीते गरमीना प्रमाणनुं पण समजी लेवुं. शीत 1, अने गरमी 2, उपरांत, नारकीना जीने, सुधा 3, तरस 4, पराधीनता 5, दाह 6, खुजली 7, भय 8, शेक 9, जरा 10, आ प्रकारनी क्षेत्र वेदना होय ज छे, आ दश वेदनाओनुं निवारण, जेम मृत्यु लेकमां थई शके छे ने राहत मळे छे, तेम नरकमां बनतुं नथी, कारण के, त्यां एकला पापनुं ज परिणाम भेगववानुं होय छे, अहिं पाप अने पुण्य बन्नेना परिणामो भेगवाय छे. नारकीमां, सुधा-तरसनुं निवारण करवाना कोई साधन प्रत्यक्ष नथी. शारीरिक रेग फाटी नीकळेला होय छे पण कई तेनी शांति माटे जोनार पण नथी. पराधीन पणानो ते केई आरे तारे नथी ! क्षण एक पणु, परमाधमीए, नारकीना जीने छूटां मूकतां नथी, तेमज मार-पीटथी, निरंतर भययुकत राखे छे. कोई दया खानार होतुं नथी. जीवे, जे नारकीना पापना बंध बांध्या होय ते सर्वे, भगवीनेज छूटा. थवानुं होय छे. तेमां रज जेटला पण फरक पडतुं नथी, आ छे त्यांनी स्थानिक-निरंतर वर्तती क्षेत्र वेदना ! आवी वेदनाएथी तरफडतां नारकीना छने, भगवान महावीरने जन्म थतां, अंतमुहूत्तर सुधी सर्व छे करवाना कर अने ते काई . तर मध्यकार, ईस्ली श्री कल्प सूत्र: 02 Page #24 -------------------------------------------------------------------------- ________________ बीजु- क सचन्दना-चन्दनपङ्कसहिता कलित-ललित-कमल-सृष्टि:-कलिता धृता ललितानां मुन्दराणां कमलानां सृष्टिः= सर्गः-उत्पत्तिर्यया तथाविधा वृष्टिः जाता। स्फारा-प्रचुरा वसुधारा दृष्टा । पवनाच-सुखस्पर्शनाः सुखस्पर्शवन्तो मञ्जुलाः अनेकपुष्पसुगन्धवहत्वेन सुन्दराः अनुकूलाः सकलजनानन्दजनकाः, मलयजो-त्पल-शीतलाः-मलयजं-चन्दनम् , उत्पलं कमलं, तदुभयवत् शीतलाः शीतस्पर्शाः, पुनः मन्दमन्दा: अतिमन्दाः, सौरभ्याऽऽनन्दा सुगन्धेनाऽऽमोदकाः, तं-पूर्वोक्तं दारक-बालकं स्पष्टुमिव प्रवाता: प्र्च्लिताः। तथा देवैः दशार्द्धवर्णानि सूत्रे मञ्जरी टीका ईधा तथा-मेघों के विना ही, चन्दनमिश्रित, सुन्दर-कमल-युक्त जलवृष्टि होने ल्गी। प्रचुर सम्पत्ति (स्वर्ण) की वर्षा हुई। सुखदायी स्पर्श वाला, अनेक पुष्पों के सौरभ को वहन करने के कारण सुन्दर, सभी प्राणियों को आनन्द देने वाला, चन्दन एवं कमल के समान शीतल, अतिशय मन्द, सुगंध से आमोद प्रदान करने वाला पवन चलने ल्गा। भगवजन्मकालवर्णनम् क्षेत्रवेदनाओ शांत पडी गई. तेमज, नारकीओ क्षण भर परस्परने वेरभाव पण भूली गयां, ने शांतचित्त उभां रह्यां. जन्म साथे ज केटली अद्भुत घटनाओनुं सर्जन थयुं ! तिरछा लेक (मध्यलोक-मृत्युलोक)मां, भगवान जन्मतांनी साथे, एवा मेघनी वृष्टि थई के, मेह आवता ज, पृथ्वी उपर सुंदर कमलेनी सृष्टि उभी थई गई. ज्यां ज्यां जुओ त्यां धगधगती ग्रीष्म ऋतुमां लीलुछम देखावा लाग्युं ! ने पृथ्वीए जाणे लीली साडीनुं आच्छादन कर्युं न होय ! तेम जोवामां आव्युं. सोनामहोरोनी वृद्धि शरुं थई. धननी ते कांई जाणे किंमत ज न होय तेम तेने घेधमार प्रवाह, सुवर्ण रूपे, उपरथी पडवा लाग्या. आ सुवर्ण प्रवाह जाणे पृथ्वीने पितामय न बनावते होय! तेम तेनी धाराओ अतूटपणे पडवा लागी. मलयगिरिमां छुपाई रहेल पवन पण शीतल मंद सुगधरूपे वावा लागे. जाणे भगवानना दर्शन करवा माटे उभे न रहेता होय तेम लागतुं हतुं. आ पवनने सुगंध घणु गाउ सुधी प्रसारित थई, अनेक जीवोने स्पर्श करी, तेमने मुग्ध बनावते आ पवन पण, एटलो मीठा अने मधुर मालुम पडतुं हतुं के, भूख अने तरस छिपाई जाय अने रेमेरम तृप्ति आवी जती, साडा त्रण करोड रोमरायथी भरेली काया, सर्वागे ताजी अने प्रकुलित थई जती. //द्दा श्री कल्प सूत्र: 02 Page #25 -------------------------------------------------------------------------- ________________ पञ्चवर्णानि कुसुमानि-पुष्पाणि निपातितानि=आकाशाद् वर्षितानि, पुनर्देवैः चेलोत्क्षेपः कृतः वस्त्रवृष्टिः कृता । अन्तरा च आकाशे आकाशमध्ये देवैः 'अहो ! जन्म अहो जन्म' इति घुषितम् उच्चैरुच्चारितम् , उद्यानानि च अकाले एव=स्वपुष्पण समयाभावेऽपि सातुक-कुसुम-निधानानि सार्वर्तुककुसुमानां सकलऋतुसम्भविपुष्पाणां निधानानि संजातानि । तथा-वापी-कूप-तडागादि-जलाशयेषु-पापी-दीर्घिका, कूप-प्रतीतः, तडागः सरः, तदादिपु-तत्प्र श्रीकल्प कल्प मञ्जरी ॥7॥ टीका ___ तथा-देवों ने pA~coM वर्गों के पुष्पों की आकाश से वर्षा की और वस्त्रों की भी वर्षा की। आकाश के बीच 'अहा~ जन्म, अहो जन्म' का उद्घोष किया। अर्थात अहो-आश्चर्यकारी तीनों लोकों को अपूर्व आनन्द देने वाला भगवान का जन्म हुआ। तथा-उद्यान, असमय में फूलने का समय न होने पर भी, सभी ऋतुओं के फूलों से समृद्ध बन ग्ये। वापी, कूप, सरोवर आदि जलाशय निर्मल पानी से भर ग्ये। देश भर में जन-जन के मन हर्ष की अधिकता से ऐसे चंचल हो उठे, जैसे वायु के वेग से सरोवर का वारि चंचल हो उठता है। भगवज्जन्मकालवर्णनम् देए, उपरोकत उत्सव उपरांत सेना-मेहरे अने दिव्य वस्त्रो पण वर्षोव्या. छए ऋतुओना देवी पंचरंगी फूलो पण वर्षोव्या. बाग-बगीचाओ, जे ग्रीष्म ऋतुमां सुकाई गयां हतां, ते पण नवपल्लवित थयां. तेओमां चेतन अने जीवत आव्युं. रज-परागरज, रंग अने सुगंधथी, सर्व प्रकारना कुले खीली उठयां. सर्व प्रकारनी वनस्पति फूटी नीकली, अनेकना अंकुर फूटवा लाग्यां, ने अनेक गाउमां आवेला उद्याने, मनहर अने आंखने ठंडक आपे तेवा उभरावा लाग्यां. करमाई गयेल कळीए, जाणे हसती हसती बहार आवती होय तेम जणावा लागी. फूलनी दुनियाने पण, आ एक अने अने अनेरो उत्सव उजववानुं होय, तेम जणावा लाग्युं. आ फूलोए पितानी सौरभ, सर्वशकित द्वारा, खिलववा मांडी, ने जगत ने पिताने परिचय आपवा तैयार थयां होय तेम तेओ देखावा लाग्युं. पाणीना सुकका अने खाली जलाशो पण वगर वरसादे उभरावा लाग्यां. पृथ्वीए पोतानामां संचय करी राखेलुं अने संघरी राखेलुं पाणी, झरणा अने धध द्वारा, वहेतुं मुकवा मांडयुं. जेना परिणामे, ठेर ठेर कुवा, नदी, वावडी विगेरे पाणीथी भराई गयां ने ग्रीष्म ऋतुने वर्षा ऋतु तेमज वसंत ऋतु जेवी बनावी दीधी. ॥7॥ श्री कल्प सूत्र: 02. Page #26 -------------------------------------------------------------------------- ________________ श्री 5suutre baraha Hua Mian (r)(r)(r) काया ता भृतिषु जलाशयेषु जलानि = पानीयाति च विमलानि = स्वच्छानि जातानि जनपदे-देशे च जनमनांसि हर्ष - प्रकर्षवशेन = प्रमोदाधिक्यहेतुना पवनवेगेन = वायुवेगेन सरसि = कृत्रिमपद्माकरे घनरसा : = जलानि इव विसर्पन्ति - विशेषेण चलन्ति संजातानि । तथा - वनवासिनो जन्तवः = प्राणिनः जन्मजातानि - जन्मना सहोत्पन्नानि = सहजानि वैराणि= शत्रुभावान् विषय-विमुच्य च नाताः । तथा - अम्बरमण्डलम् = आकाशप्रदेशः सहविहारिणः = सहगामिनथ अमलं=स्वच्छं सा--सा-तमाजीप्रमुरव-शावि-- चाकचक्य चश्चितं = विमानादिप्रकाशयुक्तं सहाऽऽहारिणः = सहभोजिनः, धाराधरा'' - डम्बर विधुरं = मेघघटारहितम्, तथा-जोआइद्विपक्षिण खातम्। तथा - जगली जन्तु सहज - जन्म से ही उत्पन्न होने वाले वैर को त्याग कर साथ-साथ चरने लगे और साथ-साथ चलने लगे और साथ साथ रहने लगे । तथा - आकाश - मंडल मेघ-घटाओं से विहीन, स्वच्छ तथा देवों के विमानों आदि से चमचमाने लगा । आ पाणी पण स्वच्छ, निर्मळ अने आंदृष्ट हतां. पाणी पण, खाराकनी गरज सारे तेवां हतां. ने तृषातुरने शीतलता आपे तेवा मीठा अने गुणयुक्त हतां. जेम पवनना फुंकावाथी, पाणी हिलेआले चढे ने मेआजाए भरना leAkeAnA उत्साहना जुवाल, क्रमे क्रमे वधवा मांडचो. तांडवनृत्य शरु' थाय, तेम देश अने राष्ट्र जंगलना प्राणीओए पोताना वैर युक्त स्वभावनुं विस्मरण करवा मांडयु. एक बीजाने प्रेमथी चाहवा लाग्यां, ने आहार-विहार आदिमां, जरापणु क्षेआभ अनुभव्या विना, एकज प्रदेशे, चरवा तेमज हर-फर करवा लाग्यां. जाणे प्रेमाळु कुटुंब होय. जंगलेआ सर्वां प्राणीए माटे उत्पन्न थयेलां छे, एम, जंगली प्राणीओना मनमां भाव प्रगट थया. दरेकने सुखरूप अने सहायक बनवुं तेम, तेमनी मनोवृत्ति थवा लागी जातिवेरनी भावना अदृश्य थवा लागी. पातपातानी भाषा द्वारा, प्रेमसूचक चिन्हा बताववा लाग्यां. peta peAtAnI rIte आनंद व्यक्त करतां जणावा लाग्यां. कदापि आवा आनंद, जीवनमां नहि आव्येआ हाय! तेमज नहि' माण्या होय ! तेम तेओने जणावा लाग्युं. ने आवा उर्दूभवेला आनंदना भोगवटा करी लेवा, एम मानी, तेमां गरकाव थयां होय तेम ते जणावा लाग्यां, आकाश मार्गो पण, चकचकित विमानाथी भरचक भरेलां हतां तेम जणातु हतुं. विमानोनी हारमाळाओ दृश्यमान थती हती. देविमानेआथी, आकाश मार्ग रुधांइ गया होय तेम जणातु. विमानाना अंदर थतां नाटया श्री कल्प सूत्र : 02 - मञ्जरी टीका भगवज्जन्मकालवर्णनम् |||| Page #27 -------------------------------------------------------------------------- ________________ कल्पमञ्जरी टीका शाखा-शिखा-वलम्बिनः-तत्र-सालाः वृक्षविशेषाः, रसाला आम्राः, तमाली: वृक्षविशेषाः, तत्पमुखाः-तत्प्रभृतयो ये शाखिनोवृक्षास्तेषां याः शाखाः तासां याः शिखाः शिरःप्रदेशाः तदवलम्बिनः तदाश्रयिणः-तदधिष्ठायिनः सन्तः सहकार-सरस-मञ्जरी-रसा''-स्वादमादो-दश्चित-पञ्चमस्वरा:-सहकाराणाम् आम्राणां याः सरसाः रसयुक्ता मञ्जयः, तासां यो रसास्वादस्तेन यो मादा हर्षस्तेन उदश्चितः उद्गतः पञ्चमस्वरः स्वरविशेषो येषां तथाभूताः, अत एव-मुखरा:-शब्दं कुर्वन्तः, अनन्त-गुण-ग्राम-धाम-प्रभु-ललाम-यशो-गायकसूत-मागध-चारण-विडम्बिनः-अनन्ता-अन्तरहिता ये गुणाः-ज्ञानादयः तेषां यो ग्रामः-समूहः, तद्धाम यः प्रभुः वीरः तस्य यल्ललाम-शोभन यशः तद्गायकाः तद्गानकर्तारो ये सूताः वन्दिनः-स्तुतिपाठकाः, मागधा: वंशपरम्परावर्णकाः, चारणा: वन्दिविशेषाश्च, तद्विडम्बिनः-तत्सादृश्यं भजन्तः सन्तो मधुरं-मिष्टं परं-प्रकृष्टं कूजितुमारेभिरे=अव्यक्तं शब्दं कर्तुमारब्धवन्तः ॥suu055॥ तथा-साल, रसाल, तमाल आदि वृक्षों की चोटियों पर car3हे हुए कोकिल आदि पक्षी आम्रों की सरस मंजरियों के रसास्वादन के आनन्द से निकले हुए पंचम स्वर में मुखरित हो उठे-शब्द करने लगे तथा अनन्त गुणों के आधार प्रभु के सुन्दर यश के गायक सूतों-बन्दी जनों मागधों-वंशपरम्परा का बखान करने वालों, तथा चारणों को भी मात करते हुए मधुर और उत्तम रूप से कूजने लगे ॥suu055||| रंभनो दिव्य ध्वनि, पृथ्वी उपरना लाके सांभळी शके ते तीव्र अने उच्च श्रेणीने हते. किन्नर-गंध पितानी गायनकळा अने नृत्यो उच्चश्रेणीना देवेने बतावी रह्यां हतां. विद्याधरे, पिताना पहाडो परनी राजधानीने, शणगारी तेजोमय बनावी रह्यां हतां ते पोतानी पुत्रीओने, ते समारंभेना उत्स माणवा, प्रेरणा करी रह्यां हतां. कोयल-केकिला-पोपट विगेरे जानवरो पण कदी नहि भगवेल ए आम्ररस पाई रह्यां हतां. प्रकृति (कुदरत) पण तृषायमान थई रही होय तेम जणातुं हतुं. कारण के, झाडपान परना फळे लची रह्यां हतां ने मिठाशथी भरचक बनी रह्यां हतां. जंगलना अने वनवगडाना पक्षीओने, भगवानना जन्म समये, मिष्ट भेजने आपवाना ईरादाथी, प्रकृतिए कुदरते पण फळ-फूळनी आडे वगडे, रेलमछेल करी मूकी हती. अने आ फळमां बारेबार साकर भरी दीधी होय तेम जणातुं. आश्रमंजरीना रसनी मिठाशथी, धराई गयेल केयलो, पंचम स्वरथी, गीत गाई रही हती. ने जीवननी अनुपम मज, सर्व पक्षीओ माणी रह्यां हतां. (sU055) भगवज्जन्मकालवर्णनम् के, पृथ्वी फीना वासीनी पुत्री हि होगाडपान पर ॥ 9 ॥ श्री कल्प सूत्र: 02 Page #28 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 10 ॥ कल्पमञ्जरी टीका भगवज्जन्म मूलम्-जं रयणि च णं तिसला खत्तियाणी दारगं पसूया, तं रणिं च णं भवणवै-वाणमंतरजोइसिय-विमाणवासि-देवेहि य देवीहि य उवयंतेहि य उप्पयंतेहि य एगं महं दिव्वे देवुज्जोए देवसण्णिवाए देवकहकहे उप्पिंजलगभूए यावि होत्था। अह य देवा य देवीओ य एगं महं अमयवासं च गंधवासं च चुण्णवासं च पुप्फवासं च हिरणवासं च रयणवासं च वासिंसु ॥suu056||| छाया-यस्यां रजन्यां च खलु त्रिशला क्षत्रियाणी दारकं प्रास्त, तस्यां रजन्यां च खलु भवनपति-व्यन्तर-ज्योतिपिक-विमानवासि-देवेषु च देवीषु च उपयत्सु उत्पतत्सु च एको महान् दिव्यो देवोद्द्योतो देवसंनिपातः देवकलकल उत्पिञ्जलकभूतथापि बभूव । अथ च देवा देव्यश्च एका महतीम् अमृतवर्षा च गन्धवर्षा च चूर्णवर्षा च पुष्पवर्षा च हिरण्यवर्षा च रत्नवर्षा च अवर्षन् |suu056॥ टीका-'ज रयणि च णं' इत्यादि । यस्यां रजन्यां-रात्रौ च खलु त्रिशला क्षत्रियाणी दारक-पुत्रं पासूत अजनयत् , तस्यां रजन्यां च खलु भवनपति-व्यन्तर ज्योतिपिक-विमानवासि-देवेषु देवीषु च उपयत्सु= मूल का अर्थ-'जं रयणि' इत्यादि । जिस रात्रि में त्रिशला क्षत्रियाणी ने पुत्र को जन्म दिया, उस रात्रि में भवनपति, व्यन्तर, ज्योतिष्क और वैमानिक देवों और देवियों के भगवान् के समीप आते और ऊपर जाते समय एक महान् दिव्य देव-प्रकाश हुआ, देवों का आपस में मिलन हुआ, देवों का 'कल-कल' शब्द हुआ-अस्फुट सामूहिक शोर हुआ, तथा देवों की अत्यन्त भीर्3a हुई। इस के पश्चात् देवों और देवियों ने एक बहुत bar3I अमृतकीवर्षा की, सुगंधजलकीवर्षा की, पुष्पोंकीवर्षा की, सोने-चांदी की वर्षा की और रत्नों की वर्षा को |suu056॥ टीका का अर्थ 'जं रयणि' इत्यादि । जिस रात में त्रिशला क्षत्रियाणी ने पुत्र को जन्म दिया. उसी रात में भवनपति, व्यन्तर, ज्योतिष्क और विमानवासी देव और देवियों का आना-जाना हुआ। उनके । भूज मने जाना मय-जं रयणि' त्याहि समय भावान नाम थ्य्। ते समये, मने ते त्रिमे, भवनपति-व्यतर-जतिष्क अने वैमानिक देव अने देविओ, भगवान समीप आवतां, अने उपर जतां तेथी एक महान अद्धत प्रकाश फेलाई गये. अने ते प्रकाश दिव्य होई, तेनी महान तेजोमय उजजवलता पृथ्वी पर देखवामां आवती. कालवणनम् ॥ 10 ॥ श्री 395 सूत्र:02 Page #29 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 11 ॥ समीपमागच्छत् उत्पतत्सु = उपरि गच्छत्सु च सत्सु सति सप्तम्यर्थे प्राकृतत्वात् तृतीया, एको महान् दिव्यः = अद्भुतः देवोद्योतः = देवप्रकाशः, देवसंनिपातः = देवसम्मिलनं, देवकलकल:= देवानामागतानां सामूहिकशब्द:, उत्पिञ्चलकभूतः = देवानामत्यन्तसंवाथचापि बभूव । अथ = अनन्तरं देवा देव्यश्व एकां महतीममृतवर्षा = सुधादृष्टिं, गन्धवर्षा = गन्धद्रव्यदृष्टिं, चूर्णवर्षा = सुगन्धिचूर्णदृष्टिं पुष्पवर्षा च हिरण्यवर्षा = स्वर्णदृष्टिं रजतदृष्टिं वा रत्नवर्षा = रत्नदृष्टिं च अवर्षन् कृतवन्तः ॥sU056 ॥ मूलम् - तर णं आसणेस कंपमाणेसु छप्पन्नं दिसाकुमारीओ ओहिनाणोवओगेण भगवओ सिरिमहावीरस संसारतावहारं जन्मं जाणिय सोकरिसहरसा सिग्धं सिग्धं पसूइघरं समागया, तं जहा - भोगंकरा 1, भोगवई 2, सुभोगा 3, भोगमालिनी 4, सुवच्छा 5 वच्छमित्ता 6 वारिसेणा 7 बलाहगा 8; एयाओ अदिसाकुमारीओ अहोलोगाओ आगया तित्थयरं तित्थयरमायरं च कमणिज्जभावभरिय चेयसा अभिवंदिऊण पसूइघरं संवगवारण विसोहित्ता सुगंध वरगंधियं गंधवट्टिभूयं किच्चा भगवओ तित्थयरस्स तित्थयरमाऊ य अदूरसामंते आगायमाणीओ परिगायमाणीओ चिसि ॥ 057 ॥ आने-जाने से लोगों में एक महान अद्भुत प्रकाश फैल ग्या। देवों का सम्मिलन हुआ । आये हुए देवों का कल-कल शब्द हुआ। तथा देवों की खूब भीर्3a हुई, अर्थात् इतने बहुत देवों और देवियों का आगमन हुआ कि राजभवन विशाल होने पर भी उसमें समाना कठिन हो ग्या। इसके पश्चात् देवों और देवियों ने एक bar3I सुधा की वर्षा की, सुगंधित द्रव्यों की वर्षा की, सुगंधित चूर्ण की वर्षा की, पुष्पों की वर्षा kI, sone-cA~dI kI वर्षा की और रत्नों की वर्षा की । 056 / देवा अदरा जींदर मळता झुलतां हतां, तेथी 'कल-कल ' शब्दना शार अकार पण थता हता. आ शेर अस्फुट रहेता. अने देव-देवीओनी खूब भीड जामी हती. त्यारपछी देवा अने देवीए एक घणी मोटी अमृतवर्षा करी, सुगधवर्षा करी, cU`varSA करी, पुष्पवर्षा करी, सेआनाचांदी अने रत्नानी पण वर्षा करी. (s056) श्री कल्प सूत्र : 02 Hao Qiang De Mian kalpa मञ्जरी टीका भगवज्जन्मकालवर्णनम् ॥ 11 ॥ Page #30 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे कल्पमञ्जरी टीका ॥ 12 ॥ छाया-ततः खलु आसनेषु कम्पमानेषु षट्पञ्चाशद दिक्कुमायः अवधिज्ञानोपयोगेन भगवतः श्रीमहावीरस्य संसारतापहारं जन्म ज्ञात्वा सोत्कर्षहर्षाः शीघ्रं शीघ्रं प्रसूतिगृहं स्माग्ताः। तद्यथा भोगङ्करा 1, भोगवती 2, सुभोगा 3, भोगमालिनी 4, मुवत्सा 5, वत्समित्रा 6 वारिसेना 7 बलाहका 8 / एता अष्टदिक्कुमार्योऽधोलोकादागताः, तीर्थकर तीर्थकरमातरं च कमनीयभावभृतचेतसाभिवन्ध प्रसूतिगृहं संवर्तकवातेन विशोध्य सुगन्धवरगन्धितं गन्धवर्तिभूतं कृत्वा भगवतस्तीर्थकरस्य तीर्थकरमातुश्च अदूरसामन्ते आगायन्त्यः परिगायन्त्योऽतिष्ठन् ॥ 1057 ॥ मूल का अर्थ-'तए ण' इत्यादि। तत्पश्चात् आसनों के कापने पर छप्पन दिशाकुमारी देविया, अवधिज्ञान का उपयोग लगा कर भगवान् श्रीमहावीर का संसार के ताप को हरने वाला जन्म जान कर, अत्यधिक हर्षित होकर जल्दी-जल्दी प्रसूतिगृह में आयीं। वे इस प्रकार थीं (1) भोगंकरा (2) भोगवती (3) सुभोगा (4) भोगमालिनी (5) सुवत्सा (6) वत्समित्रा (7) वारिसेना (8) बलाहका; यह आठ दिक्कुमारिया अधोलोक से आयीं। ये तीर्थकर को और तीर्थकर की माता को, प्रशस्त भावों से भरे हुए चित्त से नमस्कार करके, प्रसूतिगृह को संवर्तक वायु से शुद्ध करके, श्रेष्ठ सुगंधों से सुगंधित करके, गंध की बत्ती जैसा बना कर, भगवान् तीर्थकर और तीर्थकर की माता से न अधिक दूर न अधिक समीप अर्थात् थोर्3I दूरी पर खर्3I 2 आगान और परिगान करने लगीं ॥ 1057 ॥ भूज्ञ्। अथ -'तपण' त्याल. भासन पायभान यता, छपन हमारीमा, विज्ञानना उपग मूकी जोयुं ते, तेमने जाणवामां आव्युं के, संसारना ताप हरवावाळा भगवान महावीर देवने जन्म थयो छे. आथी, तेओ घणु हर्षित थईने, उतावळी-उतावळी प्रसूतिगृहमां आवी पहोंची. आ दिशाकुमारीओ केटली अने कया कया प्रकारनी हती ते नीचे मुजब वर्णववामां आवे छे, ने तेओनुं शुं शुं कार्य होय छे. तेनी रूपरेखा पण बताववामां आवे छे. निशाभारियाना 2-(1) लोग42 (2) सागवती (3) सुखासा (4) सामालिनी (5) सुबत्सा (6) वसभित्रा (7) पारिसेना (8) अले या माहिशाभारिया मधासाभांथी मावी. आ कुमारीकाए पितानी फरज अनुसार, तीर्थकर अने तेमनी माताने, भाव भर्युं वहन करे छे. त्यारबाद, प्रसूति गृहने संवत्तक वायु द्वारा, साफसुफ करी शुद्ध करे छे. श्रेष्ठ सुगंधि पदार्थो द्वारा तेने सुगंधित बनावे छे. तीर्थकर अने तेमनी माताथी घेडे दूर उभी रही तीर्थकरने हालरडां गाय छे. (sU056) भगवज्जन्मकालवणनम् ॥ 12 ॥ श्री कल्प सूत्र: 02 Page #31 -------------------------------------------------------------------------- ________________ टीका-'तएणं पासणेस' इत्यादि । ततः खलु स्वस्वासनेषु कम्पमानेषु सत्सु पट्पश्चाशद् दिक्कुमार्य: पूर्वादिषु दिक्षु स्थिताः कुमारिकाः अवधिज्ञानोपयोगेन भगवतः श्रीमहावीरस्य संसारतापहारं भवजनितसन्तापहारकं जन्म ज्ञात्वा सोत्कर्षहर्षाः-सोत्कर्षः उत्कर्षसहितो हर्षः प्रमोदो यासां तथाभूताः सत्यः शीघ्रं शीघ्रम् अतिशीघ्र प्रसूतिगृहं प्रसवभवनं स्माग्ताः। तद्यथा भोगङ्करा 1, भोगवती 2, सुभोगा 3 भोगमालिनी 4, सुवत्सा 5 वत्समित्रा 6, वारिसेना 7 बलाहका 8; एता अष्टदिक्कुमार्योऽधोलोका=अधोलोके गजदन्तगिरिचतुष्टयस्य अधस्तान् स्थितेभ्यः स्वस्व श्रीकल्पसूत्रे कल्प मञ्जरी ॥ 13 ॥ टीका टीका का अर्थ-'तए णं' इत्यादि। अपने-अपने आसनों के कम्पायमान होने पर छप्पन दिशाकुमारिया~ अर्थात् पूर्व आदि दिशाओं में स्थित कुमारिया, अवधिज्ञान के उपयोग (व्यापार) से भगवान् श्रीमहावीर का, भवजनित संताप को हरण करने वाला जन्म जान कर, अत्यधिक हर्षयुक्त होकर अत्यन्त शीघ्र ही प्रसूतिगृह में आ फुण्चीं। वे इस प्रकार थीं (1) भोगकरा (2) भोगवती (3) सुभोगा (4) भोगमालिनी (5) सुवत्सा (6) वत्समित्रा (7) वारिसेना और (8) बलाहका; ये आठ दिशाकुमारिया अधोलोक से अर्थात् अधोलोक के चार गजदन्त भगवज्जन्म कालवर्णनम् सानो अथ-'तए णत्याहि. 52 वीतरागी पुरुस्स्न्। म यतै, 2ती अनून अनुसार, 75न मारिमाना आसन हचमची उठे छे अने अस्थिर मालुम पडे छे. आवा आसने कदापि पण चलायमान थतां नथी. छतां तेमनुं चलितपणुं जोई, घडी एक भर विचारमग्न बनी जाय छे. विचारमग्न थतां, कांई समजण नहि पडवाथी, पिताना अवधिज्ञानने उपयोग करे छे. आ ज्ञानद्वारा, घणे दूर दूर बनतां बनावे जोई, कोईक निर्णय पर आवी जाय छे. तदनुसार, उपयोग द्वारा, जोतां जणायुं के, भरतक्षेत्रमां आ वीशीना अंतिम तीर्थकरने जन्म, त्रिशळा राणनी कूखथी थयो छे. आ जाण थतानी साथे ज, तमाम काम पडतां मूकी, उतावली-उतावली देडती आवी, प्रसूति गृहमां हाजर थई गई. भगवानने जोतां, तेमने देह-मन अने वाणी प्रफुलित थयां. आ आठ कुमारिओ, नीचे अलकमां वास करीने रहे छे. तेओने वास, हाथीना दंकूशळना आकारे रहेलां पर्वतनी नीचे बनेलां भवनोमां होय छे. ॥ 13 ॥ श्री कल्प सूत्र: 02 Page #32 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 14 ॥ भवनेभ्य आगताः सत्यः तीर्यकरं =भावितीथङ्करत्वं बुद्धिविषयीकृत्य प्रयोगात् सम्प्रत्यपि तीर्थकर, च = पुनः तीर्थकरमातरं कमनीयभावभृतचेतसा=प्रशंसनीयभावपूर्णमनसा अभिवन्द्य प्रणम्य प्रसूतिगृह = प्रसवगृहं संवर्तकवातेन = संवर्तक नामक वायुना विशोध्य= संमाये सुगन्धवरगन्धितम् = उत्तमगन्धसुगन्धितं तथा-गन्धवर्तिभूतम् = अनेकविधगन्धगुटिकायां यथा सौरभ्यं तादृशसौरभ्यवत्वेन तत्सदृशं नानागन्धान्वितं कृत्वा भगवतः तीर्थकरस्य तीर्थकरमातुश्च अदूरसामन्ते= नातिदूरे नातिसमीपे आगायन्त्यः = गीतप्रारम्भकाले मन्द्रस्वरेण गायन्त्यः परिगायन्त्यः = गीतमारम्भानन्तरं तारस्वरेण गायन्त्यः श्रतिष्ठन् = स्थितवत्यः ॥ sU0 57 ॥ पर्वतों के नीचे रहे हुए अपने-अपने भवनों से आयीं। उन्होंने तीर्थकर को (भावी तीर्थकरत्व का आश्रयण कर वर्तमान में भी 'तीर्थकर' शब्द का प्रयोग किया गया है) तथा तीर्थकर की माता को, प्रशंसनीय भावों से परिपूर्ण मन से वन्दन किया। वन्दन करके प्रसूतिगृह को संवर्त्तक नामक वायु से स्वच्छ किया। उत्तम गंध से सुगंधित किया। अनेक गंधों वाली बत्ती में जैसा सौरभ होता है, वैसे ही सौरभ से युक्त होने के कारण गंधवती के समान किया अर्थात् नाना प्रकार की सुगंधों से युक्त किया। फिर तीर्थकर और तीर्थकर की माता से न ज्यादा दूर न ज्यादा समीप में वे आगान तथा परिगान करने लगों । अर्थात् गीत प्रारंभ करते समय मन्द्र (धीमे ) स्वर से तथा प्रारंभ करने के बाद तार (U~ce स्वर से गाती हुई खर्3I रहीं । 057 ॥ ते परिपूर्ण भावेथी, आवा वीतरागी पुरुषने तथा तेमनी माताने, वंदन-नमस्कार करे छे. ने पोतानी फरज उपर चडी जाय छे. आ कुमारिकाओनी फरज प्रथम वखते प्रसूतिगृहनु' मेलुं उपाडी, फ्रेंकी दै, तेने सासु करवानुं होय छे. आ मालाए, झपाटामां, निमेषमात्रमां, साफ करी नाखे तेवा चक्कर चक्कर फरता सव क नामना वायुना उपयेग करे छे. त्यारबाद, सुग ंधि पदार्थोना छंटकाव करी, प्रसूति गृहने, मघ-मधायमान बनावी मूके छे, ने माता तेमज बाळकने जाते साफ करी, बाळकने पारणामां सुवाडी पहेलु हालरडुं गाय छे, अने जरा दूर उभी रहे छे. (सुपा) श्री कल्प सूत्र : 02 ञम्म् कल्प मञ्जरी टीका मगवज्जन्म कालवर्णनम् ॥ 14 ॥ Page #33 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 15 ॥ कल्पमञ्जरी टीका 9 मूलम्-मेहंकरा 1, मेहबई 2, सुमेहा 3, मेघमालिनी 4, तोयधरा 5, विचित्ता 6, पुष्फमाला 7 अर्णिदिया 8; एयाओ अट्ठ उड्ढलोगाओ आगया, पंचवष्णपुप्फवुड्ढ किच्चा भगवओ महावीरस्स तम्माऊए य अदरसामते आगायमाणीओ परिगायमाणीओ चिढिसु । 16 / नंदोत्तरा 1, नंदा 2, आणंदा 3, नंदिवद्धणा 4, विजया 5, वेजयंती 6, जयंती 7, अपराजिता 8; एयाओ अट्ठ पुरथिमाओ रुयगपव्वयाओ आगया आयंसहत्थगयाओ भगवओ तिसलाए य पुरथिमेणं चिटिसु । 24 ॥ समाहारा 1, सुप्पइण्णा 2, मुप्पबुद्धा 3, जसोहरा 4, लच्छीवई 5, सेसवई 6, चित्तगुत्ता 7, वसुंधरा 8 एयाओ दाहिणाओ रुयगपव्वयाओ आगया भिंगारहत्थगयाओ भगवओ तिसलाए य दाहिणणं आगायमाणीओ परिगायमाणीओ चिर्टिसु । 32 / इलादेवी 1, मुरादेवी 2, पुढवी 3, पउमावई 4, एगणासा 5, णवमिया 6, सीया 7, भद्दा 8; एयाओ अट्ठ पञ्चत्थिमाओ रुयगपचयाओ आगया तालियंटहत्थगयाओ भगवओ तिसलाए य आगायमाणीओ परिगायमाणीओ चिटिंमु । 40 / ___ अलंबुसा 1, मियकेसी 2, पुंडरीगिणी 3, वारुणी 4, हासा 5, सव्वगा 6, सिरी 7, हिरी 8; एयाओ अट्ठ उत्तरिल्लाओ रुयगपञ्चयाओ आगया चामरहत्यगयाओ भगवओ तिसलाए य उत्तरेण आगायमाणीओ परिगायमाणीओ चिढिसु । 48 / चित्ता 1, चित्तकणगा 2, सएरा 3, सोयामिणी 4, एयायो चौरो विदिसिरुयगाओ आगया दीवियाहत्थगयाओ भगवओ तिसलाए य चउसु विदिसासु आगायमाणीओ परिगायमाणीओ चिर्टिसु 152 / / रूवा 1, रूवंसा 2, मुख्वा 3, रूवबई 4; एयाओ चौरो रुयगमज्झायो आगया भगवो तित्थयरस्स चौरंगुलावसिटं नाभिनालं कष्पित्ता भूमीए निहणिसु । 56 / तए णं छप्पन्नं दिसाकुमारीओ तित्थयरं 'भवौ भगवं पव्वयाउए'-त्ति बैत्ता आगायमाणीओ परिगायमाणीओ चिलुइसु ॥ 058 ॥ 14 मेघङ्करादि दिक्कुमारीणाम् आगमनम् ॥ 15 ॥ श्री कल्प सूत्र: 02 Page #34 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 16 ॥ ACCATEGORIE CSARKA छाया - मेघङ्करा 1, मेघवती 2, सुमेधा 3, मेघमालिनी 4, तोयधरा 5, विचित्रा 6, पुष्पमाला, 7, अनिन्दिता 8; एता अष्ट ऊर्ध्वलोकात् आगताः पञ्चवर्णपुष्पवृष्टिं कृत्वा भगवतो महावीरस्य तन्मातुश्च अदूरसामन्ते आगायन्त्यः परिगायन्त्य: अतिष्ठन् । 16 / नन्दोत्तरा 1, नन्दा 2 आनन्दा 3, नन्दिवर्द्धना 4, विजया 5, वैजयन्ती 6, जयन्ती 7, अपराजिता 8; एता अष्ट पौरस्त्यात् रुचकपर्वतात् आगता आदर्शहस्तगता भगवतस्त्रिशलायाच पौरस्त्येन आगायन्त्यः परिगायन्त्योऽतिष्ठन् । 24 / समाहारा 1, सुप्रतिज्ञा 2, सुप्रबुद्धा 3, यशोधरा 4, लक्ष्मीवती 5, शेषवती 6, चित्रगुप्ता 7, मूल का अर्थ- 'मेहंकरा' इत्यादि । (1) मेघंकरा (2) मेघवती (3) सुमेधा (4) मेघमालिनी (5) तोयधरा (6) विचित्रा (7) पुष्पमाला और (8) अनिदिन्ता ये आठ दिशाकुमारिया~ ऊर्ध्वलोक से आयीं । वे pA~ca वर्ण के फूलों की वर्षा करके भगवान महावीर और उनकी माता से कुछ दूर आगान - परिगान करती हुई खर्3I रहीं (16) (1) नन्दोतरा (2) नन्दा (3) आनन्दा (4) नन्दिवर्द्धना (5) विजया (6) वैजयन्ती (7) जयन्ती और (8) अपराजिता; ये आठ पूर्व दिशाके दिशाकुमारिया~ रुचक पर्वत से आयीं और आपना हाथ में लिये भगवान् तथा त्रिशला के पूर्व दिशा में आगान तथा परिगान करती हुई खर्3I रहीं । (24) (1) समाहारा ( 2 ) सुप्रतिज्ञा (3) सुप्रबुद्धा ( 4 ) यशोधरा (5) लक्ष्मीवती (7) चित्रगुप्ता और भूजना अर्थ - ' मेहंकरा' इत्यादि (1) भेघ 12 (2) मेघवती (3) सुमेधा (4) भेद्यभाविनी (4) तोयधरा (9) विथित्रा (7) पुष्पमाणा (8) अनिहिता, या आठ हिशाकुमारियो उसोभांथी उतरी खावी. या माताएए paMcara'gI फूलेनी वृष्टि करी, भगवान अने तेनी माताने हालरडां संभलावती, जरा दूर उभी रही. (16) (1) नहोत्तरा (2) नंहा (3) मानं हा (4) नं द्विवर्धना (4) विक्या (6) वक्यन्ती (7) जयन्ती (8) अपराजीता, ए आठ, पूर्व दिशामां रहेली दिशाकुमारिकाओ, रुचक पर्वत उपरथी उतरी आवी तेओना हाथमां दणु हतां. भगवान अने तेमनी माताने विधियुक्त वंदन करी, जरा दूर उभी रही, हालरडां गावा लागी ने भगवानने हि योजना बागी (24) (1) समाहारा (2) सुप्रतिज्ञा (3) सुप्रयुद्धा (4) यशोधरा ( 4 ) लक्ष्मीपती (6) शेषवती (7) चित्रगुप्ता श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका मेघङ्करादिदिक्कुमा रीणाम् आगमनम् ॥ 16 ॥ Page #35 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 17 ॥ वसुन्धरा 8; एता अष्ट दक्षिणस्मात् रुचकपर्वतात् आगता भृङ्गारहस्तगता भगवतः त्रिशलायाश्च दक्षिणेन गायन्त्यः परिगायन्त्यः अतिष्ठन् । 32 / इलादेवी 1, सुरादेवी 2, पृथ्वी 3, पद्मावती 4, एकनासा 5, नवमिका 6, सीता 7, भद्रा 8; एता अष्ट पाश्चात्यात् रुचकपर्वतात् आगतास्तालवृन्तहस्तगता भगवतः त्रिशलायाश्च पाश्चात्येन आगायन्त्यः परिगायन्त्य: अतिष्ठन् । 40 / अलम्बुषा 1, मितकेशी 2, पुण्डरीकिणी 3, वारुणी 4, हासा 5, सर्वगा 6, श्रीः 7, हीः 8; एता अष्ट उत्तरीयाद् रुचकपर्वतात् आगताः चामरहस्तगताः भगवतस्त्रिशलायाश्व उत्तरेण आगायन्त्यः परिगायन्त्य: अतिष्ठन् । 48 / वसुन्धराः ये आठ दिशाकुमारिया~ दक्षिण दिशा के रुचक पर्वत से आईं। इनके हाथों में भृंगार ( झारी) था। ये भगवान् और त्रिशला के दक्षिण भाग में आगान - परिगान करती हुई खर्3I रहीं ( 32 ) / (1) इलादेवी (2) सुरादेवी (3) पृथ्वी (4) पद्मावती ( 5 ) एकनासा (6) नवमिका (7) सीता और (8) भद्रा; ये आठ दिशाकुमारिया~ पश्चिम दिशा के रुचक पर्वत से AI । इनके हाथ में पंखे थे । ये भगवान और त्रिशला के पश्चिम भाग में आगान - परिगान करती हुई खर्3I रहीं । (40) (1) अलम्बुषा (2) मितकेशी (3) पुण्डरीकिणी (4) वारुणी (5) हासा (6) सर्वगा (7) श्री और ही; (8) ये आठ दिशाकुमारिया~ उत्तर के रुचक पर्वतसे आई। इनके हाथमें चमर थे। ये भगवान और त्रिशला के उत्तर भाग में आगान - परिगान करती हुई खडी रहीं (48) (8) वसुधरा; ए आठ दिवाळाए दक्षिण दिशाना रुचक पर्यंत उपरथी आवी पहोंची. आ आठेनी हाथमां छरी हती. उपर प्रमाणे विधि यतावी, गाए जावा सागी (32) (1) साहेवी (2) सुराहेवी (3) पृथिवी (4) पद्मावती (5) मेनासा (6) नवभिठा (7) सीता (8) लद्रा; आ ALA पश्चिम दिशाना रुचक पर्यंत उपरथी आवे छे. तेओना हाथमां 5'खा होय छे. भगवान अने माताने वदन करी, गाणां गाती जरा दूर उभी रहे. छे. (40) (1) अक्ष भुषा (2) भितठेशी (3) चुडरीडिशी (4) वारुडी (5) हासा (6) सर्वगा (7) श्री (8) ड्री; मा श्री कल्प सूत्र : 02 कल्पमञ्जरी टीका मेघङ्करादिदिवकुमा रीणाम् आगमनम् ॥ 17 ॥ Page #36 -------------------------------------------------------------------------- ________________ श्रीकल्प चित्रा 1, चित्रकनका 2, शतेरा 3, सौदामिनी 4; एताश्चतस्रः विदिग्चकात् आगताः दीपिकाहस्तगताः भगवतस्त्रिशलायाश्च चतसृषु दिक्षु आगायन्त्यः परिगायन्त्यः अतिष्ठन् । 52 / रूपा 1, रूपांशा 2, सुरूपा 3, रूपावती 4, एताश्चतस्रः रुचकमध्यात् आगता भगवतस्तीर्थकरस्य चतुरङ्गलावशिष्टं नाभिनालं कल्पित्वा भूम्यां न्यखनन् । 56) ततः खलु षट्पञ्चाशद् दिशाकुमार्यः तीर्थकरं 'भवतु भगवान् पर्वतायुष्कः' इति उदित्वाआगायन्त्यः परिगायन्त्योऽतिष्ठन् ॥muu058॥ सूत्रे कल्पमञ्जरी ॥ 18 ॥ टाका म मेघङ्करादि दिक्कुमापरीणाम् आगमनम् (1) चित्रा (2) चित्रकनका (3) शतेरा (4) सौदामिनी ये चार दिशाकुमारिया~ विदिशाओं (दिक्कोणों) से AI । इनके हाथ में छोटे-छोटे दीपक थे। ये भगवान् और त्रिशला के चारों विदिशाओं में आगान-परिगान करती हुई खडी र्हीं। (52) (1) रूपा (2) रूपांशा (3) सुरूपा और (4) रूपवती; ये चार दिशाकुमारिया~ रुचक पर्वत के मध्यभाग से आई। इन्होंने भगवान् तीर्थकर के चार अंगुल शेष नाल को काट कर भूमि में gAr3a दिया। (56) ये छप्पन दिशाकुमारिया 'भगवान् पर्वत के समान चिरायु हों' इस प्रकार के आशीर्वाद वचन बोल करके आगान-परिगान करती हुई खडी रहीं ॥suu057॥ आठ दिककुमारीओ, उत्तरना चकप्रदेश परथी आवी. तेओना हाथमां 'चमर' हतां. तेओ गायन करती, नजीकमां ङेई 24ई. (48) (1) यित्रा (2) चित्र (3) sht। (4) सौहाभिनी; PAL यार सुभारिया vihishaay। (301) भांथी उतरी आवी. तेओना हाथमां नाना नाना "दीपक" हतां. आ चारे जणीओ खूणाओमां उभी रही हालरडां 4 24ई. (52) (1) 35(2) 35इशा (3) su350 (4) 355ती; थे yA2 शुभारिता 24 5 तना भध्य भागमाया आवी रही. आ कुमारिकाओए, भगवानना चार अंगुळ प्रमाणु नाळने कापी, भूमिमां दाटी दीधे. (56) आ छपन दिशाकुमारीए "भगवान पर्वतनी समान चिरायु थाओ' आ प्रकारे कही गाणुं गाती 4 भाभी 24ई. (2058) ॥ 18 ॥ श्री कल्प सूत्र: 02 Page #37 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्र ॥ 19 ॥ टीका-'मेहंकरा' इत्यादि। स्पष्टम् , ऊर्ध्वलोकात्-भद्रशालवनस्य समभूतलात् पञ्चशतयोजनोचनन्दनबनगतपश्चशतयोजनप्रमाणाऽकूटरूपस्थानात् । अदूरसामन्ते-नातिदूरे नातिसमीपे । 16 / 'नंदोत्तरा' इत्यादि । स्पष्टम् , नवरम्-आदर्शहस्तगताः-हस्तगत हस्तस्थः आदर्शो-दर्पणो यासां ताः= हस्तगृहीतदर्पणा इत्य्र्थ्ः। 'हस्तगत' शब्दस्य परनिपातः प्राकृतत्वात् । एवमग्रेऽपि बोध्यम् । 24 / 'समाहारा' इत्यादि। स्पष्टम् , भृङ्गारहस्तगताः-भृङ्गार:='झारी' इति भाषाप्रसिद्धः, स हस्तगतो यासां ताः ॥ 32 ॥ 'इलादेवी' इत्यादि। स्पष्टम् , नवरम्-तालद्वन्तहस्तगताः-तालवृन्तानि-व्यजनानि हस्तगतानि यासां ता:-तालव्यजनधारिण्य इत्यर्थः । 40 / टीका का अर्थ-'मेहंकरा' इत्यादि । 'मेहंकरा' इत्यादिका अर्थ स्पष्ट है। केवल विशेष इतना ही है कि ये अर्ध्व लोक से AI अर्थात् भद्रशाल वन के सम भूभाग से पांच सौ योजन U~cA नन्दन वन है, उसमें पांच सौ pA~ca सौ योजन प्रमाणवाले आठ कूटों से आई। 'अदूरसामंते' का अर्थ है-न अधिक दूर, न अधिक समीप । इन्होंने पांच वर्ण के फूलों की वर्षा की। 'नंदोत्तरा' आदिका अर्थ स्पष्ट है। केवल 'आदर्शहस्तगताः' का अर्थ है-उनके हाथों में दर्पण थे । 24 ॥ समाहारा इत्यादि स्पष्ट है। 'भृङ्गारहस्तगताः' अर्थात् इनके हाथों में झारी थी । 32 / इलादेवी आदि स्पष्ट है। केवल इनके हाथों में tAr3a-पंखे थे, इतना समझना चाहिए । 4 / मेघङ्करादिदिक्कुमारीणाम् आगमनम् टीना अथ-'मेधकरा' त्याहि. सूत्रनाम स्पष्ट छ. 35 मा छे 4थी मापी एटले भद्रशाळ वननी समभूमिथी पांचशे जोजन ऊंचुं नंदनवन छे. त्यां पांच पांचसे जन प्रमाणवाळा माटो मावेस छेतेपूटाथी भावी. अदूरसामंते ने। अर्थ-नहि 2 नाइन, तेव्। थाय छे. (16) 'नंदोत्तरा vigairen। ma 25Ta che. वण-आदर्शहस्तगताः न मय वो याय छे तेभाना डायमा 65 तै. (24) समाहारा त्यादि 254 छ. भृङ्गारहस्तगताः न म सवा थाय छे या 'आरी' ती. (32) इलादेवी विरेन्। म स्पष्ट छे. 54तत्याना डायमा ताना मातै, तेवय महि 4205 छे. (40) ॥ 19 ॥ श्री 395 सूत्र:02 Page #38 -------------------------------------------------------------------------- ________________ श्रीकल्प 'अलंबुसा' इत्यादि। स्पष्टम् , नवरम्-चामरहस्तगता:चामरधारिण्यः । 48 / 'चित्ता' इत्यादि। स्पष्टम् , नवरम्-दिपिकाहस्तगताः-दीपधारिण्यश्चतस्रः । 52 / 'रूवा' इत्यादि। स्पष्टम् , नवरम्-रूपादयश्चतस्रो नाभिनालच्छेदिन्यः । 56 / रुचकपर्वतो हि जम्बूद्वीपस्थमेरुपर्वतस्य प्राकाररूपेण वर्तत इति बोध्यम् ॥ ___ 'तए णं इत्यादि । ततः खलु ताः पूर्वोक्ताः षट्पञ्चाशदपि दिक्कुमार्यः 'हे भगवन् ! भवान् पर्वतायुष्कापर्वतवत् चिरायुष्को भवतु' इति-इत्थम् आशीर्वचनं तीर्थकरम्-उदित्वा-उक्त्वा आगायन्त्यः परिगायन्त्योऽतिष्ठन् ॥ sU0 58 ॥ कल्पमञ्जरी टीका । ॥ 20 ॥ अलंबुषा आदि स्पष्ट है। सिर्फ यह विशेषता है कि ये चामरधारिणी थीं । 48) चित्रा आदि स्पष्ट है। सिर्फ यह विशेषता है कि ये चार दीपक लिये थीं । 52 / रूपा आदि स्पष्ट है। सिर्फ-यह विशेषता है कि ये चार नाल छेदन करने वाली थीं ॥ 56 ॥ रुचक पर्वत जम्बूद्वीप के पाकार (परकोटे) के रूप में अवस्थित है, ऐसा समझना चाहिए। यह सब छप्पन दिशाकुमारिया 'हे भगवन् ! आप पर्वत के समान चिरायु हों' इस प्रकार तीर्थकर को आशीष के वचन कह कर आगान और परिगान करती हुई स्थित हुई |mu058॥ मेघङ्करादिदिक्कुमा रीणाम् आगमनम् अलम्बुषा माहिना म 55 54 छे. विशेषता यही है दिशाभारियाना डायमां, 'यामर' 2सा इतै. (48) चित्रा माहि 254 छ. विशेषभ त थारना डायम हवा तै. (52) रूपा माहि 25ट छे. विशेषता - यार हशामारीया नाण ch। 42वावाणीती . (56) 24 पहाड, जंबू द्वीपना प्रकार समान लेखाय छे. आ सर्व छप्पन दिशाकुमारिकाओ, भगवानने, हे भगवन्! "तमे पर्वतनी समान चिरायु थाओ" एवा आशिषवचने बेली, गातां गातां उभी रही. (sU058) ॥ 20 // श्री कल्प सूत्र: 02. Page #39 -------------------------------------------------------------------------- ________________ कल्प श्रीकल्प सूत्रे ॥ 21 ॥ मञ्जरी टीका शक्रस्या होना सनकम्पः, शक्राज्ञया __ मूलम्--तए णं आसणंसि कंपमाणसि सके देविंद देवराया ओहिणाणेण चरमतित्थयरस्स जम्मणं जाणिऊण सिद्धाणं तित्थयरस्स य 'नमोत्थु ण' दलै, दलित्वा हरिणेगमेसिणं देवं पायत्ताणीयाहिवई जोयणपरिमंडलं सुघोसं घंटं घोसिउ आणवेइ । तए णं हरिणेगमेसिणा देवेणं मुघोसाए घंटाए घोसियाए समाणीए सोहम्मे कप्पे अण्णेसु बत्तीसविमाणसयसहस्सेमु अण्णाई एगृणाई बत्तीसघंटासयसहस्साई जमगसमगं कणकणरावं काउं प्व्त्ताई। तए णं अकम्हा आसाइयाए संपयाए दीणा विव तम्मि समयम्मि सव्वे देवा य देवीओ य दिव्वं आणंदं अणुहविसु । तए णं हरिणेगमेसिदेवेणं घोसियं सकिंदस्स आणं सोचा सव्वे देवा हट्टतुट्टा हरिसवस-विसप्पमाणहियया सयसयविमाणमारुहिय च्लिया। तत्थ केवैया इंदस्स आणाए, केवैया मित्तपेरिया, केवैया देवीपेरिया, केवैया कौगालोयणुक्कंठिया, केवैया अब्भुयं दटुं, केवैया तित्थयरजम्ममहोच्छवं दटुं, केवैया भगवंतं दटुं, केवैया इमो भयवं मुत्तिमग्गस्स दरिसगो भविस्सइ-त्ति कटु, केवैया इमाए ओसप्पिणीए अस्सि भारहवासे इमो चरिमो तित्थयरो-त्ति कट्ट, केवैया अप्पणिजभावेण, केवैया भत्तिभावेण चलिंसु ॥suu0 59 ॥ छाया-ततः खलु आसने कम्पमाने शक्रो देवेन्द्रो देवराजः अवधिज्ञानेन चरमतीर्थकरस्य जन्म ज्ञात्वा सिद्धेभ्यः तीर्थकराय च नमोत्थु णं-(नमोऽस्तु खलु) ददाति, दच्या हरिणैगमेपिणं देवं पदात्यनीकाधिपति मूलका अर्थ-'तए ' इत्यादि । तत्पश्चात् आसन कापने पर शक देवेन्द्र देवराज ने अवधिज्ञान से चरम तीर्थकर का जन्म जान कर सिद्धों को तथा तीर्थकर को 'नमोत्थु णं' दिया, देकर पदात्यनीकाधिपति (पैदल सेना के सेनापति) हरिणैगमेषी देव को एक योजन घेरा वाली मुघोपा नाम की घंटा बजाने की आज्ञा दी। हरिणैगमेषी देव ने जब सुघोषा घंटा बजाई तो सौधर्म देवलोक के एक कम बत्तीस लाख भूगना -'तए ण' त्या. डेन्द्रनु 54 सिंहासन यासत थदि त विया2 421 / बाया. अधिज्ञानना उपयोग वडे दृष्टि फेंकता, तेने तीर्थंकरने जन्म थये जणाय. सिद्ध भगवान अने तीथ करने नोरथ if नो पाठ बेली नमस्कार कर्या. त्यार बाद पायदळ सेनाना अधिपति हरिप्शनमेष देवने, "सुषा' नामने घंट बजाववा हुकम कर्यो. आ घंट एक जोजनना घेरावावाळा बनेल हते. मार देवानां भगवदर्श नार्थ चलनम् ॥ 21 ॥ श्री कल्प सूत्र: 02 Page #40 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्प सूत्रे योजनपरिमण्डलां सुघोषां घण्टां घोषयितुम् आज्ञापयति । ततः खलु हरिणैगमेषिणा देवेन सुघोषायां घण्टायां घोषितायां सत्यां सौधर्मे कल्पे अन्येषु एकोनद्वात्रिंशद्विमानशतसहस्रेषु अन्यानि एकोनानि द्वात्रिंशद्घण्टाशतसहस्राणि युगपत् कनकनरावं कर्तुं प्रवृत्तानि । ततः खलु अकस्मादासादितया सम्पदा दीना इव तस्मिन समये सर्वे देवाश्च देव्यश्च दिव्यमानन्दमन्वभूवन । ततः खलु हरिणैगमेषिणा देवेन घोषितां शक्रेन्द्रस्य आज्ञां श्रुत्वा सर्वे देवा हृष्टतुष्टा हर्षवंश-विसर्पद-धृदयाः स्वस्वविमानमारुह्य च्लिताः। तत्र कियन्त इन्द्रस्य आज्ञया, कियन्तो मित्रप्रेरिताः, कियन्तो देवीप्रेरिताः, कियन्तः कौतुका-लोकनो-त्कण्ठिताः, कियन्तोऽद्भुतं द्रष्टुं, कियन्तः तीर्थकरजन्ममहोत्सवं द्रष्टुं, मञ्जरी ॥ 22 ॥ टीका PEARLETE विमानों में अन्यान्य एक कम बत्तीस लाख घंटायें खनखनाने ल्गीं। उस समय जसे दीनोंको अचानक ही सम्पत्ति मिल गई हो, इस प्रकार समस्त देवों और देवियों को दिव्य आनन्दका अनुभव हुआ। तत्पश्चात हरिणैगमेची देव द्वारा घोषित की हुई शकेन्द्रकी आज्ञा को सुनकर सब देव हृष्ट-तुष्ट हुए। सबके हृदय हर्ष से खिल ग्ये। सब अपने-अपने विमानों पर सवार होकर चल प्द्दे। उनमें से कोई कोई इन्द्र की आज्ञा से, कोई-कोई मित्रों की प्रेरणा से, कोई-कोई अपनी देवी के अनुरोध से, कोई-कोई कौतुक देखने की उत्कंठा से, कोई कोई अद्भुत दृश्य देखने को, कोई-कोई तीर्थकर का जन्म शक्रस्यासनकम्पः , शक्राज्ञया देवानां भगवद्दशनाथे चलनम् की घंट वागतानी साथे, सौधर्म देवलोकना एक ओछुं बत्तीस लाख विमानना एक ओछु बत्तीस लाख घंटाओने खणखणाट थवा लागे. जेम गरीब माणसो ने, आकस्मिक संपत्ति मळी जाय ने, जे आनंद व्यापी रहे, ते ए अनुभव्यो. हरिर्झेगमेली देव द्वारा, घेषित थयेली शक्रेन्द्रनी आज्ञाने सांभळी सर्व दे, खुशखुशाल थयां. बधा दे हर्षोन्मत्त थयां. दरेक जगु, पितपताना विमान पर बेसी, चालतां थयां. केई दे, ईन्द्रनी आज्ञा थवाथी रवाना थयां, केई दे मित्रेनी प्रेरणाथी प्रेरायां, के पितानी देवीना आग्रहने लीधे खेंचाया, के कौतुक देखवानी उत्कंठाथी आकर्षाया, केई आश्चर्यकारक घटनाथी दोराया, के तीर्थकरने जन्म महोत्सव जेवानी भावनाथी दोड्या, केई भगवानना दर्शन करवाना अभिलाथी थई उपडया, ॥ 22 ॥ श्री कल्प सूत्र: 02 Page #41 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 23 ॥ कल्पमञ्जरी टीका कियन्तो भगवन्तं द्रष्टुं, कियन्तः 'अयं भगवान् मुक्तिमार्गस्य दर्शको भविष्यति' इति कृत्या, कियन्तः-'अस्यामवसर्पिण्याम् अस्मिन् भारतवर्षे अयं चरमस्तीर्थकरः' इति कृत्वा, कियन्त आत्मीयभावेन, कियन्तो भक्तिभावेनाचलन् ॥suu059॥ टीका-'तए णं' इत्यादि । ततः खलु आसने कम्पमाने सति शक्रः-तदाख्यो देवेन्द्रः सुरपतिः, देवराजः देवनायकः अवधिज्ञानेन-अवधिज्ञानोपयोगेन चरमतीर्थकरस्य अन्तिमचतुर्विंशतितमतीर्थकरस्य जन्म ज्ञात्वा सिद्धेभ्यः तीर्थकराय च 'नमोत्थु णं' ददाति, दत्त्वा पदात्यनीकाधिपति-पदचारिसैन्यनायकं हरिगैगमेषिणं देवं योजनपरिमण्डलां मुघोपां-मुन्दरघोषवतीत्यन्वर्थसंज्ञां घण्टां घोषयितुं वादयितुम् , आज्ञापयति आज्ञा ददाति । महोत्सव देखने को, कोई भगवान् का दर्शन करने के लिए, कोई यह समझ कर कि यह भगवान् मोक्षमार्ग के दर्शक होंगे, कोई यह जानकर कि इस अवसर्पिणी काल में, इस भरत क्षेत्र में यही अंतिम तीर्थकर हैं, कोई आत्मीयभाव से और कोई भक्तिभाव से रवाना हुए ॥suu059॥ टीका का अर्थ---'तए थे' इत्यादि। तदनन्तर आसन कापने पर शक नामक देवाधिपति देवनायक ने अवधिज्ञान द्वारा अन्तिम चौबीसवें तीर्थकर का जन्म जान कर सिद्ध भगवान् को तथा तीर्थकर को ऽनमोत्थु णं दिया, अर्थात् 'नमोत्थु णं' का पाठ par3ह कर नमस्कार किया। फिर पैदल सेना के नायक हरिणैगमेपी देव को एक योजन के घेरे वाली सुघोषा-मनोहरध्वनिवाली इस यथानाम तथागुण वाली घंटा को बजाने की आज्ञा दी। कोई आ भगवान मेक्षमागना दर्शक थशे एम जाणीने रवाना थयां. आ अवसर्पिणी काळमां, अहिं भरतक्षेत्रे, भगवान अंतिम तीर्थंकर छे. एम समजी के देवे, प्रयाण कर्युं, केई भक्तिभावथी खेंचाई चाली नीकळ्यां. एम विविध दृष्टिकोण राखीने सौधर्म देवलोकना देए, भरतखंडमां आववा रवानगी लीधी. (sU059) त्त्न्। अर्थ-'तए ण त्याहि. tyA2मा भासन ञ्शताश नामना देवाधिपति देवनाय55धिज्ञानद्वारा अन्तिम योवीसभा ती 42नो भयानु सिद्ध भगवानने तथा ती 42ने "नमोत्थु गं" धु, थेट "नमोत्थु ण" ने पाठ भणीने नमस्कार कर्यो. पछी पायदळ सेनाना नायक हरिएगमेथी देवने एक एजनना घेरावावाळा सुषा-मनहर अवाज वाळे, यथानाम तथा गुणवाळो घंट वगाडवानी आज्ञा आपी. त्यार बाद शक्रस्या सनकम्पः , शेक शक्राज्ञया देवानां भगवद्दर्शनार्थ चलनम् ॥ 23 ॥ श्री कल्प सूत्र: 02 Page #42 -------------------------------------------------------------------------- ________________ श्रीकल्प ततः तदनन्तरं खलु हरिणैगमेषिणा देवेन सुघोषायां घण्टायां घोषितायां-वादितायां सत्यां सौधर्मे कल्पे अन्येषु एकोनद्वात्रिंशद्विमानशतसहस्रेषु अन्यानि एकोनानि-एकन्यूनानि द्वात्रिंशद्घण्टाशतसहस्राणि-घण्टानां द्वात्रिंशल्लक्षाणि युगपत् एककालावच्छेदेन 'जमगसमगं' इति युगपदर्थे देशीयशब्दः, कनकनरावं-कनकनेतिशब्दं कर्तुं प्रवृत्तानि-उद्यतानि । ततः तदनन्तरं खलु अकस्मात्-सहसा प्रासादितया प्राप्तया सम्पदा दीनाः रङ्का इव सर्वे देवा देव्यश्च दिव्यम् अद्भुतम् आनन्दम् प्रभुजन्मश्रवणजनितं प्रमोदम् अन्वभवन् अनुभूत्व्न्त्ः। ततः खलु हरिणैगमेषिदेवेन घोषितां सूचितां शक्रेन्द्रस्य आज्ञाम् आज्ञावचनं श्रुत्वा सर्वे देवा हृष्टतुष्टाः अतिप्रसन्ना हर्षवश-विसर्पद-धृदया: हर्षोत्फुल्लमानसाः स्वस्वविमानम् आरुह्य आश्रित्य च्लिता:प्र्स्थिताः। तत्रचलितेषु देवेषु मध्ये कियन्तो देवा इन्द्रस्य आज्ञया अचलनिति प्रेन्नान्व्य्ः। एव्म्ग्रेऽपि। कियन्तश्च कल्पमञ्जरी मूत्र ॥ 24 ॥ टीका तत्पश्चात् हरिणैगमेपी देव के सुघोषा घंटा बजाने पर सौधर्म कल्प में एक कम बत्तीस लाख विमानों में, एक कम बत्तीस लाख घंटायें एक ही साथ बजने ल्गीं। उस समय समस्त देवों और देवियों को प्रभु के जन्म का समाचार सुनकर ऐसे अद्भुत आनन्द का अनुभव हुआ, जैसे दरिद्र को अचानक ही सम्पदा को प्राप्ति से होता है। तत्पश्चात् हरिणैगमेषी देव द्वारा सुचित शक्रेन्द्र की आज्ञा सुनकर सभी देव हृष्ट और तुष्ट अर्थात् अत्यन्त प्रसन्न हुए। हर्ष से उनका हृदय फूल उत्था। सब अपने2 विमानों पर car3ह कर च्ले। उन देवों में कितनेक इन्द्र की आज्ञा से चले, कितनेक मित्रों की प्रेरणा से चले, कितनेक अपनी शक्रस्यासनकम्पः , शक्राज्ञया देवानां SER भगवद्दश नार्थ चलनम् . हरिशैगमेली देवे सुघाषा नामने धंट बजावता ज सौधर्म ka5मां बत्रीस लाखमां एक ओछा विमानमां, बत्रीस लाखमां eka eAchA घंट एक साथे ज वागवा लाग्या. ते वखते समस्त देव अने देवीओने प्रभुना जन्मना समाचार सांभळीने एटला अदूभुत आनंदने अनुभव थयो के जेटलो दरिद्रने अचानक संपत्ति प्राप्त थवाथी थाय छे. त्यारबाद हरिणामेथी देव द्वारा सूचित शक्रेन्द्रनी आज्ञा सांभळीने बधा दे हर्ष अने संतोष पाम्या रे एटले के अत्यन्त प्रसन्न थया. हर्षथी एमनुं हृदय खिली उठयुं. बधा पित पिताना-विमानमां बेसीने चाली नीकळ्यां. ते देवेमां केटलाक ईन्द्रनी आज्ञाथी उपडयां, केटलाक मित्रोनी प्रेरणाथी उपडयां, केटलाक पितानी देवीना छे ॥ 24 ॥ श्री कल्प सूत्र: 02 Page #43 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्र ॥25॥ Lang Man mitra प्रेरिताः कियन्तश्च देवीप्रेरिताः = स्वदेव्या प्रेरिताः कियन्तच कौतुका'' - लोकनो- त्कण्ठिताः- कौतुकं कुतूहलं तस्याऽऽलोकनं=निरीक्षणं तत्रोत्कण्ठिताः = उत्सुकाः कियन्तश्च अद्भुतम् = आश्चर्य द्रष्टुम् कियन्तश्च देवाः तीर्थकरजन्ममहोत्सवं द्रष्टुम् कियन्तश्च भगवन्तं द्रष्टुम् कियन्तश्च 'अयं भगवान् मुक्तिमार्गस्य =मोक्षमार्गस्य दर्शको भविष्यति' इति कृत्वा = इति बुद्ध्वा कियन्तश्च 'अस्यामवसर्पिण्याम् अस्मिन् भारते वर्षे अयं चरमः = अन्तिमः तीर्थकर :' इति कृत्वा, कियन्तच आत्मीयभावेन कियन्तश्च देवा भक्तिभावेन अचलन् ॥sU059 ॥ मूलम् - जं समयं च णं देवा चलिया तं समयं च णं तत्थ पवट्टमाणेहिं नाणाविह - दिव्व-तुडियसद- संनिनाहिं घंटाणिणाएहिं तप्पडिज्झणीहिं देवदेवीकल कलेहिं च अखंडं आगासमंडलं गुंजियं आसि । तंसि समय कोडिसो देवविमाणेहिं विसालमवि आगासं संकिण्णं जाये । तत्थ सीहागीविमाणवासिणो देवा गयागीविमाणारूढे देवे कहिंसु - "भो भो अग्गे सरतो देवा ! ये सये हत्थो एओ करेमाणा चलंतु, अन्नहा दुद्धरो मम केसरी तुम्हाणं हथिणो हणिस्सर । एवं महिसागवाणाख्दा आसागि विमाणारूढे गरुलागि विमाणाख्दा भुयंगागिर्3a विमाणारूढे, चित्तगागी विमाणारूढा मेसागि विमाणारूढे देवे य कहिंसु । देवी के आग्रह से चले, कितनेक कुतूहल देखने की उत्कंठा से चले, कितनेक आश्चर्य देखने के लिए चले, कितनेक तीर्थंकर का जन्म - महोत्सव देखने के लिये चले और कितनेक भगवान् का दर्शन करने के लिए रवाना हुए। कोई-कोई यह समझ कर गये कि यह भगवान् मोक्षमार्ग के दर्शक होंगे, और कोई-कोई यह सोच कर कि इस अवसर्पिणी काल में, इस भरतक्षेत्र में यही अन्तिम तीर्थंकर हैं । कुछ देव आत्मीयभाव से चले तो कुछ भक्तिभाव से प्रेरित होकर चले ॥ sU059 / / आग्रहथी उपडयां, केटलाक कुतूहल जोवानी उत्कंठाथी उपडयां, केटलाक आश्चय जोवाने माटे उपडयां, केटलाक ती करना जन्ममहोत्सव जोवाने माटे उपडयां, अने केटलाक भगवाननां दर्शन करवाने माटे रवाना थयां. काइ कोइ एम समजीने गया के आ भगवान मोक्षमार्गना दशक थशे, अने काई काइ एम धारीने गया के आ अवर्पिणी काळमां, आ भरतक्षेत्रमां आ ज अन्तिम तीर्थंकर छे. केटलाक देवा आत्मीयभावथी गया तेआ केटलाक भकितभावथी प्रेराइने गया. (s059) श्री कल्प सूत्र : 02 Hai Bao Bao Bao Wu Guo Min Bao Bao Bao Bao Can kalpa मञ्जरी टीका शक्रस्या सनकम्पः, शक्राज्ञया देवानां भगवद्दर्श- नाथ चलनम्. ॥ 25 ॥ Page #44 -------------------------------------------------------------------------- ________________ कल्प श्रीकल्प सूत्रे ॥ 26 ॥ मञ्जरी टीका केवैया देवा उस्सुयत्तणेण मित्ते मोत्तण agge cliNsu। केवैया कहिंमु-भो भायरा ! चिहंतु चिटंतु अम्हेवि आग्च्छामो। केवैया अग्गे अग्गे चलिउं विवायं कुणमाणे कर्हिसु-जं अज्ज पव्वदिणं वट्टै, अओ तुण्ही चेव आगच्छंतु । एवं गगणमंडले गमणेण देवाणं सिरसि ऐसंनिहीए चंदकिरणपडणेण निज्जरा अवि देवा जरामतोमिव सोभिण्सु। देवमुद्धेसु ठिया तारा घडागारा लक्विजिसु, गलेसु य ता रयणगेवेज्जगाई पिव दीसिसु, देवसरीरेमु य ता सेयबिंदुणोच्च भासिंसु ॥suu060॥ छाया-यस्मिन् समये च खलु देवाश्चलितास्तस्मिन् समये च खलु तत्र प्रवर्तमानैः नानाविधदिव्य-त्रुटित-शब्द-संनिनादैः घण्टानिनादैः तत्पतिध्वनिभिर्देवदेवीकलकलेश्च अखण्डमाकाशमण्डलं गुञ्जितमासीत् । तस्मिन् समये कोटिशो देवविमानविंशालमप्याकाशं सकीर्ण जातम् । तत्र खलु सिंहाऽऽकृतिविमानवासिनो देवा गजाऽऽकृतिविमानारूढान् देवान् अकथयन्-"भो भो भगवदर्श नार्थ चलितानां देवानां वर्णनम्. मूल का अर्थ--'जं समयं च णं इत्यादि । जिस समय देव रवाना हुए, उस समय वहा होने वाले विविध दिव्य वाद्यों के शब्दों की ध्वनि से, घंटाओं की ध्वनि से, और उस ध्वनि की प्रतिध्वनि से तथा देवों और देवियों के कलकल-नाद से सम्पूर्ण आकाशमंडल गूंज उत्था। उस समय कोटि-कोटि देवविमानों से विशाल आकाश भी sa~kar3A जान par3अने ल्गा। वहा~ सिंहाकार (सिंह के समान आकृति वाले) विमानके वासी देव गजाकर-विमानों पर आरूर्3ह देवों से कहने लगे-'अजी आगे-आगे चलने वाले देवो! अपने-अपने हाथियों को जरा एक किनारे । ॥ 26 ॥ भूस्ने। मथ-ज समयं च णं त्यादि.2 समये वो रवाना यांत सभये, स्वाभा, विविध हिव्य वाघोनो ध्वनि थई रह्यो. घंटाओनी ध्वनिवडे, ध्वनिओना प्रतिध्वनिओ वडे, देव-देवीओना कलरवना नादवडे, संपूर्ण आकाशमंडळ गाजी उठयुं. ते समये, करोडो देव-विमानथी आकाश संकडाई गयुं होय ! तेम जणावा लाग्युं. सिंहाकार वाला विमानमां बेठेलां दे, गजाकार विमानना देवने कहेवा लाग्या के "हे दे! तमे कोण श्री कल्प सूत्र: 02 Page #45 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 27 ॥ कल्पमञ्जरी टीका अग्रेसरन्तो देवाः ! स्वकान् स्वकान् हस्तिन एकतः कुर्वन्तश्चलन्तु, अन्यथा दुईरो मम केसरी युष्माकं हस्तिनो ह्निस्स्य्ति। एवं महिषाऽऽकृतिविमानारूढा अश्वाकृतिविमानारूढान्, गरुडाकृतिविमानारूढा भुजङ्गाकृतिविमानारूढान् , चित्रकाकृतिविमानारूढा मेषाकृतिविमानारूढान देवांश्च अकथयन । कियन्तो देवा उत्सुकत्वेन मित्राणि muktvaa'gr'cln। कियन्तोऽकथयन्-भो भो भ्रातरः! तिष्ठन्तु तिष्ठन्तु, वयमपि आग्च्छाम्ः। कियन्तोऽग्रेऽग्रे चलितुं विवादं कुर्वाणान् अकथयन्-यद् अद्य पर्वदिनं वर्तते, अतस्तूष्णीमेव आगच्छन्तु । एवं गगनमण्डले गमनेन देवानां शिरसि अतिसन्निधेः चन्द्रकिरणपतनेन निर्जरा अपि देवा जरावन्त करके चलिए, नहीं तो हमारा पराक्रमी सिंह आपके हाथी की हत्या कर देगा!' इसी प्रकार महिषाकार-विमान-वालों ने अश्वाकार-विमानके वासियों से, गरुडाकार विमान वालों ने भुजंगाकार विमानके वासी देवों से खा। कितने ही देव उत्कंठा के कारण अपने मित्रों को छोर्3a कर आगे चल दिये। कोई-कोई कहने लगे-'भाइयो, ठहरो ठहरो, हम भी आ रहे हैं|' कोई-कोई आगे चलने के लिए विवाद करने वालों से बोले-'आज उत्सव का दिन है, अतः चुपचाप चले आओ। इस प्रकार आकाश-मंडल में चलने से देवों के मस्तक पर अत्यन्त निकटता से चन्द्रमा की आगळ आगळ चाल्या जाओ छो पण तमारा हाथियोने एक तरफ तारवी अमने आगळ जवादे, नहितर अमारा पराक्रमी सिंहो तमारा हाथीओनी हत्या करी बेसशे!" आ प्रकारे भेंसना आकारवाला देवे तेमनी आगळ नीकळी चुकेलां अश्वाकार विमानना देवने पडकारतां, गरुडाकार विमानीए, सपकार विमानिने चेलेंज फेंकतां, चित्ताना आकारवाळा विमानिया, घेटाना आकारवाळा विमानियो ने धमकावतां. केटलाक दे उत्कंठाथी अने देशना कारणे पिताना मित्रने पण छोडी आगळ-आगळ नीकळी जतां. केई के ते एक बीजाने कही पण देता के "भाईए! जरा थंभी जाव, अमे पण तमारी साथे आवीए छीए" कई कई ते, आगळ मार्ग काढवा वाडिया अने दलीलबाज देने साफ शब्दोमां संभळावी पण देतां हतां के "आज उत्सवनो दिवस छे माटे चूपचाप रही, वखतसर पहोंची जाव, नहितर रही जशे! आकाशमंडळमां चंद्रनुं स्थान ज्यां आवी रहेलुं छे ते स्थाननी नजीक दे प्रयाण करी रह्यां हतां. भगवद्देश नाथ चलिताना देवानां वर्णनम्. ॥ 27 ॥ श्री कल्प सूत्र: 02 Page #46 -------------------------------------------------------------------------- ________________ व कल्प श्रीकल्प सूत्रे ॥ 28 ॥ इवाऽशोभन्त । देवमूर्द्धसु स्थितास्तारा घटाकारा अलक्ष्यन्त, गलेषु च ताः रत्नोवेयकानि इव अदृश्यन्त, देवशरीरेषु च ताः स्वेदबिन्दव इव अभासन्त ॥suu060॥ टीका-जं समयं चेत्यादि । यस्मिन् समये च खलु, प्राकृतत्वादत्र सप्तम्यर्थे द्वितीया; देवाश्चलिताः, तस्मिन् समये च खलु तत्रदेवमार्गे प्रवर्तमानः जायमानः नानाविधदिव्यत्रुटितशब्दसंनिनादैः-नानाविधानि अनेकप्रकाराणि यानि दिव्यानि त्रुटितानिचादित्राणि तेषां शब्दसंनिनादैः-शब्दैः सामान्यशब्दैः संनिनादैः सम्यक् व्याप्तः शब्दः, तथा-घण्टानिनादैः, तत्प्रतिध्वनिभिः दिव्यवाद्यघण्टापतिशब्दैः देवदेवीकलकलैःदेवानां देवीनां कलकलशब्दैश्च अखण्डं-समस्तम् आकाशमण्डलं गुञ्जित-मधुराव्यक्तशब्दव्याप्तम् आसीत् । मञ्जरी टीका नार्थ किरणें par3a रही थीं। इस कारण वे देव निर्जर (जरा-bur3हापे से रहित) होकर भी जरावान्-(वृद्ध) जैसे दिखायी दिये। देवों के सिर पर स्थित तारे घट जैसे दिखाई देते थे। गले में वे रत्नमय आभूपण सरीखे नजर आते थे और देवों के शरीर पर पसीने की बूंदो की तरह चमक रहे थे ॥ 060 / / भगवदर्शटीका का अर्थ-'ज समयं च णं' इत्यादि। जिस समय देव रवाना हुए, उस समय देवों के मार्गमें होने वाले नाना प्रकार के दिव्य बाजों के सामान्य शब्दों से तथा सम्यक् प्रकार से व्याप्त हो जाने चलितानां वाले शब्दोंके-निनादों से, घंटाओं की ध्वनि से, दिव्य वाद्यों एवं घंटाओं की प्रतिध्वनि से, देवों तथा मार देवाना वर्णनम्. चंद्रमानां श्वेत किरणे, देना माथा पर पडवाथी ते देवे निर्जर-एटलेज -गढपणु-वगरना होवा छतां जरावाळा एटले वृद्ध जेवा देखावा लाग्यां. देना माथा पर आवेला ताराओ घडा जेवा दीसतां हतां ने गळा मां आवेला ताराओ झगमग झगमग थतां होवाने कारणे देना रत्नमय आभूषणे समान दष्टिगोचर थतां हतां. आ उपरांत, देना शरीर पर आवेला ताराओ परसेवाना टीपां जाणे बाज्यां न होय ! तेम जणातां; कारण के देवे आ तारामंडळनी वचमां थईने ज पसार थतां हतां (sU0 60) टान 25 --'जं समयं च णत्याहि समये वो 2वाना थयां, त्यारे हेवोनामा भने यतालिवाना hi0 वा. त्रोना सामान्य अवाजथी तथा सारी रीते प्रसरी जता अवाजेथी घटना अवाज थी, दिव्य वाद्यो अने घटना प्रतिवनिथी रा श्री कल्प सूत्र: 02 Page #47 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 29 ॥ तस्मिन समये कोदिशो देवविमानैः विशालमपि आकाशं संकीर्ण-देवगणभृतत्वात् सूच्या अपि प्रवेशशून्यं जातम् । तत्र-विमानचारिषु देवेषु खलु सिंहाऽऽकृतिविमानवासिनः=सिंहाऽऽकारविमानस्था देवा गजाऽऽकृतिविमानारूढान=हस्त्याकारविमानासीनान् देवान् अकथयन् उक्तवन्तः, किम् ? इत्याह-भो भो अग्रे सरन्त:चलन्तो देवाः स्वकान् स्वकान्-निजान निजान् हस्तिन एकता एकपाश्व कुर्वन्तःचलन्तुगच्छन्तु, अन्यथा एकतः कग्णाभावे दुर्द्धर:-बली मम केसरी-सिंहः युष्माकं हस्तिनो हनिष्यति । एवम् अनेन प्रकारेण महिषाऽऽकृतिविमानाऽऽरूढा महिषाऽऽकारविमानाऽसीना देवा अश्वाकृतिविमानाऽऽरूढान् देवान् , गरुडाऽऽकृतिविमानाऽऽरूडाः गरुडाकारविमानाऽऽसीना देवा भुजङ्गाऽऽकृतिविमानाऽऽरूढान् देवान् , चित्रकाऽऽकृतिविमानाऽऽरूढाः-चित्रको कल्पमञ्जरी टीका भगवद्देश देवियों के कलकल नाद से, समस्त आकाश गूंजने लगा-मधुर एवं अस्फुट शब्दों से व्याप्त हो ग्या। उस समय करोर्3o विमानों से विस्तीर्ण आकाश भी, देवसमूह से भर जाने के कारण संकीर्ण हो गया-मुई भी न समा सके, इस प्रकार का हो ग्या। उन विमानचारी देवों में जो सिंह की आकृति वाले विमानों में आरूर्3ह थे, उन्होंने हाथी के आकार के विमानों पर car3हे देवों से कहा- अरे आगे 2 चलने वाले देवो! अपने-अपने हाथियों को एक बगल में करके चलो, अन्यथा-एक बगल में न करने पर हमारा बली सिंह तुम्हारे हाथियों का हनन कर देगा। इसी प्रकार महिपाकार (भइंसे के आकार वाले) विमान में बैठे देवोंने अश्वाकृतिवाले विमान के वासियों से खा। गरुडाकार विमान पर आरूढ देवों ने भुजंगाकृति के विमान वालों से खा। नार्थ चलितानां देवानां वर्णनम्. दे तथा देवीओना कलकलनादथी आखुं आकाश गुंजी उठयुं, मधुर अने अफ्ट शब्दोथी छवाई गयुं. ते समये करडे विमानेथी विस्तीर्ण आकाश पण देव-समूहथी भराई जवाने कारणे सांकडुं थई गयुं-एक सेय पणुं समाई न शके एवुं थई गयुं. ते विमानचारी देवामां जेओ सिंहनी आकृतिवाळां विमानमां बेठेला हता तेमणे हाथीना आकारना विमानमां बेठेला देने कह्युं -"अरे आगळ चालनारा देवो! पिता-पिताना हाथीओने एक बाजु करीने चाले, नहि ते-एक बाजु न करवाथी अमारा बळवान सिंह तमारा हाथीओनी हत्या करी नाखशे. एज प्रमाणे महिषाकार (सना आकारवाळा) विमानमां beThelA dee अधाकृतिवाळां विमानमां रहेलाओने कह्युं. गरुडाकार विमानमां beThelA dee भुजंगाकृतिना विमानवाळाओने कह्युं. चित्ताना आकारना विमानमां जेओ ॥ 29 ॥ श्री कल्प सूत्र: 02 Page #48 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 30 ॥ वन्यपशुजातिः, तदाकृति यद् विमानं तदारूढा देवाः मेषाऽऽकृतिविमानाऽऽरूढान् देवांश्च अकथयन् कथितवन्तः । कियन्तो देवाः उत्सुकत्वेनसोत्कण्ठतया मित्राणि मुत्तवा त्यक्त्वा अग्रे अचलन् , कियन्तो दवा अकथयन्-'भो भ्रातरः! तिष्ठन्तु तिष्ठन्तु, वयमपि आगाच्छाम:=युष्माभिः सह गन्तुं वः सहचरतया वयमपि त्रिशलानन्दनजन्मोत्सवदिदृक्षया आयामः, कियन्तो देवा अहमहमिकया अग्रेऽग्रे चलितुं गन्तुं विवादं कुर्वाणान् अकथयन् कथितवन्तो, यत् अद्य पर्वदिनं वर्तते, अतो भवन्तः तूष्णींसमौनम् आगच्छन्तु । अथ देवानामागमनसमयस्वरूपमाह एवं पूर्वोक्तप्रकारेण गगनमण्डले आकाशप्रदेशे गमनेन देवानां शिरसि मस्तके अतिसन्निधित:अत्यन्तसमीपात् चन्द्रकिरणपतनेन-चन्द्रकिरणागमेन निराम्वृद्धत्वरहिता अपि श्वेतवर्णकरपातजनितचाकचक्य कल्पमञ्जरी टीका भगवद्दर्श नार्थ चीताके आकार के विमान पर जो आरूढ थे, उन्होंने मेष (mer3हे) के आकार के विमान वालों से खा। कितने ही देव उत्सुकता के कारण मित्रों को छोर्3a कर Age2 चल दिये। कितने ही कहने लगे हे भाइयो! ठहरो ठहरो, हम भी आते हैं। हम भी त्रिशलानन्दन का जन्मोत्सव देखने की इच्छा से तुम्हारे साथी बन कर साथ 2 चलते हैं। कितने ही देवों ने, 'मैं आगे चलू~, मैं आगे चलू~' इस प्रकार कह कर विवाद करने वाले देवों से कहा-आज उत्सव का दिन है, अतः आप लोग चुपचाप आइए। अब देवों के आगमन के समय का स्वरूप कहते हैंपूर्वोक्त प्रकार से आकाश में गमन करने से देवों के मस्तक पर अत्यन्त समीप से चन्द्रमा की चलितानां देवानां वणेनम्. बेठेला हता तेमणे मेष (घेट)ना आकारना विमानवाळाओने कह्युं, केटलाय देव उत्सुकताने कारणे मित्रोने मूकीने आगळ चाली नीकळ्या. केटलाय कहेवा लाग्या-"हे भाईओ ! जरा थोभे, भे, अमे पण आवीए छीए. अमे पण त्रिशलानन्दनने जन्मोत्सव जेवानी ईच्छाथी तमारा साथीदार बनीने साथे आवीये छीए. केटलाय देए, हु आगळ चालुं, हुं आगळ चालु' आम कहीने विवाद करनारा देवने कह्युं "आज उत्सवनो दिवस छे, माटे तमे लेक शान्तिपूर्वक आवे" हवे देना आगमनना समयना स्वरूपने कहे छे-पूर्वोक्त प्रकारे ज्यारे देवो आकाशमां उना गमन करी रह्यां हतां त्यारे तेमनां मस्तके चद्रमानी घणी नजीक होवाथी, चन्द्रमाना प्रकाशित ki2णे, तेमना ॥ 30 ॥ श्री कल्प सूत्र: 02 Page #49 -------------------------------------------------------------------------- ________________ श्री कल्पसूत्रे ॥ 31 ॥ धवलिम्ना पलितायमानतया जरावन्तः = वृद्धा इव अशोभन्त = शोभितवन्तः, तथा अतिसन्निधितः देवमूर्धसुदेवशिरस् स्थिताः तारा घटाऽऽकारा अलक्ष्यन्त । गलेषु देवानां कण्ठेषु च ताः=ताराः रत्नग्रैवेयका नि= रत्नविरचितकण्ठभूषणानि इव अदीप्यन्त = शोभितवत्यः । तथा-ता देवशरीरेषु च स्वेदविन्दवः=मार्गचलनजन्यश्रमजलकणा इव अभासन्त = शोभितवत्यः ॥ mu060 ॥ मूलम् - तणं सके देविंदे देवराया पालगजाणविमाणमारुहिय दिव्वाए देविड्ढीए दिव्वा देवजुईए दिव्वेणं देवाणुभावेणं सयसयविमाणारूढेहिं सयलपरिवारेहि य परिवुडो नंदीसरदीवे दाहिणपुरत्थिमे रैगरपव्व तं दिव्वं देवि दिव्वं देवजुई दिव्वं देवाणुभावं सयस्यविमाणारूढे सयलपरिवारे य पडिसाहरिय जेणेव भगवो तित्थयरस्स जम्मणनगरे जेणेव जम्मणभवणे तेणेव उवागच्छर, उवागच्छित्ता तिस्थयरजम्मणभवणं तेण दिव्वेण जाणविमाणेण तिक्खुत्तो आयाहिणपयाहिणं करे, करिता भगवओ तित्थयरस्स जम्मणभवणस्स उत्तरपुरत्थिमे दिसीभाए चौरंगुलमसंपत्ते धरणियले तं दिव्यं जाणविमाणं ठवेइ, ठवित्ता जेणेव भयवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छर, उवागच्छित्ता तिक्खुत्तो आयाहिणपयाहिणं करे, करिता श्वेत किरणें गिरने से निर्जर ( जरा - रहित ) भी देव जरावान-bUr3हे के समान शोभायमान हुए, क्यों कि श्वेतवर्ण की चन्द्रमा की किरणों के गिरने से उनका मस्तक चमकने लगा था, जिससे ऐसा प्रतीत होता था कि उनके बाल धौले हो गये हैं। बहुत पास में देवों के सिर पर स्थित तारे मस्तक पर घट की तरह प्रतीत होते थे । वही तारे देवों के कंठ में रत्नमय आभूषण सरीखे शोभित होते थे और वही तारे देवों के शरीर पर मार्ग चलने के परिश्रम से उत्पन्न पसीने की बूंदों के समान प्रतीत होते थे ॥su060॥ पर चकचकित पणे प्रकाशित थता होवाने कारणे तेमना मस्तकेआनां वाळ, अत्यंत श्वेत अने तेजोमय लागतां हतां, तेथी जोनारने एम लागतुं के युवान देवे पण वृद्ध बनी गयां छे! चकचकत ताराएनां झूमखा पणु तेमनां माथां पर आवी रहेलां होइ, माथा उपर मूकेला घडाए जेवां लागता हता, गळापर आवेला ताराए मातीनां हारानी गरज सारता हतां. परसेवा पर सूर्यंना प्रकाश पडवाथी जेम परसेवानां बिंदुए चळकाट मारे छे. तेम नाना ताराए दवानां शरीर पर बिंदु रूपे चळकाट मारतां हतां. (सू. 60) श्री कल्प सूत्र : 02 Guo Ran Chao Dai kalpa मञ्जरी टीका भगवद्दर्शनार्थ चलतानां देवाना वर्णनम्. ॥ 31 ॥ Page #50 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी टीका ॥ 32 ॥ आलोए चेव पणामं करेइ, करित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी-नमोत्थु णं ते रयणकुच्छिधारिए ! जगप्पईवदीविए! सव्वजगमंगलस्स सव्व-जीव-चक्खुभूयस्स मुत्तस्स सव्व-जगजीव-वच्छ. लस्स हियकारगमग्ग-देसिय-वागिड्ढि-विभु-प्पभुस्स जिणस्स णाणिस्स नायगस्स बुद्धस्स बोहगस्स सव्वलोगनाहस्स निम्ममस्स पवर-कुल-समुन्भवस्स जाइए खत्तियस्स जं सि लोगुत्तमस्स जणणी, धण्णाऽसि तं, कयत्यासि । अहणं देवाणुप्पिए! भगवओ तित्थयरस्य जम्मणमहिमं करिस्सामि, तणं तुम्भेहिं णो भीइयव्वं-त्ति कटु ओसावणि निदं दलै, दलित्ता पंच सकरूवे विउब्बइ, तत्थ एगे सके भयवं तित्थयरं कोमलेणं करयलसंपुडेणं गिहै 1, एगे सक्के पिट्टओ धवलिमा-जिय-मरालवत्तं आयवत्तं धरेइ 2, दुवे सका उभओ पासि सियचामरुक्खेवं करेंति 4, एगे सके वज्जपाणी पुरंदरे भगवओ तित्थयरस्स रक्खग् पुरओ पवट्टए ॥suu061॥ छाया-ततः खलु शक्रो देवेन्द्रो देवराजः पालकयानविमानमारुह्य दिव्यया देवऋद्धया दिव्यया देवद्युत्या दिव्येन देवानुभावेन स्वस्वविमानारूढैः सकलपरिवारैश्च परितृतो नन्दीश्वरद्वीपे दक्षिणपूर्वे रतिकरपर्वते तां दिव्यां देवद्धि दिव्यां देवद्युतिं दिव्यं देवानुभावं स्वस्वविमानारूढान् सकलपरिवारांश्च प्रतिसंहत्य यत्रैव भगवतस्तीर्थकरस्य जन्मनगरं यत्रैव जन्मभवनं तत्रैव उपागच्छति, उपागम्य तीर्थकरजन्मभवनं तेन दिव्येन भगवज्ज न्मोत्सव भार कत्तुकामस्व शक्रस्य तमादाय गमनम्. मूल का अर्थ--'तए णं' इत्यादि। तत्पश्चात् देवेन्द्र देवराज शक्र, पालकयान विमान पर आरूढ होकर दिव्य देवऋद्धि, दिव्य देवधुति और दिव्य देवप्रभाव के साथ अपने-अपने विमानों पर आरूढ सकल परिवार से घिरे हुए, नन्दीश्वर द्वीप में, आग्नेय कोण में, रतिकर पर्वत पर उस दिव्य देवऋद्धि, दिव्य देवधुति, दिव्य देवप्रभाव तथा अपने-अपने विमान पर आरूढ सकल परिवार को स्थापित करके, जहा~ भगवान् तीर्थकर का जन्मनगर था और जहा~ जन्म-भवन था, वहीं आये। आकर तीर्थकर के जन्म ॥ 32 ॥ भूस्न्। अथ -'तए णत्याहि. त्यारमा हेवेन्द्र देवरा श, पासयान विमान 52 mA38 थ, दिव्य देवत्रद्धि, दिव्य देवघति अने दिव्य देवप्रभाव वडे सजज थई, सर्व परिवारने पितताना विमान पर बेसाडी नंदीश्वर द्वीप मळे आव्या. आ द्वीपना अग्निकोणमां, रतिकर पर्वतपर, सर्व दिव्य त्राद्धि, देवधति, देवप्रभाव तथा सवंकुटुंब परिवारने विमान सहित त्यां मूक्यां. त्यांथी रवाना थई, ज्यां तीर्थकर भगवाननुं जन्मनगर हतुं, ज्यां जन्मभवन हतुं, त्यां आवी पहोंच्यां. श्री कल्प सूत्र: 02 Page #51 -------------------------------------------------------------------------- ________________ श्रीकल्प यानविमानेन त्रिकृत्व आदक्षिणप्रदक्षिणं करोति, कृत्वा भगवतस्तीर्थकरस्य जन्मभवनस्य उत्तरपूर्व दिग्भागेमा चतुरङ्गलमसम्पाप्ते धरणितले तत् दिव्यं यानविमानं स्थापयति, स्थापयित्वा यत्रैव bhagavA~stIrthakaraH तीर्थकरमाता च तत्रैव उपागच्छति, उपागम्य विकृत्व आदक्षिणपदक्षिणं करोति, कृत्वा आलोके एव प्रणामं करोति, कृत्वा करतलपरिगृहीतं शिरस्याऽऽवत मस्तके अञ्जलि कृत्वा एवमवादीत-नमोऽस्तु नलु ते रत्नकुक्षिधारिके ! जगत्प्रदीप मञ्जरी दीपिके! सर्वजगन्मङ्गलस्य सर्वजीवचक्षुर्भूतस्य सर्व-जगजीव-वत्सलस्य हितकारक-मार्ग-देशिक-विभुवागृद्धि-प्रभो- टीका र्जिनस्य ज्ञानिनो नायकस्य बुद्धस्य बोधकस्य सर्वलोकनाथस्य निर्ममस्य प्रवर-कुल-ससुद्भवस्य जात्या क्षत्रियस्य कल्प सूत्रे ॥ 33 ॥ भवन की उस दिव्य यानविमान से तीनवार दक्षिण से आरंभ करके प्रदक्षिणा की, और भगवान् तीर्थकर के जन्मभवन के उत्तरपूर्व-ईशान कोण-में पृथ्वीसे चार अंगुल की U~cAI पर अपने यान-विमान को ठहरा दिया। ठहरा कर जहां भगवान् तीर्थकर थे और तीर्थंकर की माता थी, वहां आये। आकर तीन बार आदक्षिणप्रदक्षिण किया और दृष्टि par3अते ही प्रणाम किया। प्रणाम करके दोनों हाथ jor3a कर मस्तक पर आवर्त एवं अंजलि करके इस प्रकार बोले-हे उदर में रत्न को धारण करने वाली ! हे जगत् के प्रदीप की जननी ! तुम्हें नमस्कार हो। क्यों कि तुम समस्त जगत् के हितकारी, प्राणीमात्र के लिए नेत्र के समान, अखिल संसारी जीवों के वत्सल, मोक्षमार्ग का प्रकाश करने वाले, विशाल वचन-ऋदि के स्वामी, जिन, ज्ञानी, नायक, बुद्ध, बोधक, सर्वलोक के नाथ, अनासक्त, श्रेष्ठ कुल में उत्पन्न, जाति से क्षत्रिय और लोक भगवज्ज न्मोत्सव PER कत्तुकामस्य शक्रस्य तमादाय गमनम् पिताना दिव्यथान-विमानथी तीर्थकरना जन्मभवनना इशानकेणमां पृथ्वीथी चार आंगळनी उंचाईए पितानुं विमान स्थापित कर्युं आ कार्य पतावीने, ज्यां तीर्थकर भगवान अने तेनी माता हतां त्यां आवी त्रण वार प्रदक्षिणा करी, ने तेमनी दृष्टि पडे तेम, त्रण वखत प्रणाम कर्या. प्रणाम बाद मस्तक पर अंजली करी बेल्या "हे उढरमां रत्न धारण करवावाळी, हे जगतना दीपकने प्रगट करवावाळी, तमने नमस्कार करुं छुं; केमके समस्त जगतना हित करवावाळा, प्राणीमात्रना नेत्र समान, अखिल संसारना छने वत्सलस्वरूप, मोक्षमार्गना प्रकाशक, विशालक्य्न्35ई ऋद्धिना पाभी, न, शानी, नाय4, सुद्ध, माघ, साना नाथ, मनासत, श्रेखमा उत्पन्न, ज्ञातिथी ॥ 33 ॥ श्री कल्प सूत्र: 02 Page #52 -------------------------------------------------------------------------- ________________ यदसि लोकोत्तमस्य जननी धन्याऽसि तत् , कृतार्थाऽसि । अहं खलु देवानुप्रिये ! भगवतस्तीर्थकरस्य जन्ममहिमानं करिष्यामि, तत् खलु युष्माभिर्नो भेतव्यमिति कृत्वा अवस्वापनी निद्रां ददाति, दत्त्वा पञ्च शक्ररूपाणि विकरोति । तत्र एकः शक्रो भगवन्तं कोमलेन करतलसम्पुटेन गृह्णाति 1, एकः शक्रः पृष्ठतः धवलिम-जित मराल-पत्रमातपत्रं धरति, द्वौ शक्रौ उभयोः पार्श्वयोः चामरोत्क्षेपं कुरुतः 4, एकः शक्रो वज्रपाणिः पुरन्दरः भगवतस्तीर्थकरस्य रक्षार्थ पुरतः प्रवर्तते ॥muu061॥ श्रीकल्प कल्प सूत्रे मञ्जरी ॥ 34 ॥ टीका में उत्तम भगवान् की जननी हो, धन्य हो, कृतार्थ हो। हे देवानुपिये! मैं भगवान तीर्थकर के जन्म की महिमा karU~gA, सो आप भयभीत नहीं होना|' इस प्रकार कह कर इन्द्र माता को gAr3ही नींद में मुला देते हैं और फिर वैक्रिय शक्ति से पाच शक्र-रूप बनाते हैं। एक शक्र भगवान् तीर्थकर को कोमल कर-तलों में लेते हैं, एक शक्र पीछे की तरफ अपनी धवलता से हंस के पत्र (पाख) को जीतने वाला आतपत्र-छत्र धारण करते हैं, दो शक्र दोनों बगलों में चामर वींजते हैं, एक इन्द्र बज्र हाथ में लेकर भगवान् तीर्थकर की रक्षा के लिए आगे चलते हैं । / 061 / / भगवज्जन्मोत्सव एकत्तुकामस्य शक्रस्य तमादाय गमनम्. क्षत्रिय, अने सर्वश्रेष्ठ भगवाननी जन्मदात्री छे. तेथी तमे धन्यवादना पात्र छे. तमारुं जीवन कृतार्थ छे ! हे देवानुप्रिये ! हुं भगवान तीर्थ करने जन्म महोत्सव उजवीश, ते तमो दिव्य प्रणाथी जरा पण भयभीत । नडि" आम कहीने, ईन्द्र माताने गाढनिद्रामां सुवाडी दीधां अने स्वशकितना बळे के जे शकितने "वैक्रिय" शकित कहे छे ते वडे, पोताना जेवा, पांच ईन्द्रो (शक्रेन्द्रो) बनावी दीधा. आ विक्रियरूप धारण करवावाला पांच शक्रेन्द्रोमांथी, एके तीर्थकर भगवानने पिताना कोमल करनी हथेळीमां उंचकी लीधां. बीजा ईन्द्र भगवाननी पीठ पछवाडे उभा रही भगवान उपर छत्र धारण कर्युं. आ छत्र हसनी पांख करतां पण, अधिक धवल हतुं. बीजा बे ईद्रो बेउ बाजु चामर वींजता हतां. हवे पांचमा शके हाथमां वज लई भगवाननी रक्षा करवा माटे आगळ चालवा मांडयुं. (sU061) ॥ 34 // श्री कल्प सूत्र: 02 Page #53 -------------------------------------------------------------------------- ________________ ARNEATMEOPANNA श्रीकल्प टीका-'तए णं सके देविदे' इत्यादि । ततः सामान्यदेवपचलनानन्तरं खलु शक्रः शक्राख्यः देवेन्द्रः देवपतिः, देवराजः देवस्वामी पालकयानविमानम् आरुह्य दिव्यया देवऋद्धया दिव्यया देवद्युत्या दिव्येन देवप्रभावेण, स्वस्वविमानारूरैः सकलपरिवारैश्च परिवृतो नन्दीश्वरद्वीपे-नन्दीश्वराख्यद्वीपे दक्षिणपूर्वे दक्षिणपूर्वदिशोरन्तराले आग्नेये कोणे रतिकरपर्वते तां दिव्याम् अद्भुतां देवदि देवसम्पत्तिं दिव्यां देवाति देवकान्ति दिव्यं देवप्रभावं स्वस्वरिमानारूढान् सकलपरिवारांश्च प्रतिसंहृत्य-दिव्यां देवर्द्धि स्वस्वविमानारूढांश्च प्रतिसंहत्य-संस्थाप्य दिव्यां देवद्युति दिव्यं देवमभावं च प्रतिसंहृत्य-संक्षिप्य, यत्रैव-यस्मिन्नेव स्थाने भगवतस्तीर्थकरस्य जन्मनगरं यत्रैव जन्मभवनं जन्मगृहं तत्रैव उपागच्छति, उपागम्य, तीर्थकरजन्मभवनं तेन दिव्येन-दिवि भवेन अद्भुतेन वा यानविमानेन विकृत्वा वारत्रयम् आदक्षिणप्रदक्षिण-दक्षिणपाचे स्थिति कल्पमञ्जरी ॥ 35 ॥ टीका भगवज्जन्मोत्सव का कत्तुकामस्य र शक्रस्य तमादाय गमनम्. टीका का अर्थ-'तए णं' इत्यादि। सामान्य देवों के रवाना होजाने के पश्चात् , शक्र नामक देवेन्द्र देवराज पालकयानविमान पर आरूढ होकर दिव्य देवऋद्धि, दिव्य देव-द्युति, दिव्य देवप्रभाव के साथ तथा अपनेअपने विमानों पर आरूढ सकल परिवार के साथ, नन्दीश्वर नामक द्वीप में, दक्षिण-पूर्व दिशा के अन्तरालमें-आग्नेय कोण में, रतिकर पर्वत पर, उस दिव्य-अद्भुत देवऋद्धि को तथा अपने-अपने विमान पर आरूढ सकल परिवार को रखकर, तथा दिव्य देवधुति और दिव्य देवप्रभाव को संक्षिप्त कर जिस स्थान पर भगवान् तीर्थकर का जन्म-नगर था, जहा~ जन्मगृह था, वहीं आये। आकर तीर्थकर के जन्मगृह को उस अद्भुत यान-विमान से तीन बार दक्षिण की ओर से आरंभ करके प्रदक्षिणा की, अर्थात् सानो अर्थ -'तएणत्याहि सामान्य हेव्। 2पाना या पछी, शनामना हेवेन्द्र 12 / 04 564 नामनां विमानमा बेसीने दिव्य देवऋद्धि, दिव्य देवधति, दिव्य देवप्रभाव साथे तथा पितपताना विमानमां बेठेल सघळा परिवारनी साथे, नन्दीश्वर नामना द्वीपमां, दक्षिण-पूर्व दिशानी वच-अग्नि केणमां, रतिकर पर्वत पर, ते दिव्य अद्भुत देवऋद्धिने तथा पिततानां विमानमां बेठेल सघळा परिवारने मूकीने, तथा दिव्य देवघुति अने दिव्य देवप्रभावने संकेलीने, जे स्थाने भगवान तीर्थंकरनुं जन्मनगर हतुं, ज्यां जन्मगृह हतुं, त्यां आव्यां. आवीने ते अदूभुत विमानथी tItha'karanA जन्मगृहनी त्रण वार दक्षिणनी तरफथी आरंभीने प्रदक्षिणा करी एटले दक्षिण तरफथी प्रदक्षिणा शरू करीने दक्षिण तरफ जईने ज ते अटकयुं. आ रीते प्रदक्षिणा करी भगवान तीर्थकरनां ॥ 35 ॥ श्री कल्प सूत्र: 02 Page #54 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 36 ॥ करोति, कृत्वा भगवतस्तीर्थकरस्य जन्मभवनस्य उत्तरपौरस्त्ये = उत्तरपूर्वान्तराले दिग्भागे = ईशानकोणे चतुरङ्गुलम्=अङ्गुलिचतुष्टयम् असम्प्राप्ते = अस्पृष्टे धरणितले=भूतले, तद् दिव्यं यानविमानं स्थापयित्वा यत्रैव भगवा स्तीर्थकरस्तीर्थकरमाता च तत्रैव उपागच्छति, उपागम्य त्रिकृत्वः प्रदक्षिणप्रदक्षिणं करोति, कृत्वा आलोके एव = दर्शनमात्रे सति प्रणामं वन्दनं करोति, कृत्वा करतलपरिगृहीतं= हस्ततलपरिघृतं शिरस्याऽऽवर्त्त मस्तकेऽञ्जलिं कृत्वा चवमवादीत् - हे रत्नकुक्षिधारिके ! - रत्नं भगवद्रूपं कुक्षौ धरतीति तत्संबुद्धौ, तथा - हे जगत्प्रदीपदीपिके - जगत्प्रदीपः = जगत्प्रकाशको भगवान् तस्य दीपिके= जन्मदत्वेन प्रकाशिके ! ते = तुभ्यं नमो =नमस्कारः अस्तु भवतु, त्वं यत् = यस्माद् हेतोः सर्वजगन्मङ्गलस्य - सर्वेषां जगतां त्रयाणां लोकानां मङ्गलस्य = मङ्गलस्वरूपस्य पुनः सर्वजीवचक्षुर्भूतस्य = सकलजीवनेत्रस्वरूपस्य - चक्षुषो दक्षिण से घूमना आरंभ करके दक्षिणपार्श्व में ही जाकर त्थ्ह्रे। इस प्रकार प्रदक्षिणा करके भगवान् तीर्थकर के जन्मभवन के ईशानकोण में भूमितल से चार अंगुल ऊपर उस यानविमान को त्थ्ह्राया। ठहरा कर जहा~ भगवान् तीर्थकर और तीर्थकर की माता थीं, वहा~ आये। आकर तीन बार प्रदक्षिणा की और दर्शन होते ही प्रणाम किया। प्रणाम करके दोनों हाथों को jor3a कर सिर पर श्रावर्त्त और अंजलि करके इस प्रकार कहाऽहे रत्नकुक्षिधारिके! अर्थात् कुंख में भगवान् - रूपी रत्न को धारण करने वाली ! हे जगत्प्रदीपदीपिके! अर्थात् जगत् के प्रकाशक भगवान् को जन्म देकर प्रकाश में लाने वाली ! तुम्हें नमस्कार हो, क्यों कि तुम तीनों लोकों के लिए मंगलस्वरूप, सब जीवों के नेत्र के समान, अर्थात्-जैसे नेत्र घटपट आदि जन्मभवनना इशान कोणमां भूमितळथी चार आंगळ ऊंचे ते विमानने उभु राख्यु. पछी जयां भगवान तीर्थंकर अने तेमना माता हतां त्यां ते आव्या. आवीने त्रण वार प्रदक्षिणा करी अने दन थतां ज प्रणाम कर्यां, प्रणाम करीने बन्ने हाथ जोडीने मस्तक पर आवतां अने अंजलि करीने आ प्रमाणे कह्युं-- " हे रत्नकुक्षिधारिके! एटले के krU'khamAM भगवान रूपी रत्नने धारण करनारी ! है जगदीपदीपिके ! एटले के जगतनां प्रकाशक भगवानने जन्म आपीने प्रकाशमां लावनारी! तमने नमस्कार हो, कारणु के तमे त्रणे लेआकने माटे मगळस्वरूप, सघळा जीवेआनां नेत्र समान, जेम नेत्र घट-पट आदिना प्रकाशक छे एज रीते जिनदेव श्री कल्प सूत्र : 02 कल्पमञ्जरी टीका भगवज्जन्मोत्सवं कत्तुकामस्य शक्रस्य तमादाया गमनम् ॥ 36 ॥ Page #55 -------------------------------------------------------------------------- ________________ कल्पमञ्जरी श्रीका यथा घटपटादिप्रकाशकत्वं तथा जिनस्य सदसवस्तुप्रकाशकत्वाद् नेत्ररूपत्वम्, तथा-सर्वजगजीववत्सलस्य= सकलभुवनवर्तिपाणिनां पुत्रवत् परिपालकस्य, तथा-हितकारक-मार्ग-देशिक-विभु-बायद्धिपभो:-हितकारको मार्गों-मोक्षमार्गः-सम्यग्ज्ञानदर्शनचारित्ररूपः, तस्य देशिका-उपदेशिका, तथा-विभ्वी सर्वभाषास्वरूपेण परिश्रीकल्पसूत्रे णमनात् सर्वव्यापिनी-सकलश्रोतजनहृदयसंक्रान्ततात्पर्यार्था, एवंविधा या वागृद्धिआ बाक्संपत् , तस्याः ॥ 37 ॥ प्रभु-स्वामी तस्य, सातिशयवचनलब्धिकस्येत्यर्थः, 'विभु' शब्दस्य मूले परनिपातः प्राकृतत्वात ; तथा जिनस्य-रागद्वेषजयिनः, ज्ञानिनाम्सातिशयज्ञानवतः, नायकस्य-धर्मवरचक्रवर्तिनः, बुद्धस्य-ज्ञाततत्त्वस्य, बोधकस्य भविजनबोधदायकस्य, तथा- सर्वलोकनाथस्य सर्वलोकस्वामिनः-बोधिबीजाऽऽधान-संरक्षणाभ्यां योगक्षेमकारित्वात , तथा-निर्ममस्य ममतारहितस्य, तथा प्रवरकुलसमुद्भवस्य-प्रवरं श्रेष्ठं यत् कुलं-सिद्धार्थक्षत्रिय वंशः, तत्र समुद्भवस्य-उत्पन्नस्य, जात्या क्षत्रियस्य-क्षत्रियवर्णस्य, पुनः लोकोत्तमस्य-लोकेषु सर्वजनेषु मध्ये उत्तमस्यश्रेष्ठस्य जनन्यसि, तत्-तस्माद्धेतोः धन्यासि, तथा-कृतार्थाऽसि-कृतकृत्याऽसि, इत्येवं भगवन्मातरं त्रिशला का प्रकाशक है, उसी प्रकार जिनदेव सत्-असत् वस्तु के प्रकाशक हैं, अतएव चक्षु के सदृश, समस्तसंसारवर्ती जीवों का पुत्र के समान पालन करने वाले, सम्यग्ज्ञान-दर्शन-चारित्र-रूप हितकारक मोक्षमार्ग का प्रकाश करने वाली तथा समस्त भाषाओं के रूप में परिणत होनेवाली होने से सर्वव्यापिनी वचनलब्धि के स्वामी, अर्थात् अतिशय-युक्त वचन-ऋद्धि के धारक, राग-द्वेप के विजेता, सातिशय ज्ञान के धारक, धर्मवरचक्रवर्ती, तत्वों के ज्ञाता, भव्य जनों को बोध देने वाले, बोधिवीज (सम्यत्तव) को देने और रक्षण करने वाले, अतः योगक्षेमकर होने से समस्त लोक के नाथ, ममत्व से रहित, सिद्धार्थ क्षत्रिय के श्रेष्ठ कुल में उत्पन्न होने वाले, जाति (वर्ण) से क्षत्रिय और समस्त जनों में उत्तम (भगवान्) की माता हो! इस कारण तुम धन्य हो, कृतार्थ हो!' स-असतु वस्तुना प्रकाशक छे, तेथी चक्षुनां जेवां, समस्त संसारवती जीनुं पुत्रनी जेम पालन करनारां, सम्यग ज्ञान-दर्शन-चारित्र rU5 हितकारी मोक्षमार्गने प्रकाश करनारी तथा समस्त भाषाओनां रूपे परिणुत थनारी होवाथी सर्वव्यापी वचनलब्धिना स्वामी, एटले के अतिशय युकत वचन-लश्विना धारक, रागद्वेषना विजेता, अतिशय ज्ञानना धारक, धमवरचक्रवती, तना जाणुकार, भव्य जनेने बेध देनार, बेधिबीज (सम्यकत्व) नो करी देनार अने रक्षक, क्षेमकर होवाथी समस्त लेकना नाथ, ममत्वथी रहित, सिद्धार्थ क्षत्रियना श्रेष्ठ कुळमां उत्पन्न धनार, गति (4) थी क्षत्रिय, भने समस्त पुरुषामा उत्तम (गवान)नी भाता ch। तथा धन्य छो, ताय छ." अ भगवज्ज न्मोत्सव कर्तुकामस्य शक्रस्य तमादाय गमनम् ॥ 37 ॥ श्री कल्प सूत्र: 02 Page #56 -------------------------------------------------------------------------- ________________ कल्प श्रीकल्प सूत्रे ॥ 38 ॥ वन्दित्वा स्तुत्वा च स्वाभिप्रायमिन्द्रः प्रकटयति-"अहणं" इत्यादिना, अहं खलु देवानुपिये! भगवतस्तीर्थकरस्य जन्ममहिमानं-जन्मोत्सवं करिष्यामि, तत्-तस्मात् हेतोः युष्याभिः नो भेतव्यम्=भयं न कर्तव्यम् , इति कृत्वा इति उक्त्वा अवस्वापनीं स्वपनकरणी निद्रां ददाति, दत्त्वा पञ्चपञ्चसंख्यकानि शक्ररूपाणि विकरोति= वैक्रियशक्त्योत्पादयति, तत्रतेषु पञ्चसु शक्ररूपेषु मध्ये एकः शक्र:=इन्द्रो भगवन्तं तीर्थकरं कोमलेन-मृदुना करतलसम्पुटेन=हस्ततलरूपसम्पुटेन गृह्णाति-धारयति 1, तथा एका अन्यो द्वितीयः शक्रः पृष्ठतः पृष्ठप्रदेशे धवलिमजितमरालपत्रं-धवलिम्ना श्वेतत्वेन जितं मरालपत्रं हंसपक्षो येन तादृशम् आतपत्र छत्रं धरति 2, द्वौ शक्रौ उभयोः भगवतो द्वयोर्वामदक्षिणयोः पार्श्वयोः चामरोतक्षेपंचामरोद्वीजनं कुरुतः 4, एकः पञ्चमः पुरन्दरः शक्रः वज्रपाणिः वज्रहस्तः सन् भगवतस्तीर्थकरस्य रक्षार्थ पुरतः भगवतोऽग्रे प्रवर्तते प्रचलति ॥ 061 ॥ मञ्जरी टीका भगवज्जन्मोत्सवं कर्तुकामस्य शक्रस्य तमादाय गमनम् इस प्रकार भगवान् की माता त्रिशला को वन्दना करके तथा स्तुति करके इन्द्र अपने अन्तिम अभिमाय को प्रकट करते हैं-'हे देवानुपिये! मैं भगवान् तीर्थकर का जन्ममहोत्सव karU~gA, अतः आप भय न क्रें। इस प्रकार कह कर इन्द्रने उन्हें अवस्वापनी निद्रा में सुला दिया। फिर पाच शक्र के रूपों की विक्रिया की, अर्थात् वैक्रिय शक्ति से अपने pA~ca रूप ब्नाये। उन पांच इन्द्रो में से एक ने भगवान् तीर्थकर को अपने मृदुल करसम्पुट में ग्रहण किया, एकने अपनी श्वेतता से हंस के पंख को भी जीतने वाला छत्र धारण किया। दो इन्द्र भगवान् के दोनों पसवाडों में चामर बींजने ल्गे। एक पुरन्दर इन्द्र हाथ में वज्र लेकर भगवान् तीर्थकर की रक्षा के लिए आगे-आगे चले ॥ 1061 ॥ आ प्रमाणे भगवाननी माता त्रिशलाने वन्दना तथा स्तुति करीने ईन्द्र पिताने अंतिम आशय कहे छे - "हे देवानुप्रिये! भगवान तीथ 42 म-भाडोत्सर zaza, to Apa use| भा." आ प्रमाणे कहीने ईन्द्र तेमने अवस्थापनी निद्रामां पिढाडी दीधां. पछी वैकियशकितथी पितानां पांच रूप बनाव्यां. ते पांच ईन्द्रोमांथी एके भगवान तीर्थकरने पोतानां कमळ करसपुटमां उपाडी लीधां, एके श्वततामां हंसनी पांखने पण महात करनार छत्र धारण कर्युं, be Indra भगवानने बने पडखे चामर ढाळवां लाग्यां. एक पुरन्दर ईन्द्र हाथमां वजा लईने भगवान तीर्थंकरनां रक्षणने माटे आगळ-आगळ चालवा लाग्यो (sU061) ॥ 38 ॥ श्री कल्प सूत्र: 02 Page #57 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 39 ॥ मूलम् -- तए णं से सके देविंदे देवराया नंदीसरदीवे पुव्वमागएहिं सयसयरैगरपव्वए साहरियसय-सय- इड्ढि - जाण - विमाणेहिं सयसयपरिवारपरिबुडे हिं तिसहिईदेहिं सद्धिं संपरिवुडे जेणेव मेरुपब्बए वलयागारेण ठियस्स चउण्णव अहियच उस्सयजोयणपरिमियविक्खंभस्स चउत्थपंडगवणस्स चउसु दिसामु सेवण्णमया अद्धचंदागारा पुव्व-दक्खिण- पच्छिमु-तर- कमेण ठिया पंडुकंबल - ऐपंडुकंवल-रत्तकंबल - ऐरत्तकंवला-भिहाणाओ चौरो अभिसेयसिलाओ वति, तासु जेणेव ऐपंडुकंवलसिला जेणेव य अभिसेयसीहासणं तेणेव उवागच्छर, उवागच्छित्ता तंसि सीहासांसि सव्वलोग सहायगं तिहुयणनायगं सर्वसि अंकपलंगंसि श्रहियासिय पुरत्याभिमु संनिसणे ॥062 ॥ छाया -- ततः खलु स शक्रो देवेन्द्रो देवराजो नन्दीश्वरद्वीपे पूर्वमागतैः स्वक- स्वक- रतिकरपर्वते संहृत- स्वक - स्वक - ऋद्धि - यानविमानैः स्वक-स्वक-परिवारपरिवृतैः त्रिषष्टीन्द्रैः सार्द्ध संपरिवृतः यत्रैव मेरुपर्वते वलयाकारेण स्थितस्य चतुर्नवत्यधिकचतुःशतयोजनपरिमित विष्कम्भस्य चतुर्थपण्डकवनस्य च दिक्षु श्वेतसुवर्णमय्यः अर्द्धचन्द्राकाराः पूर्वदक्षिणपश्चिमोत्तरक्रमेण स्थिताः पाण्डुकम्बला - तिपाण्डुकम्बल-रक्त मूल का अर्थ - 'तर णं' इत्यादि । तत्पश्चात् नन्दीश्वर द्वीप में पहले से आये हुए, अपने अपने रतिकर पर्वत पर अपनी-अपनी ऋद्धि एवं यान - विमानों को छोर्3a देने वाले, तथा अपने-अपने परिवार से युक्त तिरसठ इन्द्रों के साथ, वह शक्र देवेन्द्र देवराज जहा~ अभिषेक सिंहासन था, वहा~ आये। मेरु पर्वत पर वलयाकार (cUr3I की तरह गोलाकार) स्थित तथा चार सौ चौरानवे योजन विस्तार वाला जो चौथा पण्डकवन है उसके चारों तरफ, श्वेतसुवर्णमयी अर्धचन्द्र के आकार की, क्रम से पूर्व, दक्षिण, पश्चिम और उत्तर में स्थित जो पाण्डुकम्बला, अतिपाण्डुकम्बला, रक्तकम्बला और अतिरक्तकम्बला नामक चार अभिषेक - शिलाए~ भूजना अर्थ - 'तर णं' इत्याहि त्यारपछी नहीश्वर द्वीपमा पहेलेथी आवेसा पोतपोताना रति42 पर्यंत पर पोतानी ऋद्धि अने यानिवमानाने मूकवावाळा, अने पोतपोताना परिवारथी युकत एवा त्रेसठ इन्द्रोना साथ मेलवी, ते शक्र देवेद्र देवराज जयां अभिषेक-सिंहासन हतुं त्यां आव्या. मेरु पर्यंत उपर चारसा चारणुं (44) जनना विस्तारवालु चुडीना आकारे रहेलु चेआथे पडकवन छे. आ वननी चारे बाजी, श्वेतसुवर्णमय, अर्ध चंद्राकारवाळी, पूर्व-दक्षिण-पश्चिम अने उत्तर दिशाओमां अनुक्रमे आवेली पांडुक बला, अतिपांडुक बला, rakataka'khalA अने अतिरक्तक खला नामवाली चार शिलाओ छे. आ श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवज्जन्मोत्सवं कर्तुकामस्य शक्रस्य तमादाय गमनम् ॥ 39 ॥ Page #58 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे कल्पमञ्जरी टीका ॥ 40 ॥ कम्बला-तिरक्तकम्बलाभिधानाः चतस्रोऽभिषेकशिला वर्तन्ते, तासु यत्रैव अतिपाण्डुकम्बलशिला यत्रैव च अभिषेकसिंहासनं तत्रैव उपागच्छति, उपागत्य तस्मिन् सिंहासने सर्वलोकसहायकं त्रिभुवननायकं स्वके अङ्कपर्यडू अध्यास्य पूर्वाभिमुखः संनिषण्णः ॥suu062॥ टीका--'तए ण से सके इत्यादि। ततः खलु शक्रो देवेन्द्रो देवराजो नन्दीश्वरद्वीपे पूर्वम्-पाक आगतैः स्वकस्वकरतिकरपर्वते निजनिजरतिकरगिरौ संहृतस्वकस्वर्दियानविमानः स्थापितनिजनिजऋद्धियानविमानः स्वकस्वकपरिवारपरिवृतैः निजनिजपरिजनपरिवेष्टितैः त्रिषष्टीन्द्रैः सार्द्ध-सह संपरिवृतः सम्यक् परिवेष्टितः सन् मेरुपर्वते यत्र यस्मिन्नेव स्थाने वलयाकारेण वर्तुलाकारण स्थितस्य-विद्यमानस्य चतुर्नवत्यधिकचतुःशतयोजनपरिमितविष्कम्भस्य चतुर्नवत्यधिकचतुःशतसंख्ययोजनपरिमितविस्तारवतः चतुर्थपण्डकवनस्य चतसषु दिक्षु श्वेतसुवर्णमय्यः अर्द्धचन्द्राकाराः पूर्वदक्षिणपश्चिमोत्तरक्रमेण हैं। इन चारों में से जहा~ अतिपाण्डुकम्बलशिला थी और जहा~ अभिषेक-सिंहासन था, वहा~ (शक्र) आये। आकर वह उस सिंहासन पर समस्त लोक के सहायक और त्रिभुवन के नायक तीर्थकर भगवान् को अपनी गोदरूपी पलंग में विठला कर, पूर्व दिशा की ओर mu~ha करके बेठे ॥suu062॥ टोका का अर्थ-'तए न्न्णित्यादि। तदनन्तर शक्र देवेन्द्र देवराज नन्दीश्वर द्वीप में पहले से आये हुए, अपनेअपने रतिकर गिरिपर जिन्होंने अपनी-अपनी ऋद्धि और अपना-अपना परिवार छोर्3a दिया था और जो अपने-अपने परिवार से वेष्टित थे ऐसे तिरसठ इन्द्रों के साथ, उनसे घिरे हुए, मेरु पर्वत के ऊपर जिस स्थान पर गोलाकार स्थित तथा चार सौ चौरानवे योजन विस्तार वाला पण्डक नामक चौथा वन है, उस वन की चारों दिशाओं में श्वेत सोने की बनी हुई, अर्द्धचन्द्राकार, पूर्व, दक्षिण, पश्चिम और उत्तर में शिलाओ अभिषेक-शिलाओ कहेवाय छे. जे स्थाने अतिपादुकंबळशिला छे, अने ज्यां अभिषेक सिंहासन छे, त्यां देवेन्द्र आव्यां, त्यां आवी पडीवाळी बेठा पछी, भगवानने खोळामां लीधां, ने पूर्व दिशा तरफ में करी पोते स्थिर मासन यु (sU062) सानो अर्थ-'तपणत्याहित्यार 57 हेवेन्द्र वराल नही दीपमा पसेथी आस, पातपाताना ति:2 पर्वत पर जेओ पोतपोतानी ऋद्धि अने पिताना परिवारने मूकी गया हता अने जेओ पितपताना परिवारनी साथे हतां, एवां त्रेसठ ईन्द्रोनी साथे, तेमनाथी वींटळायेला, मेरु पर्वतनी उपर जे स्थान पर वर्तुळाकारे उभेलुं तथा चार चेराणुं एजनना विस्तारवाळुं पंडेक नामनुं चोथुं वन छे, ते वननी चारे दिशाओमां वेत सुवर्णनी भगवज्जन्मोत्सव कतुकामस्य शक्रस्य तमादाय गमनम् ॥ 40 ॥ श्री कल्प सूत्र: 02 Page #59 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 41 ॥ Bao स्थिताः = वर्तमानाः पाण्डुकम्बला - तिपाण्डुकम्बला - रक्तकम्बला-तिरक्तकम्बलाभिधानाः - पूर्वदिशि पाण्डुकम्बला, दक्षिणदिशि अतिपाण्डुकम्बला, पश्चिमदिशि रक्तकम्बला, उत्तरदिशि अतिरक्तकम्बला चेति चतस्रोऽभिषेकशिला वर्तन्ते, तासु तासां मध्ये यत्रैव दक्षिणदिशि अतिपाण्डुकम्बलशिला, तथा यत्रैव च अभिषेकसिंहासनं तत्रैत्र उपागच्छति, उपागत्य तस्मिन् अभिषेकके सिंहासने सर्वलोकसहायकं = सकललोकोपकारकं त्रिभुवननायकं = त्रिलोकीनाथं स्वके= निजे अङ्कपर्यङ्के = क्रोडरूपे पल्यङ्के अध्यास्य = उपवेश्य पूर्वाभिमुखः संनिषण्णः = उपविष्टः ॥su0 62 ॥ मूलम् -- तए णं तेसद्वीवि इंदा नियनिय - परिवार - परिवुडा तत्थ सयसयासणे ठिया । तए णं सव्वे देवाय देवीओ एमओ मिलित्ता सयसयकज्जपवत्ता सव्बिडूढीए सब्वज्जुईए सव्ववलेण सव्वसमुदणं सव्वसंभमेणं सव्वारोहेहिं सव्व - पुप्फ-गंध-मल्ला-लंकार - विभूसाए सव्व - दिव्व - तुडिय - निना देणं महयाए इड्ढीए महया हिययोल्लासेणं महया रवेणं एवं महं तित्थयरजम्मा भिसेयं काउं इंदस्स आणं अभिकखेति । जं समयं च णं भगवओओ तित्थयरस्स जम्माभिसेओ भविस्सर-त्ति णायं तं समयं च णं देवगणो तिसिओ जलं पाउमिन, जम्मदीणो इहसिद्धिं लधुमिव, रोगी आरोग्गं पचुमित्र, निराधारो आधारमवतुमिव, सरणी सरणं पत्तुमिव विमलं पहुमुहकमलं लोयणगोयरीकाउं नितंतुकंठियसंतो असि ॥ 063 ॥ क्रम से विद्यमान चार अभिषेक शिलाए~ हैं-अर्थात् 1-पूर्व में पाण्डुकम्बला, 2- दक्षिण में अतिपाण्डुकम्बला, 3- पश्चिम में रक्तकम्बला, और 4-उत्तर में अतिरक्तकम्बला शिला है। इन चारों में से जहा~ अभिषेक - सिंहासन है वहा~ pahu~ce, pahu~ca kara usa अभिषेक सिंहासन पर सकल लोक के उपकारक और त्रिलोकी के नाथ तीर्थकर को अपनी गोदरूप पलंग में बिठला कर स्वयं पूर्व दिशा की ओर मुख करके बैठ गये ॥062 ॥ बनेली, अर्धचन्द्राकारनी पूर्व, दक्षिण, पश्चिम अने उत्तरमां अनुक्रमे विद्यमान चार अभिषेकशिलाए छे, एटले के (1) पूर्वभां पांडुकुम्वा, (2) दक्षिणुभां अतियांडुकुभ्सा, (3) पश्चिमभांतभ्सा, अने (4) उत्तरमां अतिरकतक खला शिला छे. ए चारेमांथी जयां दक्षिण दिशानी अतिपांडुकम्मला शिला छे अने जयां अभिषेक-सिंहासन छे, त्यां पहोंच्यां, त्यां पहोंचीने ते अभिषेक-si'hAsana पर सकळ लेआकना उपकारक, अने त्रिआकना नाथ तीथ करने पोताना खाळा रूपी पलंगमां बेसाडीने पाते पूर्व-दिशानी तरफ मुख करीने बेसी गयां. (s062) श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवन्तं क्रोडे कृत्वा शक्रस्या भिषेक सिंहासने समुपवे शनम् ॥ 41 ॥ Page #60 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 42 ॥ VACCINE छाया - ततः खलु त्रिषष्टिरपीन्द्राः निजनिजपरिवारपरिवृताः तत्र स्वस्वासने स्थिताः । ततः खलु सर्वे देव देव्यश्व एको मिलित्वा स्वकस्वककार्यप्रवृत्ताः सर्वद्वर्या सर्वद्युत्या सर्वबलेन सर्वसमुदयेन सर्वादरेण सर्वविभूत्या सर्वसम्भ्रमेण सर्वाऽऽरोहैः सर्व-पुष्प - गन्ध-माल्या-लङ्कार- विभूषया सर्व-दिव्य त्रुटित निनादेन महत्या ऋद्धया महता हृदयोल्लासेन महता रवेण महान्तं तीर्थकरजन्माभिषेकं कर्तुम् इन्द्रस्य आज्ञामभिकाङ्क्षन्ति । यस्मिन् समये च खलु 'भगवतस्तीर्थकरस्य जन्माभिषेको भविष्यती' - ति ज्ञातं तस्मिन् समये च खलु देवगणः तृषितो जलं पातुमिव, जन्मदीन इष्टसिद्धिं लब्धुमिब, रोगी आरोग्यं प्राप्तुमिव, निराधार आधार मूल का अर्थ- 'तए णं' इत्यादि । तत्पश्चात् विरसठ इन्द्र भी अपने-अपने परिवार के साथ, अपने - अपने आसन पर स्थित हुए। उस समय सभी देव और सभी देविया~, एक साथ मिल कर अपने-अपने काम में जुट गये और सम्पूर्ण ऋद्धिसे, सम्पूर्ण द्युति से, सम्पूर्ण बल से, सम्पूर्ण समुदय से, सम्पूर्ण आदर से, सम्पूर्ण विभूति से, सम्पूर्ण संभ्रम से, सम्पूर्ण समारोह से, पुष्प, गंध, माला, अलंकार एवं विभूषा के साथ, समस्त दिव्य वाद्यों की ध्वनि के साथ, bar3e ठाउ से, bar3e हृदयोल्लास से और महान् शब्दोंसे एक महान तीर्थंकर का जन्माभिषेक करने के लिए इन्द्र की आज्ञा की अभिलाषा - प्रतीक्षा करने लगे । जिस समय देवगण ने जाना कि भगवान् तीर्थंकर का जन्माभिषेक होगा, उस समय जैसे प्यासा जल पीने को, जन्म का दरिद्र इष्टसिद्धि पाने को, रोगी आरोग्य प्राप्त करने को, निराधार आधार पाने भूज्ञे। अर्थ'-'तए णं' धत्याहि त्यारपछी ईशान याहि त्रेसठ द्रो पोतपोताना मुटु साथै पोतपोताना आसना पर बेसी गयां. ते समये, सर्वां देव-देवीए एकीसाथे मळीने पोत-पोताना काममां परावाइ गयां. sa'pUNa' रिद्धि, धुति, माण, समुदय, महर, विभूति, मैश्वर्य, संलम भने समारोहधी भने पुण्य, गंध, भाषा, सार भने हृदयना उल्लासथी अने महान् शब्दोथी एक महान् तीथंकरना जन्माभिषेक करवा माटे तैयार रहीने, ईंद्रनी आज्ञानी राह जोतां उभा हतां. उपरोकत तैयारी पूरी थतां स* देवो, भगवाननुं मुखारविंद जोवा तलपापड थै रह्यां हतां. जेम तरस्या पाणीनी प्रतीक्षा करता उभा हाय छे, जेम श्री इष्टवस्तु मेळववानी लालचे वाट ओई रह्यो होय छे, श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवज्जन्मोत्सवं कर्तुकामा नां देवानां मनोभाव वर्णनम् . ॥ 42 ॥ Page #61 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्प मञ्जरी ॥ 43 ॥ टीका मवाप्तुमिच, प्रशरणः शरणं प्राप्तुमिव, विमलं प्रभुमुखकमलं लोचनगोचरीकर्तुं नितान्तो-त्कण्ठित-स्वान्त आसीत् ॥suu063॥ टीका-'तए णं सकिंदवज्जा' इत्यादि । ततः खलु त्रिषष्टिसंख्यका अपि इन्द्राः ईशानादयो निजनिजपरिवारपरिवृताः स्वस्वपरिजनपरिवेष्टिताः सन्तः, तत्र अतिपाण्डुकम्बलशिलासमीपे स्वस्वासने स्थिताः। ततः खलु सर्वे देवा देव्यश्च एकतः एकत्र मिलित्वा स्वकस्वककार्यप्रवृत्ताः सन्तः सर्वऋद्धया= सकलसम्पच्या, सर्वद्युत्या सर्वप्रकाशेन, सर्वबलेन=सर्वपराक्रमेण सर्वसैन्येन वा, सर्वसमुदयेन-सर्वेषां स्वपरिवाराणां समुदयेन समूहेन सर्वेण सम्यगुदयेन वा, सर्वाऽऽदरेण सर्वप्रकारेण आदरेण, सर्वविभूत्या सर्वैश्वर्येण, सर्वसंभ्रमेण= सर्वप्रकारया त्वरया, सर्वाऽऽरोहे सर्वसंनद्धीकरणैः, सर्व-पुष्प-गन्ध-माल्या-लङ्कार-विभूषया, तत्र सर्वेत्यस्य पुष्पाको, शरणहीन शरण प्राप्त करने को उत्कंठित होता है, उसी प्रकार देवगण भी भगवान् का निर्मल मुखकमल देखने के लिए उत्कंठितचित्त हो गये ॥muu063॥ टीका का अर्थ-'तए ण' इत्यादि । तत्पश्चात् ईशान आदि तिरसठ इन्द्र भी अपने-अपने परिवार से वेष्टित होकर अतिपाण्डुकम्बलशिला के समीप अपने-अपने आसन पर बैठ ग्ये। तब सब देव और देविया~ एक साथ मिल कर अपने-अपने कार्य में लग ग्ये। समस्त सम्पत्ति से, समस्त प्रकाश से, समस्त पराक्रम से या समस्त सेना से, अपने-अपने समस्त परिवार से या सम्यक् उदय से, सब प्रकार के आदर से, समस्त ऐश्वर्य से, समस्त त्वरा से, समस्त समारोह-तैयारी से, पुष्पों से, समस्त गंधों, समस्त मालाओं, समस्त अलंकारों जेम रागी रगना निवारणनी राह जोई रह्यो होय छे, जेम निराधार आधारने वळगवानुं विचारी रह्यो होय छे, जेम शरणहीन शरण प्राप्त करवाने झंखी रह्यो होय छे, तेम सर्व देव-देवांगनाओ, भगवाननुं निर्मळ अने सौम्य मुख जेवानी तालावेली सेवी रह्यां हतां, (sU063) टीकानो अर्थ--"" ईत्यादि. त्यार बाद ईशान आदि त्रेसठ ईन्द्र पण पितापिताना परिवारथी र्वींटळाईने अति पांडकम्बलशिलानी पासे पोतपोतानां आसन पर बेसी गयां. त्यारे सघळा देव अने देवीओ एक साथे मळीने पोतपोताना कामे वळगी गयां. समस्त संपत्तिथी, समस्त प्रकाशथी, समस्त पराक्रमथी, समस्त सेनाथी, पिता पोताना समस्त परिवारथी अथवा सम्यफ उदयथी, बधी जातना आदरथी, समस्त एइश्वर्यथी, पूरी त्वराथी, पूणुं समारेह-तैयारीथी, पुष्पो थी, समस्त गधे, समस्त माळाओ, समस्त आभूषणे, अने भगवज्ज न्मोत्सव न कर्तुकामा नां देवानां मनोभाववर्णनम् ॥ 43 ॥ श्री कल्प सूत्र: 02 Page #62 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे कल्पमञ्जरी ॥ 44 ॥ टीका दिभिः प्रत्येकं सम्बन्धः, तेन सर्वपुष्पेण, सर्वगन्धेन, सर्वमाल्येन, सर्वालङ्कारेण, सर्वविभूषया-सर्वशोभया सर्वविशिष्टाऽऽभूषणेन वा, तथा सर्व-दिव्य-त्रुटित-निनादेन-सर्वेषां दिव्यानां दिवि भवानाम् अद्भुतानां वा, त्रुटितानांवाद्यानां निनादेन-शब्देन, महत्या-विशालया ऋद्ध्या-सम्पत्त्या महता-अधिकेन हृदयोल्लासेन= चित्तानन्देन, महता रवेण शब्देन एकम् अद्वितीयं महान्तं विशालं तीर्थकरजन्माभिषेकम्=तीर्थकरजन्माभिषेकरूपम् उत्सवं कर्तुम् इन्द्रस्य-शकेन्द्रस्य आज्ञाम् अभिकाङ्क्षन्ति अभिलपन्ति । यस्मिन् समये च खलु भगवतस्तीर्थकरस्य जन्माभिषेको भविष्यतीति देवगणेन ज्ञातं, तस्मिन् समये च खलु देवगणः, तृषितः पानीयं पातुमिव, जन्मदीन-जन्मदरिद्र इष्टसिद्धिम् अभिलषितवस्तुसिद्धिं लब्धुमिव, रोगी आरोग्यं नैरुज्यं प्राप्तुमिव, निराधार:= निरवलम्बो जनः आधारम् अवलम्बनम् अवाप्तुम् इव, अशरण: शरणरहितः शरणं प्राप्तुमिव, विमलं स्वच्छं प्रभुमुखकमलं लोचनगोचरीकर्तु-द्रष्टुं नितान्तोत्कष्ठितस्वान्तः अत्यन्तोत्सुकमना आसीत् । इहैकदेवगणस्योपमेयस्य तृषितादिबहूपमानसत्त्वाद् मालोपमाऽलङ्कारः ॥ 063 / / और समस्त शोभाओं के साथ या समस्त विशिष्ट आभूषणों से, तथा सब दिव्य बाजों की ध्वनि से, विशाल ऋद्धि से, महान् चित्त के उल्लास (आनन्द) से, महान् शब्दों से तीर्थकर का जन्माभिषेक रूप एक-अद्वितीय उत्सव मनाने के लिए इन्द्र की आज्ञा की अभिलाषा करने ल्गे। जब देवगण को ज्ञात हुआ कि भगवान तीर्थकर का जन्माभिषेक होने वाला है तो वह भगवान् का निर्मल मुख-कमल देखने के लिए अत्यन्त ही उत्कंठितचित्त हो गये, जैसे प्यासा पानी पीने के लिए, जन्म का दरिद्र मन चाही वस्तु की प्राप्ति के लिए, रोगी आरोग्य पाने के लिए, निराधार जन आधार पाने के लिए और अशरण शरण पाने के लिए उत्कंठित होता है। समस्त शेभानी साथे एटले के विशिष्ट आभूषणथी, तथा सघळां दिव्य वाजिंत्रोना इवनिथी, विशाळ अद्धिथी, चित्तना अत्यंत u9लास (आनंद)थी, महान शब्दोथी, तीर्थकरना जन्माभिषेकने एक अनुपम उत्सव उजववाने माटे ईन्द्रनी आज्ञानी अभिलाषा करवा लाग्यां. ज्यारे देवगणने जाण थई के भगवान तीर्थंकरने जन्माभिषेक थवाने छे त्यारे तेओ भगवानना निर्मळ वदन-कमळना दर्शनने माटे एटला बधा आतुर थई गयां जेटला तरस्या पाणीने माटे, जमदरिद्र इच्छित वस्तुनी प्राप्तिने माटे, रेगी आरोग्य मेळववाने माटे, निराधार माणस आधार मेळववाने माटे अने अशरणु शरणु मेळववा माटे आतुर होय छे ! भगवज्जन्मोत्सव का कर्तुकामा नां देवानां मनोभाववर्णनम् ॥ 44 ॥ श्री कल्प सूत्र: 02 Page #63 -------------------------------------------------------------------------- ________________ श्रीकल्प मञ्जरी ॥ 45 ॥ टीका मूलम्-तेणं कालेणं तेणं समएणं देवपमोओ अईव अलोइओ जाओ। " तयायणं देवगणप्पमोयं, वागीसरी नत्थि अलं प्व्त्तुण्। अञ्चंतसंता य हविंसु देवा, सद्दायई जत्थ पडतसूई ॥ 1 ॥ " तए णं ते देवा य देवीमो य हरिसुकरिसेण तहा एकताणमाणसा जाया जहा तंसि समयंसि गिरिवरपडणेणावि तेसिं दिट्टीओ लेसमित्तमवि चलिया न भ्विज्जा। तए णं सुवण्णमया 1, रययमया 2, रयणमया 3, सुवष्णरययमया 4, सुवण्णरयणमया 5, रययरयणमया 6, सुवण्णरययरयणमया 7, मटियामया 8 जे कलसा, तेसिं कलसाणं इक्किक्काए जाईए अहुत्तरसहस्सं अटुत्तरसहस्स ईक्विकस्स इदस्स आसी। एवं चउसट्ठीए इंदाणं छण्णवै-अहिय-सोलससहस्स-संजुयाइं पंचलक्खाई कलसाणं दहण सक्कस्स देदिस्स देवरन्नो इमेयारूवे अज्झथिए पथिए चिंतिए कप्पिए मणोगए संकप्पे समुप्पज्जित्था-"जं इमा बालो सिरीसकुसुम-सूमालो पहू एवैयाणं जलसंभियाणं महाकलसाणं महैमहालय जलधारं कहं shissii"-त्ति। एवंविहं सक्कस्स अज्झत्थियं 5 ओहिणा आभोइय तस्संसयनिवारणटुं औलबलपरकमो भयवं सयपादंगुटग्गेणं सीहासणस्स एगदेसं फुसि। तए णं भगवओ तित्थयरस्स अंगुढग्गफासमेत्तणं मेरू 'महापुरिसाणं चरणफासेण अहं पावणो जाओम्हि'-त्ति कह हरिसिओ विव कंपिउमारद्धो ॥suu064॥ छाया-तस्मिन् काले तस्मिन् समये देवप्रमोदोऽतीवालौकिको जात्ः। यहा~ एक देवगण उपमेय है और प्यासे आदि बहुत-से उपमान हैं। इस कारण मालोपमा अलंकार है ॥suu063॥ मूल का अर्थ-'तेणं कालेणं' इत्यादि। उस काल और उस समय में देवों को अतीव अलौकिक म देवप्रमोदा टविधकलशशक्रेन्द्रचिन्तामेरुकम्पनवर्णनम् छे. ते कारणे ॥ 45 ॥ अहीं एक देवगण उपमेय छे अने तरस्या आदि बीजा बधा उपमान भासामा म 2 छ. (2063) भूगनी -"तेणं कालेणं" या. आणे भनेते समय वोन मतिशय PRAT या. श्री कल्प सूत्र: 02 Page #64 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी सूत्र ॥ 46 ॥ टीका " तदातनं देवगणप्रमोदं, वागीश्वरी नास्ति अलं प्र्व्क्तुम्। अत्यन्तशान्ताश्च बभूवुर्देवाः, शब्दायते यत्र पतत्सूची ॥ 1 ॥ " ततः खलु ते देवाश्च देव्यश्च हर्षोत्कषण तथा एकतानमानसा जाताः, यथा तस्मिन् समये गिरिवरपतनेनापि तेषां दृष्टयो लेशमात्रमपि चलिता न भ्वेयुः। ततः खलु सुवर्णमयाः 1, रजतमयाः 2, रत्नमयाः3, सुवर्णरजतमयाः 4, सुवर्णरत्नमयाः 5, रजतरत्नमयाः 3, सुवर्णरजतरत्नमयाः 7, मृत्तिकामयाः 8 ये कलशाः, तेषां कलशानाम् एकैकस्य जात्या अष्टोत्तरसहस्रम् अष्टोत्तरसहस्रम् एकैकस्य इन्द्रस्य आसीत्। एवं चतुष्पष्टेरिन्द्राणां हर्ष हुआ। उस समय के देव-गण के आनन्द को सरस्वती भी कहने में समर्थ नहीं हैं। उस समय देव एकदम इतने शांत हो गये कि गिरती हुई मुई का भी शब्द सुनाई दे ॥ 1 ॥ तब देवों और देवियों का मन हर्ष के उत्कर्ष से एकाग्र हो ग्या। उनकी दृष्टि ऐसी निश्चल हो गई कि bar3e पर्वत के गिरने से भी लेशमात्र चलायमान न हो। तत्पश्चात् (1) स्वर्ण के, (2) चांदी के, (3) रत्नों के, (4) सोने-चांदी के, (5) सोने-रत्नों के (6) चांदी-रत्नों के, (7) सोने-चांदी-रत्नों के तथा (8) मृत्तिका के, इन आठ प्रकार के कलशों में से एक-एक जाति के, प्रत्येक इन्द्र के पास एक हजार आठ कलश थे। इस तरह चौंसठ इन्द्रों के कुल पांच लाख, सोलह हजार, छयानवे कलश हुए। इतने कलशों को देख कर देवेन्द्र देवराज शक्र को ऐसा देवममोदा मटविध कलश शक्रेन्द्रचिन्ता ए मेरुकम्पन वर्णनम् "ते समयना देवगणना आनंदनुं वर्णन करवाने सरसवती पण शकितमान नथी. ए वखते देवो एटला बधा शान्त थई गयां के नीचे पडती सोयनो अवाज पण सांभळी शकाय. ( 1 त्यारे देवो अने देवीओनां मन हर्षना अतिरेकथी एकाग्र थई गयां. तेमनी पलके एटली बधी निश्चल थई गई के मेटो पर्वत पडे ते पण जराये चलायमान न थाय ! त्यार बाद (1) सुवर्णनां (2) चांदीनां (8) रत्नाना (4) सोना-यांधीनां (4) साना-रत्नाना (6) यही-2त्नानां (7) सोना-यी मन नानां तथा (8) माटीना; ए आठ प्रकारना कळशेमांथी एक एक प्रकारना, प्रत्येक इन्द्रनी पासे एक हजार आठ कळश हतां. आ प्रमाणे चउसठ ईन्द्रोना कुल पांच लाख, सेळ हजा2, छनुं (516096) कळश थयां. आटला बधा कळशने ॥ 46 ॥ श्री कल्प सूत्र: 02 Page #65 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्प सूत्रे पणवत्य-धिक-षोडशसहस्र-संयुतानि पञ्च लक्षाणि कलशानां दृष्ट्वा शक्रस्य देवेन्द्रस्य देवराजस्य अयमेतद्रूपः आध्यात्मिकः 1, पार्थितः 2, चिन्तितः 3, कल्पितः 4, मनोगतः 5 संकल्पः समुदपद्यत- "यदयं बालशिरीषकुसुमसुकुमारः प्रभुः एतावतां जलसंभृतानां महाकलशानां महामहती जलधारां कथं सहिष्यते" इति। एवंविधं शक्रस्य आध्यात्मिकम् 5 अवधिना आभुज्य तत्संशयनिवारणार्थम् अतुलबलपराक्रमी भगवान् तीर्थकरः स्वकपादाङ्गुष्ठाग्रेण सिंहासनस्यैकदेशं spRshti। ततः खलु भगवतस्तीर्थकरस्य अङ्गष्ठावस्पर्शमात्रेण मेरु: 'महापुरुषाणां चरणस्पर्शन अहं पावनो जातोऽस्मि" इति कृत्वा हर्षित इव कम्पितुमारब्धः ॥suu064॥ ___टीका-'तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये देवप्रमोदः देवानां हर्षः अतीव मञ्जरी ॥ 47 ॥ टीका आध्यात्मिक, प्रार्थित, चिन्तित, कल्पित, मनोगत संकल्प उत्पन्न हुआ कि शिरीष के कुसुम के समान सुकुमार यह शिशु भगवान् इतने जलपूर्ण महाकलशों की अत्यन्त विशाल जलधारा को किस प्रकार सहेंगे? शक्र के इस प्रकार पांचों प्रकार के विचार अवधिज्ञान से जान कर, उनकी शंकाको दूर करने के लिए, अतुल बल और पराक्रम वाले तीर्थकर भगवान्ने अपने पैर के अंगूठे के अग्रभाग से सिंहासन के एक भाग का स्पर्श किया, तब भगवान तीर्थकरके अंगूठे के स्पर्शमात्र से मेरु पर्वत कापने लगा, मानो 'महापुरुषों के चरणस्पर्श से मैं पावन हो गया' ऐसा सोचकर हर्ष से हिलने लगा हो ॥su064॥ टीका का अर्थ--'तए णं' इत्यादि। उस काल और उस समय में देवों को अतीव लोकोत्तर आनन्द र विधकलशशक्रेन्द्रचिन्तामेरुकम्पनवर्णनम् जोईने देवेन्द्र देवराज शक्रने एवो आध्यात्मिक, प्रार्थित, चिन्तित, कल्पित, मने गत संक95 उत्पन्न थये के शिरीषना फूल जेवो सुकुमार आ बाळक (भगवान) आटलां बधां, जळथी भरेलां महाकळशेनी अत्यंत विशाळ जळधाराने केवी रीते सहन करी शकशे? शफनां आ प्रकारना पांचे विचारोने अवधिज्ञानथी जाणीने तेनी शंकानुं निवारण करवा माटे, अपार बळ अने पराक्रमवाळां तीर्थंकर भगवाने पोताना पगना अंगुठाना अग्रभागथी सिंहासनना एक भागने स्पर्श कर्यो. त्यारे भगवान तीर्थकरना अंगुठाना स्पर्श मात्रथी ज मेरु पर्वत कंपवा लागे. जाणे "महापुरुषोनां चरण स्पर्शथी हुं पावन थई गये"-एम धारीने हर्षथी डोलवा लागे (सू) 64) ASTRI -'तेण कालेणं' त्यात आणे भने ते समय होने मत्योत्त2 भान ययो. ॥ 47॥ श्री कल्प सूत्र: 02 Page #66 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 48 ॥ अतिशयितः अलौकिकः=लोकोत्तरो जातः । तस्मिन् समये नितरां शान्तिरासीदिति दर्शयितुमाह - ' तयायणं' इत्यादि । तदातनं - तदा तस्मिन् काले भवं जातं, देवगणप्रमोदम् - देवानां गणस्य = समूहस्य प्रमोदं = हर्षम्, वागीश्वरी = सरस्वती अपि वक्तुं वर्णयितुम् अलं=समर्था नास्ति = न विद्यते । देवास्तत्र श्रत्यन्तशान्ताः=अतिशयितनिश्चलमनसो बभूवुः । यत्र = यस्मिन् देवगणशान्तिस्थले पतत्सूची = पतन्ती सूची शब्दायते शब्दं करोतिशब्दं कुर्यादित्यर्थः । ततः खलु ते= शान्तचित्ता देवाथ देव्यश्च हर्षोत्कर्षेण = आनन्दाधिक्येन तथा = तेन प्रकारेण एकतानमानसाः = एकाग्रमनसो जाताः, यथा येन प्रकारेण तस्मिन् समये तेषां =शान्तचित्तानां देवानां दृष्टयः= नेत्राणि गिरिवरपतनेनापि = महापर्वत निपतनेनापि लेशमात्रमपि = किञ्चिदपि चलिताः = चञ्चला न भवेयुः । हुआ। उस अवसर पर एकदम शांति थी, यह बतलाने के लिए कहते हैं "तयायणं देवगणप्पमोयं, वागीसरी नत्थि अलं पवतुं । अच्तसंताय हविसु देवा, सहायई जत्थ पडतसूई ॥ 1 ॥ " इति । अर्थात् उस समय देवों के समूह को जो प्रमोद हुआ, उसका वर्णन करने में सरस्वती भी समर्थ नहीं है। वहा~ देव अत्यन्त ही शांत एकाग्रचित्त हो गये, इतने शान्त हो गये कि गिरती हुई सुई की भी आवाज आये विना न र्हे। अवसरे तद्दन शान्ति हती, ते दर्शाववा माटे कहे छे-- "तयायणं देवगणप्पमोयं, वागीसरी नत्थि अलं पवत्तुं । सहायई जत्थ पडतसूई ॥ 1 ॥ इति । अच्चंत संताय हविसु देवा, एटले के ते समये देवोना समूहने जे ह देवो एटलां बधां शान्त अने एकाग्रचित्त थै गयां के श्री कल्प सूत्र : 02 थया तेनु वर्णन करवाने सरस्वती पण समथ नथी. त्यां नीचे सोय पडे ते तेना अवाज पण सभळाया विना रहे नही. Ba कल्प मञ्जरी टीका देवप्रमोदा ष्टविध कलशशक्रेन्द्रचिन्तामेरुकम्पन वर्णनम् ॥ 48 ॥ Page #67 -------------------------------------------------------------------------- ________________ श्री कल्प सूत्रे ॥ 49 ॥ mancecord ततः खलु सुवर्णमयाः 1, रजतमयाः 2, रत्नमयाः 3, सुवर्णरजतमयाः 4 सुवर्णरत्नमयाः 5, रजतरत्नमयाः 6, सुवर्णरजतरत्नमयाः 7, मृत्तिकामयाः 8 ये कलशा भवन्ति तेषां कलशानाम् एकैकया जात्या अष्टोत्तरसहस्रम् अष्टोत्तरसहस्रम् एकैकस्य इन्द्रस्य आसीत् । एवम् = एकैकजातीयघटानाम् एककस्थ इन्द्रस्य अष्टोत्तरसहस्रसत्त्वेन चतुष्षष्टे := चतुष्षष्टिसंख्यानाम् इन्द्राणाम् = इन्द्रसम्बन्धिनां कलशानाम् पष्णवत्यधिकषोडशसहस्रसंयुतानि=षण्णवत्यधिकषोडशसहस्त्राधिकानि पञ्च लक्षाणि 516096 दृष्ट्वा शक्रस्य देवेन्द्रस्य देवराजस्य अयमेतद्रूपो = वक्ष्यमाणप्रकार आध्यात्मिकः प्रार्थितः चिन्तितः कल्पितः मनोगतः संकल्पः समुदपद्यत = जात: उसके बाद शांतचित वे देव और देविया~ आनन्द की अधिकता से इतने एकाग्रचित्त हो गये कि bar3A भारी पर्वत गिर पडे तो भी उन देव-देवियों की दृष्टि लेशमात्र भी चलायमान न हो । उसके बाद (1) सोने के, (2) चांदी के, (3) रत्नों ke, (4) mile hue sone-cAMdI ke (5) sone - रत्नों के, (6) चांदी - रत्नों के, (7) सोने-चांदी - रत्नों के और (8) मिट्टी के ये आठ प्रकार के कलश थे। इन में एक एक प्रकार के कलश प्रत्येक इन्द्र के पास एक हजार आठ-एक हजार आठ थे, सभी प्रकार के कलश एक 2 इन्द्र के पास आठ हजार चउसठ-आठ हजार चउसठ थे, अतः चउसठ इन्द्रों के सब मिल कर pA~ca लाख, सोलह हजार, छयानवे कलश हुए। कलशों की इतनी bar3I संख्या देखकर शक्र देवेन्द्र देवराज के मन में इस प्रकार का आध्यात्मिक, प्रार्थित, चिन्तित, कल्पित, मनोगत संकल्प अर्थात् विचार उत्पन्न त्यार खाद शांतचित्त ते देव-देवीए आनंदना अतिरेकथी एटलां खधां एकाग्रचित्त थै गयां के घणा भारे पत पडे तेआ पण ते देव-देवीओनी सृष्टि sheja पण चलायमान थाय नहीं. त्यारा (1) सोनानां, (2) यांहीनां (3) रत्नानां, (4) मिश्रित सोना-चांदीना, (5) सोना - रत्नानां (9) यांही - रत्नानां, (7) सोना-यांही - रत्नानां, भने (8) भाटीनां, खेम आहे अआरनां उशी इतां तेमां प्रत्ये इन्द्रनी पासे दरेक प्रकारना एक हजार आठ कळश हतां. बधा प्रकारना कळशेआ मळीने प्रत्येक ईन्द्रनी पासे आठ हजार चोसठ कळशेआ हतां. तेथी चासठ इन्द्रोना बधां मळीने एकंदर पांच लाख, साळ हजार, छन्नुं कळश हतां. कळशे|नी आटली बधी माटी सख्या जोइने शक देवेन्द्र देवराजना मनमां आ प्रकारना आध्यात्मिक, प्रार्थित, चिन्तित, कल्पित, श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका देवप्रमोदाष्टविध कलश शक्रेन्द्र चिन्ता मेरुकम्पन वर्णनम् ॥ 49 ॥ Page #68 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 50 ॥ TERAT यदयं प्रभुः बालः पुनः शिरीषकुसुमसुकुमारः = शिरीषाख्यपुष्पवत् अतिकोमलाङ्गोऽस्ति, कथमयम् एतावतां (516096) जलभृतानां जलपूर्णानां महाकलशानां महामहतीम् = अतिविशालां जलधारां सहिष्यति ?' इति । एवंविधम् = एतत्प्रकारकं शक्रस्य = इन्द्रस्य आध्यात्मिकं प्रार्थितं चिन्तितं कल्पितं मनोगतं सङ्कल्पम् अतुलबलपूराक्रमः= अनुपमबलपराक्रमी भगवांस्तीर्थकरः अवधिना = अवधिज्ञानोपयोगेन आभुज्य = ज्ञात्वा, तत्संशयनिवारणार्थम् इन्द्रसंदेह दूरीकरणार्थ स्वपादाङ्गुष्ठाग्रेण = निजचरणाङ्गुष्ठाग्रभागेन सिंहासनस्य = सिंहासनाकारपरिणतमेरुपर्वतावयवस्य एकदेशम् = एकभागं स्पृशति । ततः = स्पर्शनानतरं खलु भगवतस्तीर्थकरस्य अङ्गुष्ठाग्रस्पर्शमात्रेण 'महापुरुषाणां= श्रेष्ठपुरुषाणां चरणस्पर्शेन अहं पावनः = पवित्रः संजातोऽस्मि' - इति कृत्वा = इति ज्ञात्वा मेरुः हर्षित इव कम्पितुम् आरब्धः । अत्र कलशसंख्यायां धातकीखण्डादिज्यौतिषेन्द्रादिदेवकलशाविवक्षा बोध्येति ॥sU064 ॥ हुआ कि प्रभु बालक हैं, शिरीष पुष्प के समान अतिशय कोमल हैं। यह पांच लाख सोलह हजार छयानवे (516096) जल-भरे महाकलशों की अत्यन्त विशाल जलधारा को कैसे सह सकेंगे ? / इस प्रकारके शक्र के आध्यात्मिक, प्रार्थित, चिन्तित, कल्पित, मनोगत संकल्प को अतुल बल और अनुपम पराक्रम से सम्पन्न भगवान् तीर्थकर ने अवधिज्ञान से जान करके, उनके संशय को दूर करने के लिए, अपने पैर के अंगूठे के अग्रभाग से अपने आधारभूत (जिस पर वह विराजमान थे) मेरुपर्वत के अवयवरूप सिंहासन के एक भाग का स्पर्श किया। भगवान् तीर्थंकर के अंगूठे के अग्रभाग से स्पर्श करते ही 'महापुरुषों के चरण-स्पर्श से मैं पावन हो गया' ऐसा जान कर मानों हर्ष के कारण मेरुपर्वत कापने ल्गा। यहां धातकीखण्ड आदि के ज्योतिपी देवेन्द्र आदि देवोंके कलशोंकी विवक्षा नहीं की गयी है । suu064॥ मनेआगत संकल्प (विचार) उत्पन्न थये के प्रभु बाळक छे, शिरीष-पुष्पना जेवां अतिशय कामळ छे. ते आ पांच लाख seALa हजार छन्नुं (516096) जळपूणुं महाकळशेआनी अत्यंत विशाळ जळधाराने केवी रीते सहन करी शकशे ? आ प्रकारना शक्रना आध्यात्मिक, प्रार्थित, चिन्तित, कल्पित, मनेआगत संकल्पने, अनुपम बळ अने अनुपम पराक्रमवाळा भगवान तीर्थंकरे अविधज्ञानथी जाणीने तेनी शकाने दूर करवा mATe, peAtAnA पगना अंगुठाना अग्रभागथी पेआताना आधारभूत (जेना पर तेओ विराजमान हतां) मेरुपर्यंतना अवयवरूप सिंहासनना एक भागना स्पर्श कर्यां. भगवान तीर्थंकरना a`guThAnA अग्रभागना स्पर्श थतां ज "महापुरुषोनां चरण-स्पशथी हुं पावन थई गये." एम मानीने जाणे हने लीधे मेरु पर्यंत कपवा लाग्या. अहि धातकीखंड आदिना ज्यातिषी देवेन्द्र आदि देवाना कळशानी विवक्षा करेल नथी. (s064) श्री कल्प सूत्र : 02 (AAAAAAAAAA कल्प मञ्जरी टीका देवप्रमोदाष्टविध कलश शक्रेन्द्रचिन्तामेरुकम्पनवर्णनम् ॥ 50 ॥ Page #69 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 51 ॥ क मूलम्--जं समयं च णं मेरू कंपिउमारद्धो, तं समयं च णं पुढवी कंपिया, समुद्दो खुद्धो, सिहराणि पडिउमरद्धाणि । तेसिं सयल- जगजीवजाय-हियय - विदारगो भयमेवो महासदो समुब्भूओ । तिहुयणंसि महं कोलाहलो जाओ। लोगा भयभीया जाया । सव्वजंतुणो भयाउला सयसयद्वाणाओ निस्सरिय ' को अम्हाणं तायगो' भविस्सर-त्ति कट्टु सरणमन्नेसिउं विव जत्थ तत्थ पलाइउमारद्वा । सब्वे देवा देवीओ यावि भवि ग्गमाणसा जाया । तणं से सके देविंदे देवराया एवं चिंते- 'जणं अयं विसालो मेरू इमस्स कमलाओवि कोमलस बालगस्स पहुणो उवरि पडिस्सर, तो अस्स बालगस्स का दसा भविस्सर ?, इमस्स बालगस्स अम्मापि - ऊणं समीवे कहं गमिस्सामि ? किं कहिस्सामि ?-त्ति कट्टु सकिंदो अज्झाणोवगओ झियाय । तओ 'केण एवं कडं' - ति कट्टु सके देविंदे देवराया आमुरुते मिसिमिसंते कोवग्गिणा संजलिए श्रहिं पउंजइ । तए णं ओहिणा नियदोस विष्णाय भगवत्र तित्थयरस्स पायमूले करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासी - णायमेयं अरहा ! विष्णायमेयं अरहा ! परिण्णायमेयं अरहा ! सुयमेयं अरहा ! अणुहूयमेयं अरहा ! जे अईया जे य पपन्ना जे य श्रागमिस्सा अरहंता भगवंतो ते सव्वेऽवि अनंतबलिया अनंतबीरिया अनंतपुरिसकारपरकमा हति-त्ति कट्टु बंदर नमसर, वंदित्ता नमसित्ता नियावराहं स्वमावेइ ॥065॥ छाया - यस्मिन् समये च खलु मेरुः कम्पितुमारब्धः, तस्मिन् समये च खलु पृथ्वी कम्पिता, समुद्रः क्षुब्धः शिखराणि पतितुमारब्धानि । तेषां सकलजगज्जीवजातहृदयविदारको भयभैरवो महान् शब्दः मूल का अर्थ - - 'जं समयं च णं' इत्यादि । जिस समय मेरु पर्वत kA~pane लगा, उस समय निश्चय ही सारी पृथ्वी kA~pa उठी, समुद्र क्षुब्ध हो गया, शिखर गिरने लगे, समस्त संसार के जीवों के हृदय को विदारण करने वाला महान् भयंकर नाद हुआ। तीनों लोक में bar3A कोलाहल हो भूजना अर्थ - 'जं समयं च णं' इत्याहि के समये सुमेरु पर्वते न शरु युते समये गायी पृथ्वी क पवा लागी. समुद्रो खळभळी उठ्यां. शिखरा उपरा-उपरी पडवा मंडयां. समस्त स ंसारी जीवाना यने भेदी नाखे तेवा दारुण अवाज थयो. त्रणे लेकमां कोलाहल मची गया. लेके डरना मार्या भयभीत थवा लाग्यां. श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका मेरुकम्पनेन त्रिभु वनस्थित जीवानां भयं, शक्रे न्द्रस्य चि न्ता, क्रोधः, कम्पकारण परिज्ञानं, क्षामणं च । ॥ 51 ॥ Page #70 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 52 ॥ दा XTEE स्मुद्भूत्ः। त्रिभुबने महान् कोलाहलो जात्ः। लोका भयभीता जाताः । सर्वजन्तवो भयाकुला: स्वकस्वकस्थानात् निःसत्य 'कोऽस्माकं त्रायको भविष्यति'-इति कृत्वा शरणमन्वेषयितुमिव यत्र तत्र प्लायितुमार्ब्धाः। सर्वे देवाश्च देव्यश्च भयोद्विग्नमानसा जाताः। कल्पततः स शक्रो देवेन्द्रो देवराज एवं चिन्तयति-यत् खलु अयं विशालो मेरुरस्य कमलादपि कोमलस्य मञ्जरी बालकस्य प्रभोरुपरि पतिष्यति, ततोऽस्य बालकस्य का दशा भविष्यति, अस्य बालकस्य अम्बापित्रोः समीपे कयं टीका गमिष्यामि ? किं कथयिष्यामि ? इति कृत्वा शक्रेन्द्रः आर्तध्यानोपगतो ध्याय्ति। ततः 'केन एवं कृत'-मिति कृत्वा शक्रो देवेन्द्रो देवराज आशुरुतो मिसमिसायमानः कोपाग्निना संज्वलितः अवधि प्रयुङ्क्ते । ततः खलु अवधिना ग्या। लोग डर ग्ये। सब प्राणी भयसे व्याकुल होकर, अपने-अपने स्थान से निकल कर 'कौन हमारा मेरुकम्प नेन त्रिभुप्राण करेगा' ऐसा सोच कर शरण खोजने के लिए इधर-उधर भागने लगे, और सभी देवी-देवताओं वनस्थितका चित्त भी भय से कओण्पने ल्गा। से जीवानां तब देवेन्द्र देवराज शक्र ने इस प्रकार विचार किया-'अगर यह विशाल मेरु पर्वत, कमल से भयं, शक्रेभी कोमल, बालवय-वाले इन प्रभु के ऊपर गिर जायगा तो इनकी क्या दशा होगी? कैसे मैं इनके मातापिता के पास jAU~gA! क्या खूण्गा?'| इस तरह विचार करके शकेन्द्र आतध्यान से युक्त होकर चिन्ता, अल् क्रोधः, चिन्ता करने ल्गे। सो कम्पकारफिर 'किसने ऐसा किया है ?'-यह सोच कर शक्र देवेन्द्र देवराज को क्रोध आग्या। क्रोध की परिज्ञानं - क्षामणं c। प्राणीओ आम तेम दोडधाम करवा लाग्यां. सर्व जीवजंतु भयथी आकुळ-व्याकुल थई रह्यां. "त्राहि त्राहिना पिकारो थवा लाग्या. शरणु शोधवा आम तेम मथामण करी रह्यां. सर्व देव-देवीओनां मन पण भयथी ध्रुजी उठयां. आ वखते केन्द्रने आ प्रमाणे मने गत भावो उठी आव्यां छे, कदाच आवो महान-विशाल अने ऊंचा मेरु पर्वत, आ केमल शरीरवाळा बाळ प्रभु उपर गबडी पडशे ते, तेमनी शुं दशा थशे ?, हुं तेमनी माता ॥ 52 ॥ पासे शुं मोडुं लईने जईश?, तेमने कई हकीकतथी वाकेफ करीश?, आवा प्रकारना विचारोनी परंपराने लीधे तेनुं मन उग्रताने पाम्युं, ने ते आर्तध्यान करवा लाग्यो. आवा भाव मनमां आवतां, तेमनामां तीव्र क्रोधाग्नि सळगी उठय. क्रोधनी जवाळाओने लीधे, आखुं THATATESTER श्री कल्प सूत्र: 02 Page #71 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्प "मुत्रे मञ्जरी ॥ 53 ॥ निजदोषं विज्ञाय भगवतस्तीर्थकरस्य पादमूले करतलपरिगृहीतं शिरस्याऽवर्त मस्तके अञ्जलिं कृत्वा एवमवादीत-ज्ञातमेतत् अर्हन् ! विज्ञातमेतत् अर्हन् ! परिज्ञातमेतत् अर्हन् ! श्रुतमेतत् अर्हन् ! अनुभूतमेतत् अर्हन् ! ये अतीताः, ये च प्रत्युत्पन्नाः, ये च आगमिष्यन्तोऽर्हन्तो भगवन्तस्ते sa'pi अनन्तबलिका अनन्तवीर्या अनन्तपुरुषकारपराक्रमा भवन्ति' इति कृत्वा चन्दते नमस्यति, वन्दित्वा नमस्यित्वा निजापराध क्षमयति ॥suu065॥ टीका-'जं समयं च णं' इत्यादि । यस्मिन् समये च खलु मेरुः कम्पितुम् आरब्धः, तस्मिन् समये अग्नि से वह प्रज्वलित हो गये । उनने अवधिज्ञान का उपयोग ल्गाया। तब अवधिज्ञान से अपना ही दोष जान कर भगवान् तीर्थकर के चरण-मूल में दोनों हाथ jor3a कर और मस्तक पर आवर्त एवं अंजलि करके वह इस प्रकार बोले-'हे भगवन् ! मैंने जाना है, हे भगवन् ! मैंने अच्छी तरह जाना है, हे भगवन् ! मैंने खूब अच्छी तरह जाना है, हे भगवन् ! मैंने सुना है, हे भगवन् ! मैंने अनुभव भी कर लिया है, कि जो अर्हन्त भगवान् अतीत काल में हो चुके हैं, जो अर्हन्त भगवान् वर्तमान में हैं, और जो अर्हन्त भगवान् भविष्य में होंगे, वे सभी अनन्तवली, अनन्तवीर्यवान् , अनन्त पुरुषकार-पराक्रम के धनी होते हैं। इस प्रकार बोल कर उनने वन्दना की, नमस्कार किया, बन्दना-नमस्कार करके अपने अपराध को खमाया ॥suu065॥ टीका का अर्थ- 'जं समयं च णं' इत्यादि। जिस समय सुमेरु पर्वत कम्पायमान हुआ, उस समय सारी की सारी पृथ्वी काप उत्थी। समुद्र क्षुब्ध हो ग्या। पर्वतों के शिखर गिरने ल्गे। कापती पृथ्वी, मेरुकम्पनेन त्रिभुवनस्थितजीवानां भय, शक्रेन्द्रस्य चिन्ता क्रोधः, मा कम्पकारण परिज्ञानं क्षामणं च । शरीर बळवा लाग्युं. बळतरा थतां तेणे अवधिज्ञानने उपयोग मूको, तेमां तेमने सर्व हकीकत विदित थई ने तपात थ, न पिताने दोष जणातां, बे हाथ जोडी, माथे अंजली धरी, भगवान पासे गळगळा-दये बेलवा लाग्या के "हे भगवन्त! हुं सर्व जाणी चुकये, सारी रीते मने सर्व समजायुं, में सांभळ्युं छे अने अत्यारे अनुभव पण करी लीधे छे के अतीत, वर्तमान अने भावी काळना अहंन्त भगवाने, अनंत वीर्यवान, अनंत पुरुषाकारना धणी, अने अनंतपराक्रमी होय छे. आवा प्रकारनुं कथन नम्रभावे प्रगट करी, केन्द्र भगवानने वंदन-नमस्कार करी, थयेल अपराधनी माफी मागी. (sU0 65) सजाना मय- समयं च णत्याहि.भैरुपतत्र ने भारी वाहवाथी, , पहाणामन याभां, संपूर्ण रीते विस्तृत छे, आथी तेना कंपनने स्पर्श त्रणे लेकमां अनुभवाय. कंपनना लीधे, धरती पण घण ॥ 53 ॥ श्री कल्प सूत्र: 02 Page #72 -------------------------------------------------------------------------- ________________ श्रीकल्प च खलु पृथिवी कम्पिताऽभूत् , समुद्रः क्षुब्धोऽभूत् , शिखराणि-गिरिशृङ्गाणि पतितुम् आरब्धानि । तेषां कम्पोन्मुखपृथिवी-क्षोभोन्मुखसमुद्र-पतनोन्मुखशिखराणां सकलजगज्जीवजातहृदयविदारका सर्वभुवनस्थप्राणिगणहृदयभेदनकारकः भयभैरव: भयङ्करः महान्-दिग्व्यापकः शब्दः समुद्भूतः स्मुत्प्न्न्ः। त्रिभुवने महान् उच्चैः कोलाहल: कलकलो जातः । लोकाः भयभीताः भययुक्ता जाता। सर्वजन्तवः सकलपाणिनः भयाकुला भयोद्विग्नाः सन्तः स्वकस्वकस्थानात-निजनिजस्थानात निःमृत्य=निर्गत्य "काको जनः अस्माकंत्रायक: रक्षको भविष्यति?"इति कृत्वा इति हेतोः शरणं-रक्षकम् अन्वेषयितुम् इव यत्र तत्र-इतस्ततः पलायितुम् आर्ब्धाः। सर्वे देवा देव्यथापि भयोद्विग्नमानसा भयत्रस्तचित्ता जाताः। ततः खलु स शक्रो देवेन्द्रो देवराज एवं वक्ष्यमाणप्रकारं चिन्तयति=विचारयति । शक्रचिन्तनीयमाह ॥54 ॥ मञ्जरी टीका क्षुब्ध समुद्र और पतनोन्मुख गिरि-शिखरों का, तीन लोक के समस्त प्राणियों के हृदय को भेदने वाला, भयंकर और सब दिशाओं में व्यापी शब्द हुआ। तीनों लोकों में तीव्र कोलाहल फैल ग्या। लोग भयभीत हो उत्थे। समस्त जीव भय से व्याकुल होते हुए अपने-अपने स्थान से बाहर निकल कर 'कौन हमारा रक्षक होगा' ऐसा सोचकर शरण खोजने के लिए इधर-उधर भागने ल्गे। तथा सभी देवी-देवताओं का चित्त भी भय से व्याकुल हो ग्या। तब शक देवेन्द्र देवराजने इस प्रकार सोचा-'जो यह महान् मेरुपर्वत कमल से भी कोमल इन्। मेरुकम्पनेन त्रिभुवनई स्थित जीसेवानां भयं, शक्रेन्द्रस्य चिन्ता, क्रोध, कार मा कम्पकारण परिज्ञानं, क्स्साम्न्न्ण्च्। धणी उठी, धरती धणधणातां, समुद्रनुं पाणी उछळी आव्युं, ने आ उछाळाने लीधे, चारे बाजु जळजळाकार थई रह्युं. उकापातथी, धरतीना आधारे रहेला नाना-मोटा शिखरो पण स्वस्थानेथी चुत थतां जणावा लाग्या, ने घरबार-मेडी--महेलात-हवेलीओ सर्वे पडीने पादर थयां. मानव, पशु, प्राणु दुःखना लीधे अथाग शेक-संतापने पामे छे, शरण अने आश्रय विनाना थई जवाथी, कोलाहल करी मूके छे. मानवेना आश्रय स्थाने ते, चल अने अस्थिर छे, ते ते कंप लागतां पडी जाय छे. पण देवना आश्रय स्थाने-देवालय, विमाने, कीडांगणे सर्वे अचल अने स्थिर छे, छतां तेमने पण कंपने स्पर्श थतां, पडवाने लय उपस्थित थयो न :- य 2ऐ. आवी स्थिति सर्व लोकेमां व्यापी रही हती. त्यारे केन्द्रना मनमां पण चित्र-विचित्र तरंग उठवा लाग्या. ॥ 54 ॥ श्री कल्प सूत्र: 02 Page #73 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे मञ्जरी ॥ 55 ॥ टीका "यत् खल्लु अयम् विशालो-महान् मेरुः अस्य=पुरोवर्तिनः कमलादपि कमलपुष्पापेक्षयाऽपि कोमलस्य-सुकुमारस्य बालकस्य-बालवयोवर्तिनः प्रभोरुपरि पतिष्यति, ततः अस्य बालकस्य की दशा परिस्थितिर्भविष्यति ?, अहं च अस्य बालकस्य अम्बापित्रोः समीपे कथं केन प्रकारेण गमिष्यामि ! तथा कि कथयिष्यामि ? इति कृत्वा इति कल्पचिन्तयित्वा शक्रेन्द्र आर्तध्यानोपगतः आर्तध्यानावस्थितः सन् ध्याय्ति=चिन्त्य्ति। ततः 'केन एवं कृतम् ईदश उत्पातः कृतः' इति कृत्वा इति मनसि चिन्तयित्वा शक्रो देवेन्द्रो देवराजः आशुरुतः अतिकुपितः मिसमिसायमानः =जाज्वल्यमानः कोपाग्निना क्रोधरूपवहिना संज्वलितः=ध्मातः सन् अवधिम् अवधिज्ञानं प्र्युन्ग्क्ते। ततः अवधिज्ञानोपयोगानन्तरं खलु अवधिना=अवधिज्ञानद्वारा निजदोषं विज्ञाय भगवतः तीर्थकरस्य पादमूले चरणतले करतलपरिगृहीतं हस्ततलभृतं शिरस्यावर्त्त-शिरसि आवतः प्रदक्षिणतया भ्रामणं यस्य तं तथाविधम् अञ्जलिं हस्त मेरुकम्पनेद्वयसम्पुटं मस्तके शीर्ष कृत्वा संस्थाप्य एवं वक्ष्यमाणं वचनम् अवादीत-उक्तवान् , तद्वक्तव्यमाह-'णायमेयं' का न त्रिभुवन स्थितजीबालवयवाले प्रभु के ऊपर गिरे तो इनकी क्या दशा होगी?, मैं इनके माता-पिता के समीप किस प्रकार jAU~gAvAnAM भयं, और क्या kahU~gA ? / इस प्रकार विचार करके शक्रन्द्र आर्तध्यान-युक्त होकर चिन्ता में पड गये । तदनन्तर 'किसने शक्रेन्द्रस्य ऐसा किया है-इस प्रकार का उत्पात मचाने वाला कौन है ?' यह सोचकर शक्र देवेन्द्र देवराज अतिकुपित हुए, क्रोधः, क्रोध की आग से प्रज्वलित हो गये । ' यह उत्पात करने वाला कौन है-पह जानने के लिये उन्होंने अवधिज्ञान कम्पकारणमें उपयोग लगाया, और अवधिज्ञान से अपना ही दोष जानकर भगवान् तीर्थकर के चरणों में शिर झुका कर, दोनों हाथ jor3a कर मस्तक पर आवत्तयुक्त अंजलि करके, आगे कहे अनुसार कहा-हे भगवान् ! सुमेरु के रक्षामणं c। चिन्ता, परिज्ञानं, कदाच मेरु पर्वतना शिखरेने ते हुं आडे हाथ दई, भगवानना कमळ-बाळशरीर पर पडतां, अटकावी दईश, पण मेरु पर्वत गबडी पडतां हुं, भगवानने केवी रीते बचावी शकीश?, ने तेमनी माताने विलाए जई शुं जवाब आपीश? आवा विचारथी तेमनुं मन घेराई गयुं, बुद्धि अने विचारशक्ति कुंठित थई गई, ने मूढ जेवा थई गया. अचानक पितानी दिव्यशक्ति "अवधिज्ञानने विचार फुरी आव्युं, ने ते शकितनो क्षण एकमां उपयोग करतां जणायुं के, आ सर्वना दुःखने कर्ता हुं छुं. कारण के, अरिहंतनी अनंत शक्तिमां मारे विश्वास डगमगी उठो, तेथी ज भगवाननी सहनशकितमां मने अपूर्णता भासी. मने विश्वास पूर्ण करवा सारुं भगवाने स्वयं प्रेरित श्री कल्प सूत्र: 02 Page #74 -------------------------------------------------------------------------- ________________ श्रीकल्प मञ्जरी ॥ 56 ॥ इत्यादिना। हे अर्हन् ! हे जिन ! एतत्-मेरुकम्पनादिनिमित्तं ज्ञातं मया, हे अर्हन् ! एतद् विज्ञात-विशेषेण ज्ञातम्, हे अर्हन् ! एतत् परिज्ञातम्-परितः सर्वथा ज्ञातम् , हे अर्हन् ! एतत् श्रुतम् आकर्णितम् , हे अर्हन् ! एतत् अनुभूत-संप्रत्येव अनुभवविषयीकृतं, यद् ये अर्हन्तः अतीताभूतकालीनाः, ये च अर्हन्तः कल्पप्रत्युत्पन्नाः वर्तमानाः, ये च अर्हन्तः आगमिष्यन्तः भविष्यन्तस्ते अर्हन्तो भगवन्तः सर्वेऽपि अनन्तबलिकाः अनन्तबलसम्पन्नाः अनन्तवीर्याः अनन्तशक्तिसम्पन्ना अनन्तात्मबला वा, तथा-अनन्तपुरुषकारपराक्रमा भवन्ति-इति टीका कृत्वा इत्युत्त्वा अर्हन्तं भगवन्तं चरमतीर्थकरं शक्रो बन्दते नमस्यति च, वन्दित्वा नमस्यित्वा च निजापराध स्वापराचं क्षमयति ॥ 10 65 ॥ मुलम्-तएणं सव्वे इंदा हरिस-वस-विसप्पमाण-हियया सबिड्डीए जाव महया रवेणं अच्चईदाइ. मेरुकम्पनेकमेण भगव तित्थयरं तित्थयराभिसेएणं अभिसिंचिंसु । न त्रिभुवनतएणं सकिंदण अणुवममहावीरयाचंचियत्तणेण कंपियमेरुत्तणेण 'भीमभयमेरवं उरालं अचेलयाइयं स्थित जी रवानां भयं, कओण्पने आदि का कारण मैं जान गया, हे भगवान् ! अच्छी तरह जान गया, और हे भगवान् ! पूरी शक्रेन्द्रस्य तरह जान ग्या। हे भगवान् ! मैंने सुना है, हे भगवान् ! मैंने अनुभव भी किया है कि जो अर्हन्त भग- चिन्ता, म क्रोधः, वन्त भूतकाल में हो चुके हैं, जो अर्हन्त भगवन्त वर्तमान कालमें हैं, और जो अर्हन्त भगवन्त भविष्य में कम्पकारणहोंगे, वे सभी अर्हन्त भगवान् शरीरसम्बन्धी अनन्त बल से सम्पन्न आत्मसम्बन्धी अनन्त शक्ति परिज्ञानं, से युक्त होते हैं, तथा अनन्त पुरुषकारपराक्रम से युक्त होते हैं। ऐसा कह कर शक्र अर्हन्त भगवान् को क्स्साम्न्न्ण्च्। वन्दना करते हैं, नमस्कार करते हैं, वन्दना और नमस्कार करके अपना अपराध खमाते हैं ॥ 65 ॥ थईने आ घडीभरना तांडवनृत्यमां पितानी वीरता दाखवी. पिताना ज देशनुं आरोपण करी, गळगळे हैये भगवान सामुं जोई थयेल अपराधनी माफी मागी, दोषमुक्त थया. आमां केन्द्रने विचारदेष नथी, तेमज तेनी श्रद्धामां अपूर्णता हती तेम पण न हतुं, परंतु भक्तहृदय, आवाज केमळ हैयानां घडायेलां होय छे, तेथी पितानी अपेक्षाए, भगवानना दुःखनी गणत्री करे छे, अने ते दुःखने कंप जाते अनुभवे छे, ने अनुभवतां प्रतिकार करवाना रस्ता पण खेळी काढे che. A che भगवानना वात्सल्यभाववाळा भकतना शुद्ध हद! (sU0 65) पातानी वीरता छे के भगवान श्री अपूर्णता बनी श्री कल्प सूत्र: 02 Page #75 -------------------------------------------------------------------------- ________________ कल्पमञ्जरी टीका ॥ 57 ॥ परिसई सहिस्सइ'-त्ति कडु य भगवो गिव्याणगणसमक्खं अस्थधामं सिरिमहावीरेति नामं कयं । तए णं सके देविदे देवराया पंच सकरूवे विउव्वै । तत्थ एगे सके भयवं तित्थयरं करयलसंपुडेणं गिण्हइ, एगे सके पिट्टओ आयवत्तं धरेइ, दुवे सका उभो पासिं चामरुक्खेवं करेंति, एगे सके वज्जपाणी पुरंदरे पुरओ प्व्त्ति। तए णं से सक्के देविंदे देवराया चौरासीए सामाणियसाहस्सीहिं जाव अण्णेहिं भवणवै-वाणमंतरजोइसिय-वेमाणिएहि देवेहि य देवीहि य सद्धि संपरिबुडे सविड्ढीए जाव महया रवेणं ताए उकिटाए जाव जेणेव भगवओ तित्थयरस्स जम्मणणयरे जेणेव जम्मणभवणे जेणेव य तित्थयरमाया तेणेव उवागच्छइ, उवागच्छित्ता भगवं तित्थयरं माऊए पासे ठवेइ, ठवित्ता तित्थयरमाऊए ओसावणि निदं पडिसाहरै । एवं भगवओ तित्थयरस्स जम्मणमहोच्छवं करिय सव्वे इंदा सव्वे देवा य देवीओ य जामेव दिसि पाउन्भूया तामेव दिसि पडिगया 0 66 ॥ छाया-ततः खलु सर्वे इन्द्राः हर्षवशविसर्पदधृदयाः सर्वर्या यावत् महता रवेण अच्युतेन्द्रादिक्रमेण भगवन्तं तीर्थकरं तीर्थकराभिषेकेण अभ्यषिञ्चन् । ततः खलु शकेन्द्रेण अनुपममहावीरताचश्चितत्वेन कम्पितमेरुत्वेन 'भीमभयभैरवम् उदारम् अचेल PARENERAL MERENEPARE अच्युतेन्द्रामादिकृत भगहा वदभिषेकः, ना शक्रेन्द्रस्य र भगवन्नाम: करणं, सर्वदेवानुगतशक्रेन्द्रस्य त्रिशला पावें मूल का अर्थ-'तए ण' इत्यादि । तत्पश्चात् हर्ष से विकसित चित्तवाले होकर सब इन्द्रोंने पूरे ठाठ के साथ यावत् महान् घोष करते हुए, अच्युतेन्द्र आदि के क्रमसे भगवान् तीर्थकर का अभिषेक किया। तत्पश्चात् शक्रेन्द्रने, अनुपम महावीरता से युक्त होने के कारण, मेरु पर्वत को कम्पित कर देने भगवस्थापन, सर्वदेवानां में स्वस्वस्थान ग्म्न्म्। ॥ 57 ॥ भूबनोभ-'तपणत्याहथी विसित धन तमाम चन्द्रोमे, puu2|4मा सहित, महान घोषणा 42री, ने भगवानने अभिषेक कर्यो. आ अभिषेकनी क्रिया अमृतेन्द्र शरु करी, अने समप्रमाणे उत्तरनी श्रेणीना ईन्द्रो वडे, पूरी करवामां आवी. भगवाननुं अनुपम बळ जोईने, भविष्यमां पण दारुण दुःखेने ते सहनशीलतापूर्वक सामने करशे, तेमज उपसर्गोनी अवगणना करीने पण, पितानुं ध्येय हांसल करशे, एवी नीडरता अने मक्कमता बाळपणथी ज श्री कल्प सूत्र: 02 Page #76 -------------------------------------------------------------------------- ________________ श्रीकल्प तादिकं परिषहं सहिष्यते' इति कृत्वा च भगवतो गीर्वाणगणसमक्षम् अर्थधाम श्रीमहावीरेति नाम कृतम् । ततः खलु शक्रो देवेन्द्रो देवराजः पञ्च शक्ररूपाणि विकरोति । तत्र एकः शक्रः तीर्थकरं करतलसम्पुटेन गृहणाति, एकः शक्रः पृष्ठतः आतपत्रं धरति, द्वौ शक्रौ उभयपार्चे चामरोतक्षेपं कुरुतः, एकः शक्रो वज्रपाणिः पुरन्दरः पुरतः प्रवर्तते । ततः खलु स शक्रो देवेन्द्रो देवराजः चतुरशीत्या सामानिकसाहस्रीभिः यावत् अन्यैः भवनपति-व्यन्तर-ज्योतिषिक-वमानिकैः दे वैश्च देवीभिश्च सार्द्ध संपरिहतः सर्वदर्या यावत महता रवेण तया उत्कृष्टया यावत् यत्रैव भगवतस्तीर्थकरस्य जन्मनगरं यत्रैव जन्मभवनं यत्रैव च तीर्थकरमाता कल्पमञ्जरी ॥58 ॥ टीका के कारण, तथा 'यह भगवान् , भविष्यत्-काल में घोर भय से भयानक अचेलता आदि बडे-बडे परीपहों को सहन करेंगे' यह सोचकर, देवों के समूह के सामने भगवान् का गुणनिष्पन्न 'श्रीमहावीर' ऐसा नाम र्क्खा। तत्पश्चात् शक्र देवेन्द्र देवराजने पाच शक्र के रूपों की विकुर्वणा की। एक शक्रने भगवान तीर्थकर को दोनों हाथों में लिया, एक शक्रने पीछे से छत्र किया, दो शक्र दोनों तरफ से चामर बीजने लगे, और एक पुरन्दर शक हाथ में वज्र लेकर आगे-आगे चलने ल्गे। तब वह शक्र देवेन्द्र देवराज चौराशी हजार सामानिक देवों के साथ, यावत् अन्य भवनपति, व्यन्तर, ज्योतिष्क तथा वैमानिक देवों और देवियों के साथ, उन सब से घिरे हुए, सब प्रकारकी ऋद्धि सहित, यावत् महान् घोष के साथ, उत्कृष्ट अच्युतेन्द्रादिकृतभगवदभिषेकः, शक्रेन्द्रस्य भगवन्नामकरणं, सर्वदेवानुगतशकेन्द्रस्य त्रिशलापाचे भगवस्थापन, सर्वदेवानां स्वस्वस्थानगमनम् . पारखी लईने, शक्रेन्द्र, तेमनुं नाम देवेना अगणित समूहनी वच्चे, गुणनिष्पन्न "महावीर' एवुं राख्युं. उत्सवनी क्रिया संपूर्ण थया बाद, शक्रेन्द्र, पोताना देवशरीरनी विकुवणा करीने पांच शक्रेन्द्रो सर्या. एक शके, भगवानने पितानी हथेळीमां उपाडया. बीजाए भगवानना मस्तक उपर छत्र धारण कर्युं. त्रीजाए अने चोथाए बन्ने खभा उपर चामर वींजवा मांडया. पांचमा शकेन्द्र हाथमां वज लई, भगवाननी आगळ चालवा लाग्या. - आ प्रमाणेना सरघस साथे, केन्द्रनी सेवामां, चौरासी हजार सामानिक देव हता. तथा भवनपति, व्यन्तर, तिषिक, अने वैमानिक दे पितानी सर्वोत्तम रिद्धि साथे हाजर हता. ते सर्वे आ समारेहमां साथे चालता हता. ॥ 58 ॥ श्री कल्प सूत्र: 02 Page #77 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्र ॥ 59 ॥ तत्रैव उपागच्छति, उपागत्य भगवन्तं तीर्थकरं मातुः पार्श्वे स्थापयति, स्थापयित्वा तीर्थकरमातुः अवस्थापन निद्रां प्रतिसंहरति । एवं भगवतस्तीर्थकरस्य जन्ममहोत्सवं कृत्वा सर्वे इन्द्राः सर्वे देवाच देव्यथ यस्यामेव दिशि प्रादुर्भूताः तामेव दिशं प्रतिगताः ॥sU0 66 ॥ टीका- 'तए णं सव्वे इंदा' इत्यादि । ततः शक्रेन्द्रस्य निजापराधक्षमणानन्तरं खलु सर्वे इन्द्राः हर्षवशविसर्पद्वृद्द्याः=आनन्दोत्फुल्लमनसः सन्तः सर्वद्वर्या. यावत्पदेन 'सर्वद्युत्या सर्ववलेन सर्वसमुदयेन सर्वादरेण सर्वविभूत्या सर्वसंभ्रमेण सर्वाऽऽरोहैः सर्वपुष्पगन्धमाल्यालङ्कारविभूषया सर्वदिव्यत्रुटितनिनादेन महत्या ऋद्धया दिव्य गति से यावत् जहा~ भगवान् तीर्थकर का जन्म नगर था, जहा~ जन्म-भवन था, और जहा~ तीर्थकर की माता थीं, वहीं आये। आकर भगवान् तीर्थकर को माता के पास स्थापित कर दिया। स्थापित करके तीर्थकर की माता की अवस्वापनी निद्रा को दूर कर दिया। इस प्रकार भगवान् तीर्थकर का जन्ममहोत्सव करके सभी इन्द्र, सभी देव, और सभी देविया~ जिस दिशा से आये थे उसी दिशा में चले गये । 066 / / टीका का अर्थ - ' ' इत्यादि । इन्द्र के अपना अपराध खमा लेने के बाद, सभी इन्द्रोंने, हर्षवश - विकसित-चित्तवाले होकर, सब ऋद्धि से, सब युति से, सब बल से, सब समुदय से, सब आदर से, सर्व विभूति से, संभ्रम (स्वरा) से, समस्त अद्भुत दिव्य वाद्यों के घोष से, अच्युतेन्द्र आदि के क्रम से भगवान् तीर्थंकर का अभिषेक किया। घोषणा अने दिव्यनाद करता करता, ज्यां जन्मनगर हतु, ज्यां जन्मभवन हतुं, ज्यां माता निद्राधीन थयेलां हतां ते स्थाने ते बधा आवी पहेआंच्या, ने भगवानने मातानी गेआदमां मूकया. त्यारबाद माताने आवरण करी रहेला अवस्त्रापनी निद्राने दूर करी सव देव-देवीओ जे स्थानेथी आव्या हता, ते स्थाने जवा रवाना थया. (sU066) टीना अर्थ' - 'तणं' इत्याहि न्यारे शडेन्द्र, म दु:भय घटनाओओथी विभुक्त थया, ने थयेस आशातनानी भाटे प्रभुनी मारी मागी, त्यारे जेम देणदार ऋणमांथी मुक्त थाय त्यारे छेल्ला शांतिना श्वास खेंचे छे, तेम तेनु हृदय हळवुं फूल थई गयुं, ने अगाउनी माफक प्रफुल्लित-वदने उभा रह्या. श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका अच्युतेन्द्रा दिकृतभगवदभिषेकः, शक्रेन्द्रस्य भगवन्नाम करणं, सर्व देवानुगतशक्रेन्द्रस्य त्रिशला पार्श्व भगव स्थापनं, सर्वदेवानां स्वस्वस्था नगमनम् . ॥ 59 ॥ Page #78 -------------------------------------------------------------------------- ________________ महता हृदयोल्लासेन"-इत्येषां सङ्ग्रहः, तथा-महता रवेण, 'सर्वां ' इत्यारभ्य रवेणे'-त्यन्तानां व्याख्या पूर्व ग्ता। इत्यम् अच्युतेन्द्रादिक्रमेण भगवन्तं तीर्थकर तीर्थकराभिषेकेण abhyssishcn-स्न्पित्व्न्त्ः। ततः तीर्थकराभिषेकानन्तरं शक्रेन्द्रेण अनुपममहावीरताचञ्चितत्वेन, सर्वातिशायिपराक्रमयुक्तत्वेन, कम्पितमेरुत्वेन स्वाङ्गुष्ठस्पर्शन मेरुपर्वतस्य कम्पनया च, तथा-भीमभयभैरवं घोरभयेन भयङ्करम् , उदारम्= विशालम् , अचेलतादिकं परिषहं सहिष्यते-इति कृत्वा इति ज्ञात्वा भगवतस्तीर्थकरस्य गीर्वाणगणसमक्षं देव श्रीकल्प कल्प मञ्जरी ॥ 60 ॥ टीका HAAEETSMATERSaaseey तीर्थकराभिषेक के पश्चात् शक्रेन्द्र ने, भगवान् को असाधारण महावीरता से युक्त जान कर, सर्वोस्कृष्ट पराक्रम से युक्त होने के कारण तथा अपने अंगूठे के स्पर्शमात्र से मेरु पर्वत को ka~pA देने के कारण और भविष्य में यह घोर भय से भयंकर, विशाल अचेलता आदि परीषहों को सहन करेंगे, ऐसा जान अच्युतेन्द्रा दिकृतभगमए वदभिषेकः, शक्रेन्द्रस्य SH भगवन्नाम करणं, सर्व देवानुगत आ बधुं क्षणवारमां बनी गयुं, ने कंप विगेरे अदश्य थया, त्यारे देव देवीओए पण खुशीने दम खेंचे अने अंगे अंग तेओने शाता वळी, घडी भर पहेलां ते सर्वेना जीव ताळवे चूंटी गया हता, ने "शुं बन्युं ने शुं बनशे तेनी कागारोळ करी रह्या हता, ने जन्म-मरणनी वच्चे जेलां खाई रह्या हता, दरेकने हमणां गयां के जशुं' एज भय व्यापी रह्यो हतो, त्यां ते सपाटामां, काळनुं अवळदेम चक्कर फरी गयुं. सर्व वेदनाओ नाश पामी. आक्रंदने ठेकाणे संतोष अने आनंद छवाई गयां. भयनुं भूंगळ सलामतीना रूपमां फेरवायुं, ने लेकना विषे जीव-जंतुओए निरांत अनुभवी. भय दूर थतां देव-देवीओए आनंदने उभरो ठालव्ये. दरेक प्रकारनी छे जे सामग्रीओ, jude jude स्थरीएथी, भेगी करी हती, ते सर्वने उपयोग, भगवानना अभिषेकमां कर्यो. भगाय भुनिय, संयति ने "अभओ पत्थिवा तुझं"-हे राम! तु लयभुत छ.-माम ह्यु ने राजा भयथी मुकत थातां अभयदाननुं महास्य समये, तेम देवेने पण, 'अभयदान नी महत्ताने पूरेपूरो ख्याल आव्यो ने आ भगवाननी वीरता अतूट छे तेवुं तेमने भान थयुं. आवुं बळ, वीर्य अने पराक्रम पण मानव देहमां होय छे.-तेम ख्याल आवतां तेओने गर्व गळवा मांड, ने पूर्ण भकित प्रदर्शित करीने, भगवानने अभिषेक कर्यो. भय केवी रीते उत्पन्न थयो तेनुं ख्यान ज्यारे केन्द्र आप्युं, त्यारे देवदेवीओ आश्चर्यमां गरकाव थई शक्रेन्द्रस्य त्रिशलापाचे भगवर स्थापनं, S, सर्वदेवानां स्वस्वस्थानगमनम् . ॥ 6 ॥ श्री कल्प सूत्र: 02 Page #79 -------------------------------------------------------------------------- ________________ श्रीकल्प वृन्दसमक्षे अर्थधाम सार्थकं श्रीमहावीरेति नाम कृतम् । ततःचरमतीर्थकरस्य श्रीमहावीरेतिनामकरणानन्तरं, शक्रो देवेन्द्रो देवराजः पश्च शक्ररूपाणि विकरोति वैक्रियशक्तयोत्पादयति, तत्र-पश्चानां शक्ररूपाणाम्मध्ये एकः शक्रो भगवन्तं तीर्थकर-चरमतीर्थकरं श्रीमहावीरं करतलसम्पुटेन गृह्णाति, एकः शक्रः पृष्ठत आतपत्र छत्रं धरति, द्वौ शक्रौ उभयपाधैवामदक्षिण- पार्श्वद्वये चामरोत्क्षेपंचामरवीजनं कुरुत्ः। एकापरः-पञ्चमः शक्रो बज्रपाणिः वज्रहस्तः पुरन्दर इन्द्रः पुरतः अग्रे प्रवर्तते प्रचलति । ततः शक्रो देवेन्द्रो देवराजः चतुरशीत्या-चतुरशीतिसंख्याभिः सामानिकसाहस्रीभिः सामानिकानां मरी टीका ॥ 61 ॥ तायकर का 'श्रीमहाराहावार' ऐसा सार्थक 8 रूपों की कर भगवान् का देवगणों के सामने 'श्रीमहावीर' ऐसा सार्थक नाम र्क्खा। चरम तीर्थकर का 'श्रीमहावीर' ऐसा नाम रखने के पश्चात् शक्र देवेन्द्र देवराजने शक के pA~ca रूपों की विकुर्वणा की pA~ca रूप ब्नाये। उन pA~ca शक्र के रूपों में से एक शक्रने भगवान् को अपने करसंपुट में लिया, दूसरे शक्रने पीछे से छत्र धारण किया, दो शक्रों ने दाहिनी और बओणी ओर चामर वींजना आरंभ किया। एक-pA~cavA~ पुरन्दर इन्द्र हाथ में vajra lekara Age-Age cle| taba devendra देवराज शक्र चौरासी हजार सामानिक देवों के साथ, तेंतीस त्रायखिंश देवों के अच्युतेन्द्रादिकृतभगका वदभिषेकः, SEL शक्रन्द्रस्य भगवन्नामकरणं, सर्वदेवानुगतशक्रेन्द्रस्य त्रिशलापाचे भगवस्थापन, सर्वदेवानां स्वस्वस्थानगमनम्. गयां. अभिषेकनी क्रिया पूरी थतां, मोटा समुदायनी वच्चे "भगवाननुं नाम "महावीर' राखवामां आवे छे?एवी दिव्य घोषणा करी शकेन्द्र सर्वने जाण करी, अने आ जाण करतांनी साथे, भगवानना अतुलबळनुं विवरण करता गया, अने "कंप" थवाना कारणे खुल्ला करी, दरेकने समजण आपता गया. बाळपणमां ज पोताना पराक्रमने, आपणने परचे बताव्यो, ने आ ज भवमां, पिताना पूर्वे करेल शुभाशुभ कर्मोने, वीरतापूर्वक सामनो करी, खुडदो करी नाखशे, ने ते कर्म चकचूर करवामां अनंत सहनशकित धारण करी, अने प्रगट करी, सामे आवेला उपसर्गो अने परीषहेने, आनंदथी वधावी लेशे, माटे ज आ प्रभुनुं नाम वास्तविकरीते गुणसंपन्न "महावीर होवुं जोईए"--एम दृढतापूर्वक जाहेरात थतां ते "नाम" ने सर्व देवोए वधावी लीधुं. शकेन्द्रनी पासे केटले देवसमुदाय हतो तेनुं वर्णन करतां टीकाकार कहे छे के चेरासी हजार सामान्य ॥ 6 ॥ श्री कल्प सूत्र: 02 Page #80 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 62 ॥ देवानां सहस्रैः, 'यावत्' - पदेन " त्रयस्त्रिंशता त्रायत्रिंशकैः, चतुर्भिलोकपालैः, अष्टाभिरग्रमहिषीभिः सपरिवाराभिः, तिसृभिः परिषद्भिः सप्तभिरनीकाधिपतिभिः चतसृभिः चतुरशीत्याऽऽत्मरक्षदेवसाहस्रीभिः (षट्त्रिंशत्सहस्राधिकलक्षत्रयेण ) - इत्येषां सङ्ग्रहः, अन्यैः = तदितरैः भवनपतिव्यन्तरज्योतिषिकवैमानिकैः देवैः देवीभिश्र सार्द्ध = सह संपरिवृतः = युक्तः, सर्वद्वर्या 'यावत्' पदेन - 'सर्वद्युत्ये' - त्यादि 'महता हृदयोल्लासेने' -त्यन्तानां सङ्ग्रहः, स चात्रैव सूत्रे पूर्वकृतोऽवसेयः । महता = उच्चै रवेण = भेर्यादिशब्देन, तया= पूर्वोक्तया प्रसिद्धया वा उत्कृष्टया = उत्तमया, 'यावत्' - पदेन त्वरितया - उत्कण्ठावशाच्छीघ्रया, आन्तराभिप्रायतोऽप्येषा भवतीत्याह-चपलया = कायतोऽपि चञ्चलया, चण्डया=उग्रयाऽत्युत्कर्षयोगेन, सिंहया = सिंहसदृश्या तदाढर्थस्थैर्येण, उद्धतया = दर्पातिशयेन साथ, चार लोकपालों के साथ, आठ सपरिवार अग्रमहिषियों ( पटरानियों) के साथ, तीनों परिषदों के साथ, सात अनीकों के साथ, सात अनीकाधिपतियों के साथ, चार चौरासी हजार आत्मरक्षक देवों के साथ (अर्थात् तीन लाख छत्तीस हजार आत्मरक्षक देवों के साथ), और इनके अतिरिक्त भवनपति, व्यन्तर, ज्योतिष्क एवं वैमानिक देवों तथा देवियों के साथ, सर्वऋद्धिसहित, सर्वद्युतिसहित. सर्वबलसहित, सर्वसमुदयसहित, सर्वादरसहित, सर्वविभूतिसहित, सर्वसंभ्रमसहित, सर्वसमारोहसहित, पुष्पसहित, सभी प्रकारके गंध, माल्य और अलङ्कार की शोभा से युक्त होकर, तथा दिव्य वाद्यों की ध्वनि से, महती ऋद्धि से, महान् मानसिक उल्लास से और भेरी आदि बाजों के महाध्वनि से युक्त होकर, उत्कृष्ट, त्वरित - उत्कंठा के कारण शीघ्रतावाली, आन्तरिक अभिप्राय से भी यह होती है इस कारण कहा है-चपला, अर्थात् काय से भी कक्षाना ध्रुवे हता, तेत्रीश त्रायश्रिंश देवा हता, चार लेआकपाल देवा हता, आठ अग्रमहिषीए तेमना परिवार साथे हती, त्रण परिषदे हती, सात अनीकाधिपतिए (सेनापतिओ) अने चेआशसी हजार आत्मरक्षक देवा हतां". आ अंगत परिवार उपरांत, मूळ अर्थांमां दर्शाव्या मुजब, चार जातना देवे, देवी, भवनपति विगेरे पण हाजर हतां. आ जबरजस्त समारेआह पूर्ण रीते दिव्य वाजींत्रा आदिनी साथे सज्ज थई, पूर्ण रीते शाभायमान थै, मानसिक उल्लास अने उत्कंठा धारण करी, दृढता-पूर्णांक भगवानने लईने पाछा आववा लाग्या! उपरेति समारोहमा हेव-देवीयोनी डारी हती. (1) अपसा, (2) अंडा, (3) श्रा, मने (4) क्या, आ चार गतिए देवाने वरेली ज होय छे, चपला एटले कायथी चंचळ, चडा एटले उत्कर्ष तावाळी, उग्रा एटले श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका अच्युतेन्द्रादिकृतभग वदभिषेकः, शक्रेन्द्रस्य भगवन्नामू करणं, सर्वदेवानुगतशक्रेन्द्रस्य त्रिशला पार्श्व भगवत्स्थापनं, सर्वदेवानां स्वस्वस्था नगमनम् . ॥ 62 ॥ Page #81 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 63 ॥ वेगवत्या, जयिन्या - जयशीलया, छेकया= निपुणया दिव्यया=अद्भुतया, देवगत्या' - इत्येषां सङ्ग्रहः । यत्रैव = यस्मिन्नेव प्रदेशे भगवतस्तीर्थकरस्य जन्मनगरं तत्र यत्रैव = यस्मिन्नेव स्थले जन्मभवनं= जन्मगृहम्, तत्र यत्रैव = यस्मिन्नेव स्थाने तीर्थकर माता = श्रीवीरजननी त्रिशलाऽऽसीत्, तत्रैव = तस्मिन्नेव स्थाने उपागच्छति, उपागत्य भगवन्तं तीर्थकरं मातुः त्रिशलाख्यजनन्याः पार्श्वे स्थापयति, स्थापयित्वा पूर्वदत्तां तीर्थकरमातुः-श्रीवीरजनन्याः, अवस्वापन - शयनकारणभूतां निद्रां प्रतिसंहरति = अपनयति एवं पूर्वप्रकारेण भगवतस्तीर्थकरस्य जन्ममहोत्सवं कृत्वा सर्वे इन्द्राः सर्वे देवा देव्यश्च यस्यामेव दिशि प्रादुर्भूताः = प्रकटिताः, तामेव दिशं प्रतिगताः = प्रतिनिवृत्ताः ॥ 066 / / मूलम् - तए णं उदचंतउस्सवो सिद्धत्थभूवो पच्चूसकालसमयंसि पमोय- कयंत्र - मोयग-पहुजम्मणसुयग-जायग- निउरंवं देण्णसेण्णपराभवसुष्णं करीअ । नागरियसमायवणमवि रायराय - कमला-विलास -हासवसु-सलिलास्स्सारेहिं फारेहिं दुक्ख - दावानल - समुज्जलंत - कीलकवल - पबल - मयाओ विमोइऊण उभिदंताऽमंदा-नंदकंद - कुर - पूरं करीअ । कारागार - निगडिय - जणवारं च निगडाओ मोईअ । उत्तरोत्तरोल्लसंतप्पवाहेण उस्साहेण तं खत्तियकुंडग्गामं नरं सन्भितरबाहिरियं आसित्त-संमज्जिओ - वलितं संघाडग-तिग- चउक्क - चच्चर - चउम्मुह - महाचंचल, चण्डा - उत्कर्ष के योग से चंड, उग्रा- सिंह के समान dRr3हता एवं स्थिरतावाली, दर्प की अधिकता के कारण उद्धत, जयिनी -जयशीला, निपुण तथा अद्भुत देवगति से जहा~ भगवान् तीर्थंकर का जन्म - नगर था, और जिस जगह जन्मगृह था, तथा जहा~ तीर्थकर महावीर की माता थीं, उसी स्थान पर (शुक्र) आये । कर भगवान् तीर्थकर को त्रिशला माता की बगल में स्थापित कर दिया । स्थापित करके पहले दी हुई माता त्रिशला की अवस्वापनी निद्रा को दूर कर दिया । इस प्रकार भगवान् तीर्थकर का जन्ममहोत्सव करके सभी इन्द्र, सभी देव और सभी देविया~ जिस दिशा से आये थे प्रकट हुए थे, उसी दिशा में चले गये । 066 / सिंहनी समान दृढता अने स्थिरतावाळी तथा दवाळी, जया एटले जयशीला, आ अद्दभुत-देवगतिएथी गमन करीने, देवे जन्मभवनमां पहेआंच्या, भगवानने मातानी गेआदमां स्थापित करी, पेआतानी फरज यथायेआग्य खजावाइ गइ तेना आनंद अने उत्साह लै, देवा पोतपोताना स्थाने जवा विदाय थया. (sU066) श्री कल्प सूत्र : 02 Zhen Zhen Zhen Zheng Yu Han ?Hai ? kalpa मञ्जरो टीका अच्युतेन्द्रा दिकृत भग वदभिषेकः, शक्रेन्द्रस्य भगवन्नाम करणं, सर्व देवानुगत शक्रेन्द्रस्य त्रिशला पार्श्व भगव तस्थापनं, सर्वदेवानां स्वस्वस्था na gmnm। ॥ 63 // Page #82 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 64 ॥ पह - पहेसु सित - सुइ - संमह - रत्थंतरा -वण-वीहियं मंचाइमंचकलियं नाणाविह-राग-भूसिय-ज्झयपडाग - मंडियं लाउलोइयजुत्तं गोसीस - सरस -रत्तचंदण - दद्दर - दिन - पंचगुलितलं तोरण - पडिदुवार - देस भागं उवचियचंदणकलसं चंदण-घड-सुकयआसत्तो - वसत - विउल - वट्ट - बग्घारिय- मल्लदाम - कलावं पंचवन्न - सरस- सुरहि-मुकपुप्फपुंजो - क्यार- कलियं कालागुरु- पवर- कुंदरुक्क - तुरुक - धूव- डज्झत-मघमघंत - गंधुद्ध्या - भिरामं सुगंधवरगंधियं गंधवट्टिभूयं नड-नहग-जल-मल मुट्ठिय- वेलंबग - पवग- कहग- पाढग - लासग - आरक्खग- लेख - तूणइल्लवीणिय - श्रणेगतालायरा - णुचरियं कारावेइ । जूअसहस्सं मुसलसहस्से च आणाचा एगओ ठवावेर, जण्णं अस्सि महोच्छवंसि को सगडे वा हले वा णो वाहौ, नो वा मुसलेहिं किंचिवि खंडउत्ति ॥067 ॥ छाया-ततः खलु उदञ्श्चदुत्सवः सिद्धार्थभूपः प्रत्यूषकालसमये प्रमोद - कदम्ब - मोचक - प्रभुजन्मसूचक-याचक - निकुरम्बं दैन्य- सैन्य - पराभव - शून्यमकरोत् । नागरिकसमाजवनमपि राजराज - कमला- विलास -हास - वसुसलिला - स्स्सारैः स्फारैः दुःख - दावानल - समुज्ज्वलत्कीलकवल- प्रबल - भयात् विमोच्य उद्भिन्दद-मन्दा-नन्द मूल का अर्थ- 'तर णं' इत्यादि । तत्पश्चात् राजा सिद्धार्थने उत्सव मनाना आरंभ किया । प्रातःकाल होने पर उन्होंने आनन्द के समुदाय को देनेवाले प्रभु जन्म के सूचक अन्तःपुरके भृत्यों के तथा याचकों के समूह को दैन्यसैन्य के पराभव से शून्य कर दिया- भगवान् के जन्मके हर्ष के उपलक्ष्य में प्रभुजन्म सूचक अन्तःपुरके दासदासियों को और दरिद्रों को इतना दान दिया कि उनकी दरिद्रता दूर हो गी। नागरिक समाज रूपी वन को भी, कुबेर की सम्पदा का उपहास कनेरवाले धनरूपी पानी की विशाल धाराओं से वर्षा करके, दुःखरूपी दावानल की जाज्वल्यमान शिखाओंका ग्रास बनने भूजना अर्थ - "तपणं" इत्याहि राम सिद्धार्थे उत्सव मनाववानुं za3 यु. प्रातःस थतां, प्रभुना जन्मात्सव निमित्त, अंतःपुरना नाकरवर्गनुं दारिद्र ITADI दीधुं-दास-दासी नेआकर-चाकर विगेरेने अढळक द्रव्य आप्यु, ने तेओनी हमेशनी कगालीयत मटाडी दीधी. देशना नागिरकेनी दिरद्रता दूर करवा, कुबेरना भंडारने पण चडी जाय तेवा तेमना भंडार हता. आ भंडार मांहेनु धन, वरसादनी धाराए नी माफक वहेतुं मुकवामां आव्युं. आ धन द्वारा, दु:खाना दावानळ एलववामां आव्या, श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका सिद्धार्थकृत भगवज्जन्मोत्सवः । ॥ 64 ॥ Page #83 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे NATRAPATI कल्पमञ्जरी टीका कन्दाङ्कर-पूरमकरोत् , कारागार-निगडित-जनवारं च निगडादमोचयत् । उत्तरोत्तरलसत्प्रवाहेणोत्साहेन तत् क्षत्रियकुण्डग्राम नगरं साभ्यन्तरवाह्यम् आसिक्त-संमार्जितो-पलिप्तं शृङ्गाटक-त्रिक-चतुष्क-चत्वर-चतुर्मुखमहापथ-पथेषु सिक्त-शुचि-समृष्ट-रथ्यान्तरा-'ऽपण-वीथिकं मश्चातिमञ्चकलितं नानाविध-राग-भूषित-ध्वजपताका-मण्डितं लेपोलेपयुक्तं गोशीर्ष-सरसरक्तचन्दन-प्रचुर-दत्त-पश्चाङ्गुलि-तलम् उपचित-चन्दन-कलशं चन्दन-घट-सुकृत-तोरण-प्रतिद्वार-देशभागम् आसक्तोत्सक्त-विपुल-बट्ट-प्रलम्बित-माल्यदाम-कलापं पञ्चवर्णके प्रबल भय से मुक्त करके उत्पन्न होने वाले असीम आनन्द-कन्द के अंकुरों के समूह से युक्त कर दिया। कैदखाने में रहे हुए कैदियों की बेडिया खुलवा दीं। उत्तरोत्तर बढते प्रवाहवाले उत्साह के साथ क्षत्रियकुण्डग्राम नामक नगरी को भीतर और बाहर खूब सींचा, झार्3A और लींपा हुआ करवाया, अर्थात स्ज्वाया। शृंगाटक, त्रिक, चतुष्क, चत्वर, चतुर्मुख, महापथ और पथों में, रथ्याओं के मध्यभागों तथा बाजारकी गलियों में सिंचन करवाया, इनकी सफाई करवाई, मचानों और मचानों पर मचानों से युक्त कर दिया। तरह-तरह के रंगों से शोभित ध्वजाओं एवं पताकाओं से मण्डित क्र्वाया। गोबर आदि से लिपवाया, खर्3I आदि से पुत्वाया। गोशीर्षचन्दन तथा लालचन्दन के बहुत से हाथे ल्ग्वाये। चन्दन सिद्धार्थकृतभगवज्ज न्मोत्स्व्ः। ने गरीब वर्गने आर्थिक भयमांथी, हंमेशने माटे मुकत कर्यो, ने आ वर्गमां आनंदना अंकुर फूटवा लाग्या. जेलना केदीओने बंधनमुकत कर्या, उत्तरोत्तर उत्साह वधारीने, जेटला अंशे गरीब-गरबांने धन द्वारा संतोषाय, तेटला अंशे संतोष्यां. क्षत्रियकुंडग्राम नगरने बहारथी अने अंदरथी, साफसूफ करी, तमाम प्रकारे सुशोभित बनाव्युं. शहेरनी फरती दिवालो रंगावी-धोळावीने आकर्षक रीते चीतरी. अंदरना रस्ताओ जेवा के शृंगाटक, त्रिक, चतुष्क, चत्वर, चतुमुख, महापथ, पथ, रच्या विगेरेने साफ करी, तेना परना कचराने दूर करी पाणी छटाव्युं. शहेरने मध्यभाग, बजार अने गली-खुंचीओमांथी गंदवाड विगेरे दूर करावी, तेनी पर पाणीनुं सिंचन कर्युं, ने उडती धूळ अने तेनी रजेने बेसाडी दीधी. ध्वजाओ अने पताकाओ वडे, शहेरनी शोभामां वृद्धि करी, उत्तम प्रकारना रंगरोगान वडे दिवालो अने कमाडे बेवडाव्यां अने रंगाव्या. गशीर्ष चंदन अने लालचंदनना थापा दरेक बारी बारणा उपर लगाव्यां, ने चंदनथी सुगंधित बनावेला कळशे, दरेक पेढी, दुकानो अने कार्याअ-रीमामा भूया. श्री कल्प सूत्र: 02 Page #84 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी टोका से सरस-सुरभिमुक्त-पुष्पपुञ्जो-पचार-कलितं कालागुरु-प्रवरकुन्दरुक्क-तुरुष्क-धूप-दह्यमान-प्रसरद्-गन्धोधूताभिरामं सुगन्धवरगन्धितं गन्धवर्तिभूतं नट-नर्तक-जल्ल-मल्ल-मौष्टिक-विलम्बक-प्लावक-कथक-पाठक-लासकाऽऽरक्षक-लड-तूणावत्तुम्बवीणिका-नेकतालचरा-नुचरितं कार्य्ति। यूपसहस्रं मुशलसहस्रं च आनाय्य एकतः स्थापयति, यत् खलु अस्मिन् महोत्सवे कोऽपि शकटानि वा हलानि वा नो वाहयतु, नो वा मुशलैः किश्चित् खण्डयतु-इति ॥suu067॥ से लिप्त कलश स्थापित क्र्वाये। द्वार द्वार पर चन्दनलिप्त घटों से रमणीय तोरण ब्न्वाये। नीचे से ऊपर तक के भाग को स्पर्श करने वाली विस्तीर्ण गोल और लम्बी फूलमालाओं के समूह से सुशोभित क्र्वाया। जलने वाले उत्तम काले अगर, कुन्दुरुक्क (cIr3A), तुरुष्क (लोबान) तथा धूप की फैलती हुई गंध के प्रसार से रमणीय क्राया। उत्तम चूर्णी की गंध से सुगंधित क्र्वाया। गंध की वट्टी के समान ब्न्वाया। नटों, नर्तकों, जल्लों, मल्लों, मौष्टिकों, विलम्बकों, प्लावकों, कथकों, पाठकों, लासकों, आरक्षकों, लंखों, तूणावंतों, तुम्बवीणिकों तथा अनेक तालचरों से युक्त क्राया। हजारों जूये तथा हजारों मूसल ma~gavAkara एक जगह रखवा दिये कि इस महोत्सव के अवसर पर कोई gAr3I या हल न जोते, और न मूसलों से कुछ कूटे ॥suu067॥ दरेक घरना दरवाजे दरवाजे, चंदनथी लेपाएला घडाओना तेरणे बंधाव्यां. तेरण पर, नीचे उपर लटकती लांबी अने पहेळी फूलमाळाओ लटकाववामां आवी. पचरंगी फूलनी शोभावडे आ तारणोने विशेष शोभित कर्या. आ फूलेने रंग अने सुगंध घणु उग्र हतां. घेर घेर उत्तम अगरबत्ती, कुद्रुक (चीडा), तुरुष्क (लेबान) नी उंची बनावटवाळा धूप सळगाववामां आव्या, आ धूपोमां पण अति सुगंध छूटे तेवां चूर्ण भभराववामां आव्या. सर्वत्र जाणे सुगंधनुं ज साम्राज्य होय! तेवी सुवास फेलाववामां आवी. शेशये शेशय मन बी-बीय, नट-1 -णेए भस-मौष्टि- vix-raiq4-424-48-सास आचक्षक-लेख-तूणावंत-सुखवीणिक तथा अनेक तालच रोकवामां आव्या. हजारे जोतरां अने हजारे सांबेलां, आखा गाममांथी उघरावी लीधां, अने एक ठेकाणे सघळां भेगां कर्या. मतलब ए हतो के, जेथी भगवानना जन्ममहोत्सवना शुभ अवसर उपर, केईपण बळदने, हळ के गाडा साथे, जोडी शकाय नहि, तेमज सांबेला वडे खांडी शकाय नहिं अने प्राणी मात्रने शाता मळे. (सू) 67) मा सिद्धार्थकृत bhgvjjnmotsvH। श्री कल्प सूत्र: 02 Page #85 -------------------------------------------------------------------------- ________________ कल्पमञ्जरी टीका टीका-'तए णं उदंचंत-' इत्यादि । ततः खलु उदश्चदुत्सवः उद्यदुत्सवः सिद्धार्थभूपः प्रत्यूषकालसमयेप्रातःकालावसरे, प्रमोद-कदम्ब-मोचक-प्रभुजन्म-सूचक-याचक-निकुरम्ब, तत्र-प्रमोदकदम्बमोचकमा नन्दवृन्ददायकं यत् प्रभुजन्म तस्य ये सूचकाः ज्ञापका याचका भिक्षुकाश्च तेषां निकुरम्ब-समूह, दैन्यसैन्य-पराभवशून्य दारिद्रय-रूप-सैनिक-पराजय-रहित-दारिद्रयमुक्तम्, अकरोत् । तथा-स नागरिकसमाजवनमपि नगरवासिजनसमूहरूपवनमपि, राजराज-कमला-विलास-हास-वसु-सलिला-'ऽसारैः-राजराजः कुबेरः, तस्य या कमलालक्ष्मीः-सम्पत्तिः, तस्या यो विलास विलसनं, तं हसतीति तादृशं यद्वसुन्धनं तद्रूपं यत्सलिलं जलं तस्याऽऽसारैः धारासम्पातैः, तैः कीदृशैः ? इत्याह-स्फारै-विशालैः, दुःख-दावानल-समुज्ज्वलत्कील-कवल-प्रबलभयात्-दुःखमेव यो दावानलो बन्यवह्निः तस्य यः समुज्ज्वलन्=प्रज्वलन् कील-शिखा-ज्वाला तस्य यत् कवलं असन तस्मात् यत् प्रबल-प्रकृष्टं भयं तस्मात्, विमोच्य-पृथकृत्य, उद्भिन्दद-मन्दा-'ऽनन्दा-कर-पूरमुद्भिन्दन-प्ररोहन्-उत्पद्यमानः अमन्दाऽऽनन्दाकुरपूरः अतिशयितप्रमोदरूपाङ्करसमूहो यस्य यस्मिन् वा ताह टीका का अर्थ--'तए णं' इत्यादि । तब राजा सिद्धार्थ उत्सव मनाने के लिए उद्यत हुए। प्रात:- काल के अवसर पर उन्होंने आनन्द के समूह को देने वाले भगवान के जन्म को सूचित करने वाले अन्तःपुर के दासदासियों को तथा भिखारियों को दीनतारूपी सेना के पराजय से रहित कर दिया, अर्थात् सदा के लिए उन्हें दरिद्रता से मुक्त कर दिया। तथा नगर-निवासी जनसमूहरूपी वन को भी कुबेर की लक्ष्मी के विलास का उपहास करने वाले, अर्थात् अत्यधिक, धनरूपी जल की विशाल धाराए~ बरसा कर, दुःखरूपी दावानल की जलती हुई ज्वालाओं का ग्रास होने के प्रवल भय से मुक्त करके, उत्पन्न होने वाले अतिशय प्रमोदरूपी अंकुर-समूह से सम्पन्न कर दिया। अभिमाय यह है कि सिद्धार्थ राजाने कुबेर के धन से भी अधिक धन देकर नागरिक जनों को दरिद्रता के दुःख से रहित सिद्धार्थकृतम bhgvjjmnmotsvH। // 67 // Tana matha-'तपण त्याहि. भामापने पोताना पुत्रनाम-GAR GARLmA भान होय, पण आवा लोकनाथ थवावाळा पुत्रनो जन्म उत्सव उजववामां ते आखुये राष्ट्र तैयार थई गयुं. राजाए, पितानेखजाने खुल्ला मूकी दीधे, ने गरीबवर्गना दुःखे मटाडवामां कांइपण मां राखी नहिं. पिताना आश्रये पडेला नोकरीयात वर्गने ते, राजाए न्याल करी दीधे, ने तवंगरनी कक्षामां ते सर्वने मुकी दीधा. श्री कल्प सूत्र:02 Page #86 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥68॥ शम् अकरोत् । सिद्धार्थो राजा वैश्रवणधनातिशायिधनप्रदानेन नागरिकजनान् दारिद्र्यदुःखरहितान् कृत्वाऽमन्दानन्दयुक्तान् अकरोदिति भावः । स सिद्धार्थराजः पुनः कारागार - निगडित-जन- वारं कारागारे निगडिता:= नियन्त्रिता ये जनाः = अपराधिनो लोकाः तेषां वारं = समूहं च निगडात् = शृङ्खलातः श्रमोचयत् = मुक्तमकारयत् । पुनः स उत्तरोत्तरोल्लसत्मवाहेण - उत्तरोत्तरम् - क्रमशः उल्लसन् प्रवर्धमानः प्रवाहो-धारा यस्य तादृशेन, उत्साहेन= अध्यवसायेन, तत् = प्रसिद्धं क्षत्रियकुण्डग्रामं नगरं साभ्यन्तरबाह्यम् = अभ्यन्तरे वहिच आसिक्त-संमार्जितो- पलिप्तंपूर्वमासिकं जलेन धूलिशमनाय ततः सम्मार्जितं संशोधितं मार्जन्या, ततः उपलितं- गोमयमृत्तिकाभ्यां यत् तादृशम्, तथा - शृङ्गाटक- त्रिक-चतुष्क- चत्वर- चतुर्मुख- महापथ-पथेषु तत्र - शृङ्गाटकं = त्रिकोणस्थानम्, त्रिकं = मार्गत्रयमिलनस्थानम्, चतुष्कं=मार्गचतुष्टयमिलनस्थानम् चत्वरं=बहुमार्गमिलनस्थानम्, चतुर्मुखं= चतुर्द्वारस्थानं, महापथः = राजमार्गः, बना दिया, और तीव्र आनन्द से युक्त कर दिया। इसके अतिरिक्त सिद्धार्थ राजाने कारागार में कैद किये हुए जो अपराधी जनों के समूह थे, उनको ber3इयों से मुक्त करवा दिया । राजा सिद्धार्थ के उत्साह की धारा उत्तरोत्तर bar3हती जा रही थी। उन्होंने क्षत्रियकुडग्राम को भीतर से भी और बाहर से भी खूब स्ज्वाया। पहले धूल को शांत करने के लिए जल से सिंचवाया, फिर बुहारी से झर्3अवाया और फिर गोबर तथा मृत्तिका से लिप्वाया। शृंगाटक ( तिकोने स्थान), त्रिक (तीन रास्तों का संगमस्थल), चतुष्क (चार मार्गों के मिलने का स्थान - चौराहा), चत्वर ( बहुत रास्तोंका संगम स्थल), चतुर्मुख (चार द्वारों वाला स्थान ), महापथ ( राजमार्ग) और पथ (सामान्य रास्ता ) में जन्मपन्त सुधीनी थयेल शिक्षा पण मा करवामां आवी, अने दरेक केदीने, फरीथी केआइ गुन्हासर जेलमां जवाना अवसर उभेआ न थाय ते अर्थे आर्थिक मदद अने धधा रोजगार विगेरेनी विपुल प्रमाणमां सगवडताओ आपी. आथी जेल-5खीए पणु, आनंदथी नाची उठयां, अने पोतानुं बाकीनुं जीवन सुंदर रीते विताववा तत्पर थयां. आ उपरांत अनेक खानदान kuTu'mAnI गरीम vyaktione, joie तेटला प्रमाणमां, गुप्त रीते अखूट धन आपी संपत्तिवान बनाव्या, जेने परिणामे, तेमनी हंमेशनी भूख भांगी. नगरना रामहेलो, हवेसीओ, रंगभड्यो, उद्यानशालाओ, सभागृह, महेभानगृहो, अ ंतः पुरना मंगलामो, श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका सिद्धार्थकृतभगवज्ज न्मोत्सवः ॥ 68 ॥ Page #87 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 69 ॥ पन्थाः सामान्यो मार्गश्चतेषु एतदवच्छेदेन, सिक्त-शुचि-संमृष्ट-रथ्यान्तरा''-पण-वीथिक, तत्र-सिक्तानि-आर्दीकृतानि शुचीनि-पवित्राणि संमृष्टानि शोषितानि च रथ्यान्तराणि-मार्गमध्यानि आपणवीथिकाःम्हटमार्गाश्च यस्य तत्तादृशं, तथा-मञ्चातिमञ्चकलितं-मञ्चा:महोत्सवविलोकनार्थ जनानामुपवेशननिमित्ता मालकाः, अतिमञ्चा: मञ्चानामुपरिस्थिता मालकाश्च तैः कलितं युक्तम् , तथा-नानाविध-राग-भूषित-ध्वजपताका-मण्डितं-नानाविधा: अनेकप्रकारा ये रागा: रञ्जनद्रव्याणि तैभूषिताः रञ्जितत्वेन शोभिता या ध्वजपताका:-ध्वजा:-सिंहादिरूपचित्रिता बृहत्पमाणा वैजयन्त्यः, पताका-लघुप्रमाणा वैजयन्त्यश्च ताभिमण्डित-शोभितम् , तथा-'लाउल्लोइयजुत्तं' लेपोल्लेपयुक्तम्-लेपः गोमयादिना भूमौ लेपनम् , उल्लेपः मुधाचूर्णादिना भित्यादीनां धवलीकरणं, ताभ्यां युक्तम् , तथा-गोशीर्ष-सरस-रक्तचन्दन-प्रचुर-दत्त-पश्चाङ्गलि-तलं, तत्र-गोशीर्ष हरिचन्दनं, सरसं लसद्धाधकृत bhgvjjnmotsvH। jo भी मार्ग के मध्यभाग थे, तथा बाजार की गलिया थीं, उन सबको सिंचवाया, साफ करवाया और शोधित क्र्वाया। महोत्सव को देखने के लिए लोगों को बैठने के वास्ते मंच (मचान) बनवा दिये, और उन मचानों पर भी मचान बनवा दिये। नाना प्रकारके रंगों से विभूपित और ध्वजा-पताकाओं से मण्डित करवा दिया। जिन पर सिंह आदि के चिह्न बने रहते हैं और जो bar3e आकार की होती हैं वे ध्वजा या वैजयन्ती कहलाती हैं। छोटी-छोटी ध्वजाए~ पताकाए~ कही जाती हैं। इन रंगों, ध्वजाओं और पताकाओं से नगर को सुशोभित क्र्वाया। भूमितल गोबर से लिंपवा दिया गया, और दीवारों पर चूना आदि से सफेदी करवा दी गी। गोशीर्ष-हरिचन्दन तथा सरस लालचन्दन के बहुत से दीवाल आदि राजकचेरीओ, जाहेर मकाने विगेरेने संपूर्ण रीते सुधारी, रेनकमां लाववामां आव्यां. बजर-जाहेर रस्ताओ तेमज खानगी ग्रहनी zerIonA paNa, vALIceALI सुघड बनावी, सुगंधि द्रव्य वडे सिंचित करी शहेरने धजा-पताका वडे शणगारवामां आव्युं. जाहेर रस्ताना चउटामां मचे अने मांचडाए उपर, जाहेर जनता बेसी, नाटचार-नाटक-e-तमासाए सुखपूर्वक जोई शके तेवी व्यवस्था उभी करी. ध्वजा अने पताका u5र चित्र विचित्र चित्रामणे दोरवामां आव्यां हतां. माटी ध्वजाओने, लोके "वैज्यन्ती' कहेता अने नानी ध्वजाओने "पताका' ना नामथी ओळखता. अनेक प्रकारे शहेरना आंतर तेमज बाह्य लागेने एवी सुंदर रीते शणगाय अने भभकाबंध बनाव्या ॥ 69 ॥ श्री कल्प सूत्र: 02 Page #88 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 7 ॥ कल्पमञ्जरी रक्तचन्दनं च, ताभ्यां 'दद्दर'-पचुराः बहवो दत्ताः पञ्चाङ्गुलितला हस्तकाः कुडयादिषु यत्र तादृशं, 'दद्दर' इति प्रचुरार्थे देशी शब्दः पुनः-उपचितचन्दनकलशम्-उपचितागृहान्तर्भागचतुष्केषु स्थापिताः चन्दनकलशाः चन्दनलिप्तकलशा यत्र तादृशम् , पुन:-चन्दनघटसुकृततोरणप्रतिद्वारदेशभागम्-चन्दनघटैः मुकृतानिरमणीयानि तोरणानि प्रतिद्वारदेशभाग द्वारस्य द्वारस्य देशभागे यत्र तादृशम् , तथा-आसक्तो-त्सक्त-विपुलवर्त-पलम्बित-माल्यदाम-कलापं, तत्र-आसक्तो भूमिलग्नः, उत्सक्तश्च-उपरि लग्नो विपुलो विस्तीर्णो वर्तःवर्तुलः 'वग्धारिय'-पलम्बितो माल्यदामकलापः पुष्पमालासमूहो यस्मिन् तादृशम् , तथा-मुक्त-पञ्चवर्णसरस-मुरभिपुष्पपुञोपचारकलित-मुक्ताः अवकीर्णा ये पञ्चवर्णानां कृष्णनीलपीतरक्तशुक्लस्वरूपवर्णपञ्चकवतां सरसानां नूतनानां शोभनानां वा सुरभीणां मुगन्धयुक्तानां पुष्पाणां पुजाः-समूहास्तैर्य उपचार: शोभा तेन कलित युक्तम् , 'मुत्त' शब्दस्य मूले प्राकृतत्वात् परनिपातःतथा-कालागुरु-प्रवर-कुन्दुरुक्क-तुरुष्क-धूप-दद्यमान टीका स्थान-स्थान पर हाथे लगवा दिये। घरों के भीतर, चौकों में चन्दन के लेप से युक्त कलश रखवा दिये। नगर के द्वार-द्वार पर चन्दन-लिप्त घटों के रमणीय तोरण बनवा दिये। तथा उन द्वारों को, नीचे जमीन से लगी हुई और ऊपर तक छई हुई बहत-सी गोलाकार और लम्बाकार मालाओं के समूह से मण्डित करवा दिये, जहा~-तहा~ बिखेरे हुए काले, नीले, पीले, लाल और शुक्ल-इन pA~ca वर्णों के सुन्दर और सुरभिसम्पन्न पुष्पों के समूह की शोभा से युक्त करवा दिये। सिद्धार्थकृत bhgvjjnmotsvH। हतां के, घडीभर आपणे मेहित थई जईए, अने भ्रममां पडीए के शुं आ प्रत्यक्ष स्वग हशे के केम ?, ते एळखवा 5णु मुंझावुं पडे ! जेम जेम शहेर भायुक्त थतुं गयुं तेम तेम तेनी मंडनक्रिया पण वधवा लागी. नवीनता अने भपको वधवा लाग्यो. तेणुद्वार पर स्वगय अने मनरम देखा थवा लाग्या. तेरणानी शोभामां ठाठ-माठ पूरवा खूब काळजी लेवामां आवी, कारण आ तेरणामां पचरंगी फूले उपरांत पंचरंगी माळाओ पण लटकती राखीने, तेनी अंदर हांडी-तकता गठववामां आव्या हता. आ हांडी-तकता जुदा जुदारंगना होई, अंदर मूकेला दीपके, जुदाज रंगने आभास अने तेज आपता हता. आ तेज उपर पुपे अने माळाओनुं प्रतिबिंब पडतां जाणे ए जातेज पचरंगी नाटयारंभ शरु कर्यो होय तेम लाग्या विना रहेतुं नहिं. ॥ 7 ॥ RITA श्री कल्प सूत्र: 02 Page #89 -------------------------------------------------------------------------- ________________ श्रीकल्प प्रसर-दूगन्धो-धूता-भिरामं, तत्र-कालागुरु कृष्णागुरु, मवरकुन्दुरुक्कं चीडाभिधानं गन्धद्रव्यं, तुरुषक-सिहकं 'लोहबान' इति प्रसिद्धम् , धूप: दशाङ्गादिरनेकसुगन्धिद्रव्यसंयोगजनितविलक्षणगन्धः, एतेषां दह्यमानानां यः प्रसरन् गन्धः, तस्य यद् उद्धृतं वायुना प्रेरितं सत्प्रसरणं तेन अभिराम-शोभनम् , तथा-सुगन्धवरगन्धितंसुगन्धवराणां श्रेष्ठसुगन्धद्रव्यचूर्णानां यो गन्धः, स जातो यस्य तादृशं-प्रकृष्टगन्धयुक्तम् , अतएव-गन्धवर्तिभूतं गन्धगुटिकासदृशं, तथा-नट-नर्तक-जल्ल-मल्ल-मौष्टिक-विलम्बक-प्लावक-कथक-पाठक-लासका-'ऽरक्षक-लङ्खतुणावत्-तुम्बवीणिका-'नेकतालचरा-नुचरितं, तत्र-नटाः नाटयितारः, नर्तकाः स्वयं नृत्यकर्तारः, जल्ला:-वरत्रा कल्प सूत्रे मञ्जरी ॥71 ॥ टीका तथा-कृष्णागुरु, श्रेष्ठ कुन्दुरुक्क (चीडा-नामक गंधद्रव्य), तुरुष्क-(लोबान), तथा धूप-दशांग आदि, जो अनेक सुगंधि द्रव्यों की मिलावट से बनती है, और जिसकी गंध विलक्षण होती है, इन सब के जलाने से उत्पन्न हुई गंध, हवा से चारों ओर फैल रही थी, और इस प्रकार सारे नगर को मनोहर ब्न्वाया। bar3इया सुगंधित चूणों की गंध से भी मुगंधित कराया, अर्थात् नगर को उत्कृष्ट गंध से व्याप्त करवा दिया। इस कारण वह ऐसा प्रतीत होने लगा जैसे गंध-द्रव्य की बट्टी हो। तथा-नट, नर्तक (स्वयं नाचने वाले), जल्ल (वरत्रा पर-रस्सी पर खेल करने वाले), मल्ल, मौष्टिक सिद्धार्थकृत bhgvjjmnmotsvH। सुगंधि फेलाववा माटे, कशी पण कचाश राखी न हती. सुगंधि-जळना छंटकाव उपरांत, सुगंधि धूप अने उंची बनावटनी अगरबत्तीओ, चूर्णो तेमज सुगंधी द्रव्योने ते कई हिसाब राख्यो ज न हते. आखुं शहेर महेक-महेक बनी रह्युं हतुं, ने खुशबेनी सुवास चोमेर पथराई रही हती. मघमघायमान थयेलुं समस्त पाटनगर, सुगंधने लीधे, महेकी उठयुं हतुं. लोकेने जमवा माटे, राज्यना रसेडां खुल्लां मूकी दीधां हतां. ज्यां सुधी उत्सव चाले त्यां सुधी, कोईए पण पिताना घेर, राई करवानी हती ज नहिं, जम्या पछी, आनंद प्रमोद माणवा, ठेर ठेर चोकमां मचे गोठवी दीधा हता ते मंच उपर बेसी, लोक पिताने योग्य लागे ते जातनी कलाओ जोई शकता. आ कलाओनुं प्रदर्शन दिवस-रात चालु रहेतुं हतुं. कलाओना प्रकारो घणा हता ने ते कलाओना निष्णात लोकोमां जुदा जुदा नामथी ओळखाता हता. वेष परिधान करी, कई पूर्वे थई गयेल व्यक्तिने चितार रजु करनारने लोक 'नट" तरीके ओळखता. ॥ 7 ॥ श्री कल्प सूत्र: 02 Page #90 -------------------------------------------------------------------------- ________________ श्रीकल्प 'ऽखेलकाः (रज्जूपरि खेलकाः), मल्ला: प्रसिद्धाः, मौष्टिकाः मुष्टिमहारका मल्लजातीयाः, विलम्बका-विदूषका:मुखविकारादिना जनानां हास्यकारिणः, पावका गर्ताबुल्लङ्घयितारः, कथका-सरसकथावक्तारः, पाठका:सूक्तादीनां पठितारः, लासकाः रासगानकारिणः, आरक्षका रक्षकाः-'सिपाही'-ति भाषापसिद्धाः, लङ्काः वंशाअखेलकाः, तुम्बवीणिकाः वीणावादकाः, अनेकतालचराः-अनेके बहवो ये तालचरा:-तालैश्चरन्ति ये ते तथातालदानेन प्रेक्षाकारिणः, यद्वा-तालान् कुट्टयन्तो ये कयां कथयन्ति ते तालचराः, तैरनुचरितं संयुक्तं सूत्रे कल्पमञ्जरी टीका ॥ 72 ॥ (घूसे-बाजी करने वाले एक प्रकार के मल्ल), विलम्बक (विदूषक-मुखविकार आदि करके जनता को इंसाने वाले), प्लावक (छलांग मार कर gar3अहे आदि को लांघने वाले), कथक (मजेदार कहानी कहने वाले), पाठक (सूक्तिया सुनाने वाले), लासक (रास-गान करने वाले), आरक्षक (शुभाशुभ शकुन कहने वाले नैमित्तिक) लेख (बओण्स के ऊपर खेल करने वाले), तूणावन्त (तूणा नामक बाजा बजाकर कथा करने वाले)-इन सब से नगर को युक्त क्र्वाया। Pal सिद्धार्थकृत भ्ग्व्ज्ज्स्वयं नाच करवा वाळाने "नृत्यकार' कहेता. आ नृत्यनी कला, स्त्री तेमज पुरुष बने भजवी शकतां, तेथी पुरुष न्मोत्स्व्ः। कलाधरने "नृत्यकार" कहेता अने स्त्रीने "वृत्तिका" कहेता. "सी" पर कूदवा वाळे "जल्ल' कहेवात. बाहुबळ बताववा वाळ मग्" तरीके ओळखातुं. ठेसा मारवामां कुशळ होय तेने "मौष्टिक तरीके ओळखता. मेढाथी विकृत भाव प्रगट करवा वाळाने, "विलंबक अथवा 'विदूषक' कहेता. छलांग मारीने कुदी जनार प्लावक' तरीके ओळखते. चारण भाटने "कथक कहेता. शास्त्रोना श्लेके संभळावनारने 'पाठक कहेता. रासगान गानार "लासक' तरीके ओळखातो. शुभाशुभ शकुनना कहेनारा नैमित्तिकेने लोको "आचक्षक कहीने संबोधता. वांस उपर खेल करनारने "ख" कहेता. सारंगी गावावाळो वर्ग "तुणवंत' ना नामथी संबेधा. वीणा वगाडनार 'तुम्बवीणिक कहेवातो. हाथताळी बजाववामां कुशळ कलाधरने लोको "तालचर' कहीने बेलावता. भगवानना जन्म प्रसंगना महत्सव वखते, नानाप्राणुओने पण दुःख न थवुं जोईए ए ईरादाथी, ॥ 72 ॥ बळद-पाडा-हाथी विगेरेने छुटा मूकी संपूर्ण घास चारे आपी, आनंद करता बनावी मूक्या हता. ते दिवसे दरम्यान, खानगी रीते पण कई बळद आदिने खेतरमां जीते नहि माटे "जेतरा" पण राज्यमां मूकावी दीधां, ने भार खेंचतां सर्व प्राणीओने बंधन मुक्त कर्यो. श्री कल्प सूत्र: 02 Page #91 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्र 73 ॥ कल्पमञ्जरी टीका कारयति, तथा-यूपसहस्र-युगसहस्रं, मुशलसहस्र-मुशलानि प्रसिद्धानि, तेषां सहस्रं च आनाय्य, एकतः एकपार्चे स्थाप्य्ति। अत्र हेतुमाह-यत्-यस्मात् खलु अस्मिन् महोत्सवे श्रीमहावीरप्रभुजन्मनिमित्तमहोत्सवे कोऽपि जन: शकटानि वा हलानि वा नो वाहयतु-वृषभाश्चादिना न चालयतु, मुशलैर्वा किश्चिदपि धान्यादिकं न खण्डयतु विदलयतु-इति ॥ sU0 67 ॥ मूलम्-तएणं सा ललिय-सीला-लंकिय-महिला-गी-कुसला तिसला कमणिज्जगुणजालं विसालभालं बालं विलोगिय समुच्छलंता-मंदाणंद-तरलतर-तरंग-महासिणेह-वरुणगिह-णिमामज्जमाण-माणसा इत्थी-पुरिस-लक्खण-णाण-वियक्खणा पईयपुत्तलक्खणा तं थविउमुवक्कमित्था-किं गुणगणवज्जिएहिं बहूहिं तणएहिं ?, वरमेगोवि अतंदो कुलकेरवचंदो भवारिसो असरिसुज्जलगुणो सुमो, जो पुराकयमुकयकलावेण पाविज्जइ, जेण य गंधवाहेण परिमलराजी विव माउपीपसिद्धी दिसोदिसि वितनिजइ, सोरभ-भरिया-मिलाण-कुसुम-भार-भासुर-सुरतरुणा नंदणुजाणमिव य तेल्लोकं गुणगणेण वासिज्जइ, अतेलपूरेण मणिदीवेणेव य पगासिज्जइ, अपासिज्जइ य हिययदरीचरी चिरंतणाणाणतिमिरराई । सचं वुत्त पत्तं न तावयै नेव मलं पसूए, णेहं न संहरै नेव गुणे खिन्नेइ। सिद्धार्थकृत bhgvjjnmotsvH। trishlaakRt-putrprshNsaa| तथा-हजारों जूए और हजारों मुशल ma~gavAkara एक किनारे रखवा दिये, जिससे कि इस महोत्सव में, अर्थात् श्रीमहावीर प्रभु के जन्म के उपलक्ष्य में मनाये जाने वाले उत्सव के समय, कोई भी मनुष्य gAr3I और हल न जोते, तथा किसी भी धान्य आदि वस्तु को न कुटे, अर्थात् सभी लोग उत्सव में सम्मिलित होकर आनन्दका उपभोग करें ॥muu067॥ ॥ 73 // खांडणीयामां अनाज विगेरे खांडवाथी आरंभ थाय, ते आरंभने रोकवा माटे सांबेला विगेरे तेमणे राजमहेलमां मूकाव्यां. कोईपण जातना काममांथी मुकत होय ते, मनुष्य जन्म महोत्सव माणी शके ए इरादाथी, सव जातना व्यापार बंध कराववा, उत्सवमां भाग लेवा राज्य तरफथी ढढेरे बहार पाडवानुं सूचन कर्युं. (sU067) श्री कल्प सूत्र: 02 Page #92 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्प मञ्जरी ॥ 74 ॥ टोका दव्वावसाणसमए चलयं न धाइ, पुत्तो इमो कुलगिहे किल को वि दीवो ॥ 1 ॥ एसो लोगुत्तरगुणगणजुओ मुओ पभूयप्पमोयं जणयै । अवि य सीयलं चंदणं वुत्तं, तओ चंदो सुसीय्लो। चंदचंदणओ सीओ, महं gNdnnsNgmo॥2॥ सिया उ महुरा नूणं, सुहाइमहुरा तो। तेहिं वि अस्स बालस्स, संगमो महुरो महं ॥ 3 ॥ कणगं सुहयं लोए, रयणं च महासुहं । तेहिं वि य महासोक्खो, अस्स बालस्स संगमो ॥ 4 ॥ sU0 68 // छाया-ततः खलु सा ललित-शीला-लङ्कत-महिला-कृति-कुशला त्रिशला कमनीयगुणजालं विशालभालं बालं विलोक्य समुच्छलद-मन्दा-नन्द-तरलतर-तरङ्ग-महास्नेह-वरुणगृह-निमामज्यमान-मानसा स्त्री-पुरुषलक्षणज्ञान-प्रविचक्षणा प्रतीतपुत्रलक्षणा तं स्तोतुमुपचक्रमे-किं गुणगणवर्जितैरनल्पैरपि तनयः, वरमेकोऽप्यतन्द्रः मूलार्थ - 'अह ललियसीलालंकिय'-इत्यादि । फिर उत्सव की समाप्ति के बाद वह शील से सुन्दर, महिलाओं के कर्तव्य में कुशल, उछलती हुई अत्यंत-चंचल आनन्द-रूपी तरंगों से युक्त महास्नेहरूपी समुद्र में तैरती हुई, खिले हुए कमल के समान मुखवाली, स्त्री-पुरुषों के शुभाशुभलक्षण जानने वाली, तथा बालक के लक्षण को पहचानने वाली त्रिशला रानी, सुन्दर गुणों से अलंकृत, विशाल भालवाले बालक की स्तुति करने लगी-- भूसा-'अह ललियसीलालंकिय' प्रत्या6i. शारथी su12, सीमाना 40य सुशण, भने ङोन्दु एवा अत्यंत चंचळ आनंदरूपी तरंगोथी युक्त महारनेहरूपी समुद्रमां हिलोळा खाती, खीलेलां कमळना जेवा मुखवाळी, स्त्री-पुरुषना सारां-नरसां लक्षणोने जाणवावाळी, तेमज बाळकना लक्षणोने ओळखवावाळी त्रिशलाराणी, सुंदर गुणेथी सुशोभित विशालभालवाळा पिताना बाळकनी स्तुति करवा लागी. त्रिशला कृत-पुत्रप्रशसा. ॥ 74 ॥ KAPARAN श्री कल्प सूत्र: 02 Page #93 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 75 ॥ LETE कुलकरवचन्द्रो भवादृशोऽसदृशोज्ज्वलगुणः सुतो यः पुराकृतसुकृतकलापेन माप्यते येन च गन्धवाहेन परिमलराजिरिव मातापितृप्रसिद्धिर्दिशि दिशि वितन्यते, सौरभ्य-भरिता - म्लान - कुसुम -भार- भासुर - सुरतरुणा नन्दनोद्यानमिव च त्रलोक्यं गुणगणेन वास्यते, अतैलपूरेण मणिदीपेनेव च प्रकाश्यतेऽपास्यते च हृदयदरीचरी चिर्न्त्नाज्ञ्यान्तिमिर्राजी। सत्यमुक्तम् गुणविहीन बहुत पुत्रों से भी क्या ?, किन्तु अप्रमादी, कुलरूपी कैरव - रात्रिविकासी कमल - को विकसित करने में चन्द्र-रूप, तेरे जैसा अनुपम उज्ज्वल गुणवाला एक ही पुत्र अच्छा है, जो पुत्र पूर्वजन्मोपार्जित प्रचुर पुण्यों से प्राप्त होता है । जैसे- गन्धवाह - पवन पुष्पों की सुगन्धि को दिशा-विदिशाओं में प्रसारित करता है, उसी प्रकार जो पुत्र अपने मातापिता के नाम को सर्वत्र प्रसिद्ध करता है । जैसे सुगन्धियुक्त अम्लान ( खिले हुए) पुष्पों के भार से सुशोभित कल्पवृक्ष, नन्दननवन को सुवासित करता है । उसी प्रकार जो पुत्र अपने गुणगण से तीनों लोक को सुवासित करता है । तथा-जैसे तैलरहित मणिदीपगृहादिक को प्रकाशित करता है, उसी प्रकार तेरे जैसा पुत्र तीनों लोक को प्रकाशित करता है, और जो त्रैलोक्यवर्ती जीवों के हृदयरूपी गुफा में संचरण करने वाले चिरकालिक अज्ञानरूप अन्धकारसमूह को दूर करता है । कहा भी है- गुणु वगरना धणा पुत्रोथी पण शु? परंतु अप्रमादी कुळरूपी कैरव-रात्रि-विकासी कमळने खीलववामां चंद्र सरखा तारा सरखा अनुपम उजजवल गुणुवाळा एकज पुत्र उत्तम छे, जे पुत्र पूजन्मापार्जित अनेक पुण्यना चेआगे प्राप्त थाय छे. जेवी रीते गन्धने लई जनार पवन पुष्पोनी सुगंधिने दिशा-विदिशाओमां फेलावे छे, तेवीज रीते उत्तम पुत्र पेआताना मातपिताना नामने सत्र प्रसिद्ध करे छे. जेवी रीते सुगन्धयुक्त निर्मील खीलेलां पुष्पाना भारथी सुशेआभित कल्पवृक्ष नंदनवनने सुवासित करे छे, तेवीज रीते सुपुत्र पाताना गुणसमूहथी त्रणे लेआकने सुवासित करे छे. तथा तेल-वगरना मणिदीप जेवी रीते गृहार्दिकने प्रकाशित करे छे, तेवीज रीते तारा जेवा पुत्र त्रणे लोकने प्रकाशमान करे छे, अने त्रणे लेआकमां रहेला जीवाना हृदयरूपी गुफामां संचरण करवावाळा घणा लांबा काळथी रहेला अज्ञानरूप अन्धकारसमूहने दूर करे छे. कह्यु पण छे-- श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका त्रिशला कृत - पुत्रप्रशंसा. ॥ 75 ॥ Page #94 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 76 ॥ KAARBAAA! पात्रं न तापयति नैव मलं प्रसूते, स्नेहं न संहरति नैव गुणान् क्षिणोति । द्रव्यावसानसमये चलतां न धत्ते, पुत्रोऽयं कुलगृहे किल कोऽपि दीपः ॥ 1 ॥ एष लोकोत्तरगुणगणयुतः सुतः प्रभूतप्रमोदं जनयति । अपि चशीतलं चन्दनं प्रोक्तं ततश्चन्द्रः सुशीतलः । चन्द्र - चन्दनतः शीतो महान् नन्दनसङ्गमः ॥ 2 ॥ " जो पात्र को संतप्त नहीं करता, मल को उत्पन्न नहीं करता, स्नेह का संहार गुणों का नाश नहीं करता और द्रव्य के विनाश काल में अस्थिरता को प्राप्त नहीं होता है, पुत्ररूप दीपक, कुलरूपी गृह में कोई विलक्षण ही दीपक है " ॥ 1 ॥ इति । यह लोकोत्तर गुणगणों से युक्त पुत्र बहुत आनन्ददायी होता है। और भी कहा है-चन्दन शीतल कहा गया है, उससे भी शीतल चन्द्र है, और चन्द्र-चन्दन से भी महान शीतल पुत्र का स्पर्श है ॥ 1 ॥ मिसरी मीठी होती है, उससे भी मीठा अमृत होता है, और उससे भी मीठा पुत्र का स्पर्श होता है ॥ 2 ॥ नहीं करता, ऐसा यह जे पात्रने संतप्त करता नथी, मलने उत्पन्न करता नथी. स्नेहना नाश नथी करता, गुण्णाना विनाश नथी करता, तेमज द्रव्यना विनाश काळमां अस्थिरताने पामता नथी, तेवा आ पुत्ररूप दीवा कुळरूपी घरमां कोइ विपक्ष ही छे. ॥ 1 ॥ इति । श्री कल्प सूत्र : 02 A leAkeAttara गुणगणाथी युक्त पुत्र घणाज आनन्दने आपवावाळा होय छे. वळी पण कह्युं छे-- चंदन शीतळ कहेवामां आव्यु' छे, तेमज तेनाथी पण शीतळ चंद्र छे, अने चंद्र तथा चंदनथी पण महान शीतण पुत्रना स्पर्श छे ॥ 2 ॥ कल्प मञ्जरी टीका त्रिशला कृत - पुत्रप्रशंसा. ॥ 76 ॥ Page #95 -------------------------------------------------------------------------- ________________ श्री कल्प सूत्रे ॥ 77 ॥ PANY सिता तु मधुरा नूनं सुधाऽतिमधुरा ततः । ताभ्यामप्यस्य बालस्य सङ्गमो मधुरो महान् ॥ 3 ॥ कनकं सुखदं लोके रत्नं च महासुखम् । ताभ्यामपि च महासौख्यः अस्य बालस्य सङ्गमः ॥ 4 ॥ sU0 68 // सम्पति देवासुरनरनिकर नमस्कृतचरणचक्रवालस्य स्वबालस्य मुखकमलं विलोक्य त्रिशलाया हृदये यो भावः समजनि तमाह - ' तए णं सा ललियसीलालंकिय ' - इत्यादि । ततः=उत्सवानन्तरं खलु सा ललित - शीला - लङ्कत - महिला - कृति - कुशला - ललितं = शोभनं - निर्दोषं यत् शीलं = स्वभावः सद्वृत्तं वा, 'शीलं स्वभावे सट्टत्ते ' - इत्यमरः, तेन अलङ्कृताः = शोभिताः- युक्ता या महिला:= स्त्रियः, तासां या कृतिः = कर्त्तव्यं तत्र कुशला = निपुणा त्रिशला देवी, कमनीयगुणजालं - कमनीयं = मनोहरं सोना इस लोक में सुखदायी है, उसकी अपेक्षा रत्न अधिक सुखदायी है, इन दोनों से भी bar3हकर इस अनुपम पुत्र का स्पर्श महासुखदायक है ॥ 3 ॥ टीकार्थ--- देवों, असुरों और मनुष्यों के समूह से जिसका चरण-चक्रवाल वन्दित है, ऐसे अपने बालक का मुखकमल देखकर, त्रिशला देवी के हृदय में जो भाव उत्पन्न हुआ, उसको सूत्रकार ' अह ललियसीलालकिय ' - इत्यादि सूत्र द्वारा प्रदर्शित करते हैं- इस के बाद, सुन्दर - निर्दोष शील-स्वभाव अथवा सद्वृत्त से युक्त महिलाओं के कर्त्तव्य में निपुण, साकर मीठी होय छे, तेनाथी pazu mIThuM' अमृत छे, अने तेथी पण मीठा पुत्रना स्पर्श छे. / 3 / / सानुं मा लाकमां सुखदायक छे, तेथी पण रत्न अधिक सुखदायक छे. ए बन्नेथी पण अधिक सुख मापनार मा अनुपम पुत्रस्पर्श महा सुमहाय छे. ॥ 4 ॥ (sU0 18) टीका हवे ध्रुवा, असुरा, अने मनुष्याना समूहथी जेनु चरणुकमळ vandita che evA peAtAnA bhulechane त्रिशसाहेवीना हृध्यमां ने भाव उत्पन्न थ्य्। तेने सूत्रार 'अह ललियसीलालंकिय' इत्याहि सूत्र द्वारा प्रदर्शित करे छे. त्यारपछी सुंदर-निर्दोष शील-स्वभाव अथवा सारा वर्तनथी युक्त, स्त्रीओना कन्यमां निपुणु, श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका त्रिशला कृत - पुत्रमशसा. ॥ 77 ॥ Page #96 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्र ॥78 ॥ गुणजालंगुणसमूहो यस्य स तथा तं तादृशं, पुनः विशालभालं-विशाल विस्तृतः-शुभलक्षणसम्पन्नः भाल:= ललाटं यस्य स तथा तं तादृशं बालं महावीरं विलोक्य, समुच्छलद-मन्दा-नन्द-तरलतर-तरङ्ग-महास्नेहवरुणगृहनिमामज्यमान-मानसा-समुच्छलन्तः सम्यगुत्पतन्तः अमन्दानन्दरूपाः तरलतराः अतिचञ्चलाः तरङ्गा यस्मिन्नेतादृशं यद् महास्नेहवरुणगृहम् अत्यधिकस्नेहरूपः समुद्रः, तत्र निमामज्यमानम् अतिशयेन मज्जत् मानसं मनो यस्याः सा तथा, परमानन्दसन्दोहसमन्वितस्वान्तेत्यर्थः, पुनः कीदृशीत्याह-स्त्रीपुरुषलक्षणज्ञानमविचक्षणा-स्त्रीपुरुषलक्षणपरिज्ञाने कुशला, पुनःप्रतीतवीतरागलक्षणा-प्रतीतं ज्ञातं वीतरागलक्षणं-वीतरागस्य तीर्थकरस्य लक्षणं-पुत्रसम्बन्धिलक्षणं यया सा तथाभूता पूर्वोक्ता त्रिशला देवी तं-पूर्वोक्तगुणगणसमलङ्कतं स्वमुतं स्तोतुं प्रशंसितुम् । उपचक्रमे आरेभे। सा केन प्रकारेण स्तोतुमुपचक्रमे ? इत्याह-'किं गुणगणवजिएहिं' इत्यादि । गुणगणवजितैः-गुणाः धैयौंदादिसद्गुणाः, तेषां यो गणः समूहस्तेन वर्जितैः रहितैः-निर्गुणः, अनल्पः बहुभिः तनयः पुत्रः किम्=कि प्रयोजनम् ?, नास्ति गुणरहितपुत्राणां किमपि प्र्योज्ञ्मित्य्र्थ्ः। एतदपेक्षया हे पुत्र ! भवादशः भवत्सदृशः असदृशोज्ज्वलगुण:-असदृशाः अद्वितीयाः उज्ज्वला: विशुद्धा गुणा यस्य स तादृशः, अतन्द्रा निस्तस्त्री-पुरुष के लक्षण-परिज्ञान में कुशल तथा जिसने अपने पुत्र के लक्षण जान लिये हैं, ऐसी उस त्रिशला का देवीने, मनोहरगुणगणवाले, शुभलक्षणयुक्त ललाट वाले अपने पुत्र महावीर को देख कर, उछलते हुए अतिशय चश्चल आनन्दरूप तरङ्ग वाले महास्नेहरूपी समुद्र में तैरती हुई, पूर्वोक्त गुणगण से सुशोभित अपने उस अनुपम पुत्र की प्रशंसा करना प्रारंभ किया। वह इस प्रकार धैर्य, औदार्य आदि सद्गुणों से रहित बहुत पुत्रों से क्या ?, अर्थात्-ऐसे निर्गुण पुत्रों का कुछ भी प्रयोजन नहीं है। इस की अपेक्षा तो हे पुत्र ! तुम्हारे-सदृश अद्वितीय विशुद्ध गुणयुक्त, अतन्द्र-उत्साही, स्त्री-पुरुषना लक्षण-परिज्ञानमां कुशळ अने पिताना पुत्रना वीतराग लक्षणने जाणनारी ते त्रिशलादेवी, मनहर गुणसमूहवाळा, शुभ लक्षणोथी युक्त ललाटवाळा पिताना पुत्र महावीरने जोईने उछळता एवा अतिशय चंचळ आनन्दरूपी तरन्नवाळा महानेहरूपी समुद्रमां झुलती अर्थात् परम आनंदना समूहथी युक्त हृदयवाळी, पूर्वोक्त गुणसमूहथी सुशोभित पिताना ते अनुपम पुत्रनी प्रशंसा करवा लागी. ते आवी रीते वैर्य औदार्य आदि सद्गुणोथी रहित घणा पुत्रेथी शुं? अर्थात् एवा निर्गुण पुत्रोनुं कईज प्रयोजन नथी. तेना करतां ते हे पुत्र! तमारा जेवा अद्वितीय विशुद्धगुणथी युक्त अतद्र एटले उत्साही, कुळरूपी केर-वेत पदा त्रिशलाकृत-पुत्रप्रशंसा. ॥ 78 ॥ श्री कल्प सूत्र: 02 Page #97 -------------------------------------------------------------------------- ________________ कल्प श्रीकल्प सूत्रे ॥ 79 ॥ मञ्जरी टीका - सत्पुत्रेण किमिव ? इत्यानि यानि SERECTAL न्द्रा-निरलस: कुलकरवचन्द्र:-कुलमेव कैरवं श्वेतकमलं, तत्पबोधने चन्द्र:-कुलपकाशक एकोऽपि मुत:पुत्रः वरं, यो हि सुतः पुराकृतसुकृतकलापेन-पूर्वजन्मोपार्जितपुण्यसमूहेन प्राप्यते ल्भ्य्ते। पुनः प्रशंसति-येन च भवादृशेन सत्पुत्रेण मातापितृप्रसिद्धिः मातापित्रोः ख्यातिः दिशि दिशि वितन्यते विस्तीर्यते । केन किमिव वितन्यते ? इत्याह-'गन्धवाहेन प्रिम्ल्राजिरिवे'-ति। यथा गन्धवाहेन वायुना परिमलराजिः सुगन्धसमूहः दिशि दिशि प्रसार्यते, एवमेव भवद्विधेन सत्पुत्रेण मातापित्रोर्यशः कीर्तिश्च सर्वत्र प्रसार्यते इति भाव्ः। तथा भवादृशेन सत्पुत्रेण इदं त्रैलोक्य लोकत्रयं गुणगणेन-गुणसमृहेन वास्यते भाव्यते, इदं त्रैलोक्यं गुणयुक्तं क्रियते इत्य्र्थ्ः। केन किमिव ? इत्याः-सौर्भ्य्भ्रितेत्यादि। सौरभ्य-भरिताम्लानकुसुम-भार-भासुर-सुरतरुणा-सौरभ्येण सुगन्धिना भरितानि युक्तानि यानि अम्लानानि=म्लानतामनुपगतानि कुसुमानि-पुष्पाणि तेषां यो भारः समृहस्तेन भासुरः प्रकाशमानो यः सुरतरुः कल्पवृक्षस्तेन नन्दनोद्यानमिव नन्दनवनमिवेति । अयं भावः-यथा कल्पवृक्षेण स्वपुष्पसौरभ्येण सकलमपि नन्दनवनं कुलरूपी कैरव-श्वेत कमल के प्रबोधन करने में चन्द्ररूप एक ही पुत्र श्रेष्ठ है, जो पुत्र पूर्वजन्मोपार्जित पुण्य से प्राप्त होता है। हे पुत्र ! तुम्हारे जैसे सत्पुत्र के द्वारा माता-पिता की ख्याति दिशा-विदिशाओं में सर्वत्र फैल जाती है, जैसे-वायुद्वारा दिशा-विदिशाओं में पुष्पों की सुगन्धि । अर्थात्-जिस प्रकार वायुद्वारा पुष्पों की सुगन्धि दिशा-विदिशाओं में सर्वत्र प्रसारित होती है उसी प्रकार तुम्हारे-जैसे सत्पुत्र से मातापिता की ख्याति दिशा-विदिशाओं में सर्वत्र फैलती है। तथा हे पुत्र! तुम्हारे-जैसे सत्पुत्र से यह तीनों लोक गुणगण से सुवासित होते हैं, जैसे-मुगन्धियुक्त खिले हुए पुष्पों के गुच्छों से शोभित कल्पवृक्ष से नन्दनवन । अर्थात्-जैसे कल्पवृक्ष अपने पुष्पों की सुगन्धि से समस्त नन्दनवन को सुगन्धित कमळने खीलववामां चंद्ररूप एकज पुत्र श्रेष्ठ छे, के जे पुत्र पूर्वजन्मना पुण्यगथी प्राप्त थाय छे. हे पुत्र! तारा जेवा सपुत्र द्वारा माता-पितानी ख्याति दिशा-विदिशाओमां सर्वत्र फेलाई जाय छे, जेम वायुद्वारा दिशा-विदिशाओमां पुष्पोनी सुगन्धि, अर्थात् जेवी रीते वायुद्वारा पुपोनी सुगन्धि दिशा-विदिशाओमां सर्वत्र प्रसारित थाय छे तेवी ज रीते तमारा जेवा सपुत्रथी माता-पितानी ख्याति दिशा-विदिशाओमां सर्वत्र फेलाई जाय छे. तथा हे पुत्र! तारा जेवा सपुत्रथी आ त्रणे लोक गुणगणथी सुवासित थाय छे, जेम सुगन्धवाळा खीलेलां अपना गुच्छाथी भित ka9पवृक्षथी नंदनवन. अर्थात जेवी रीते कल्पवृक्ष पिताना पुष्पोनी सुगन्धिथी त्रिशला कृत-पुत्रम प्रशंसा ॥ 79 ॥ ज श्री कल्प सूत्र: 02 Page #98 -------------------------------------------------------------------------- ________________ श्रीकल्प सुरभी क्रियते तथैव भवादृशेन सत्पुत्रण स्वगुणसमुहैः समस्तमपीदं त्रैलोक्यं गुणयुक्तं क्रियते-इति । तथा-भवादृशेन सुतेन इदं त्रलोक्यं प्रकाश्यते प्रकाशितं क्रियते, केनेव ? अतलपूरेण मणिदीपेनेवेति । अयं भावः-यथा तलपूरवर्जितो मणिदीपः सततं समानरूपेण गृहादिकं प्रकाशयति तथव भवादृशः सत्पुत्रः समस्तमपीदं त्रैलोक्यं सततं समानरूपेण प्रकाशयतीति । तथा-भवादृशेन सत्पुत्रेण त्रलोक्यवर्तिजीवानां हृदयदरीचरी-हृदयरूपकन्दराऽभ्यन्तरचारिणी चिरन्तनाज्ञानतिमिरराजी-चिरन्तनानि अनादिकालिकानि यानि अज्ञानतिमिराणि अज्ञानान्धकारास्तेषां राजी पङ्क्तिः -अनादिकालीनाज्ञानपरम्परेत्यर्थः, अपास्यते दीक्रियते इति । पुनः सत्पुत्रमुद्दिश्य इदं वक्ष्यमाणं पद्यं सत्यं वास्तविकम् उक्तं कथितम्, किमुक्तम् ? इत्याह-'पात्रं न तापयति' इत्यादि। कल्पमञ्जरी ॥ 8 ॥ टीका करता है, उसी प्रकार तुम्हारे-जैसा सत्पुत्र अपने गुणों से इस समस्त लोक को शोभित बनाता है। तथा-हे पुत्र ! तुम्हारे-जैसे पुत्र से यह तीनों लोक प्रकाशित किये जाते हैं, जैसे तेल-विना के मणिदीप से यह घर आदि। अर्थात्-जिस प्रकार तेलरहित मणिदीप सर्वदा समानरूप से गृह आदि को प्रकाशित करता है उसी प्रकार तुम्हारे-जैसे सत्पुत्र तीनों लोकों को सतत समानरूप से प्रकाशित करता है। तथा तेरे-जैसा सत्पुत्र तीनों लोक के जीवों के हृदयरूपी कन्दरा के अभ्यन्तर में संचरण करने वाले चिरकालिक-अनादिकालीन अज्ञानरूप अन्धकार की परम्परा को दूर करता है। फिर कहती है-'पात्रं न तापयति' इत्यादि। त्रिशलाकृत-पुत्रप्रशसा. समग्र नंदनवनने सुगंधवाळुं करे छे, तेवी ज रीते तारा जेवा सपुत्र पिताना गुणेथी आ समस्त लेकने सुशोभित बनावे छे. तथा हे पुत्र! तारा जेवा पुत्रथी आ त्रणे लोक प्रकाशित कराय छे, जेम तेल वगरना मणिदीपथी आ घर आदि. अर्थात् जेवी रीते तेलरहित मणिदीप सर्वदा समान रूपथी गृह आदिने प्रकाशित करे छे, तेवी ज रीते तमारा जेवा सपुत्र त्रण लेकने सतत समानरूपथी प्रकाशमान करे छे. तथा तारा जेवा सपुत्र त्रण लोकमां रहेला जीना हृदयरूपी गुफानी अंदर संचरण करवावाळा चिरकालिक अर्थात अनादिकालीन अज्ञानरूपी अंधकारनी परंपराने दूर kare che. mI he che-पात्रं न तापयति स्याह. ॥ 8 ॥ श्री कल्प सूत्र: 02 Page #99 -------------------------------------------------------------------------- ________________ का श्रीकल्प सूत्रे ॥ 8 ॥ कुलगृहे वंशरूपे गृहे अयं पुत्रः सत्पुत्रः कोऽपि अनिर्वचनीयो दीपः किल=निश्चयेन वर्तते, यो हि पात्रं-पात्रीभूतं सत्पुरुषं लोकं न तापयति-स्वाचरणेन न सन्तापयति, अथवा-पात्रम्-स्वाधारभूतं मातापित्रादिकं न तापयति-स्वाचरणेन संतप्त न क्रोतीत्य्र्थ्ः। तथा-मलं पापं नैव प्रसते-पापाचरणकारी न भ्व्तीत्य्र्थ्ः। तथा-स्नेहं = प्रेम-दयामित्यर्थः, न संहरति=न दूरीकरोति, कस्मिन्नपि जने स्नेह-दयां न प्रित्य्ज्तीत्य्र्थ्ः। तथा-गुणान् सद्गुणान् दयादाक्षिण्यादीन् नव क्षिगोति-नव naashytiityrthH| तथा-द्रव्यावसानसमये धनाभावसमये चलताम् अस्थर्य न धत्ते-न धारयति । अयं भावः-दीपो हि पात्र स्वाधारपात्रं कल्पमञ्जरी टीका इस का अर्थ यह है-कुलरूप-वंशरूप घर में यह सत्पुत्ररूप अलौकिक दीपक निश्चय ही कोई अपूर्व विलक्षण दीपक है, जो सत्पुत्ररूप दीपक पात्र को अर्थात् सज्जन पुरुषों को सन्ताप नहीं पहुंचाता है, अथवा अपने आधाररूप मातापिता आदि को अपने आचरण से कभी भी संतप्त-दुःखित नहीं करता है, कभी भी पापाचरण नहीं करता है, स्नेह को-प्रेम को अर्थात् दया को कभी भी नहीं छोर्3अता है, इस का अभिमाय यह है कि वह किसी के ऊपर दया-रहित नहीं होता है, दया-दाक्षिण्य-आदि सद्गुणों का नाश वह कभी भी नहीं करता है, तथा द्रव्य के अवसान काल में, अर्थात् धन के क्षीण हो जाने पर चंचलता-अस्थिरता को धारण नहीं करता है, अर्थात् किसी भी परिस्थिति में वह नीतिमार्ग का परित्याग नहीं करता है। इस श्लोक का अभिप्राय यह है-दीपक अपने आधारपात्र को संतप्त करता है, मल अर्थात् त्रिशलामा कृत-पुत्र प्रशंसा. एने अर्थ ए छे के कुळरूप-वंशरूप घरमां आ सपुत्ररूपी अलौकिक दीवो निश्चय केई अपूर्व विलक्षण दीवे छे. जे सपुत्ररूप दीवो पात्रने अर्थात् सत्परुषने संताप पहोंचाडता नथी, अथवा पिताना आधाररूप मातापिता आदिने पिताना आचरणथी कोइपण वखते संतस-दुःखित करता नथी, कोईपणु वखते पापनुं आचरण करतुं नथी. नेहने-मने अर्थात् दयाने कई वखते छोडता नथी. एने अभिप्राय ए छे के ते कोईनी पण उपर दयारहित थतुं नथी. दयादाक्षिण्य-आदि सद्गुणोनो नाश ते कोईपण समये करतुं नथी. ते द्रव्यना अवसान काळमां अर्थात् धनने नाश थाय त्यारे चंचळता-अस्थिरताने धारण करता नथी, अर्थात् कोई पण परिस्थितिमां ते नीतिमाने त्याग करता नथी. आ श्लोकने अभिप्राय ए छे के-दीपक पिताना आधारपात्रने संतप्त करे छे, ॥8shaa जे श्री कल्प सूत्र: 02 Page #100 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 82 ॥ तप्तं करोति, मलं= कज्जलं प्रभूते, स्नेहं = तैलं संहरति, गुणान् = वर्तिका नाशयति, तैलरूपद्रव्याभावसमये च अस्थैर्य धत्ते, परन्तु कुलपुत्ररूपो दीपस्तथा न भवति, प्रत्युत सर्वथा एतद्विलक्षणो भवतीति । अहो ! एष लोकोत्तरगुणगणयुतः = अलौकिक गुणसमूहसमन्वितः सुतः पुत्रः प्रभूतप्रमोदं प्रकृष्टमानन्दं जनयति = उत्पादयति । अपि च पुनश्च त्रिशला सत्कुलोद्भवं पुत्रं प्रशंसति - 'शीतलं चन्दनं प्रोक्तम् ' इत्यादिना । चन्दनं शीतलं= शीतस्पर्शयुक्तं प्रोक्तं = कथितम्, ततः = वन्दनात् चन्दनापेक्षयेत्यर्थः, चन्द्रः सुशीतलः = समधिकशीतस्पर्शवान् कथितः, तथा - चन्द्रचन्दनतः = पूर्वी कचन्द्र चन्दनापेक्षयाऽपि नन्दनसंगमः = पुत्रस्पर्शः महान् = अत्यधिकः शीतः= शीतलो भवति ॥ 2 ॥ कज्जल उत्पन्न करता है, स्नेह-तेल का शोषण करता है, गुण का बत्ती का नाश करता है, और तेलरूप द्रव्य के अभाव - समय में अस्थिरता को प्राप्त करता है, अर्थात् बुझने लगता है । परन्तु सत्पुत्ररूप दीपक तो ऐसा नहीं होता है, वह तो सर्वथा इससे विलक्षण होता है। अहा ! यह लोकोत्तर गुणों से विभूषित सत्पुत्र अतिशय आनन्ददायी होता है। त्रिशला रानी फिर कहती है-इस लोक में चन्दन शीतल है, उसकी अपेक्षा चन्द्रमा अधिक शीतल है, परन्तु चन्द्र और चन्दन की अपेक्षा पुत्र के अङ्ग का स्पर्श अत्यन्त शीतल होता है ॥ 2 ॥ भस अर्थात् उल्क्स (डान्स मश) ने उत्पन्न पुरे छे, स्नेह-तेसनु शोषण 1रे छे, गुना-पत्ती (हीवेट) नो नाश करे छे, अने तेलरूपी द्रव्यना अभावमां अस्थिरता पामे छे, अर्थात् एलवाई जाय छे. परंतु सत्पुत्ररूप द्वीप तो वो होतो नथी, ते तो हमेशां मेनाथ विलक्षण होय छे. ॥ 1 ॥ अहा! leAkeAttama गुणाथी विभूषित सत्पुत्र अतिशय आन ंद आपनार होय छे. त्रिशलाराणी फरीथी कहे छे-- आ लेकमां चंदन शीतल होय छे अने तेथी पण अधिक शीतल चंद्रमा छे. परंतु चंदन अने चंद्रनी अपेक्षाए पुत्रना अंगना स्पर्श अत्यंत शीत्तल होय छे. ॥ 2 ॥ श्री कल्प सूत्र : 02 होम कल्प मञ्जरी टीका त्रिशला कृत - पुत्रप्रशंसा. ॥ 82 ॥ Page #101 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी । / 83 ॥ टीका तथा-सिताशर्करा तु नूनं निश्चितं मधुरा मधुररसवती भवति, ततः तस्याः सिताया अपिशर्कराऽपेक्षयाऽपीत्यर्थः, सुधा अतिमधुरा-प्रकृष्टमधुररसयुक्ता भवति, पुनः ताभ्यामपि-सितासुधाभ्यामपि अस्य बालस्य संगमो महान् मधुरो भवति ॥ 3 ॥ तथा-लोके कनक-सुवर्ण सुखदं सुखप्रदं भवति, च-पुनः रत्नं महासुख-महासुखदायकत्वात् महासुखं भवति, च-पुनः ताभ्यामपि कनकरत्नाभ्यामपि अस्य बालस्य संगमो महासौख्यः प्रकृष्टमुखविशिष्टो भवतीति ॥ 4 ॥ suu068॥ मूलम्-तर णं समणस्स भगवओ महावीरस्स अम्मापियरो, एकारसमे दिवसे वीकंते, निव्वत्ते सूयगे, संपत्ते बारसाहे, विउलं असणपाणखाइमसाइमं उवक्खडाविति, उवक्खडावित्ता मित्त-णाइ-सयणसंबंधि-परियणे उवनिमंति, उबनिमंतित्ता बहूणं समण-माहण-किवण-पणीमग-भिच्छंड-गारंतीणं vicchau~ti, दायाएमु णं दायं पज्जाभाएंति, पज्जाभाइत्ता मित्त-णाइ-सयण-संबंधि-परियणे मुंजावेंति, मुंजावित्ता मित्त-णाइ-सयण-संबंधि-परियण-समक्खं इमं एयारूवं कहेंति-जप्पभिई च णं अम्हं इमे दारए गम्भं वैक्कते, तप्पभिई च णं इमं कुलं विउलेणं हिरणेणं सुवण्णेणं धणेणं धण्णेणं विहवेणं ईसरिएणं रिद्धीएणं सिद्धीएणं समिद्धीए णं सकारेणं सम्माणेणं पुरकारेणं रजेणं स्टेणं बलेणं वाहणेणं कोसेणं कोट्ठागारेणं पुरेणं अंतेउरेणं TALUTERRENT त्रिशलाकृत-पुत्रप्रशंसा. मिसरी मीठी होती है, और मिसरी से अमृत अधिक मीठा होता है, परन्तु मिसरी और अमृत इन दोनों से भी बालक का स्पर्श अत्यन्त मीठा है ॥ 3 ॥ तथा-इस लोक में कनक-सोना मुख देने वाला है, रत्न सोने से भी अधिक सुखदायी होता है, परन्तु पुत्र का स्पर्श तो इन दोनों से भी महान सुखदायी है ॥ 4 ॥ mU0 68 // // 83|| साकर मीठी होय छे, अने साकरथी अमृत वधारे mIThuM hoya che. परंतु साकर अने अमृत आ बन्नेथी 5 अपि भी। पुत्रना अपना 25श छ. ॥ 3 ॥ आ लोकमां कनक-सेनुं सुख आपवावाळुं छे, पण रन सेनाथी अधिक सुख आपवावाळुं होय छे. परंतु त्रना 25श मे मन्नेथी 5 महान् सुमहाया डाय छे. ॥ 4 ॥ (sU0 18) स श्री कल्प सूत्र: 02 Page #102 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्र ॥ 84 ॥ जणवएणं जाणवएणं जसवाएणं कित्तिवाएणं वणवाएणं सवारणं सिलोगवाएणं थुइवाएणं विउल-धण-कणगरयण-मणि-मोतिय-संख-सिलप्पवाल-रत्तरयण-माइएणं संतसावइज्जेणं पीइ-सक्कार-समुदएणं अईव-अईव परिवइंढिय, तं हौ णं इमस्स दारगस्स गोष्णं गुणनिष्फष्णं नामधिज्ज 'बदमाणे'-त्ति कटु भगवो महावीरस्स 'वद्धमाणे-ति नामधिज्ज करेंति । समणे भगवं महावीरे गुत्तेणं कासवे । तस्स णं इमे तिणि नामधिजा एवमाहिज्जंति-अम्मापिउसंतिए 'वद्धमाणे' ति, सहसमुइयाए 'समणे' ति, इंदसंतिए 'महावीरे' ति ॥ 069 ॥ छाया-ततः खलु श्रमणस्य भगवतो महावीरस्य अम्बापितरौ, एकादशे दिवसे व्यतिक्रान्ते, निवृत्ते सूतके, सम्पाप्ते द्वादशाहे विपुलमगनपानखादिमस्वादिमम् उपस्कारयतः, उपस्कार्य मित्र-ज्ञाति-स्वजन-सम्बन्धिपरिजनान् उपनिमन्त्रयतः, उपनिमन्त्र्य बहुभ्यः श्रमण-ब्राह्मण-कृ ण-वनीपक-भिक्षोण्डका-गारस्थेभ्यो विच्छर्दयतः, दायादेषु खलु दायं पर्याभाजयतः, पर्याभाज्य मित्र-ज्ञाति-स्वजन-सम्बन्धि-परिजनान् भोजयतः, भगवतो नामकर मूलार्थ-'तए णं समणस्स' इत्यादि । इसके बाद श्रमण भगवान महावीरके माता-पिताने, ग्यारहवा~ दिन बीतने पर, सूतक-जन्माशौचके निवृत्त होने पर, बारहवें दिन बहुत-सा अशन,पान, खाद्य और स्वाद्य भोजन ब्न्वाया। भोजन बनवाकर मित्रों, ज्ञातिजनों, संबंधीजनों और परिजनों को आमंत्रित किया। आमंत्रित करके बहुत से श्रमणों, ब्राह्मणों, दीनों, याचकों, भिखारियों तथा गृहस्थों को भोजन-वस्त्र आदि दिया। भागीदारों को उनका भाग बोण्त्ता। bA~Ta कर मित्रों. ज्ञातिजनों, स्वजनों, णम्. भूसनो -'तप णं समणस्स' न्या. लपानना सन्मने मनियार से व्यतीत यां, मारमा दिवस आवी उभुं रह्यो. ते दिवसे जन्म-प्रसूतिनुं सूतक रहेतुं नथी. आ दिवसे भगवानना माता-पिताए अनेक प्रकारनां स्वादिष्ट अने मिष्ट भेजने तैयार कराव्यां. आ भेजनोमां भाग लेवा, मित्र-ज्ञातिजन-संबंधिओ, सगाव्हालांओने आमंत्रित कर्या. साथे साथे श्रमण-ब्राह्मण-दीन-वाचक-भिखारी तथा तद्दन सामान्य कोटिना गृहस्थने पण भेजन वस विगेरेनुं दान कर्युं. कोईपण दीन-दुःखी-अनाथ-अपंग-लला-लंगडां अन्न-वस विना बाकी रही न जाय, तेनी खास तकेदारी राखी, सर्वने भेजनादि पहोंचता कर्या, जयारे ज्ञातिजने, मित्रवर्ग, सगासबंधीओ जमीने परवार्या अने आराम गृह मां लवंग-सोपारी विगेरे ॥ 84 ॥ श्री कल्प सूत्र: 02 Page #103 -------------------------------------------------------------------------- ________________ श्रीकल्प. भोजयित्वा मित्र-ज्ञाति-स्वजन-सम्बन्धि-परिजन-समक्षम् इदमेतद्रूपं वचनं बदत:-यत् प्रभृति च खलु अस्माकमयं दारको गर्भ व्युत्क्रान्तः, तत्पभूति च खलु इदं कुलं विपुलेन हिरण्येन सुवर्णेन धनेन धान्येन विभवेन ऐश्वर्येण ऋद्धया खलु सिद्धया खलु समृद्धया खलु सत्कारेण सम्मानेन पुरस्कारेण राज्येन राष्ट्रेण बलेन वाहनेन कोषेण कोष्ठागारेण पुरेण अन्तःपुरेण जनपदेन जानपदेन यशीवादेन कीर्तिवादेन वर्णवादेन शब्दवादेन श्लोकवादेन स्तुतिवादेन विपुल-धन-कनक-रत्न-मणि-मौक्तिक-शङ्ख-शिलाप्रवाल-रक्तरत्नादिकेन सत्स्वापतेयेन प्रीतिसत्कारसमुदयेन अतीवातीव परिमृद्धं, तद् भवतु खलु अस्य दारकस्य गुण्यं गुणनिष्पन्न नामधेयं 'वर्धमान' इति कृत्वा भगवतो महावीरस्य वर्धमान' इति नामधेयं कुरुत्ः। श्रमणो भगवान् महावीरो गोत्रण kaashypH। तस्य खलु इमानि कल्पमञ्जरी ॥ 85 ॥ टीका सम्बन्धीजनों और परिजनों को भोजन क्राया। फिर मित्रों, ज्ञातिजनों, स्वजनों, सम्बन्धीजनों और परिजनों के समक्ष इस प्रकार का यह वचन कहा-जब से हमारा यह बालक गर्भ में आया, तभी से यह कुल विपुल हिरण्य, सुवर्ण, धन, धान्य, विभव, ऐश्वर्य, ऋद्धि, सिद्धि, समृद्धि, सन्मान, पुरस्कार, राज्य, राष्ट्र, बल, वाहन, कोष, कोष्ठागार (कोठार), पुर, अन्तःपुर, जनपद, जानपद, यशोवाद, कोर्तिवाद, वर्णवाद, शब्दवाद, श्लोकवाद, स्तुतिवाद से तथा विपुल, धन, स्वर्ण, रत्न, मोती, शंख, शिला, प्रवाल, लालरत्न आदि वास्तविक सम्पत्ति से और प्रीति तथा सत्कार की प्राप्ति से खूब-खूब वृद्धि को प्राप्त हुआ है। अत एव इस बालक का गुणमय गुणनिष्पन्न 'वर्द्धमान' नाम हो। इस प्रकार कह कर भगवान महावीर का 'वर्तमान' नाम र्क्खा। भगवतो नामकर णम्. मुखवास लेवा एकत्रित थयां, त्यारे सर्वनी समक्ष, राजा सिद्धार्थे जाहेर कर्युं के ज्यारथी आ बाळक गर्भमां मान्यो छे त्याथी hi25य-सुव-धन-धान्य-वैभव-श्व-द्धि-सिद्धि-समृद्धि-सार-सन्मान-pu2242राय-राष्ट्र-मण-वाहन-1-4आगार (81813)-52-मत:पुर-न पह-जनपह-यशवाह-हीतिवा-वर्णवाह-शपाह- वाह-स्तुतिवाहमा तभ0 विपक्ष-धन-सुपा-रल-माती-श-परवाणां-शिक्षा-सावन माह वास्तव संपत्तिमां, उत्तरोत्तर वधारो थता ज गमे छे. दिन-प्रतिदिन आनंदनी वृद्धि थतां, अमे तेनुं नाम गुणमय गुणनिष्पन्न वर्धमान" राखीए छीए. ॥ 85 ॥ श्री कल्प सूत्र: 02 Page #104 -------------------------------------------------------------------------- ________________ श्रीकल्प त्रीणि नामधेयानि एवमाख्यायन्ते-अम्बापितृसत्क 'वर्धमान' इति, सहसमुदितया 'श्रमण' इति, इन्द्रसत्कं 'महावीर' इति । / muu069॥ टीका-'तए णं स्म्न्न्स्से-त्यादि। ततः खलु श्रमणस्य भगवतो महावीरस्य अम्बापितरौ एकादशे दिवसे व्यतिक्रान्ते व्यतीते, निरत्ते-समाप्ते सूतके-जन्माशौचे, सम्पाप्ते द्वादशाहेद्वादशे दिवसे विपुलं बहु अशनपानखादिमस्वादिमम् उपस्कारयतः निष्पादयतः, उपस्कार्य-निष्पाद्य मित्र-ज्ञाति-स्वजन-सम्बन्धि-परिजनान, तत्र-मित्राणि प्रसिद्धानि, ज्ञातयः समानजातिकाः, स्वजनाः निजलोकाः, सम्बन्धिना=पुत्राणां पुत्रीणां श्वशुरादयः, परिजना दासीदासप्रभृतयश्च तान् उपनिमन्त्रयतः भोक्तुमाह्वयतः, उपनिमन्त्र्य बहुभ्यः कल्पमञ्जरी टीका ॥ 86 ॥ श्रमण भगवान् महावीर काश्यपगोत्रीय the। unake तीन नाम इस प्रकार कहे जाते हैं-माता-पिता द्वारा रक्खा हुआ नाम बर्द्धमान, तपश्चरणशक्ति के कारण श्रमण, और इन्द्र का रक्खा नाम-'महावीर' ॥ 069 ॥ टीका का अर्थ-'तए णं समणस्स' इत्यादि । तदनन्तर श्रमण भगवान् महावीर के माता-पिताने ग्यारह दिन बीत जाने पर और सूतक-जन्म संबंधी अशौच-दूर हो जाने पर, बारहवें दिन बहुत सा अशन, पान, खाद्य, स्वाद्य तैयार करवाया और मित्रों को, ज्ञातियों-स्वजातीय जनों को, स्वजनों-आत्मीय जनों को, संबन्धियों-पुत्र और पुत्रियों के श्वशुर आदि संबन्धियों को, तथा परिजनों-दासीदास आदि परिजनों को भोजन के लिए भगवतो नामकरणम्. आ प्रमाणे एक बाजु देए भगवाननुं नाम "महावीर' राख्युं, त्यारे बीजी बाजु माता-पिताए "वर्धमान" राण्यु. लगवान श्यप गोत्र' भन्भे होवाथी ते 1255गोत्री' 55 4आय छे. (sU068) टीकानो मथ-'तए णं समणस्स:त्याही 044hA2मां, प्रसूति यया मा, मगीमार हिस सुधी माताने तथा बाळकने माटे "अशौचगणाय छे. सूतक समय वीत्या बाद, व्यावहारिक दष्टिए, बारमा दिवसे, खुशाली बताववा, सगाव्हालां-मित्र-ज्ञातिसंबंधी-वर्गने जमाडवामां आवे छे. आ प्रमाणे भगवानने जन्म थतां तेनी खुशालीमां सिद्धार्थ राजाए, विपुल भजननी सामग्री तैयार करावी, खूब प्रेम अने वात्सल्य भावथी तेमने जमाडवां, तेओ पण खूब-खूब आनंदित थई "वर्धमान" नाम पाडवामां हार्दिक अनुमोदन आप्युं. ॥ 86 ॥ श्री कल्प सूत्र: 02 Page #105 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्र ॥ 87 ॥ श्रमण-ब्राह्मण - कृपण-वनीपक- भिक्षोण्डका - 'गारस्थेभ्यः, तत्र श्रमणाः = शाक्यादयः, ब्राह्मणाः प्रसिद्धाः, कृपणाः= दीनाः, वनीषकाः = याचकाः, भिक्षोण्डकाः = भिक्षाजीविनः, अगारस्थाः = गृहस्थाश्वेति तेभ्यः, विच्छयतः = भोजनवसनादि दत्तः, दायादेषु = पैतृक सम्पत्ति भागिषु दायं सम्पत्ति पर्याभाजयतः = परितो वण्टयतः, पर्याभाज्य= दायादेषु सम्पति परिवष्ट्य, मित्र ज्ञाति-त्वजन सम्बन्धि- परिजनान् भोजयतः, भोजयित्वा मित्र - ज्ञातिस्वजन - सम्बन्धि - परिजन समक्षम् इदमेतद्रूपं वक्ष्यमाणलक्षणं वचनं वदतः यत्प्रभृति = यस्मात् कालादारभ्य च खलु अस्माकम् अयं दारकः = वालकः गर्भ व्युत्क्रान्तः = गर्भे समागतः तत्प्रभृति = तस्मात् कालादारभ्य च खलु इदम् = अस्माकमेतत् कुलं विपुलेन हिरण्येन= रजतेन, सुवर्णेन, धनेन = गवाश्वगजादिना, धान्येन= व्रीहिशालियवगोधूमादिरूपेण, विभवेन निर्वृच्या-आनन्देनेत्यर्थः, 'विभवो धननिर्वृच्यो:' इति हैमः, तथा-ऐश्व । = धनाधिपतित्वेन जनाधिपतित्वेन वा ऋद्वया= सम्पत्या सिद्धया = अभिलपितवस्तुप्राप्स्या, समृद्ध्या-पव बुलाया - निमंत्रित किया। उन्हें निमंत्रित करके बहुत से शाक्य आदि श्रमणों, ब्राह्मणों, कृपणों-दीनों, वनीपकों - याचकों, भिक्षोण्डों- भिखारियों और गृहस्थों को भोजन - वसन आदि का दान दिया। जो लोग पैत्रिक सम्पत्ति में भागीदार थे, उन्हें सम्पत्ति का ba~TavArA किया। ba~TavArA करके मित्रों, ज्ञातिजनों, स्वजनों, संबंधियों और परिजनों को भोजन क्राया। भोजन कराकर मित्र, ज्ञाति, स्वजन, संबंधी और परिजनों के सामने आगे कहे जानेवाले वचन कहे- 'जब से हमारा यह बालक गर्भ में आया है, तब से लेकर हमारा यह कुल विपुल हिरण्य से-चांदी से, सुवर्ण से सोने से, धन से, गाय घोर्3A आदि से, धान्य से - त्रीहि, शालि, जौ, गेहू~ आदि से, विभव से आनन्द से, ऐश्वर्यसे-धन या जन के अधिपतित्व से, ऋद्धि से - सम्पत्ति से सिद्धि से - इष्ट वस्तुओं की प्राप्ति से, समृद्धि से बढती हुई सम्पत्ति से, सत्कार से जनता - भगवानना जन्म-निमित्ते वेरभाव उपशांत थतां, सर्वत्र आनंद-मंगळ व्यापी रह्यो, अने ते आन ंदने प्रदर्शित करवा गरीब-गुरबा विगेरेने पण विपुल प्रमाणमां मिष्टभाजन करावी तेमने दरेक रीते साषवामां आव्यां. हिरण्य कहेता चांदी, सुवर्ण कहेता सेआनु, धन कहेता गाय-घाडा-भेंस आदिना धण, अथवा गेआकुळ, धान्य कहेवां त्रीहिशालि-जव-घौं विगेरे, विभव एटले आनंद, ऐश्वर्यां एटले धन अने मानव समुदायनु अधिपतिपणुं, ऋद्धि एटले संपत्ति, सिद्धि एटले ईष्ट वस्तुओनी प्राप्ति, सत्कार एटले जनता द्वारा प्राप्त थयेल श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवतो नामकर णम्. ॥ 87 ॥ Page #106 -------------------------------------------------------------------------- ________________ श्री कल्प सूत्र zararaba Ying Bao Bao Shi Shi He Dao Jiang र्द्धमानसम्पच्या सत्कारेण =जनकृताभ्युत्थानादिना सम्मानेन - आसनादिदानादिना पुरस्कारेण सर्वकार्येषु अग्रतः स्थापनेन, राज्येन= स्वाम्यमात्यसुहृत्कोपराष्ट्रदुगवलरूपेण सप्ताङ्गेन, राष्ट्रेण=देशेन, बलेन = सैन्येन, वाहनेन = रथादिना, कोषेण = रत्नादिभाण्डागारेण, कोष्ठागारेण = धान्यस्थापनगृहेण, पुरेण नगरेण, अन्तः पुरेण= अन्तःपुरस्थपरिवारेण, कल्पजनपदेन= देशप्राप्तिरूपेण, जानपदेन = प्रजाभिः, यशोवादेन = 'अहो ! कीदृशोऽयं पुण्यभाक्' - इत्येकदेशव्यापिसाधुवादेन, कीर्त्तिवा देन= सर्वदिग्व्यापि साधुवादेन, वर्णवादेन = प्रशंसावादेन, शब्दवादेन = अर्द्ध दिग्व्यापिसाधुवादेन, श्लोक मञ्जरी द्वारा किये जानेवाले उत्थान आदि सत्कार से सम्मान से आसन देने आदि रूप सम्मान से, पुरस्कार से-सब कामों में अगुवापन से, राज्य से-स्वामी, अमात्य, मित्र, कोष, राष्ट्र, दुर्ग और सेना इन सात अंगोंवाले राज्य से, राष्ट्र से देश से, बलसे-सेना से, वाहन से रथ आदि वाहनों से, कोप से रत्नों आदि के भंडार से, कोष्ठागार से - धान्यभंडार से, पुर से - नगर से, अन्तःपुर से रनवास के परिवार से, जनपद से - देशप्राप्ति से, जानपद से प्रजा से, यशोवाद से- 'अहा ! यह कैसा पुण्यभागी है' इस प्रकार एकदेशव्यापी साधुवाद से, कीर्तिवाद से - सर्वदिशाव्यापी साधुवाद से, वर्णवाद से प्रशंसावाद से, शब्दवाद से - अर्द्धदिशा स्थान, सन्मान एटले ये|ग्य आसन आदि अर्पण करी बतावाता पूज्यभाव, पुरस्कार एटले सामान्यपणे बताबातो उद्यम, राज्य भेटले 1 स्वामी, 2 अमात्य, मित्र, 4 अष, प राष्ट्र, 6 हुआ, भने 7 सेना, या सात अगा जेमां होय ते, राष्ट्र एटले समस्त देश, बल एटले हयदळ--गजदळ-रथदळ अने पायदळनी सेना, वाहन एटले जमीन-पाणी अने हवामां चालता मुसाफरीना साधनो, काष एटले रोकडा सिक्काथी मांडी रत्ना आदिना भंडार, काष्ठागार एटले धान्या राखवाना काठारा, पुर एटले नगर, अंतःपुर एटले राणीवास, जनपद एटले प्रांत, जानपद एटले प्रजा, यशावाद एटले कीर्तिनी सामान्य कक्षा अथवा श्रेणी, कीर्तिवाद एटले व्यापकपणे फेलाएला यश-जेमां जे जे कार्यो प्रजाना हितार्थे तेमज परोपकारी कार्यो थया होय ते सर्वना समावेश थाय छे. ज्यारे 'चश' मां छूटा-छूटा कार्योनी सामान्य गणत्री कराती होय छे, ने जे काम जेनी द्वारा परिपथ होय, तेने लागे ते 'श' लय छे. 'यश' 4 - प्रातव्यापी होय छे, न्यारे डीर्ति समस्त प्रदेशामां व्यापी रहेल हेप्य छे, आटला 'यश ' अने 'कीर्ति' मां फरक छे. साधुवाद एटले सुश्रुष्णेआनी वृद्धि अथवा सत्पुरुष तरफनी रुचि, ववाद एटले प्रसंशा, शब्दवाद एटले अदिशामां व्यास थयेल सुगुर्णा वखाणा के शब्द ळ ळ ळ Bao टु श्री कल्प सूत्र : 02 Dong Wan Yu Jian Yun Qi Jiang Jiang टीका भगवतो नामकर णम्. ॥88॥ Page #107 -------------------------------------------------------------------------- ________________ श्री कल्पसूत्रे ॥ 89 ॥ Jiang Shang Xiao Qi Yuan वादेन = सर्वत्र गुणवर्णनेन, स्तुतिवादेन = बन्दिजनकृतगुणकीर्त्तनेन तथा विपुल-धन- कनक-रत्न- मणि- मौक्तिकशङ्ख-शिला-प्रवाल- रक्तरत्नादि केन, विपुलेत्यस्य धनादिषु प्रत्येकं सम्बन्धः, तेन विपुलेन धनेन, विपुलेन कनकेन= सुवर्णेन, विपुलेन रत्नेन= कर्केतनादिना, विपुलेन मणिना = चन्द्रकान्तादिना, विपुलेन मौक्तिकेन, विपुलेन शङ्केन= दक्षिणावर्तेन, विपुलया शिलया = राजपट्टशिलया, विपुलेन प्रवालेन= विद्रुमेण, विपुलेन रक्तरस्नेन = लोहितरत्नेन-पद्मरागादिना, आदिना चीनांशुकादिवत्र कम्बलादीनि ग्राह्माणि, तथा सत्स्वापते येन = विद्यमानप्रधानद्रव्येण, प्रीतिसत्कारसमुदयेन - प्रीतिः = मानसी तुष्टिः, सत्कारः = वस्त्रादिभिः स्वजनकृतः शुश्रूपालक्षणः, तत्समुदयेन = तत्सम्प्राप्त्या अतीवातीव=अधिकाधिकं परिवृद्धम् = अभ्युदयं प्राप्तम्, तत् = तस्मात् अस्य = अस्मदीयस्य दारकस्य = पुत्रस्य गुण्यं = गुणेभ्य आगतम् अतएव - गुणनिष्पन्नम् = अन्वर्थ नामधेयं = नाम 'वर्द्धमानो' भवतु इति कृत्वा = इति उक्तवा भगवतो महावीरस्य 'वर्धमानः' इति नामवेयं = नाम कुरुत्ः। श्रमणो भगवान् महावीरो गोत्रेण काश्यपः = काश्यपगोत्र आसीत् । तस्य खलु इमानि = वक्ष्यमाणानि त्रीणि नामधेयानि = नामानि एवम् = अनेन प्रकारेण आख्यायन्ते= व्यापी साधुबाद से, श्लोकवाद से सर्वत्र गुणों के बखान से, स्तुतिवाद से वन्दीजनों द्वारा किये जाने वाले गुणकीर्त्तन से, तथा-विपुल धन से, विपुल स्वर्ण से, विपुल कर्केतन आदि रत्नों से, विपुल चन्द्रकान्त आदि मणियों से, विपुल मोतियों से, विपुल दक्षिणावर्त्तादि शंखों से, विपुल राजपट्टरूप शिला से, विपुल मूंगों से, विपुल लालों से, तथा आदि शब्द से विपुल चीनी वस्त्र, कंबल आदि से, तथा विद्यमान प्रधान द्रव्यों से, प्रीति से - मानसिक तुष्टि से, सत्कार से स्वजनों द्वारा वस्त्रादि से किये हुए सत्कार से अधिकाधिक वृद्धि को प्राप्त हुआ है। इस कारण हमारे इस बालक का गुणों से प्राप्त, गुणनिष्पन्न नाम 'वर्द्धमान हो । ' द्वारा मानवसमूहथी जे उच्चाराय ते, आआकवाद एटले भाट-चारणा वडे छंद- चापै अने दूहाओ द्वारा वखाण थाय ते स्तुतिवाद एटले खदिजना guNukI'na करे ते. उपरनी स` खाखताना धारा थता गया. ते उपरांत विपुल धन, विपुल स्वणुं, ककेतन आदि सर्वां-श्रेष्ठ रत्नो, चंद्रकांत आदि सर्वोत्तम मणिया, दक्षिणावर्तोदि शंखा अने राजपद्म विगेरे उत्तम शिलाएथी, विपुल प्रवाल, विपुल लाल एटले लालरत्न-विशेषथी अने घणा प्रकारना उत्तम वस्त्रोथी राज्यभंडार भरावा लाग्या. तेथी आ बाळकनु नाम गुणनिष्पन्न वर्धमान' राखवामां आवे छे. श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवतो नामकर णम्. ॥ 89 ॥ Page #108 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी टीका ॥ 9 ॥ उच्यन्ते, तानि यथा-अम्बापितृसत्कम्-अम्बापितरौ सन्तौ विद्यमानौ कर्तृत्वेन यस्य तत, मातापितृकृतमिति भावः, 'वर्धमानः' इति प्रथम नाम । तथा-सहसमुदितया सहभाविन्या तपःकरणादिशक्त्या 'श्रमणः' इति द्वितीयं नाम 2 / तथा-इन्द्रसत्कम् इन्द्रकृतं 'महावीर' इति तृतीयं नाम 3 ॥ sU069 / / // इति पञ्चमी वाच्ना॥ मूलम्-तए णं भगवं महावीरे कमेण धवल-दल-विलसंत-वितिया-चंदोव्व सोम्मकरेहि संतगुणनियरेहि गिरिकंदरमल्लीणे चपगपायवेव वएण संवड्ढइ । एवं से भगवं महावीरे मऊरपक्खकागपक्खसोहीहिं सवएहिं सिहि सद्धि बालवओऽणुरूवं गोवियसरूवं कीलेइ। एगया देवलोए देवगणालंकियाए सुहम्माए सहाए समासीणो सुणासीरो सोहम्मिदो अणुवमगुणेहि बद्धमाणस्स बद्धमाणस्स पहुणो परकम वणिउं उपक्कमै । तं सोचा निसम्म सव्वे देवा देवीओ य हरिसवसविसप्पमाणहियया स्ण्जाया। तत्थ कोवि मिच्छादिट्ठी देवो तं पहुपरकममहिमं असदहंतो इस्सालुओ अंगीकयदुब्भावणो मणुस्सलोग हव्वमागम्म बालेहिं कीलमाणं भयवं नियपिट्ठमि समारोहिय सयवेउब्वियसत्तीए सरीरं सत्तट्ठतालतरुपरिमियं लंबमाणं विउव्विय पहुं जिघसू उवरि आगासतलाओ अहो पाद्दिउमार्भी। तं दट्टण तक्रवणमेव पगीभीरुणो सिसुणो सिग्धं सिग्धं प्लाइउमार्दा। चाउरीचंचू पहू ओहिणा देवकयं उबद्दवं मुणिय एवं चिंतेइ-जं एए भगवतो नामकर म. इस प्रकार कह कर भगवान् महावीर का नाम 'वर्तमान' र्क्खा। श्रमण भगवान् महावीर काश्यपगोत्रीय the। unake yaha तीन नाम इस प्रकार कहे जाते हैं-माता-पिता का रक्खा हुआ नाम 'व्र्द्ध्मान्'| सहभाविनी (जन्म-जात) तपश्चर्या आदि की शक्ति के कारण दूसरा नाम्-'shrmnn'| इन्द्र द्वारा रक्खा हुआ तृतीय नाम-'महावीर' |mu069॥ ॥ इति पंचम वाच्ना॥ ॥ 9 ॥ भगवानना त्रण नामे आ प्रमाणे छे--माता-पिताए राखेलुं " वर्धमान" नाम, तपश्चर्या आदिना सामर्थ्यने सीधे श्रम',न्द्र रायु 'महावीर'. (sU068) (ति पयम वायना) श्री कल्प सूत्र: 02 Page #109 -------------------------------------------------------------------------- ________________ shriiklp||11|| stre कल्पमञ्जरी बाला ममं पेमालुणो अम्मापिउणो कहिस्संति, ते णं मं उबद्दवसंकुलं विष्णाय मा खेयखिन्ना हवंतु-त्ति सिग्घं तं दुरासयं दिविसयं नमइउं तप्पिटमज्झासीणो एव पहू मूढगूढासयष्णू तप्पिटुवरि नियसरीरस्स अप्फारं भारं आरोवी। तेणं सो दुरासो देवो तारेण सरेण चिकरिय पुढवीतले निव्द्दिओ। तए णं देवाणं जयज्झुणी सुरज्युणि समजणि । तए णं णयग्गीवो सो देवो खामियदेवाहिदेवो पत्तसम्मत्तो सयधामं पत्तो ॥muu070॥ ___छाया-ततः खलु भगवान महावीरः क्रमेण धवल-दल-विलस-द्वितीया-चन्द्र इव सौम्यकरैः सद्गुणनिकरैः गिरिकन्दरा-'ऽलीनश्चम्पकपादप इव वयसा संवर्द्धते । एवं स भगवान् महावीरो मयूरपक्षकाकपक्षशोभिभिः सवयोभिः शिशुभिः सार्द्ध बालवयोऽनुरूपं गोपितस्वरूपं क्रीद्द्ति। एकदा देवलोके देवगणालङ्कृतायां सुधर्मायां सभायां समासीनःशुनासीरः सौधर्मेन्द्रः अनुपमगुणैर्वर्धमानस्य वर्धमानस्य प्रभोः पराक्रमं वर्णयितुमुपक्रमते, तं श्रुत्वा निशम्य सर्वे देवा देव्यश्च हर्षवशवि : स्ण्जाताः। श्रीका भगवतो वाल्यावस्थावर्ण नम्. मूल का अर्थ-'तए णं इत्यादि । तब क्रम से, शुक्ल पक्ष की द्वितीया का चन्द्र जैसे अपनी सौम्य किरणों से bar3हता है उसी प्रकार भगवान् महावीर सदगुणों के समूह से, तथा जैसे पर्वत की गुफा में स्थित चम्पक-वृक्ष क्रम से bar3हता है उसी प्रकार वय से, bar3हने ल्गे। इस प्रकार भगवान महावीर मयूरपक्ष से सुशोभित चोटी से शोभायमान समवयस्क शिशुओं के साथ, अपने असली स्वरूप को गोपन करके, बाल्यावस्था के अनुरूप क्रीर्3A करने ल्गे। एक बार देवलोक में देव-समूह से अलंकृत सुधर्मा सभा में बैठे हुए इन्द्र सौधर्मेन्द्रने अनुपम गुणों से bar3हते हुए वर्धमान प्रभु के पराक्रम का वर्णन करना आरंभ किया। उसे सुनकर और समझकर सभी देवों और देवियों का हृदय, हर्ष के वशीभूत होकर खिल ग्या। किन्तु उनमें से प्रभु के पराक्रम की ॥ 9 ॥ भूस्ने। मथ-'तए णं' त्याहि.भ शुस प्क्स्स्ने। यद्रमा, दिन-प्रतिहिन सामामा वयत लय छ तेम भगवान महावीर पण, सद्गुणेमां वृद्धि पामवा लाग्यां. जेम पर्वतनी गुफामां उगेल चंपक वृक्ष, कमे कमे - विकास पामे छे, तेम भगवान पण वयथी वृद्धि पामवा लाग्यां. मेरनी पांखथी सुशोभित चेटलीवाला समान वयना सुंदर मित्रो साथे, भगवान पितानुं पराक्रम गेपवी राखीने, बाल्यावस्थाने अनुरूप कीडाओ अने रमत करवा लाग्यां. श्री कल्प सूत्र: 02 Page #110 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 92 ॥ तत्र कोऽपि मिथ्यादृष्टिदेवस्तं प्रभुपराक्रममहिमानम् अश्रद्दधान ईर्ष्यालुकोऽङ्गीकृतदुर्भावनो मनुष्यलोकं शीघ्रमागम्य बालैः क्रोडन्तं भगवन्तं निजपृष्ठे समारोप्य स्वकवैक्रियशक्या शरीरं सप्ताष्टतालतरुपरिमितं लम्बमानं विकृत्य प्रभुं जिघांसुर्मुष्टया निर्भरं प्रहरन् उपर्याकाशतलादधः पातयितुमारब्ध, तद् दृष्ट्वा तत्क्षणमेव प्रकृतिभीरवः शिशवः कल्पशीघ्रं शीघं पलायितुमारब्धाः, चातुरीचुचुः प्रभुरवधिना देवकृतमुपद्रवं ज्ञात्वा एवं चिन्तयति--यदेते बाला मञ्जरो मम प्रेमवन्तौ अम्बापितरौ कथयिष्यन्ति, तौ खलु माम् उपद्रवसङ्कलं विज्ञाय मा खेदखिन्नौ भवताम्-इति शीघ्र टीका महिमा पर विश्वास न करता हुआ, ईर्षालु तथा दुर्भावना को अंगीकार करनेवाला एक मिथ्यादृष्टि देव शीघ्र ही मनुष्यलोक में आया। उसने बालकों के साथ क्रीर्3A करते हुए भगवान् को अपनी पीठ पर वार बिठा कर, अपनी वैक्रिय शक्ति से अपने शरीर को सात-आठ tAr3अके वृक्षों जितना लम्बा (U~cA) कर लिया। वह भगवान् का हनन करना चाहता था। अतः उन्हें U~ce आकाशतल से नीचे गिराना आरंभ भगवतो किया। यह दृश्य देखकर स्वभाव से डरपोक बालक उसी क्षण जल्दी-जल्दी भागने ल्गे। अपनी चतुराई बाल्याके लिए प्रसिद्ध प्रभुने अवधिज्ञान से इस उपद्रव को देवकृत जानकर इस प्रकार विचार किया-'यह बालक वस्थावर्ण मेरे स्नेहशील माता-पिता से खेण्गे। वे मुझे उपद्रव में pha~sA हुआ समझकर खेदखिन्न न हों, इस प्रकार कोई एक वखते, देवलोकमां, देना समूह वच्चे बेठेला पहेला देवकना ईन्द्र सौधर्मेन्द्र भगवानना हि अनुपम गुणेनुं वर्णन करवानुं शरु कर्युं. आ सांभली, सर्व देव-देवीओना हृदये हर्षथी पुलक्रित थयां. आ देवे मळे कई एक देवने, प्रभुना पराक्रमना महिमा उपर विश्वास बेठो नहि, तेथी शीग्रपणे मृत्युलोकमां आव्या. आ देव, ते वखते मिथ्याष्टि गणात, तेमज तेना स्वभाव ईर्षावाळा अने दुर्भाववाळा हता. आ देव, मृत्युलोकमां आवीने, जयां भगवान पिताना समान वयस्क बाळक साथे रमत रमतां हतां, त्यां पहोंची गये, पहोंच्या बाद, तुरतज भगवानने पोतानी पीठ पर बेसाडी दीधां, ने पोतानी वैक्रिय शक्तिना प्रतापे, पितानुं शरीर सात-आठ ताड-वृक्षे जेटलुं, उंचु बनावी दीधुं. कारण के आम करीने, ते भगवाननुं हनन करवा मांगते हते. आम उचकीने, आकाशमांथी नीचे पृथ्वी पर पछाडवानुं शरु कर्युं. ॥ 9 ॥ आवुं दश्य जोई, स्वभावथी डरपोक एवा बाळके, नास-भाग करवा लाग्यां. प्रभु ते चतुर अने विचक्षण हतां. तेमणे अवधिज्ञान-द्वारा जाणी लीधुं के, आ उपद्रव देवकृत छे? आ बाळको मारा माता-पिता पासे जई र भारी नु vi125 42शेता, थशे. नम्. श्री कल्प सूत्र: 02 Page #111 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी ॥ 93 ॥ टीका तं दुराशयं दिविषदं नमयितुं तत्पृष्ठमध्यासीन एवं प्रभुर्मूढगूढाशयज्ञस्तत्पृष्ठोपरि निजशरीरस्यास्फारं भारमारोपयत् । तेन स दुराशयो देवस्तारेण स्वरेण चीत्कृत्य पृथिवीतले निप्तित्ः। ततः खलु देवानां जयध्वनिः सुराध्वनि समजनि । ततः खलु नतग्रीवः स देवः क्षामित देवाधिदेवः पाप्तसम्यक्त्वः स्वकधाम प्राप्तः ॥suu070॥ टीका-'तए णं भगवं महावीरे' इत्यादि। ततः नामकरणानन्तरं खलु सद्गुणनिकरः स्द्गुन्न्स्मूहै। भगवान् महावीरः सौम्यकरैः आहादककिरणः धवलदलविलसद्वितीयाचन्द्र इव-धवलदले शुक्लपक्षे विलसन् विराजमानो यो द्वितीयाचन्द्रः बालचन्द्रमाः स इव. तथा-गिरिकन्दराऽऽलीन:-पर्वतगुहास्थितः चम्पकक्ष इव वयसा क्रमेण संवर्धते । एवम् अमेन प्रकारेण स भगवान् महावीरो मयूरपक्षकाकपक्षशोभिभिः-मयूरपक्षमुशोभितेन सोचकर दुष्ट-आशय-वाले उस देव को नमाने के लिए, उसकी पीठ पर car3हे-car3हे ही, उस mRr3ह के गूढ आशय को जाननेवाले प्रभुने अपने शरीर को थोडा सा भारी कर दिया। इस कारण दुष्टाशय देव उच्च स्वर से चीत्कार करके भूतल पर गिर pdd'aa। तब आकाश में देवों ने जय-जयकार की ध्वनि की। तत्पश्चात् नतग्रीव-भगवान् के चरणों पर गिरा हुआ वह देव भगवान् से अपना अपराध खमाया और सम्यक्त्व लाभ करके अपने स्थान pahu~cA suu070॥ टीका का अर्थ-'तए ' इत्यादि । नामकरण के बाद भगवान महावीर क्रमशः अपने सद्गुणों के समूह से उसी प्रकार bar3हने लगे, जैसे शुक्लपक्ष में विराजमान द्वितीया का चन्द्रमा bar3हता है, तथा वय से ऐसे bar3हने लगे जैसे पर्वत की गुफा में स्थित चम्पक वृक्ष bar3हता है। इस प्रकार वह भगवान् मयूर के पांखों आवुं विचारी, भगवाने, आ देवना सान ठेकाणे लाववा माटे, तेनी पीठ पर बेठा बेठा, पितानुं शरी2नुं वजन वधारी दीधु; असह्य भारने लीधे, आ देव वांके वळी गये, ने राड नाखी, पृथ्वी पर पटकाई गयो. आ तमासो जोई, आकाशना dee "jaya जयकार' शब्दोनी घोषणा करी. भेठे पडेलो आ देव, भगवानना चरणमां आवी नमी पडयो, ने थयेल अपराधनी माफी मांगी. पिताने मिथ्यात्वभाव त, साची समजण सई स्वस्थान विहाय यये. (sU070) सानो भय-'तपणं' त्याह. नाम424 पछी लगवान महावीर उभशः पाताना सहाना सभूस्था एवी रीते वधवा लाग्या के जेम अजवाळियामां बीजने चन्द्र वधे छे. वळी पर्वतनी गुफामां रहेल चम्पक वृक्ष जेम वधे छे तेम वयमां वधवा लाग्यां. आ रीते ते भगवान महावीर पिताना महान शक्तिमय स्वरूपने भगवतो बाल्यावस्थावर्णनम्. ॥ 9 ॥ श्री कल्प सूत्र: 02. Page #112 -------------------------------------------------------------------------- ________________ श्रीकल्प स्त्रे काकपक्षेण शिखण्डकेन शोभनशीलैः सवयोभिः-समानवयस्कैः शिशुभिः बालैः सार्द सह बालवयोऽनुरूपंबाल्यावस्थानुसारं गोपितस्वरूपं प्रच्छादितमहाशक्तिरूपस्वरूपं यथा स्यात्तथा क्रीडति । एकदा एकस्मिन् समये देवलोके देवगणालद्कृतायां सुरसमूहशोभितायां सुधर्मायां सभायां समासीन उपविष्टः सौधर्मेन्द्रः सौधर्मकल्पस्वामी शुनासी-इन्द्रः अनुपमगुणैः वर्धमानस्य वृद्धि गच्छतो वर्धमानस्य प्रभोः पराक्रम-बलं वर्णयितुमुपक्रमते प्रारभते । तं पराक्रम वर्ण्यमानं श्रुत्वा सामान्यतः कर्णगोचरं कृत्वा निशम्य% हृयवधार्य सर्वे देवा देव्यश्च हर्षवशविसर्पदहदयाः अतिहर्षोत्फुल्लमानसाः स्ण्जाताः। तत्र देवदेवीगणमध्ये कोऽपि कश्चिद् मिथ्यादृष्टि: विपरीतरुचिर्देवः तं प्रभुपराक्रममहिमानं=महावीरस्वामिसामर्थ्यमहत्त्वम् अश्रद्दधानः= श्रद्धाविषयमकुर्वन् ईर्ष्यालुका ईर्ष्यावान् , अत एव अङ्गीकृतदुर्भावना स्वीकृतदुष्टभावः सन् मनुष्यलोकं मर्त्यलोकं कल्पमञ्जरी ॥ 14 ॥ टीका भगवतो बाल्यावस्थावर्ण नम्. से युक्त चोटियों से सोहनेवाले, समान वयवाले बालकों के साथ, बाल्यावस्था के योग्य, अपने महान् शक्तिमय स्वरूप को छिपा कर, क्रीर्3A करने ल्गे। एक समय देवलोक में देवगणों से सुशोभित सुधर्मा नाम की सभा में सौधर्म देवलोक के स्वामी इन्द्र बठे हुए थे। उन्होंने अपने अनुपम गुणों से वर्धमान (bar3हते हुए) वर्धमान प्रभु के बल-पराक्रम का वर्णन आरंभ किया। उस वर्णन किये जानेवाले पराक्रम को कानों से सुनकर और हृदय में धारण करके सब देवों और देवियों का मानस हर्ष से विकसित हो ग्या। उन देव-देवियों में से किसी एक मिथ्यादृष्टि देव को भगवान् महावीर के पराक्रम की महिमा पर विश्वास नहीं हुआ। वह ईर्ष्यालु था, अतः उसके मनमें दुर्भावना उत्पन्न हो गी। वह तत्काल ही मनुष्यलोक में आया और बालकों के साथ क्रीर्3A छुपावीने मोर पींछावाळी शिखाएथी शोभतां समवयस्क बाळकोनी साथे क्रीडा करवा लाग्यां. एक वखत देवलोकमां देवगणेथी सुशोभित सुधर्मा नामनी सभामां सौधर्म देवलोकना स्वामी ईन्द्र बेठेल हतां. तेमणे पिताना अनुपम गुणेथी वर्धमान (वधतां) वर्धमान प्रभुनां बळ-पराक्रमनुं वर्णन करवा मांडयुं. ते पराक्रमेनुं वर्णन कानथी सांभळीने तथा हृदयमां धारण करीने सघळां देव-देवीओनां मन हर्षथी विकसित थयां. ते देव-देवीओमांथी कोई एक मिथ्यादृष्टि देवने भगवान महावीरना पराक्रमना महिमा पर विश्वास आव्यो नहीं. ते ईर्षाळु हता तेथी तेना मनमां दुर्भावना उत्पन्न थई. ते तरत ज मनुष्य लेकमां आव्युं अने बाळकोनी साथे ॥ 94 ॥ श्री कल्प सूत्र: 02 Page #113 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे शीघ्रम् आगम्य बालैः सह क्रीडन्त रममाणं भगवन्तं वर्धमानस्वामिनं निजपृष्ठे स्वपृष्ठोपरि समारोख संस्थाप्य स्वक_क्रियशक्त्या निजवक्रियसामर्थ्येन शरीरं-देहं सप्ताष्टतालतरुपमितं-सप्ताष्टसंख्यतालवृक्षप्रमाणं लम्बमान-दीर्घ विकृत्य-निर्माय प्रभु महावीरस्वामिनं जिघांमुहन्तुमिच्छु: उपरि-ऊर्ध्वात् आकाशतलात्-गगनमण्डलात् अधः-नीचः पातयितुम् आर्ब्ध्। तत् दृष्ट्वा तत्क्षणमेव प्रकृतिभीरवः स्वभावकातराः शिशवो बालाः, शीघ्रं शीघ्रम् अतिशीघ्रं प्लायितुमार्भ्न्त्। चातुरीचुचुः स्वचातुर्येण प्रसिद्धः, प्रभु-नहावीरस्वामी अवधिना अवधिज्ञानोपयोगेन देवकृतम् उपद्रवम् उपसर्ग ज्ञात्वा एवं वक्ष्यमाणप्रकारं चिन्तयति, यत् एते बालाः मम प्रेमवन्तौ स्नेहयुक्तौ अम्बापितरौ कथयिष्यन्ति देवकृतोपद्रवं निवेदयिष्यन्ति, तच्छ्रुत्वा तौ खलु माम् उपद्रवसङ्कुलम् उपसर्गयुक्तं विज्ञाय खेदखिन्नौ-दुःखभाजौ मा भवताम् इति चिन्तयित्वा शीघ्रं तं दुराशयं% कल्पमञ्जरी टीका ॥ 95॥ भगवतो बाल्या वस्थावर्ण करते हुए भगवान् बर्द्धमान स्वामी को अपनी पीठ पर car3हा लिया। उसने अपना पक्रियशक्ति से अपने शरीर को सात-आठ tAr3a वृक्षों-जितना लम्बा-U~cA बना कर महावीर स्वामी का हनन करने की इच्छा की। उसने प्रभुको U~ce आकाशतल से नीचे गिराना आरंभ किया। यह दृश्य देख कर स्वभाव से भीरु बालक उसी समय भागने ल्गे। अपनी चतुराई से प्रसिद्ध महावीर स्वामीने, अवधिज्ञान का उपयोग लगा कर जान लिया कि यह उपसर्ग देव का किया हुआ है। तब उन्हों ने इस प्रकार सोचा-ये बालक मेरे स्नेहशील माता-पिता से कहेंगे-अर्थात् देवकृत इस संकट की बात उन्हें ब्तायेण्गे। उसे सुनकर माता-पिता मुझे संकट-ग्रस्त जानकर चिन्तायुक्त न बनें, इस प्रकार नम्. क्रीडा करतां भगवान वद्धमान स्वामीने पितानी पीठ पर बेसाडी दीधां. तेणे पितानी वैक्रिय शक्तिथी पितानां शरीरने सात-आठ ताड जेटलुं ऊंचुं बनावीने महावीर स्वामीनी हत्या करवानी ईच्छा करी. तेणे महावीर प्रभुने ऊंचा आकाशतलमांथी नीचे फेंकवानुं शरू कर्युं. आ दश्य जोईने डरपोक स्वभावनां बाळके ते तरत ज नासवां लाग्यां. पितानी चतुराईथी प्रसिद्ध महावीर स्वामीए, अवधिज्ञानने उपयोग करीने जाण्युं के आ उपग देव वडे करायेल छे. त्यारे तेमणे आ प्रमाणे विचार कर्यो-ते बाळके मारां स्नेहाल माता-पिताने आ आफतनी-देवथी करायेल आ u5सनी वात करशे. ते सांभळीने माता-पिता मने संकटमां मूकायेले जाणीने चिंता न करे, ए विचार करीने तरत ज ते ॥ 95 ॥ श्री कल्प सूत्र: 02 Page #114 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्प सूत्रे मञ्जरी ॥ 96 ॥ टीका दुष्टभावं दिविषदं देवं नमयितुं नम्रीकर्तु तत्पृष्ठम् अध्यासीन: उपविष्ट एव मभुम्वीरस्वामी मृढगूढाशयज्ञःमूढस्य तस्य देवस्य यो गूढाशयः प्रच्छन्नभावः तज्ज्ञः तज्ज्ञाता तत्पृष्ठोपरि निजशरीरस्य अस्फारं स्वल्पं भारम् आरोपयत्-स्थापितवान् । तेन-प्रभुकृतशरीरस्वल्पभारस्थापनेन तं स्वल्पभारमप्यसहमानः स दुराशयःदुरात्मा देवः तारेण अत्युच्चैः स्वरेण चीत्कृत्य-चीत्कारं कृत्वा पृथिवीतले निप्तित्ः। ततः तत्पतनानन्तरं खलु देवानां जयध्वनिः जयशब्दः सुराध्वनि-आकाशे समजनिअभूत् । ततः खलु नतग्रीवः-नता ग्रीवा यस्य स तथा, प्रभुचरणार्पितशिरा इत्यर्थः, स देवः क्षामितदेवाधिदेव:-क्षामितः क्षमा कारितः देवाधिदेवः सर्वदेवनाथः स्वापराधपरिमार्जनाय येन स तथाभूतः सन् पाप्तसम्यक्त्वा लब्धसम्यक्तवः स्वकधाम-निजस्थान प्राप्तो गतवान् ॥suu070॥ मूलम् -तए णं अण्णया कयाई पहुस्स अम्मापिउणो सयलकलाकलियंपि ललियवच्छल्लेणं कलाकलावं सिक्खेउं महामहेणं महोवहारेणं अणवज्जेसु बजेसु बजमाणेमु पौरपरिवारपरियरियं तं कलायरियसविहे णिति । भयवं उ ओहिण्णू अवि अणभिष्णुमुद्दाए अम्मापिऊणमणुरोहेण कलायरियपासे प्द्धिओ। पहुस्स सोहणमागमणं अवगमिय कलायरिओ पसन्नो उच्चासणमज्झासीणो अहीणपमोयपीणो अहुणेव तरलतरहारो अणुगयपरिवारो रायकुमारो भासमाणो वद्धमाणो ममंतिए आगमिस्सइ-त्ति कटु तप्पडिच्छं करीअ । किंतु खंडिय-कला-मंडिओ भगवतो बाल्यावस्थावणे नम्. विचार करके शीघ्र ही उस दुष्ट अभिमाय वाले देव को नमाने के लिए, देव की पीठ पर car3हे-car3हे ही अपने शरीर को थोर्3A-सा भारी कर दिया। प्रभु के शरीर का स्वल्प भार par3अने पर वह देव उसे भी सहन न कर स्का। वह दुरात्मा देव बहुत उच्च-स्वर से चीत्कार करके पृथ्वीतल पर आ गिरा। उसके गिरने पर आकाश में देवों की जयध्वनि हुई। तत्पश्चात् भगवान् के चरणों पर शिर रख कर वह उपद्रव करने वाला देव भगवान् से अपना अपराध खमाया और सम्यक्त्व प्राप्त कर अपने स्थान पर चला गया |mu070॥ ॥ 96 // दुष्ट आशयवाळा देवने नमाववा माटे देवनी पीठ पर रहेलां एवां तेमणे पोताना शरीरने भारे कर्युं. प्रभुनां शरीरने शेडो भार वधतां ज ते देव तेने पण सहन करी शके नहीं. दुष्ट देव घणुं ऊंचा स्वरे चीस पाडीने भूतल पर आवीने पडशे. तेने पडतां ज आकाशमां देए जयनाद कर्यो. त्यार बाद भगवाननां चरणे पर पितानुं मस्तक मूकीने ते उपद्रव करनार देव भगवान पासे पोताना अपराधनी क्षमा मागीने तथा सम्यकत्व पाभी पोताना त्याने याहया गया. (2070) श्री कल्प सूत्र: 02 Page #115 -------------------------------------------------------------------------- ________________ श्री कल्पसूत्रे ॥ 97 ॥ पंडिओ किं अखंड कलामंडियं तं पुरिमुत्तमं सयलाणवज्ज - विज्जाऽहिट्ठाइ - देवया - विहेय-वंदणं भयवं पाढिउं सक्किज्जा ?, परिमुद्धं कंचणं किं सोहिज्जा ?, अंबतरू तोरणेहिं किं अलंकरिज्जा ?, अमयं महुरदव्वेहि किं वासिज्जा ?, सरस्स पाठविहिं किं सिक्खिज्जा ?, चंदम्मि धवलत्तं किं आरोविज्जा ?, सुत्रष्णं सुवण्णजलेण किं परिकरिज्जा 1, जो भयवं णाणत्तिगमहालओ महाविष्णाणजलही महासामत्थणिही महाबुद्धी महाघीरो महागंभीरो य अस्थि सो अपणाणणो अंतिए पढिरं गच्छिज्जत्ति महं असमंजसं । एयाए पवित्तीए देवलोए सुहम्माए सहाए सकस देविंदस्स देवरणो आसणं चलिये । तए णं आसणे चलिए समाणे ओहिणा आभोगिय सकिंदो सिघं तओ पट्टि माहणरूवेण पहुसमीवे आगमिय पहुं उच्चासणे उवणिवेसिय जार पण्हाई कलायरियहियए संसयरूवेण ठियाई ताई चेव पण्हाई पुच्छेइ, तत्थ इंदेण वागरणविसयं पण्हं कयं भगवया तं वागरिय संखे वेण सव्वं वागरणं कहियं । तओ पच्छा इंदेण णयप्पमाणसरूवं पुच्छियं तं भगवया संखेवेण आघविय सव्वं णायमम्मं पयासियं । तत्र पच्छा तेण धम्मक्सिए पुच्छियं । भगवया धम्मसरूवं आघवमाणेणं उवसमो विओ, उसमं आघवमाणेणं विवेगो आघवित्र, विवेगं श्रववमाणेणं विरमणं आघत्रियं, विरमणं आघवमाणं पात्राणं कम्माणं अगरणं श्रघवियं तं आघत्रमाणेणं णिज्जराबंध मोक्खसरूवं आघवियं ॥ sU071 ॥ छाया - ततः खलु कदाचित् प्रभोः अम्बापितरौ सकलकलाकलितमपि ललितवात्सल्येन कलाकलापं शिक्षयितुं महामहेन महोपहारेण अनवद्येषु वाद्येषु वाद्यमानेषु प्रचुरपरिवारपरिकरितं प्रभुं कलाचार्य सविधे नयतः । भगवांस्तु वधिज्ञोऽपि अनभिज्ञमुद्रया अम्बापित्रोरनुरोधेन कलाचार्यपार्श्वे प्रस्थितः । प्रभोः शोभनमागमनम् मूल का अर्थ - 'तए णं' इत्यादि । तत्पश्चात् किसी समय प्रभु के माता-पिता ने सकल कलाओं के ज्ञान से युक्त प्रभु को अतिशय वात्सल्य के कारण कला-कलाप सीखने के लिए bar3e उत्सव और बहुत उपहारों के साथ तथा विपुल परिवार के साथ कलाचार्य के समीप भेजा। उस समय मनोहर बाजे बज रहे थे। भगवान् अवधिज्ञानी होने पर भी अनभिज्ञ - सरीखी आकृति बनाये, माता-पिता के भूज्ञ्। अर्थ - "तपणं" इत्याहि त्यार माह अर्थ समये लगवानना मातापितामे सहज उपायोना ज्ञानथी युक्त भगवानने अतिशय वात्सल्यने कारणे कळाओ शीखवाने माटे मोटा उत्सव तथा घणी ज भेट-सोगादो साथे तथा विपुल परिवारनी साथे कलाचाय नी पासे मेआकल्यां, ते समये वाजा वागतां हतां. भगवान अवधिज्ञानी होवा छतां पण अजाण्या जेवी मुखाकृति राखीने, माता-पिताना अनुरोधथी कलाचार्यनी पासे जवा रवाना थयां. श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवतः कलाचार्य समीपे प्रस्थाना दिवर्णनम् . ॥ 97 ॥ Page #116 -------------------------------------------------------------------------- ________________ श्रीकल्प अवगम्य कलाऽऽचार्यः प्रसन्न उच्चासनमध्यासीन: अहीनप्रमोदपीनः अधुनैव तरलतरहारोऽनुगतपरिवारो राजकुमारोमा भासमानो वर्धमानो ममान्तिके आगमिष्यतीति कृत्वा तत्पतीक्षामकरोत् । किन्तु खण्डितकलामण्डितः पण्डितः किमखण्डकलामण्डितं तं पुरुषोत्तमं सकला-नवद्य-विद्या-धिष्ठातृदेवता-विधेय-वन्दनं त्रिशलानन्दनं भगवन्त कल्पपाठयितुं शक्नुयात् ?, परिशुद्ध काश्चनं किं शोध्येत ?, आम्रतरुः तोरणैः किमलक्रियेत ?, अमृतं मधुरद्रव्यैः मञ्जरी कि वास्येत 1, सरस्वती पाठविधि कि शिक्ष्येत ?, चन्द्रे धवलत्वं किम् आरोप्येत?, सुवर्ण सुवर्णजलेन किं परिष्क्रियेत?, यो भगवान् ज्ञानत्रिकमहालयो महाविज्ञानजलधिः महासामर्थ्य निधिः महाबुद्धिः महाधीरो महा ॥ 98 ॥ टीका __ अनुरोध से कलाचार्य के निकट जाने को रवाना हुए। भगवान् का शुभागमन जान कर कलाचार्य प्रसन्न हुआ। U~ce आसन पर बैठ ग्या। अतिशय प्रमोद से फूल ग्या। अनुपम हार का धारक परिवारसमेत राजकुमार अभी मेरे पास आने वाला है, ऐसा सोच कर उसकी प्रतीक्षा करने ल्गा। किन्तु थोर्3I-सी कला को जानने वाला पण्डित, सकल कलाओं से सुशोभित, समस्त समीचीन विद्याओं के अधिष्ठायक देवता-द्वारा वन्दना करने योग्य त्रिशला-तनय पुरुषोत्तम भगवान् को क्या पढा सकता था! पूर्णरूपसे शुद्ध सुवर्णको क्या शोधा जाय ! आम्र वृक्ष को तोरणों से क्या सिंगारा जाय ! अमृत को मधुर द्रव्यों से क्या वासित किया जाय ! सरस्वती को par3हना क्या सिखाया जाय ! चन्द्रमा पर ऊपर से क्या सफेदी पोती जाय ! sone para sone kA पानी car3A कर क्या चमकाया जाय ! जो भगवान् तीन ज्ञान के महान् स्थान थे, विपुल विज्ञान के वारिधि थे, महान् सामर्थ्य के भण्डार थे, महाबुद्धिशाली, महाधीर और भगवतः कलाचार्य समीपे YaadTERAGHAARAAHATTISGARHIGHESARITERALLER प्रस्थानादिवर्णनम्. भगवाननुं शुभ आगमन जाणीने कळाचार्य प्रसन्न थयां, ऊंचा आसने बेसी गयां, अतिशय आनंदथी खिली उठयां. अनुपम हारने धारण करनार राजकुमार वर्धमान परिवार साथे हमणां ज मारी पासे आववाना छे एम विचारीने तेमनी राह जोवा लाग्या, पण थोडी एवी कळाने जाणनार ते पंडित, सघळी कळाओथी सुशोभित, समस्त समीचीत विद्याओना अधिष्ठायक देवता द्वारा वंदना करवाने पात्र त्रिशलाना पुत्र पुरुषोत्तम भगवानने शुं भणावी शकवाने हतो? पूर्ण रीते शुद्ध सुवणने ताववाथी शुं वळे? आंबाने तेरणाथी शु शणगारी शकाय ! अमृतने मधुर द्रव्योथी शुं स्वादिष्ट करी शकाय ! सरस्वतीने शुं भणावी शकाय! चन्द्रमा पर उपरथी शु सफेदी लगाडी शकाय! सेना pa2 सेनानुं पाणी चडावीने शुं तेने वधारे चळकतुं बनावी शकाय ! जे भगवान त्रण ज्ञाननुं महान स्थान छे ॥ 98 ॥ श्री कल्प सूत्र: 02 Page #117 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 99 ॥ र गम्भीरच अस्ति, सोऽल्पज्ञानिनोऽन्तिके पठितुं गच्छेदिति महदसमन्जसम् । एतया प्रवृत्या देवलोके सुधर्मायां सभायां शक्रस्य देवेन्द्रस्य देवराजस्य आसनं चलितम् । ततः खलु आसने चलिते सति अवधिना आभुज्य शक्रेन्द्रः शीघ्रं ततः प्रस्थितो ब्राह्मणरूपेण प्रभुसमीपे आगत्य प्रभुमुच्चासने उपनिवेश्य ये प्रश्नाः कलाऽऽचार्यहृदये संशयरूपेण स्थिताः तान् एव प्रश्नान् पृच्छति । तत्र इन्द्रेण व्याकरणविषयः प्रश्नः कृतः, भगवता तं व्याकृत्य सङ्क्षेपेण सर्व व्याकरणं कथितम् । ततः पश्चात् इन्द्रेण नयप्रमाणस्वरूपं पृष्टम् , तद् भगवता सङ्केपेण कल्पमञ्जरी टीका महागंभीर थे, वे अल्पज्ञानी के पास par3हने जाए~, यह bar3I ही अट-पटी बात थी! इस प्रवृत्ति से देवलोक में, सुधर्मा सभा में, शक्र देवेन्द्र देवराज का आसन चलायमान हुआ। तब आसन चलित होने पर अवधिज्ञान से जान कर शकेन्द्र शीघ्र ही वहा~ से आये। ब्राह्मण का रूप धारण करके, प्रभु के पास आकर और प्रभु को U~ce आसन पर आसीन करके, जो प्रश्न कलाचार्य के भगवतः कलाचार्यहृदय में संदिग्ध-रूप में स्थित थे, वही प्रश्न पूछे। इन्द्र ने पहले व्याकरण के विषय में प्रश्न किया। र समीपे भगवान् ने उसका उत्तर देकर संक्षेप में सारा व्याकरण कह दिया। तत्पश्चात् इन्द्र ने नय और भार प्रस्थानाप्रमाण का स्वरूप पूछा। तब भगवान् ने संक्षेप में समाधान करके न्याय का समस्त रहस्य प्रकाशित करा दिवर्णनम्. दिया। तत्पश्चात् उसने धर्म के विषय में प्रश्न किया। धर्म का स्वरूप बतलाते हुए भगवान् ने उपशम हतां, विपुल विज्ञाननां सागर हतां, महान सामर्थ्यनां भंडार हतां, महाबुद्धिशाळी, महाधीर, अने महागभीर हतां, ते अल्पज्ञानीनी पासे भणवा जाय ते घणी ज अटपटी वात हती. आ प्रवृत्तिथी देवलोकमां, सुधर्मा सभामां, शक देवेन्द्र देवराजनुं आसन चलायमान थयुं. त्यारे आसन चलित थवानुं कारण तरत ज अवधिज्ञानथी जाणीने शके तरत ज त्यांथी ब्राह्मणनुं रूप लईने, प्रभुनी पासे आवीने अने प्रभुने ऊंचे आसने बेसाडीने, जे प्रश्नो कलाचार्यनां हृदयमां संदिग्धरूपे रहेला हता, एज प्रश्नो भगवानने पूछ्यां. ईन्द्र पहेलां व्याकरणना विषयमां प्रश्न पूछ्यो. भगवाने तेने जवाब आपीने संक्षिप्तमां आखुं व्याकरण कही दीधुं. त्यारबाद ईन्द्र "नय' अने ऽप्रमाण" नुं स्वरूप पूछयुं. त्यारे भगवाने संक्षिप्तमां समाधान करीने न्यायनुं समस्त रहस्य प्रकाशित करी दीधुं. त्यारबाद तेणे धर्मना विषयमां प्रश्न पूछयो. धर्मनुं स्वरूप मी ॥ 19 ॥ श्री 395 सूत्र:02 Page #118 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 10 ॥ कल्पमञ्जरी टीका आख्याय सर्व न्यायमर्म प्रकाशितम् । ततः पश्चात्तेन धर्मविषये पृष्टम् । भगवता धर्मस्वरूपम् आचक्षाणेन उपशम आख्यातः, उपशममाचक्षाणेन विवेक आख्यातः, विवेकम् आचक्षाणेन विरमणम् आख्यातम् , विरमणम् आचक्षाणेन पापानां कर्मणाम् अकरणम् आख्यातम् , तत् आचक्षाणेन निर्जराबन्धमोक्षस्वरूपमाख्यातम् ॥ 071 ॥ टीका-'तए णं अण्णया' इत्यादि। ततः खलु अन्यदा कदाचित् प्रभोः महावीरस्वामिनः, अम्बापितरौ-मातापितरौ, सकलकलाकलितमपि सर्वकलावन्तमपि ललितवात्सल्येन अतिशयप्रेम्णा कलाकलापं-कलासमूह-कलाशिक्षा शिक्षयितुं ग्राहयितुं महामहेन=महोत्सवेन महोपहारेण=पुष्कलोपायनेन अनवद्येषु-शोभनेषु वाद्येषु-वादित्रेषु वाद्यमानेषु प्रचुरपरिवारपरिकरितं बहुपरिजनपरिवेष्टितम् , प्रभु श्रीमहावीरस्वामिनं कलाचार्यसविधे कलाशिक्षकपाच नयतः पापयतः, भगवान श्रीवर्धमानस्तु अवधिज्ञोऽपि अवधिज्ञानसम्पन्नोऽपि अनभिज्ञमुद्रया-अजानानस्येव चेष्टया अम्बापित्रोरनुरोधेन आग्रहेण कलाचार्यपाधै कलाशिक्षकनिकटे प्रस्थितम्भययौ । कहा, उपशम कहते हुए विवेक कहा, विवेक कहते हुए विरमण कहा, विरमण कहते हुए पाप-कर्मों का अकरण (न करना) कहा, पाप-कर्मों का अकरण कहते हुए निर्जरा, बंध और मोक्ष का स्वरूप कहा ॥suu071॥ टीका का अर्थ-तए णं' इत्यादि । तदनन्तर किसी समय भगवान् महावीर स्वामी के माता-पिता ने समस्त कलाओं के ज्ञाता प्रभु को भी प्रगाढ प्रेम के कारण, कलाओं का ज्ञान प्राप्त कराने के लिए महोत्सव के साथ, भारी भेट के साथ, मनोहर गाजों-बाजों के साथ और बहुत bar3e परिवार के साथ, कलाशि- क्षक के समीप फुण्चाया। भगवान् वर्धमान अवधिज्ञान से विभूषित होकर भी अनजान की सी चेष्टा करके, माता-पिता के आग्रह से कलाचार्य के समीप प्धारे। कलाचार्य, श्रीवर्धमान स्वामी का शोभन बतावता भगवाने उपशम कहो. उपशमनी साथे विवेक को, विवेकनी साथे विरमण कह्युं', विरमणनी साथे पापकर्मोनुं अकरण (न करवुं ते) कह्युं. पाप-कर्मोनां अकरणनी साथे निर्ज, बंध अने मोक्षनुं स्वरूप कह्युं (sU071). टीना अर्थ-'तपण' त्यादि. त्यारा 4 समये लसपान महावीर स्वामीनां माता-पिता समस्त कळाओने जाणनार प्रभुने पण प्रगाढ प्रेमने कारणे कळाएनुं ज्ञान अपाववा माटे महोत्सवनी साथे तथा भारे भेट साथे, मनहर वाजांनी साथे, तथा घणु मेटा परिवारनी साथे कलाशिक्षकनी पासे मोकल्या. भगवान वर्धमान अवधिज्ञानी होवा छतां पण जाणे अजाण्या होय एवी चेष्टा करीने, माता-पिताना अनुरोधथी कलाचार्यनी पासे पधार्या. कलायाय, श्री वर्धमान स्वामीनां शुभ आगमनने जाणीने प्रसन्न थयां, अने ऊंचां आसन पर बेठेल ते भगवतः कलाचार्य समीपे प्रस्थानादिवर्णनम् . ॥ 10 ॥ श्री कल्प सूत्र: 02 Page #119 -------------------------------------------------------------------------- ________________ श्री कल्पसूत्रे ॥ 101 ॥ कलाचार्यः प्रभोः = श्रीवर्धमानस्वामिनः शोभनम् प्रशस्तम् आगमनम् अवगम्य = बुद्ध्वा प्रसन्नः = सन्तुष्टः उच्चासनम् अध्यासीनः = आश्रितः अहीनप्रमोदपीनः = अमन्दानन्दपुष्टः अधुनैव = इदानीमेव तरलतरहारः = अनुपमहारधारकः अनुगतपरिवारः = परिजन सहितः, राजकुमारः = सिद्धार्थनृपपुत्रः भासमानः = गाम्भीर्यादिगुणैः शोभमानः वर्द्धमानः = तदाख्यः कुमारो मम अन्तिके पार्श्वे आगमिष्यति इति कृत्वा = इति बुद्ध्वा, तस्प्रतीच्छां= श्रीमहावीरागमनवाटनिरीक्षणम् अकरोत् = कृतपान । किन्तु खण्डितकलामण्डितः = अल्पकलाभिज्ञः पण्डितः किम् अखण्डकलामण्डितं = सकलकलाभिज्ञं तं=श्रीवर्धमानस्वामिनं पुरुषोत्तमं = पुरुषश्रेष्ठं सकला - नवद्य-विद्या- 'धिष्ठातृ-देवता- विधेय-वन्दनं= सर्वसमीचीन विद्याऽधिपतिदेवताकर्तव्यवन्दनं - सरस्वत्याऽपि वन्दनीयं त्रिशलानन्दनं = त्रिशलापुत्रं भगवन्तं पाठयितुं = शिक्षयितुं शक्नुयात् ? अपि तु न शक्नुयात्, तस्य स्वतः संबुद्धत्वात्, अमुमेवार्थे प्रकारान्तरेणाह - परिशुद्धं काञ्चनं स्वर्ण किं शोध्येत ? अपि तु न शोध्येत, स्वतः परिशुद्धत्वात्, आम्रतरुः = आम्रवृक्षः तोरणैः आगमन जानकर प्रसन्न हुआ और U~ce आसन पर बैठा हुआ वह हर्ष की तीव्रता से फूल उठा-पुष्ट हो ग्या। अद्वितीय हार के धारणहार, गंभीरता आदि गुणों से सुशोभित, सिद्धार्थ महाराज के पुत्र राजकुमार वर्धमान अभी-अभी परिवार सहित मेरे समीप Ae~ge, इस प्रकार विचार कर कलाचार्य उनके आने की बाट जोहने लगा । किन्तु थोर्3I-सी कलाओं का ज्ञाता पंडित, समस्त कलाओं में निपुण, पुरुषों में उत्तम, सब श्रेष्ठ विद्याओं के अधिपति देवता के द्वारा भी वन्दनीय, अर्थात् सरस्वती के द्वारा भी स्तवनीय त्रिशलानन्दन भगवान् को क्या par3हाने में समर्थ हो सकता था ?, अर्थात् नहीं हो सकता था, क्यों ki ve to स्वयंसंबुद्ध थे। इसी अर्थ को दूसरे प्रकार से कहते हैं- पूर्ण रूप से शुद्ध स्वर्ण को क्या शोधा जाता है ? नहीं हनी तीव्रताथी फूली गयां. अनुपम हारने धारण करनार, गंभीरता आदि गुणाथी सुशएणाभित, सिद्धार्थ महाराजाना पुत्र, राजकुमार वर्धमान हमणां ज परिवार साथे मारी पासे आवशे एवा विचार करीने कलाचार्य तेमना आगमननी राह जोवा लाग्यां. पण घेआडी एवी कळाए जाणनार पडित, समस्त कळामां निपुण, पुरुषामां उत्तम, बधी श्रेष्ठ विद्याओना अधिपति देवता वडे पण वन्दनीय, एटले के सरस्वती द्वारा पण स्तवनीय त्रिशलानन्दन भगवनाने भणाववाने शुं शक्तिमान थई शकतां हतां !. आज अथ खीजी रीते दर्शावे che. zu zuddha tadna सानाने श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका कलाचार्य स्य भगवदागमनप्रतौक्षा. ॥ 101 ॥ Page #120 -------------------------------------------------------------------------- ________________ श्रीकल्प किम् अलङ्क्रियेत भूष्येत ? अपि तु न, स्वतः पल्लवित्वात , अमृतं मधुरदव्यैः किं वास्येत?, अपि तु न वास्येत, स्वतो मधुरत्वात् , सरस्वती शारदा देवी पाठविधि पठनक्रमम् किं शिक्ष्येत बोध्येत, अपि तु न शिक्ष्येत, स्वतः शिक्षितत्वात, चन्द्रे धवलत्वं-शुक्लत्वं किम् आरोप्येत स्थाप्येत, अपि तु नाऽऽरोप्येत, स्वतो धवलत्वात् , सुवी सुवर्णजलेन किं परिष्क्रियेत संस्क्रियेत ?, अपि तु न, स्वतः परिष्कृतत्वात् , यो भगवान् ज्ञानत्रिकमहालय मति-श्रुत्य-वधिज्ञानत्रयभाण्डागारः महाविज्ञानजलधिः सकलकलासमुद्रः, महाधीरः-धीराग्रगण्यः महागम्भीर:= सातिशयगाम्भीर्यगुणोपेतच अस्ति । स एवंविधो वर्धमानस्वामी अल्पज्ञानिनः कलाचार्यस्य अन्तिके-पाचे सूत्रे कल्पमजरी ॥ 102 ॥ टीका शोधा जाता; क्यों कि वह तो स्वतः शुद्ध है। आम के वृक्ष को तोरणों से क्या सिंगारा जाय ?, नहीं, वह नो स्वयं ही पत्तों से युक्त है। अमृत को मधुर द्रव्यों से क्या वासित किया जाय ?, नहीं, क्यों कि वह तो स्वभाव से ही मधुर होता है। शारदा देवी को क्या पाठविधि सिखाने की आवश्यकता होती है ?, कलाचार्यनहीं, क्यों कि वह तो स्वयं सीखी हुई है। चन्द्रमा में धवलता का आरोपण क्या किया जाय !, आरोप समीपे भगवतोकरने की आवश्यकता नहीं, क्यों कि उसमें निसर्ग से ही धवलता hai। sone kA sone ke पानी से संस्कार सध्ययनस्याकरने की आवश्यकता है ?, नहीं है, वह तो स्वयं ही परिष्कृत है। नौचित्यजो भगवान् तीन ज्ञान-मति श्रुत अववि-के भण्डार, समस्त कलाओं के सागर, विशाल शक्ति प्रतिपादके निधान, महान् मतिमान् , महाधीर-धीरों में अग्रगण्य और अत्यधिक गंभीरता आदि गुणों से संपन्न नम्. ताववामां आवे छे?, ताववामां आवतुं नथी; कारण के ते पोते ज शुद्ध होय छे. आंबाने तेरणाथी शुं शणगारी काकाय छे?, ना, ते ते पिते ज पानवाळे छे. अमृतने शुं मधुर द्रव्यथी स्वादिष्ट करी शकाय छे?, ना, कारण के ते ते कुदरती rIte ja mIThuM hoya che. sarasvatI devIne zu पाठ-विधि शिखववानी आवश्यकता रहे छे के, ना, ते ते पते ज ए शीखेल होय छे. चन्द्रमामां धवलतानुं आरोपण शुं करी शकाय छे?, ना, तेनी आवश्यकता ज नथी, कारण के तेमां कुदरती रीते ज धवलता रहेली होय छे. शुं तेना पर सेनानुं पाणी चडाववानी जरूर पडे छे? ना, तनते 6 परिशुद्ध छे. जे भगवान त्रण ज्ञान-मति, श्रत, अवधिना भंडार, समस्त कळाओना सागर, विशाळ शक्तिना निधान, तेम महान मतिमान, महावीर-पीरोमां अग्रगण्य अने अतिशय गंभीरता आदि गुणावाळां हतां, ते वर्धमान स्वामी, ॥ 102 ॥ श्री कल्प सूत्र: 02 Page #121 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी !!103 ॥ टाका BADARAM HORORSHA शक्रस्यास ARSATTATREATESTRUCHARITERARY नकम्प, पठितुं गच्छेदिति महत् अत्यन्तम् असमञ्जसम्-अयुक्तम् । एतया अनया प्रश्या भगवतः कलाचार्यसमीपे शिक्षाग्रहणार्थगमनरूपया देवलोके सुधर्मायां सभायां शक्रस्य देवेन्द्रस्य देवराजस्य आसनं चलितम् । ततः खलु आसने चलिते सति अवधिना अवधिज्ञानोपयोगेन आभुज्य-आसनकम्पनकारणं ज्ञात्वा शक्रेन्द्रः शीघ्र ततः तस्मात् देवलोकात प्रस्थितः प्रचलितो ब्राह्मणरूपेण प्रभुसमीपे आगम्य प्रभुम् उच्चासने उपनिवेश्य-संस्थाप्य ये प्रश्नाः कलाचार्यहृदये संशयरूपेण स्थिताः तान् सन्दिग्धानेव प्रश्नान् पृच्छति, तत्र प्रश्नेषु प्रथमम् इन्द्रेण व्याकरणविषयः प्रश्नः कृतः, भगवता-श्रीवर्धमानस्वामिना प्रश्नं व्याकृत्य समुचितरूपेण व्याख्याय संक्षेपेण=3 स्वल्पाक्षरेण सर्वसमस्तं व्याकरण-शब्दशाखं कथितम् उक्तम् । तत्पभृति जैनेन्द्रव्याकरणं प्रसिद्धम् । ततः थे, वे वर्धमान स्वामी, अल्पज्ञानी कलाचार्य के पास par3हने जाए~, यह अत्यन्त अयुक्त बात थी। भगवान् के कलाचार्य के समीप शिक्षा ग्रहण करने के लिए जाने की प्रवृत्ति से देवलोक में, सुधर्मा सभा में, शक्र देवेन्द्र देवराज का आसन चलायमान हुआ। आसन कम्पायमान होने पर अवधिज्ञान का उपयोग लगाने से आसन के कापने का कारण ज्ञात हो ग्या। तब शक्रेन्द्र शीघ्र ही देवलोक से चला और ब्राह्मण का रूप बना कर प्रभु के पास आया। प्रभु को उच्च आसन पर प्रतिष्ठित करके, जो प्रश्न कलाचार्य के हृदय में संशय रूप से स्थित थे, वे ही प्रश्न पूछे। उन प्रश्नों में सर्वप्रथम इन्द्र ने व्याकरणसंबंधी प्रश्न पूछा। भगवान् वर्धमान स्वामी ने उस प्रश्न की उचित रूप से व्याख्या करके, थोर्3e ही अक्षरों में समस्त व्याकरणशाख कह दिया। तभी से 'जैनेन्द्र व्याकरण' की प्रसिद्धि हुई। अलपझानी कलाचार्यनी पासे भणवा जाय, ए वात अत्यन्त अयोग्य हती. कलाचार्यनी पासे विद्या प्राप्त करवा जवानी भगवाननी प्रवृत्तिथी देवकनी, सुधर्मा सभामां, शक्र देवेन्द्र देवराजनुं आसन डोलवा लाग्युं. आसन ध्रुजता अवधिज्ञानना उपयोगथी शकेन्द्र आसन ध्रुजवानुं कारण जाण्युं. त्यारे तरत ज केन्द्र देवलोकमांथी उपडे अने ब्राह्मणनुं रूप लईने भगवाननी पासे आव्या. प्रभुने उच्च आसन पर विराजमान करीने, जे प्रश्नो कलाचार्यनां हृदयमां संशयरूपथी रहेतां हतां ए ज प्रश्नो तेणे भगवानने पूछयां. ते प्रश्नोमां सौथी पहेलां ईन्द्र व्याकरण विषे प्रश्न पूछ्यो. भगवान वर्धमान स्वामीए ते प्रश्ननी रीते व्याख्या करीने, DAM ज अक्षरमां आखुं व्याकरणशास्त्र कही दीधुं. त्यारथी "जनेन्द्र व्याकरणनी प्रसिद्धि थई. शक्रेण ब्राह्मणरूपे णागम्य प्रश्नं कृत्वा भगवतः सर्वशास्त्रार भिज्ञत्वप्रकाशनम् ॥ 10 ॥ D श्री कल्प सूत्र: 02 Page #122 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 104 ॥ पत्रात् = तदनन्तरम् इन्द्रेण नयप्रमाण स्वरूपं - नयानाम्-नैगमादीनां प्रमाणयोः = प्रत्यक्ष परोक्षयोच स्वरूपं पृष्टम्, तत् भगवता संक्षेपेण आख्याय सर्व न्यायमर्म = यायशास्त्रसारः प्रकाशितं प्रकटीकृतम् । ततः पश्चात् = तदनन्तरम् तेन इन्द्रेण धर्मविषये पृष्टम्, भगवता = श्रीवर्धमानेन धर्मस्वरूपम् आचक्षाणेन - निरुपयता सता उपशमः = अन्तरिन्द्रियनिग्रह आख्यातः = मरूपितः, उपशममाचक्षाणेन विवेकः = कर्तव्याकर्त्तव्यपदार्थविवेचनम् आख्यातः, विवेकम् आचक्षाणेन विरमणं = सावद्यव्यापारानिवर्त्तनम् आख्यातम्, विरमणम् आचक्षाणेन पापानां प्राणातिपातादीनां कर्मणाम् अकरणम् आख्यातम् । तत् आचक्षाणेन निर्जराबन्धमोक्षस्वरूपमाख्यातम् ॥ sU071 ॥ मूलम् - एएसि णं पण्हाणं चितचमकारपवत्तेण वागरणेण तत्थट्टिया सव्वे जणा विम्हिया जाया । कलारिओ विपत्रचित्तो संजाओ । ती पच्छा तेण चिंतियं-अच्छेरयमिणं जं एएण दुद्धमुहेण सूमालेण वाले एयारिसी विज्जा कओ सिक्खिया ?, जो मम मणंसि चिरकालाओ संदेहो आसी, जो य न केणवि अज्जपज्जतं निवारिओ, सो सव्वो अज्ज अणेण निवारिओ । सच्चमेयं, जं महापुरिसम्मि एयारिसा गुणा हवंति व्याकरण - विषयक प्रश्न के पश्चात् इन्द्र ने नैगमादिनयों का तथा प्रत्यक्ष, परोक्ष प्रमाणों का स्वरूप पूछा । भगवान् ने संक्षेप में उसका उत्तर देकर सम्पूर्ण न्यायशास्त्र का सार प्रकाशित कर दिया। तत्पश्चात् इन्द्र ने धर्म के विषय में प्रश्न किया। भगवान् श्री वर्धमान ने धर्म का स्वरूप बतलाते हुए उपशम- मनोनिग्रह खा। उपशम कहते हुए विरमण ( सावध व्यापारों का त्याग ) कहा । विरमण कहते हुए प्राणातिपात - आदि पाप का न करना खा। पापों का न करना कह कर निर्जरा, बंध और मोक्ष का स्वरूप कहा ॥mU071 ॥ vyAkaraNasa'ba'dhI प्रश्न पूछवा पछी इन्द्रे नैगमादि नयेनु' तथा प्रत्यक्ष, पराक्ष प्रमाणेआनु स्वरूप पूछ्युं. भगवाने टूंकाणमां तेने जवाब आपीने संपूर्ण न्यायशास्त्रने सार प्रकाशित करी दीधा. त्यार बाद इन्द्रे धना विषयमां प्रश्न कर्यो भगवान श्री वर्धमाने धर्मनुं स्वरूप बतावतां उपशम-मने निग्रह कह्यो. उपशमनी साथे विवे (र्तव्य-तव्य पहाधनु (ववेशन) उद्यो. विवेउनी साथै विरभए (सावध व्यापारोनो त्याग) उधु विरभाणुनी साथे प्राणातिपात आदि पा न करवा विषे कह्युं. पापे। न करवानु कहीने निरा, बंध अने मेक्षनु 20354 (2071) श्री कल्प सूत्र : 02 म्य् ष्मम्, कल्प मञ्जरी टीका शक्रेण ब्राह्मणरूपेणा गम्य प्रश्नं कृत्वा भगवतः सर्वशास्त्रा भिज्ञत्वप्रकाशनम् ॥ 104 ॥ Page #123 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 10 ॥ कल्पमञ्जरी टीका चेच । केरिसं अस्स गांभीरियं जे एयारिसगुणगणसंपण्णोऽवि एसो एत्य पढिउं स्मागी। सचं अद्धभरिओ घडो सई करेइ न पुण्णो, दुबलो चिक्करेइ न मूरो, कंसं गुंजेई न कणयं, महापुरिसा णियमहिम न पयाति । तए णं से सके देविंदे देवराया णियं इंदरूवं पगडिय सयल-गुण-णिहिणो महावीरपहुणो औल-वल-वीरियबुद्धि-पहुत्तं तत्थट्ठिए जणे परिचाईमु-जं इमो सयलगुणआलवालो सूमालो बालो न साहारणो, किंतु सव्वसत्यपारीणो सव्वजगजीवजोणीरक्खणपरायणो सिरिवद्धमाणो चरमतित्थयरी अत्थि-त्ति। तए णं से सक्के देविदे देवराया समणं भगवं महावीरं वंदै नमसइ, वंदित्ता नमंसित्ता जामेव दिसिं पाउन्भूए तामेव दिसि प्द्दिगे। पहू य सुसज्जीकयं गयमारुहिय तेण जणसमुदाएण अवलोइज्जमाणे अवलोइज्जमाणे सप्पासायं सप्पासायं अभिग्मी। एयारिसपवित्तपहुपवित्तिओ माउपियाईणं चेयसि भुज्जो भुज्जो अमंदा-णंद-सिंधु-च्छलंततरल-तरंगो न संमाओ ॥suu072॥ छाया-एतेषां खलु प्रश्नानां चित्तचमत्कारप्रवृत्तेन व्याकरणेन तत्र स्थिताः सर्वे जना विस्मिता जाताः। कलाऽऽचार्योऽपि प्रसन्नचित्तः स्ण्जात्ः। ततः पश्चात् तेन चिन्तितम्-आश्चर्यमिदं यत्-एतेन दुग्धमुखेन सुकुमारेण बालेन एतादृशी विद्या कुतः शिक्षिता ? यो मम मनसि चिरकालात् संदेह आसीत् , यश्च न केनापि अघपर्यन्तं निवारितः, स सर्वोऽद्यानेन निवारित्ः। सत्यमेतत्-यन्महापुरुषे एतादृशा गुणा भवन्स्येव, कीदृशमस्य भूगवतः म सर्वशास्रा भिज्ञत्वेन कलाचार्यादीनां प्र्मान्न्द्ः। ___ मूल का अर्थ-'एएस णं' इत्यादि। इन प्रश्नों के चित्त में चमत्कार उत्पन्न करने वाले उत्तर से वहा~ स्थित सभी जन चकित रह ग्ये। कलाचार्य भी प्रसन्नचित्त हुआ। तत्पश्चात् कलाचार्य ने सोचा यह आश्चर्य है कि इस दुधमुंहे सुकुमार बालक ने ऐसी विद्या किससे सीखी? मेरे मन में चिरकाल से जो संदेह था और जिसे आजतक किसी ने दूर नहीं किया था, वह सब आज इसने दूर कर दिया। भूबनो म-एएसि 'त्या. तायायनी 20 बध, प्राहाना 35मां शरेन्द्र भूछेसा प्रशोना पाया, सर्वनी शंकाने विदारी नाखे तेवा आववाथी, सर्व समुदाय चकित थई गये. कलाचार्य पण विशेष प्रसन्न थयां. कलाचार्यने आश्चर्य प्रगट थयुं के आवा नाना बाळकने आखुं ज्ञान केणे आप्युं. चिरकाळथी घर करी रहेल मारा मननी शंकाओनुं निवारण आ बाळकना प्रत्युत्तरथी सहेजे आवी गयुं. ॥ 105 ॥ श्री कल्प सूत्र: 02. Page #124 -------------------------------------------------------------------------- ________________ - गाम्भीर्यम् ? यद् एतादृशगुणगणसम्पन्नोऽपि एषोऽत्र पठितुं समागतः, सत्यम्, अभृतो घटः शब्दं करोति न पूर्णः, दुर्बलचीत्करोति न शूरः, कांस्यं गुञ्जति न कनकम् , महापुरुषा निजमहिमानं न प्रकाशयन्ति 1 ततः खलु स शक्रो देवेन्द्रो देवराजो निजमिन्द्ररूपं प्रकटय्य सकलगुणनीरनिधेर्महावीरप्रभोरतुलबलवीयबुद्धिमभुत्वं तत्र स्थिताञ्जनान् पर्यचाययत्-यद् अयं सकलगुणालबालः सुकुमारो बालो न साधारणः, किन्तु सर्वशास्त्रपारीणः सवजगजीवयोनिरक्षणपरायणः श्रीवर्धमानश्चरमतीर्थकरोऽस्तीति । श्रीकल्य सूत्रे ॥ 106 ॥ कल्पमञ्जरी टाका सच है-महापुरुष में ऐसे गुण होते ही हैं। कैसी गंभीरता है इसमें, जो ऐसे गुण-गण से सम्पन्न होकर भी यह यहा~ par3हने आया ! सच है, आधा भरा हुआ घर्3A ही आवाज करता है पूरा भरा नहीं, दुर्बल ही चीत्कार करता है शूर नहीं; कांसा आवाज करता है, सोना न्हीं। महापुरुष अपनी महिमा का आप प्रकाश नहीं क्र्ते। तत्पश्चात् शक्र देवेन्द्र देवराज ने अपना इन्द्र का रूप प्रकट करके सकल गुणों के सागर वीर प्रभु के अतुल बल, वीर्य, बुद्धि और प्रभाव का परिचय दिया कि-यह समस्त गुणों का आलवाल (क्यारी) सुकुमार बालक साधारण नहीं है, किन्तु समस्त शास्त्रों में पारंगत जगत के सर्व प्राणियों की रक्षा में तत्पर श्री वधमान चरम तीर्थकर है। भगवतः सर्वशासा भिज्ञत्वेन कलाचार्यादोनां परमानन्दः B00 गंभीरतानुण अने ज्ञानसंपत्ति होवा छतां, वधारे ज्ञान मेळववानी ईचछाए आ बाळक अहिं आव्यो. ते विचारथी पण कलाचार्य घणा प्रसन्न थयां. कलाचार्य, आ बाळकनी सरलता अने निरभिमानपाछुं जेई, विचारवा लाग्यां के, अधुरां घडांएज छलकाय छे, पूरा नहि !. नबला मनना माणसेज किकियारी पाडे छे, शुरा नहि !. कांसुज अवाज अने खणखणाट करी मूके छे, सेनुं नहि ! टूंकमां, महापुरुष, कदापि पण, पितानी शकित अने गुणेने आविर्भाव करतां ज नथी. प्रश्नविधि अने कळगायना मननुं मंथन पूरुं थया पछी, ब्राह्मणरूपे आवेलां शक्रेन्द्र, पितानुं असल स्वरूपे प्रगट कर्युं, ने त्यां आवेलां सवजनने प्रभुना अतुल, बल, वीर्य, बुद्धि अने प्रभावने परिचय कराव्यो, ने कह्युं के " संकल गुणेने भंडार, सुकुमार आ बाळक के सामान्य बाळक नथी, पण समस्त शास्त्रोमां पारंगत अने सर्व प्राणीओनुं वेक्षण करवामां सदा तत्पर एवा चरम तीर्थंकरनी पदवी dhA2क छे. " FAS ॥ 106 ॥ श्री कल्प सूत्र: 02. Page #125 -------------------------------------------------------------------------- ________________ श्रीकल सुत्रे ॥ 107 ॥ मञ्जरी TREESHELP टीका ततः खलु स शक्रो देवेन्द्रो देवराजः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा यस्या एव दिशः प्रादुर्भूतस्तामेव दिशं prtigtH। prabhuzca सुसज्जीकृतं गजमारुह्य तेन जनसमुदायेन अवलोक्यमानोऽवलोक्यमानः समसादं स्वपासादमभ्यगच्छत् । एता पवित्रप्रभुपवृत्तितो माता-पित्रादीनां चेतसि भूयो भूयोऽमन्दानन्दसिन्धूच्छलत्तरलतरतरको न सम्मित: / / 072॥ टीका--'एएसि णं पाहाणं' इत्यादि। एतेषां व्याकरणनयप्रमाणधर्मस्वरूपविषयाणां खलु प्रश्नानाम् चित्तचमत्कारप्रवृत्तेन मनस्सन्तोषकारकेण व्याकरणेन-उत्तरेण तत्र स्थिताः सर्वे जना विस्मिताः आश्चर्ययुक्ता जाताः, कलाचार्योऽपि प्रसन्नचित्तः-सन्तुष्टमनाः संजातः, ततः पश्चात् तेन-कलाचार्येण चिन्तितं-विचारितम् । तत्पश्चात शक्र देवेन्द्र देवराजने श्रमण भगवान् महावीर को बन्दना की, नमस्कार किया। वन्दना-नमस्कार करके जिस दिशा से प्रकट हुए थे, उसी दिशा में चले ग्ये। भगवान् सिंगारे हुए हाथी पर आरूर्3ह होकर, बार-बार उस जनसमुदाय द्वारा अवलोकन किये जाते हुए, प्रसन्नता के साथ अपने प्रासाद की ओर च्ले। प्रभु की इस पवित्र प्रवृत्ति से माता-पिता के चित्त में पुनः पुनः उत्पन्न होने वाली तीब आनन्द-सागर की उछलती हुई चपल लहरें समाई नहीं ॥suu072॥ टीका का अर्थ-'एएसिणं' इत्यादि । इन व्याकरण, नय, प्रमाण एवं धर्मसंबंधी प्रश्नों के चित्त में सन्तोष उत्पन्न करनेवाले उत्तर से वहा~ स्थित सभी लोग आश्चर्ययुक्त हो ग्ये। कलाचार्य का अन्तःकरण भी सन्तुष्ट हुआ। तत्पश्चात् कलाचार्य ने विचार किया। क्या विचार किया सो कहते हैं-'अहा, आश्चर्यजनक त्यारबाद, शकेन्द्र, भगवानने वंदना-नमरकार कर्यो, ने जे दिशामांथी आव्या हतां, ते दिशामां चाल्या गया. भगवान पण, हाथी उपर आरुढ थई, प्रसन्नचित्त, महेल तरफ वळ्यां. रस्तामां के भगवानने जोई जोईने पण घरांतां न हतां. तेओने तेमनामां अथाग प्रेम हतुं. माबाप पण प्रभुनुं आटलुं बधु अतुल ज्ञान जोई, विस्मय पाम्यां, ने आनंदनी लहेरी तेमां समाई गया. (sU072) ने अर्थ-एएसिणं' 'त्यादि. 05 / 426, नय, प्रभा भने यसमधी से प्रश्नानायित्तमासात पत्र ka2nA2 उत्तरेथी त्यां रहेल बधा लके अश्चर्यचकित थई गयां. कलाचार्यनां अंतःकरणमां पण संतोष थयुं. त्यार बाद कलाचा विचार कर्यो, जे विचार कर्यो ते कहे छे-"अहा, आ दूधमुख कमळ बाळके चित्तमां चमत्कार करनारी Rajas भगत्कृतशक्रपश्नोत्तरकरणेन सर्वजनाः नामाश्चर्यम् ॥ 107 ॥ श्री कल्प सूत्र: 02 Page #126 -------------------------------------------------------------------------- ________________ श्रीकल्य. सूत्रे ॥ 108 ॥ किम् ? इत्याह- आश्चर्यम् = विस्मयकरम् इदम् यन् एतेन = अनेन दुग्धमुखेन सुकुमारेण = कोमलेन वालेन एतादृशी= आर्मत्कारिणी विद्या कुतः = कस्मात् जनात् शिक्षिता = बुद्धिविषयीकृता, मम मनसि यः संदेह: = संशयः चिरकालात् आसीत्, यश्च संदेहो न केनापि जनेन अयपर्यन्तम् = अद्यावधि निवारितः = दूरीकृतः, स सर्वः संदेहः अद्य अस्मिन् दिवसे अन=श्रीवर्धमानेन बालेन निवारितः, एतत् = वक्ष्यमाणं सत्यम् = यथार्थम्, यत् महापुरुषे विशिष्टपुरुषे एतादृशाः = चित्तचमत्कारका गुणा भवन्त्येव = जायन्त एव अस्य = बालस्य कोदृशं गाम्भीर्यम् गम्भीरता, यत् एतादृशगुणगणसम्पन्नोऽपि = चित्तचमत्कारकगुणसमूहवानपि एपः श्रीवर्धमानो बालः अत्र = मनिकटे पठितुं= शिक्षां ग्रहीतुं समागतः । सत्यम् = यथार्थ यत्- अर्धभृतः = अर्द्ध देशावच्छेदेन जलसहितो घटः, शब्दं करोति, न तु पूर्ण: = मुखपर्यन्तं जलभृतः, दुर्बल: बलरहित एवं जनः चीरकरोति = चीत्कारं करोति न तु पूर्णः । कांस्यं कांस्यपात्रं गुञ्जति = शब्दं करोति, किन्तु कनकं सुवर्ण न गुञ्जति, एवमेव महापुरुषाः = उत्तमपुरुषाः निजमहिमानं= है कि इस दुधमुंहे कोमल बालक ने ऐसी चित्त में चमत्कार करने वाली विद्या किस मनुष्य से सीखी है ?. मेरे मन में जो शंका बहुत समय से बनी हुई थी और आजतक जिस शंका का किसी ने भी समाधान नहीं किया था, वह सब शंका आज बालक वर्धमान ने दूर कर दी । यथार्थ ही है महापुरुषों के गुण चिन में चमत्कार उत्पन्न करने वाले होते ही हैं। इस बालक की गंभीरता कैसी है कि चमत्कारिक गुणों के से सम्पन्न होने पर भी यह मेरे पास शिक्षा ग्रहण करने के लिए चला आया ! समूह ठीक ही कहा जाता है कि, आधा भरा हुआ घर्3A ही आवाज करता है पूरा भरा नहीं; दुर्बल जन ही चिल्लाते हैं शूर नहीं; कांसा बजता है, किन्तु स्वर्ण नहीं बजता । इसी प्रकार महापुरुष अपनी महिमा को प्रकाशित नहीं करते! यह आवी विद्या कया मनुष्य पासेथी शीखी छे? मारां मनमां आज सुधी जे शंका रहेल हती अने आज सुधी जे श ंकानु कोइए पण समाधान कर्युं न हतुं, ते बधी शकानुं आज बाळक वमाने निवारण करी नाख्युं. यथार्थ ज छे के महापुरुषमां आवा चित्तमां चमत्कार उत्पन्न करनारा गुण्णा हेआय छेज, आ बाळकनी गंभीरता केटली बधी के चमत्कारिक गुणाना समूहवाळे होवा छतां पण ते मारी पासे विद्या प्राप्त करवा mATe cANyA ALyeA che. e बराबर ज कहेल छे के अधुरा घडेज अवाज करे छे पूरा भरेलेआ अवाज करते नथी, दु.ळ माणुस ज वधारे गजे छे शूर नहीं, कांसु वागे छे सुवण' नहीं, एज प्रमाणे महापुरुष पेतानी महत्ताने जाहेर करतां नथी. श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवत्कृतशक्रप्रश्नो चरकरणेन कलाचार्य स्य मनोविचारः । ॥ 108 ॥ Page #127 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्र ॥ 109 ॥ कल्पमञ्जरी टीका स्वमहत्वं न प्रकाशयन्ति=न प्रकटयन्ति । ततः तदनन्तरम् स शक्रो देवेन्द्रो देवराजो निजस्वकीयम् इन्द्ररूपम् प्रकटय्य-प्रकाश्य, सकलगुणनीरनिधेः सर्वगुणसमुद्रस्य महावीरपभोः महावीरस्वामिनः, अतुलबलवीर्यबुद्धिप्रभुत्वं तुलनारहितबलपराक्रमबुद्धिनैपुण्यम् , तत्र स्थितान् जनान् पर्यचाययत् ज्ञापितवान् यत् अयं पुरस्थितः सकलगुणालवाल:-सकलानां सर्वेषां गुणानां दयादाक्षिण्यादीनाम् आलवालः सुकुमारो वाल: साधारणो नास्ति, किन्तु-सर्वशास्त्रपारीणः सर्वशास्त्रपारङ्गतः, तथा-सर्वजगजीवयोनिरक्षणपरायणः-सर्वेषु जगत्सु या जीवानां पाणिनां योनयो मनुष्यादियोनयस्तासां रक्षणे-रक्षायां परायणः-तत्परः, श्रीवर्धमानः तदाख्यः चरमतीर्थकरः अन्तिमचतुविशतितमतीर्थकरः अस्ति=विद्यत इति । ततः श्रीवीरपरिचयख्यापनानन्तरं खलु स शक्रो देवेन्द्रो देवराजः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा यस्याः दिशयां दिशमाश्रित्य प्रादुर्भतः तामेव दिशं प्रतिगतः परात्य gtH। तत्पश्चात् शक्र देवेन्द्र देवराज ने अपने इन्द्र-रूप को प्रकट करके समस्त गुणों के समुद्र भगवान् महावीर के अतुल बल, वी द्धि और प्रभुता का वहा~ स्थित जनों को परिचय कराया कि-यह दयादाक्षिण्य आदि सब गुणों के आलवाल (क्यारी) सुकुमार बाल सामान्य नहीं हैं, किन्तु समस्त शास्त्रों के पारगामी तथा सारे संसार में जीवों की जो मनुष्यादि योनियां हैं, उनकी रक्षा करने में तत्पर श्रीवर्धमान-नामक अन्तिम-वौवीसवें तीर्थकर हैं। श्रीवीर भगवान् का परिचय देने के पश्चात् शक्र देवेन्द्र देवराज ने श्रमण भगवान महावीर को वन्दन किया, नमस्कार किय वन्दना-नमस्कार करके जिस दिशा से प्रकट हुए थे, उसी दिशा में चले ग्ये। त्यार बाद शक्र देवेन्द्र देवराजे पिताना ईन्द्रनां रूपने प्रगट करीने, समस्त गुणेना सागर, भगवान महावीरना अतुल बळ, वीर्य, बुद्धि अने प्रभुताने त्यां आवेल माणसने परिचय कराव्युं के आ दया, दाक्षिण्य-आदि सघळा गुणोने आलबाल (थारी) सुकुमार बाळक सामान्य नथी, पण समस्त शास्त्रोने पार पामनार तथा आखा संसारमां जीवेनी जे मनुष्यादि नीओ छे, तेमनी रक्षा करवाने समर्थ श्री वर्धमान नामना अन्तिम-चावीसमां तीर्थकर छे. श्री वीर भगवानने परिचय आप्या पछी शक्र देवेन्द्र देवराजे श्रमण भगवान महावीरने वंदन कर्या, नमस्कार कर्यो, बंदन-नमस्कार करीने जे दिशामां प्रगट थयां हतां एज दिशामां चाल्या गयां. शक्रण भगवतश्वरमतीथ. करत्वप्रकाशनम् ॥ 10 ॥ श्री कल्प सूत्र: 02 Page #128 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 110 ॥ PIECIRHITAR प्रभुश्च श्रीवर्धमानस्वामी च सुसज्जीकृतं सम्यक् सज्जितं, गज हस्तिनम् आरुह्य-गजोपरि समुपविश्य तेन-सहाऽऽगतेन शिक्षास्थानस्थेन च जनसमुदायेन-परिजनसमूहेन दर्शकजनसमूहेन च अवलोक्यमानोऽवलोक्यमानः पुनः पुनरनिमेपग्मिदृश्यमानः समसाद-प्रसन्नतापूर्वकं यथा स्यात्तथा स्वप्रासाद-स्वकीयराजभवनम् अभ्यगात् गतवान् , एतादृशपवित्रप्रभुप्रवृत्तितः इन्द्रकृतप्रश्नसमाधान-कलाचार्यसन्तोषण-सकलजनप्रसादनरूप-निमलश्रीवीरस्वामिसमाचारान , मातापित्रादीनां मातापित्रोः, आदिना भ्रानप्रभृतीनामपि चेतसि-मनसि भूयो भूयः= वारंवारम् अमन्दाऽऽनन्दसिन्धूच्छलत्तरलतरङ्गः अतिहर्षसमुद्रोद्गच्छच्चपलोमिः-हर्षातिशयरूपसामुद्रिकतटस्पर्शिचलतरङ्गो न संमितः= न म्मे। अश्रमिषेण आनन्दो बहिर्गत इति भावः ॥muu072॥ कल्पमञ्जरी टीका श्रीवर्धमान स्वामी bar3हिया सजाये हुए गजराज पर सवार होकर साथ आये हुए, एवं शिक्षास्थान में एकत्र हुए जनसमूह द्वारा तथा परिजनसमूह के द्वारा पुनः पुनः निर्निमेष दृष्टि द्वारा देखे जाते हुए प्रसन्नतापूर्वक अपने राजमहल में चले ग्ये। इन्द्र द्वारा किये गये प्रश्ना के समाधान, कलाचार्य को संतुष्ट करना एवं सकल जनों को प्रसन्न करना-इस प्रकारकी श्रीवीरस्वामी की प्रवृत्ति से माता-पिता के तथा आदि शब्द से भाई वगैरेहम के मन में प्रबल हर्ष-रूपी सागर की बार-बार उछलती एवं चंचल तरंगें समा न स्की। आशय यह है कि वह हर्ष भीतर न समाया तो आंसुओं के बहाने बाहर निकल par3A ॥muu072॥ भगवतः स्वप्रासादा गमनम्, मातापित्रा. donaamaanndshc| आ MHARASHRESERVERSEASE श्रीवर्धमानस्वामी सारी रीते शणगारेला गजराज पर सवार थईने साथे आवेल तथा शिक्षास्थानमां एकत्र थयेल जनसमूह द्वारा तथा परिजनसमूहद्वारा फरी-फरीथी अनिमेष नजरे जोवातां प्रसन्नतापूर्वक पिताना राजमहेलमां चाल्या गयां. ईन्द्र द्वारा पूछायेला प्रश्नोनुं समाधान, कलाचायने संतुष्ट करवुं अने सधळा लोकोने प्रसन्न करवुं, आ प्रकारनी श्रीवीरस्वामीनी प्रवृत्तिथी माता-पिताना तथा आदि शब्दथी भाई वगेरेनां मनमां प्रबळ हर्ष रूपी सागरनी वारंवार उछळती अने चंचळ लहेर समाई शको नहीं. आशय ए छे के ते हष अंदर समाये नहीं ते हर्षारूपे बहार निकळी पडशे. (sU072) ॥ 110 // श्री कल्प सूत्र: 02 Page #129 -------------------------------------------------------------------------- ________________ कल्प श्रीकल्प सूत्रे ॥ 11 ॥ मञ्जरी टीका मूलम्-तए णं तं समयं भगवं महावीरं उम्मुक्कबालभाचं विष्णायपरिणयमेत्तं णवंगसुत्तपडिबोहियं जाणिय अम्मापियरो सागेयपुराहिवस्स समरवीरस्स रन्नो धूयाए धारिणीए देवीए अंगजायाए जसोयाए राजवरकन्नाए पाणि गिहाविसु । / तो णं समणस्स भगवओ महावीरस्स पियदंसणेति नामं धूया जाया। सा च जोवणगमणुप्पत्ता सयस्स भाइणिजस्स जमालिस्स दिन्ना। तीसे पियदसणाए धूया सेसवईति नामं जाया। समणस्स भगवो महावीरस्स पिउणो कासवगोत्तस्स सिद्धत्थेत्ति वा, सेजंसेत्ति वा, जसंसेत्ति वा तो नाम्धेजा। माउगो वासिटगुत्ताए तिसलेति वा, विदेहदिण्णेति वा, पियकारिणीति वा तओ नाम्धेजा। भगवो पित्तियए सुपासे कासवगोते. जेहे भाया णंदिवद्धणे कासवगोत्ते । जेट्ठा भइणी सुदंसणा कासवगोत्ता । भज्जा जसोया कोद्दिन्न्न्न्गोत्ता। धूयाए कासवगुत्ताए अणोजाइ वा पियदंसणाइ वा दो नाम्धिज्जा। गतुईए कोसियगोत्ताए सेसवईति वा जसवईति वा दो नामधिज्जा होत्था। समणस्स णं भगवओ महावीरस्स अम्मापियरो पासावच्चिजा समणोवासगा यावि होत्था। ते णं बहू समणोवासगपरियागं पाउणित्ता अपच्छिमाए संलेहणाए झोसणाए झोसियसरीरा कालमासे कालं किच्चा बारसमे अचुए कप्पे देवत्ताए उववण्णा, तो णं महाविदेहे सिज्झिस्संति ॥suu073॥ छाया-ततः खलु तं श्रमणं भगवन्तं महावीरम् उन्मुक्तबालभावं विज्ञातपरिणतमात्र नवाङ्गसुप्तप्रतिबोधितं ज्ञात्वा अम्बापितरौ साकेतपुराधिपस्य समरवीरस्य राज्ञो दुहितुः, धारिण्या देव्या अङ्गजाताया यशोदाया भगवतो विवाह मूल का अर्थ-'तए णं' इत्यादि । तत्पश्चात् श्रमण भगवान् को बाल्यावस्था से मुक्त परिपक्व ज्ञान वाला तथा नौ अंग जिनके जाग गये हैं-अर्थात् युवावस्था के कारण नौ अंग जिनके विकसित हो गये हैंऐसा जान कर मातापिताने साकेतपुर के अधिपति समरवीर राजा की कन्या, धारिणी देवी की अङ्गजात ॥ 111 ॥ भूबनो अर्थ -'तए ऽत्या. mA4 15 भान, माल्यावस्थाथी भुत यां, युवान क्यने पास यां, मने तेना नव अंगे परिपूर्ण युवानीने लीधे जाग्यां एटले विकसित थयां, तेनुं ज्ञान पण परिपकव थयुं. आ बधुं थै जातां, माता-पिताए, साकेतपुर (अयोध्यानगरी) ना अधिपति समरवीर राजानी पुत्री अने पारिणी राणीनी छे श्री कल्प सूत्र: 02 Page #130 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 142 ॥ Zhen Jiang Jiang 5000 राजवरकन्यायाः पाणिम् अग्राहयताम् । ततः खलु श्रमणस्य भगवतो महावीरस्य 'प्रियदर्शना' इति दुहिता जाता । सा च यौवनकमनुप्राप्ता स्वरमै भागिनेयाय जमालये दत्ता । तस्याः प्रियदर्शनाया दुहिता 'शेषवती' - इति नाम जाता । श्रमणस्य भगवतो महावीरस्य पितुः काश्यपगोत्रस्य सिद्धार्थ इति वा, श्रेयांस इति वा, यशस्वी इति वा, त्रीणि नामधेयानि । मातुर्वाशिष्ठ गोत्रायाः 'त्रिशला' इति वा 'विदेहदत्ता' इति वा 'प्रियकारिणी' इति वा त्रीणि नामधेयानि । भगवतः पितृव्यः सुप काश्यपगोत्रः, ज्येष्ठो भ्राता नन्दिवर्धनः काश्यपगोत्रः । ज्येष्ठा भगिनी सुदर्शना काश्यपणोत्रा । भार्या यशोदा कौडिन्यगोत्रा । दुहितुः काश्यपगोत्रायाः 'अनवद्या' इति वा 'प्रियदर्शना' 'यशोदा' नामक श्रेष्ठ राजकन्या के साथ पाणिग्रहण ( विवाह ) कराया । पश्चात् श्रमण भगवान् महावीर की 'प्रियदर्शना' नामक कन्या का जन्म हुआ। जब वह यौवन को प्राप्त हुई तो भगवान के भागिनेय (बहिन के lar3अके) जमालि के साथ उसका विवाह हुआ । प्रियदर्शना की पुत्री 'शेषवती' हुई । श्रमण भगवान् महावीर के काश्यपगोत्रीय पिता के तीन नाम थे- सिद्धार्थ, श्रेयांस और यशस्वी । वाशिष्ठ गोत्रीया माता के तीन नाम थे- त्रिशला, विदेहदत्ता और प्रियकारिणी । भगवान् के काका सुपार्श्व थे, जो काश्यपगोत्रीय थे। bar3e भाई नन्दिवर्धन थे, वे भी काश्यपगोत्र के थे। bar3I बहिन सुदर्शना काश्यपगोत्र की थी। उनकी पत्नी यशोदा कौडिन्यगोत्र की थी । अगलत यशोदा नामनी उन्या साथै 'वर्धमान' तु पाशग्रहण (अग्न) शव्यु. समय वीततां, बहू मान' ने त्यां प्रियदर्शीना नामनी प्रिय कन्याना जन्म थये. आ कन्याने प्राप्तवये 'वमान' ना भाणेज जमलि साथे, परणावी देवामां आवी. आ प्रियदर्शनाने, शेषवती नामनी एक पुत्री पण ङ्त्पन्न थर्ध. श्री कल्प सूत्र : 02 लगवान महावीरना अश्यपगोत्री पिताना, ऋणु नाम हतां - (1) सिद्धार्थ, (2) श्रेयांस, (3) यशस्वी. तेमनी वाशिष्ठ गोत्री भाताना पशु, प्रभु नाम हतां - (1) त्रिशसा, (2) विदेहहत्ता (3) प्रियारिशी भगवानना काका सुपाघ, वडिल मधु नंदिवर्धन, अने माटी बहेन सुदना आ सर्व काश्यपगेआत्री हतां. Tong Tong Tong Cang Cang kalpa मञ्जरी टीका भगवतः स्वजनवर्णनम्. ॥ 112 ॥ Page #131 -------------------------------------------------------------------------- ________________ इति वा द्वे नाम्धेये। नव्याः कौशिकगोत्रायाः 'शेपवती' इति वा, 'यशस्वती' इति वा दू नामधेये अभूताम्। श्रमणस्य खलु भगवतो महावीरस्य अम्बापितगइ पार्धापत्यीयौ श्रमणोपासको चापि अभूताम्। तौ खलु बहूनि वर्षाणि श्रमणोपासकपर्यायं पालयित्वा अपश्चिमया मारणान्तिक्या संलेखनया जोषणया जोषितशरीरौ कालमासे कालं कृत्वा द्वादशे अच्युते कल्पे देवतया उपपन्नौ, ततः खलु महाविदेहे सेत्स्यतः ॥muu073॥ टीका-'तए णं समणं' इत्यादि । ततः तदनन्तरं खलु तं श्रमणं भगवन्तं महावीरम् उन्मुक्तबालभावं-त्यक्तबाल्यावस्थं, विज्ञातपरिणतमात्र परिपक्वविज्ञानं, नवाङ्गसुप्तप्रतिबोधित-श्रोत्रद्वयं चक्षुद्वयं घ्राणद्वयं कल्प मञ्जरी टीका उनकी काश्यपगोत्र की lar3अकी के दो नाम थे-अनवद्या और प्रियदर्शना । उनकी दौहित्री (नातिन) कौशिकगोत्र की थी। उसके दो नाम थे--शेषवती और yshsvtii। श्रमण भगवान् महावीर के माता-पिता पार्थापत्यीय (पाश्वनाथ के अनुयायी) श्रमणोपासक थे। वे दोनों बहुत वर्षों तक श्रमणोपासक-पर्याय को पालकर अर्थात् श्रावक-अवस्था में रहकर अन्तिम समय में होने वाली मारणान्तिक-संलेखना-जोषणा से शरीर को जोषित करके, मृत्यु के अवसर पर काल करके बारहवें अच्युत नामक देवलोक में देवरूप से उत्पन्न हुए । वहा~ से च्यब कर वे महाविदेह में सिद्ध होंगे |muu073॥ टीका का अर्थ-'तए णं' इत्यादि । तदनन्तर श्रमण भगवान् महावीर को बाल्य-चय को पार किया हुआ, भगवतः स्वजनवर्णनम्. तेमना पत्नी यशोदानुं गोत्र "कौडिन्य" हतुं. भगवाननी काश्यपगेत्री दीकरीना बे नाम हता-(1) अनवद्या, (2) प्रियदर्शना. अने प्रियदर्शनानी पुत्री कोशिकशेत्री हती. A daudItrInA be नाम हतां--(1) शेषवती, (2) यशस्पता भगवानना माता-पिता पार्थापत्यय (पार्श्वनाथ भगवानना अनुयायी) श्रमणोपासक हतां. आ बन्ने जणाए, वर्षो सुधी, श्रावकपर्यायनुं यथार्थ पालन करी, अंतिम-समये मारणान्तिक संलेखणानुं सेवन कर्युं', काल आबे काल करी,बारमा अश्रुत नामना देवलोकमां देवपणे तेओ उत्पन्न थयां. त्यांथी आवी, महाविदेह क्षेत्रमां आवी, त्या ते क्षेत्र, सिद्धथये. (sU073) नामर्थ-'तए थे' त्याहि. त्यार मा भगवान महावीरने, जात्यावस्या पसार यो पछी 4आन, मे ॥ 11 ॥ श्री कल्प सूत्र: 02 Page #132 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 114 ॥ You Du You Tong Dao Xi Cang Cang Cang Shi रसना त्वम् मनश्चेति नव अङ्गानि पूर्व सुप्तानि पश्चात् यौवनेन प्रतिबोधितानि यस्य तम् - नवयौवनोल्लसितं ज्ञात्वा अम्बापितरौ साकेतपुराधिपस्य = अयोध्यानगराधिपतेः समरवीरस्य = तदाख्यस्य राज्ञः दुहितुः पुत्र्याः, धारिण्याः तदाख्याया देव्याः राज्ञया श्रङ्गातायाः = पुत्र्याः यशोदायाः = तदाख्यायाः राजवरकन्यायाः = राजश्रेष्ठ पुत्र्याः पाणि= करम् अग्राहयताम् = विवाहं कारितवन्तौ । ततः=पाणिग्रहणानन्तरं खलु कालक्रमेण श्रमणस्य भगवतो महावीरस्य 'प्रियदर्शना' इति नाम = तन्नाम्ना प्रसिद्धा दुहिता=कन्या जाता = उत्पन्ना, सा प्रियदर्शना च यौवनकं = यौवनावस्थाम् अनुप्राप्ता = क्रमेण प्राप्ता सती भगवता स्वकस्मै भागिनेयाय = निजभगिनीपुत्राय जमालये दत्ता । तस्याः प्रियदर्शनाया दुहिता कन्या 'शेषवती' इति नाम जाता । श्रमणस्य भगवतो महावीरस्य पितुः काश्यपगोत्रस्य = काश्यप गोत्रोत्पन्नस्य त्रीणि नामधेयानि सन्ति, परिपक्व - विज्ञान-वाला, दो कान, दो A~kha, दो नाक, रसना, त्वचा और मन - यह नौ अंग जो सुप्त थे, उन्हें यौवन के कारण जागृत हुआ देखकर, माता-पिता ने अयोध्या के राजा समरवीर की पुत्री और धारिणी नामक देवी की अंगजात यशोदा-नामक श्रेष्ठ राजकन्या के साथ उनका विवाह कराया । विवाह के बाद कालक्रम से श्रमण भगवान् महावीर को 'प्रियदर्शना' नामक एक कन्या की प्राप्ति हुई। प्रियदर्शना धीरे-धीरे यौवन अवस्था में pahu~cI to bhagavAn ne use apane भागिनेय जमालि को दी जमाल के साथ उसका विवाह कर दिया। प्रियदर्शना की भी कन्या शेषवती नामक हुई। श्रमण भगवान् महावीर के पिता के, जो काश्यपगोत्र में उत्पन्न हुए थे, तीन नाम थे - सिद्धार्थ, आंख, बे नाक, जीभ, त्वचा अने मन ए नव अंगेआ जे सुख्तावस्थामां हतां ते यौवनने कारणे जागृत थतां परिपकवविज्ञानवाळां थयेल जोइने माता-पिताए अयेध्याना राजा समरवीरनी पुत्री अने धारिणी देवीनी अगजात यशदा नामनी श्रेष्ठ राजकन्यानी साथे तेमने विवाह कर्या. विवाह पछी काळकमे श्रमण भगवान महावीरने यशेआदानी कूखे "प्रियदर्शीना" नामनी कन्या थई. प्रियदना धीरे धीरे यौवनावस्थाए पहोंची त्यारे भगवाने पोताना भाणेज जलि साथे तेना विवाह कर्यां प्रियदर्शीनाने पण शैषवती नामे पुत्री थई. श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवती विवाह वर्णनं स्वजनवर्णनं च । ॥ 114 ॥ Page #133 -------------------------------------------------------------------------- ________________ कल्प श्रीकल्प सूत्रे ॥ 115॥ मञ्जरी टीका TAMATTERTAINMETHERSITE भगवतः यथा-'सिद्धार्थः' इति वा, 'श्रेयांस' इति वा, यशस्वी' इति वा। वाशिष्ठगोत्रायाः वाशिष्ठगोत्रोत्पन्नायाः मातुर्नामधेयानि त्रीणि सन्ति, यथा-'त्रिशला' इति वा, 'विदेहदत्ता' इति वा, 'प्रियकारिणी' इति वा। भगवतः पितृव्यः सुपाचः काश्यपगोत्र:-काश्यपगोत्रोत्पन्नः आसीत् , ज्येष्ठः अग्रजो भ्राता नन्दिवर्धनातदाख्यः काश्यपगोत्र: काश्यपगोत्रोत्पन्न आसीत् । ज्येष्ठा भगिनी सुदर्शना काश्यपगोत्रा आसीत् । भार्या यशोदानाम्नी कौडिन्यगोत्रा आसीत् । दुहितुः कन्यायाः काश्यपगोत्राया द्वे नामधेये स्तः, यथाऽअनवद्या' इति वा, 'प्रियदर्शना' इति वा। कौशिकगोत्रायाः नयाःन्दौहित्र्याः द्वे नामधेये स्तः, यथा-'शेषवती' इति वा 'यशस्वती' इति वा। श्रमणस्य भगवतो महावीरस्य अम्बापितरौ मातापितरौ पार्थापत्यीयौ पार्श्वनाथस्य शिष्यपरम्परासम्बन्धिनौ श्रेयांस और yshsvii। वाशिष्ठगोत्र में उत्पन्न माता के तीन नाम थे-त्रिशला, विदेहदत्ता और प्रिय्कारिन्नी। भगवान् के काका काश्यपगोत्रोत्पन्न 'supaac'the। bar3e भ्राता काश्यपगोत्रोत्पन्न नन्दिवर्धन थे। bar3I बहिन काश्यपगोत्रीया सुदर्शना थी। पत्नी का नाम यशोदा था, वह कौडिन्य-गोत्र में उत्पन्न हुई थी। उनकी कन्या काश्यपगोत्रीया के दो नाम थे-प्रियदर्शना और अन्व्द्या। कौशिकगोत्र में उत्पन्न नातिन के दो नाम थे-शेषवती और yshsvtii। भगवान् के माता-पिता भगवान् पार्श्वनाथ को शिष्यपरम्परा से संबंध रखने वाले श्रावक थे। श्रमण भगवान महावीरनां पिता काश्यपगेत्रमां जन्म्यां हतां. तेमनां त्रण नाम हतां-सिद्धार्थ, श्रेयांस अने यशस्वी. वाशिष्ठगोत्रमां उत्पन्न थयेल तेमनां मातानां पण त्रण नाम हता-त्रिशला, विदेहदत्ता अने प्रियकारिणी. भगवानना काका "सुपार्श्व" काश्यपगेत्रमां उत्पन्न थयेल हता. मोटा भाई काश्यपगेत्रमां उत्पन्न थयेल नन्दिवर्धन हता. काश्यपगेत्रीया सुदर्शन तेमनी मोटी बेन हतां. पत्नीनुं नाम यशोदा हतुं, ते कौडिन्यगोत्रमां उत्पन्न थयेल हती. तेमनी काश्यपगोत्रीया कन्यानां बे नाम हतां-प्रियदर्शना अने अनवद्या. कौशिकोत्रमां उत्पन्न थयेल नातिन (दीकरीनी दीकरी) नां बे नाम हतां-शेषवती, यशस्वती. भगवानना माता-पिता भगवान पार्श्वनाथनी शिष्य परंपरा साथे संबंध राखनार श्रावक हतां. तेओ घणुं वर्णनम्, ॥ 115 ॥ श्री कल्प सूत्र: 02 Page #134 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 116 ॥ कल्पमञ्जरी टीका भगवतो श्रमणोपासकौ श्रावको चापि अभूताम् आस्ताम् । तौ महावीरस्य मातापितरौ बहूनि वर्षाणि श्रमणोपासकपर्याय श्रावकत्वं पालयित्वा अपश्चिमया सर्वान्तिमया मारणान्तिक्यान्मरणान्तिमसमयभवया संलेखनया जोषणया जोषितशरीरौं सन्तौ कालमासे कालं कृत्वा द्वादशे-अच्युते कल्पे देवतया देवत्वेन उप्प्न्नौ। ततः खलु महाविदेहक्षेत्रे उत्पद्य सेत्स्यतः सिद्धि प्राप्स्यतः ॥m073॥ मूलम्-तेणं कालेणं तेण समएणं समणे भगवं महावीरे तिष्णाणोवगए अम्मापिऊहिं देवलोयं गएहिं समाणेहि समत्तपइण्णे अट्ठावीसं वासाई अगारमज्झे वसित्ता अभिणिक्खमणाभिप्पाए यावि होत्था। तं जाणिय भगवो जेटभाया गंदिवद्धणो राया भयवं एवं वयासो-'हे भायर ! अम्मापिऊणं वियोगदुक्खं अजवि नो विसरियं, नो णं अम्हाणं सयणपरियणो सोगविमुक्को संजाओ, एयम्मि अवसरम्मि तुम्भे अभिणिक्खमणाभिप्पाया हविय मा मम हिययम्मि खए खारं णिक्खेवेह । पाणप्पियाणं तुम्हाणं विरहो अम्हाणं असज्झो अस्थि । भगवया कहियं-अम्मापिउभइणीभाइसंबंधो अस्स जीवस्स अणंतवारं जाओ, एत्थ नो पडिबंधो कायब्वो-त्ति । णंदिवद्धणेण वुत्त-भायर ! जंभे कहियं तं सव्वं सच्चं, मम अग्गहेणवि तुम्हेहि दो बरिसाई जाव गिहवासे अवस्सं वसियव्वं-ति । तए णं णिच्छयणाणी भयवं नियभाउणो नंदिवद्धणस्स एयमढे सोचा निसम्म एवं बयासी-जै एवं भवं कहेइ तो दो वरिसाई जाव गिहवासे वसामि, अजप्पभिई च णं गिहम्मि मज्झ निमित्तं आरंभो समारंभो वा नो क्र्न्निजो। साहुवित्तीए अहं चिहिस्सामि । नंदिवद्धणो राया तं प्द्दिच्छि। वे बहुत वर्षों तक श्रमणोपासकपर्याय पालकर सबसे अन्तमें, मरणके समय में होने वाली संलेखनाजोपणा से शरीर को जोषित करके (समाधि-मरण का सेवन करके) कालमास में काल कर के बारहवें अच्युत-नामक कल्प में देव-पर्याय से उत्पन्न हुए। वहा~ से च्यवकर महाविदेह क्षेत्र में उत्पन्न होंगे और मुक्ति प्राप्त करेंगे । ॥ 73 ॥ वर्षो सुधी श्रमणोपासकपर्याय पाळीने, छेवटे मरणुसमये थनारी संखना-जोषाथी शरीरने जोषित करीने (समाधिमरणनुं सेवन करीने) काळमासमां काळ करीने अम्युत-नामना बोरमा ka95मां देवरूपे उत्पन्न थयां. त्यांथी रवीने महाविदेह क्षेत्रमां उत्पन्न थशे अने मेक्ष प्राप्त करशे. (sU73) SEY मातापित्रो पावापत्यीयश्रावकत्वस्य मोक्ष्य SMS माणत्वस्य च वर्णनम्. ॥ 116 ॥ श्री कल्प सूत्र: 02 Page #135 -------------------------------------------------------------------------- ________________ श्रीकल्प तए णं समणे भगवं महावीरे तत्थ गिहवासे वसमाणे निच्चं काउस्सग करेमाणे बंभचेरं पालेमाणे सिणाणं सरोरसोहं च वज्जेमाणे एसणिज्जेणं असणाइणा सरीरजत्तं निव्वाहेमाणे विसुद्धज्झाणं झियायमाणे भावमुणिवित्तीए जहातहा एग परिसं अगारवासे वसीअ ॥ 074 / / छाया--तस्मिन काले तस्मिन् समपे श्रमणो भगपान् महावीरः त्रिज्ञानोपगतः अम्बापित्रोः देवलोकं गतयोः सतोः समाप्तपतिज्ञः अष्टाविंशति वर्षाणि अगारमध्ये उपित्वा अमिनिष्क्रमणाभिप्रायश्चापि बभूव । तज्ज्ञात्वा भगवतो ज्येष्ठभ्राता नन्दिवर्धनो राजा भगवन्तमेवमवादीत्-हे भ्रातः ! अम्बापित्रोवियोगदुःखमद्यापि नो विस्मृतम् , नो खलु अस्माकं स्वजनपरिजनः शोकविमुक्तः संजातः, एतस्मिन् अवसरे यूयमभिनिष्क्रमणाभिमाया भूत्वा मा मम हृदये क्षते क्षारं निक्षिपत । प्राणप्रियाणां युष्माक विरहोऽस्माकमसद्योऽस्ति । कल्पमञ्जरी टीका ॥ 117 ॥ अभिनिष्क्रमणार्थ भगवतो नन्दिवर्ध मूल का अर्थ- तेणं कालेणं' इत्यादि । उस काल और उस समय में तीन ज्ञान से युक्त श्रमण भगवान् महावीर की, माता-पिता के देवलोक-गमन करने पर, प्रतिज्ञा पूर्ण हो गी। अट्ठाईस वर्ष तक गृहवास में रहकर उन्होंने दीक्षा अंगीकार करने का विचार किया । यह जान कर भगवान के ज्येष्ठ भ्राता नन्दिवर्धन राजाने भगवान् से कहा-हे बन्धु ! माता-पिता के वियोग का दुःख अभी तक भूला नहीं है, हमारे स्वजन और परिजन शोक से मुक्त नहीं हुए हैं। इस अवसर पर दीक्षा अंगीकार करने का विचार मत करो, मेरे हृदय के घाव पर नमक (क्षार) मत छिर्3अको । तुम मुझे प्राणों के समान प्रिय हो । तुम्हारा विरह हमें असह्य है । नेन सह संवादः तेमणे दीक्षा भूजन अर्थ--'तेणं कालेणं' त्याहि. तेणेते समये, त्र ज्ञानयुत श्रम लगवान महावीरना भातापिता देवलोकमां पधारवाना कारणे तेमनी प्रतिज्ञा पूर्ण थई गई. अठ्ठावीस वर्ष गृहवास (संसार)मां रह्या पछी तेमणे दीक्षा अंगीकार करवा निश्चय कर्यो. प्रभुने आ निर्णय जाणी भगवानना मोटाभाई नंदिवर्धन राजाए भगवानने कह्युं के "हे भाई! मातापिताना वियेगनुं दुःख हजी हुं वीसरी शक नथी. आपणा स्वजन-परिजने पण शोकथी हजी मुक्त थयां नथी. एवा संजोगोमां तमे दीक्षा ग्रहण करवानी वात न करे, मारा हैयामां पडेला घा हजी रूझाया नथी त्यां mIThuM भभराववानुं साहस न खेडे. तमे मारा प्राणथी पण अधिक वहाला छे. तमारे वियेग माराथी सहन थशे नहि. आ निर्णय जाणी शकय नथी. आपणामां पडेला घा ॥ 117 ॥ श्री कल्प सूत्र: 02 Page #136 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 118 ॥ MARKETE PEESLEEKAL भगवता कथितम्-अम्बापितृभगिनीभ्रातृसम्बन्धोऽस्य जीवस्य अनन्तवारं जातः, अतोऽत्र नो प्रतिबन्धः कर्तव्य इति । नन्दिवर्धनेनोक्तं- भ्रातः ! यद् युष्माभिः कथितं तत् सर्वं सत्यं, ममाऽऽग्रहेणापि युष्माभि वर्षे यावद् गृहवासेऽवश्यं वस्तव्यमिति । ततः खलु निश्वयज्ञानी भगवान् निजभ्रातुर्नन्दिवर्धनस्य एतमर्थ श्रुत्वा निशम्य एवमवादीत् - यद्येवं भवान् कथयति तदा द्वे वर्षे यावद् गृहवासे वसामि । अद्यप्रभृति च खलु गृहे मत्रिमित्त आरम्भः समारम्भो वा नो करणीयः, साधुवृत्या स्थास्यामि । नन्दिवर्धनो राजा तत् प्रतीच्छति । ततः खलु श्रमणो भगवान् महावीरः तत्र गृहवासे वसन् नित्यं कायोत्सर्ग कुर्वन् ब्रह्मचर्य पालयन् भगवान् ने कहा- माता, पिता, बहिन, भाई का संबंध इस जीव का अनन्त बार हो चुका है, अतः इस विषय में रुकावट न डालिए । नन्दिवर्धन बोले- भाई ! तुमने जो कहा सो सब सच है; मगर मेरा आग्रह मान कर भी तुम्हें दो वर्ष तक गृहवास में अवश्य रहना चाहिए । अस् freejJAnI भगवान ने अपने भाई नन्दिवर्धन के इस अर्थ को सुनकर और हृदय में धारण कर के इस प्रकार कहा - यदि आप ऐसा कहते हैं तो दो वर्ष तक गृहवास में रहता हू~; मगर आज से मेरे निमित्त घरमें यारंभ-समारंभ न होना चाहिए। मैं साधु- वृत्ति से rahU~gA । नन्दिवर्धन राजाने यह बात स्वीकार कर ली । तब से श्रमण भगवान महावीर गृहवास में रहते हुए, नित्य कायोत्सर्ग करते हुए, ब्रह्मचर्य का भगवाने जवाब आप्या-- हे भाइ ! माता-पिता अने बहेन-भाईना संबंध ते आ जीवे अन तीवार कर्या छे. माटे आ विषयमां हवे अ ंतराय न नाखा ता सरू ! naMdiva"ne आगळ चाली कह्यु के हे भाई ! तमे जे कह्युं' ते सत्य छे. तमे हजु बे वर्षे गृहवासमां वितावा ते सारूं'! परंतु मारा आग्रह मानी जई मोटाभाइना आ प्रत्युत्तर सांभळी निश्चयज्ञानी प्रभु महावीरे पोताना भाइ नंदिवर्धननी आवी इच्छा जाणी, हृदयमां उतारी अने कीधु के ऽजो आपनी इच्छा एम ज होय ते। हुं हजु बे वर्ष गृहवासमां रहीश, पण शरत ए के मारा निमित्ते, घरमां कई पण प्रकारने आरंभ-समारंभ थवो न जोईए. हुं साधु-वृत्तिवाळा थईने ज रहीश. 'नंदिवर्धने प्रभुनी आ वातना स्वीकार कर्यां, मेटालाइ साथे आ वात थया पछी, श्रमण भगवान महावीर गृहवासमां रही दिवसेआ वीताववा लाग्या. श्री कल्प सूत्र : 02 C कल्प मञ्जरी टीका अभिनिष्क्र मणार्थ भगवतो नन्दिवर्ध नेन सह संवादः ॥ 118 ॥ Page #137 -------------------------------------------------------------------------- ________________ श्रीकल्प स्नानं शरीरशोभां च वर्जयन एपणीयेनाशनादिना शरीरयात्रां निर्वहन् विशुदध्यानं ध्यायन् भाव्मुनिकृत्या। यथा तथा एक वर्षमगारवासेऽवसत् ॥suu074॥ टीका--'तेणं कालेणं तेणं समएणं' इत्यादि । तस्मिन् काले तस्मिन् समये मातापितृदेवलोकगमनकालावसरे श्रमणो भगवान् महावीरविज्ञानोपगतः मतिश्रुत्पवधिरूपज्ञानत्रयवान् अम्बापित्रो-मातापित्रोः देवलोकं स्वर्गलोकं गतयोः सतोः समाप्तप्रतिज्ञः पूर्णप्रतिज्ञः सन् अष्टाविंशतिम्-अष्टाविंशतिसंख्यानि वर्षाणि अगारमध्ये गृहमध्य उपित्वा वासं कृत्वा अमिनिष्क्रमणामिप्रायः संयमग्रहणाभिलाषुकः अभूत् , तत् ज्ञात्वा भगवतः श्रीवीरस्य ज्येष्ठभ्राता नन्दिवर्धनो राजा भगवन्तं श्रीवीरस्वामिनमेवमवादीत-हे भ्रातः! अम्बापित्रो मातापित्रोः वियोगदुःख-विरहजनितदुःखम् अद्यापि-प्रद्यपर्यन्तमपि नो विस्मृतम्, तथा-अस्माकं स्वजनपरिजनः कल्पमञ्जरी टीका ॥ 11 ॥ अभिनिष्क। मणार्थ पालन करते हुए, स्नान एवं शरीरशोभा न करते हुए, एषणीय अशन आदि से शरीरयात्रा का निर्वाह करते हुए, विशुद्ध ध्यान ध्याते हुए, भावमुनि की वृत्ति से जैसे-तैसे एक वर्ष तक आगारवास में रहे । |mu074॥ टीका का अर्थ-'तेणं कालेणं' इत्यादि । उस काल और उस समय में अर्थात् माता-पिता के देवलोक-गमन के समय में मति श्रुत और अबधिज्ञान के धनी श्रमण भगवान महावीर पूर्णप्रतिज्ञ हो गये, अर्थात् उनकी प्रतिज्ञा पूरी हो गी। तब अट्ठाईस वर्ष गृहवास कर के वे संजम ग्रहण करने के अमिलाषी हुए । यह जानकर श्री महावीर के ज्येष्ठ भ्राता नन्दिवर्धन राजा भगवान् वीर स्वामीसे इस भगवतो नन्दिवर्धनेन सह संवादः ते दरम्यान आ प्रमाणे नियमनुं पालन करवा लाग्या. (1) दररोज कासग करता. (2) ब्रह्मचर्यनुं पालन करता. (3) शरीरनी शोभा वधारवाना उपायोथी ध्रूर रहेता. (4) शरीरना पिषण पूरतुं ज आहार लेता. ए प्रकारे विशुद्ध ध्यान धरतां धरतां भावमुनि जेवी वृत्तिने आचरतां जेम तेम एक वर्ष सुधी अगारवासमां ( संसारी5i) 2ह्या. (sU074) न - तेणं कालेणं' त्याहि ते 4आणे भने त समये मेटले प्रभु महावीरना भाता-पिता देवलोक पामतां, मति, श्रत अने अवधिज्ञानधारी एवा श्रमण भगवान महावीरनी प्रतिज्ञा हवे पूर्ण थई. अठावीस वर्ष संसारमां रह्या बाद तेमने संयम लेवानी एटले के दीक्षा लेवानी भावना जागृत थई. ज्यारे प्रभु महावीरना मोटाभाई राजा नन्दिवर्धने आ जाणयुं त्यारे तेमणे भगवान महावीरने भारे हैये कह्युं -"भाई, वर्धमान ! माता-पिताना ॥ 119 ॥ 57 श्री कल्प सूत्र: 02 Page #138 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥120॥ शोकविमुक्तः=अस्मदीयमातापितृवियोगजनितशोकरहितो नो संजातः, एतस्मिन् अवसरे = शोकवति प्रसङ्गे यूयमभिनिष्क्रमणाभिप्राया भूत्वा मम क्षते = मातापितृमरणज नितदुःखरूपव्रणयुक्ते हृदये= मनसि क्षारं स्ववियोगजनितदुःखरूपं लवणं मा निक्षिपत=न पातयत । प्राणप्रियाणां = प्राणेभ्योऽप्यधिकानां युष्माकं विरहो = वियोग: अस्माकम् असह्यः = सोढुमशक्योऽस्ति । ततो भगवता श्रीवर्धमानस्वामिना कथितम् - यत् अम्बापितृभगिनीभ्रातृसम्वन्धः अस्य जीवस्य अनन्तवारं जातः, अतः =अस्माद्धेतोः अत्र = परिव्रज्यायां प्रतिबन्धः = अन्तरायः नो कर्त्तव्य इति । तच्छ्रुत्वा नन्दिवर्धनेन उक्तम् - हे भ्रातः ! यत् युष्माभिः कथितम् तत्सवम् प्रकार बोले- भाई ! माता और पिता का विरह -जनित दुःख अभी तक भी मुझे दुःखी कर रहा है तथा स्वजन और परिजन भी इस शोक से मुक्त नहीं हो पाये हैं । इस शोक के प्रसंग पर संयम ग्रहण करने के अभिलाषी हो कर तुम माता-पिता की मृत्यु के दुःखरूपी घाव से युक्त मेरे हृदय पर अपने वियोग जनित दुःखका नमक मत छिर्3अको, अर्थात् दुःखी को अधिक दु:ख मत दो। तुम प्राणों से भी अधिक प्रिय हो । तुम्हारे वियोग का दुःख हमारे लिये सह्य नहीं हो सकता । तव वर्धमान स्वामी ने कहा- माता, पिता, बहन और भाई का संबंध इस जीव के साथ अनन्तवार हुआ है । अत एव प्रव्रज्या ग्रहण करने में विघ्न न कीजिए । यह सुनकर नन्दिवर्धन बोले- तुमने जो कहा है सो अक्षरशः सत्य है । मगर मेरे अनुरोध विरहनुं दु:ख ते हजी मारा हैयाने केतरी रह्युं छे. हैयु दुःखथी शकातुर छे. स्वजनो अने परिजनो पण हजी आ शाकनी लागणीमांथी मुक्त थया नथी. एक बाजु शाकनां वादळा तुटी पडचां छे, तेमां वळी तमे संयम लेवानी अभिलाषा दर्शावीने मातापिताना मृत्युने कारणे आघात पामेल मारा हैयां उपर तमारा वियेआगनां दुःख रूपी mIThuMna भभरावशे. राजपाट मळवा छतां हुं दुःखी छुं. मने वधारे दुःखी न करशे. तमे मारा प्राणथी पण वधारे मने प्रिय छे. तमारा विचागतुं दु:ख अमारे माटे असह्य थै पडशे. '' त्यारे वधु मान प्रभुए कह्युं-- ज्येष्ठ बंधु ! माता-पिता, भाइ अने बहेनना संबंध आ जीवने अनंती वार थया छे. आ संबंध कांइ नवेसवा नथी, माटे प्रया (दीक्षा ) लेवाना मारा शुभ कार्य मां नांखतां अनुमेदन आपे." अंतरायन आ सांभळीने नन्दिवर्धने कह्यु बंधु! तमे जे कहे छे। ते अक्षरशः सत्य छे सनातन श्री कल्प सूत्र : 02 satya che, Bao Bao Wu Wu Wu Wu You Wu Wu Wu kalpa मञ्जरी टीका अभिनिष्क्र मणार्थ भगवतो नन्दिवर्धनेन सह संवादः ॥ 120 ॥ Page #139 -------------------------------------------------------------------------- ________________ श्रीकल्प अक्षरशः सत्यं यथार्थम् , परन्तु मम आग्रहेण अनुरोधेनापि युष्माभिः द्वे वर्षेवर्षद्वयं यावत् गृहपासे अवश्य वस्तव्यम् वासः कर्तव्य इति । ततः खलु निश्चयज्ञानी 'वर्षद्वयावधि मम संसारवासोऽवशिष्टोऽस्ति' इति अवधिज्ञानेन निश्चयज्ञानवान् भगवान् श्रीवीरः निजभ्रातुः नन्दिवर्धनस्य एतम् इमं पूर्वोक्तम् अर्थ-विषयं श्रुत्वा सामान्यतः श्रवणगोचरीकृत्य निशम्य हदि विशेषतोऽवधार्य एवम् अनुपदं वक्ष्यमाणं वचनम् अवादीत-यदि एवम् भवान् कथयति तदा द्वे घर्षे यावत्-वर्षद्वयपर्यन्तं गृहवासे वसामि, किन्तु-अद्यप्रभृति-अद्याऽऽरभ्य गृहे मनिमित्तोम्मदर्थः आरम्भः ओदनादिपचनक्रिया समारम्भः तद्विशिष्टपचनक्रिया वा नो करणीयः, अहं साधुवृत्या मुनिजनवदाचरणेन स्थास्यामि-निवत्स्यामि । ततो नन्दिवर्धनो राजा तत् श्रीवीरवचनं प्रतीच्छति-स्वीकरोति । कल्पमञ्जरी ॥ 12 ॥ टीका अभिनिष्कमणार्थ आग्रह से भी आप को दो वर्ष तक गृहवास में अवश्य रहना चाहिए। . तब निश्चयज्ञानी अर्थात् 'दो वर्ष तक मेरा संसार-वास शेष है। ऐसा अवधिज्ञान से जानने वाले भगवान् श्रीवीरने अपने भाई नन्दिवर्धन की इस बात को सुनकर तथा हृदय में विशेषरूप से धारण कर । के इस प्रकार कहा-अगर आप ऐसा कहते हैं तो दो वर्ष तक गृहवास में रहता हू~, किन्तु आज से घर में मेरे निमित्त आहारादि का पचन-पाचन-रूप आरंभ-समारंभ नहीं होना चाहिए। मुनियों जैसी चर्या से निवास क्रूण्गा। तब नन्दिवर्धन राजाने वीर भगवान् के वचनों को स्वीकार किया। नन्दिवर्धनेन सह संवाद पण मारा अनुरोध-आग्रहथी मारा दुःखने हळवुं करवा पण तमारे बे वर्ष संसारमां अवश्य खेंची नये." निश्चयज्ञानी प्रभुए ज्ञानना प्रभावे जोयुं के हजी बे वर्ष सुधी मारे संसारमां रहेवानुं बाकी छे, त्यारे पिताना भाई नन्दिवर्धननी आ वातने पाछी न ठेलतां हदयमां विशेषरूपे धारीने कह्युं " वडिल बंधु ! आपनी जे एम ईच्छा che te be वर्ष सुधी हुं गृहवासमां ते रहीश, पण आजथी घरमां मारा निमित्ते आहार विगेरेना पचन-पाचन rU5 आरंभ-समारंभ थ जोईए नहि. हुं मुनिओ जेवी चर्याथी निवास करीश, काळां वादळमां दृश्यमान थती तेजरेखा जेवी प्रभुनी वाणी सांभळी राजा नन्टिवर्धनने टाढक वळी अने एटलेथी संतोष मानी प्रभुनां आ वचनोने स्वीकार कर्यो. ॥ 12 ॥ श्री कल्प सूत्र: 02 Page #140 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 122 ॥ Man Man Man Man Man Man Man >> ततः = नन्दिवर्धनस्य श्रीवीरोक्तस्वीकरणानन्तरं खलु श्रमणो भगवान् महावीरः तत्र = तस्मिन् गृहवासे वसन् नित्यं =प्रतिदिनम् कायोत्सर्ग कुर्वन् ब्रह्मचर्य पालयन् स्नानं शरीरशोभां च वर्जयम् = त्यजन् प्रासुकैषणीयेन निर्दोषेण अशनादिना शरीरयात्रां= शरीरस्थिति निर्वहन = सम्पादयन् विशुद्धध्यानं = धर्मध्यानं ध्यायन् कुर्वन् भावमुनिवृत्त्या=भावमुनिवदाचरणेन - यथा - तथा येन तेन प्रकारेण एकं वर्षम् अगारवासे = गृहवासेऽवसत् = अतिष्ठत् । / sU074 ॥ मूलम् -- तेणं कालेणं तेणं समएणं लोगंतियदेवाणं सपरिवाराणं आसणाई चलति । तए णं ते देवा भगवओ निकमणाभिप्पायं श्रहिणा आभोगिय भगवओ अंतिए आगमिय आगासे ठिच्चा भयवं वंदमाणा नर्मसमाणा एवं वयासी जय जय भगपं ! बुज्झाहि लोगनाह ! सव्वजगजीवरक्खणदयद्वयाए पवचेहि धम्मतित्थं, जं सव्वलोए सव्वपाणभूयजीवसत्ताणं खेमंकरं आगमेसिभदं च भविस्सइ-ति । जं सयंबुद्धस्स वि भगवओ अभिणिक्खमणत्थं देवाणं कहणं तं तेसि देवाणं जीयकप्पं । तया णं समणे भगवं महावीरे संवच्छरदाणं दल, तं जहा पुव्वं सुराओ जाव जामं असय सहस्सा हियं एवं कोर्डि एगदिवसेणं दलै । एवं एगम्मि संवच्छरे तिन्नि कोडीसयाई अटासीई कोडीओ असीई सयसहस्साई (3888000000) सुवण्णमुद्दाणं भगवया दिण्णाई । तए णं से नंदिवद्धणे राया भगवओ अभिणिक्खमणमहोच्छवं करेर्3a । श्रीवीर भगवान् का कथन नन्दिवर्धन द्वारा स्वीकार कर लेने पर श्रमण भगवान् महावीर गृहवास में बसते हुए प्रतिदिन कायोत्सर्ग करते हुए, ब्रह्मचर्य पालते हुए, स्नान एवं शरीरशोभा का त्याग करते हुए, निर्दोष अशन-पान आदि से शरीरयात्रा का निर्वाह करते हुए भावमुनि के समान आचरण कर के जैसे-तैसे एक वर्ष तक गृहवास में रहे । / / sU074 ॥ मोटाभाई नन्दिवने प्रभुना कथनने स्वीकारतां, श्रमण भगवान महावीर संसारमां रहेवा छतां साधुचर्या करवा लाग्या. दररोज कायात्सग करतां, ब्रह्मचर्यनुं पालन करतां, शरीरशेआभा वधारनारां साधना अने स्नानना त्याग कर्यो, निर्दोष आहार-पाणी विगेरेथी शरीरने नीभावता. आ प्रमाणे धर्मध्यान करतां भावमुनिना ( मुनिनी भावनावाळा) जेवु" आचरण करतां भगवाननु एक वर्षी ते ऽसारमां पसार थयुं. (s074 ) श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका महावीरस्य निश्चय ज्ञातित्वेन वर्षद्वयं गृहस्थावासे' वस्थानम् । ॥ 122 ॥ Page #141 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 123 ॥ तओ णं समणस्स भगवओ महावीरस्स अभिणिक्खमणनिच्छयं जाणेत्ता सकप्पमुहा चउसट्ठी वि इंदा भवणवै - वाणमंतर - जोइसिय- विमाणवासिणो देवा य देवीओ य सएहिं सएहिं परिवारेहिं परिवुडा सईयाहिं 2 हिं समागया । तं समयं जहा कुसुमियं वणसंडं, सरयकाले जहा पउमसरो, पउमभरेणं जहा वा सिद्धत्थवणं, कण्णियावणं, चंपवणं कुसुमभरेणं सोहै तहा गगणतलं सुरगणेहिं सोहई ॥ sU075 ॥ छाया - तस्मिन् काले तस्मिन् समये लोकान्तिकदेवानां सपरिवाराणामासनानि चलन्ति । ततः खल ते देवा भगवतो निष्क्रमणाभिप्रायमवधिनाऽऽभोगयित्वा भगवतोऽन्तिके आगत्याऽऽकाशे स्थित्वा भगवन्तं वन्तओं णं समणस्स भगवओं महावीरस्स अभिणिक्खमणनिच्छयं जाणेता सकप्पमुह चउसट्टी विदा प्रवर्तय धर्मतीर्थ यत् सर्वलोके सर्वप्राणभूतजीवसत्त्वानां क्षेमङ्करम् आगमिष्यद्भद्रं च भविष्यतीति । यत् स्वयं बुद्धस्यापि भगवतः अभिनिष्क्रमणार्थे देवानां कथनं तत् तेषां देवानां जीतकल्पः । ततः खलु श्रमणो मूल का अर्थ - ' तेणं कालेणं' इत्यादि । उस काल और उस समय में परिवार समेत लोकान्तिक देवों के आसन चलित हुए । तब वे देव भगवान् के दीक्षा अंगीकार करने के अभिप्राय को अवधिज्ञान से जानकर भगवान के समीप आये। आकाश में स्थित हो कर भगवान् को वन्दना नमस्कार करके इस प्रकार बोले- 'जय हो, जय हो भगवान् !, बोध प्राप्त करिये, हे तीन लोक के नाथ ! समस्त जगत् के जीवों की रक्षा और दया के लिए धर्मतीर्थ की प्रवृत्ति कीजिए, जो सर्वलोक में सर्व प्राणियों, भूतों, जीवों और सत्वों के लिए क्षेमंकर होगा, और भविष्य में कल्याणकर होगा । स्वयंबुद्ध भगवान् को भी प्रव्रज्या ग्रहण करने के लिये देवोंका जो कथन है, वह उनका जीतकल्प है-परम्परागत आचार है । भूझना अर्थ - ' तेण कालेणं' इत्याहि ते अणे मने ते समये परिवारसहित सर्व सोठांति हेवानां आसना चलायमान थयां. अधिज्ञान मुकीने देवाए जोयुं ते प्रभु महावीरनी दीक्षाभावना देखवामां आवी. आ जाणतांनी साथे ते ध्रुवा भगवाननी समीप आव्या. आकाशमां स्थिर रही भगवानने त्यां रो रह्य वंदना नमस्कार कर्या. त्यारबाद देवा कहेवा लाग्या के " भगवाननी जय हो ! भगवाननी विजय हो !. हे नाथ । आप ज्ञानना स्वामी बना! समस्त जगतवासी जीवानु रक्षण अर्थे धर्मतीर्थनी स्थापना करीश ! जेथी करीने सलाकमां सव-प्राणी-भूत-जीव-सर्वने माटे जे कांइ सुखकर अने कल्याणकारी हाय ते प्रवर्तावा !" भगवान पाते ते ज्ञानी छे, पण ध्रुवे आवीने प्रत्रज्या ग्रहण करवानुं भगवानने समजावे छे. ते तेमना जीतन्यवहार एटले परंपरागत आचार छे. श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवते दीक्षार्थ लोकान्तिक देवानां प्रार्थनम् । ॥ 123 ॥ Page #142 -------------------------------------------------------------------------- ________________ श्रीकल्प मञ्जरी ॥ 124 ॥ टीका भगवतो भगवान् महावीरः संवत्सरदानं ददाति, तद् यथा-पूर्व मुरात यावद् याममष्टशतसहस्राधिकामेका कोटिमेकदिवसेन ददाति । एवमेकस्मिन् संवत्सरे त्रीणि कोटिशतानि, अष्टाशीतिः कोटयः, अशीतिः शतसहस्राणि सुवर्णमुद्राणां भगवता दत्तानि । ततः खलु स नन्दिवर्धनो राजा भगवतोऽभिनिष्क्रमणोत्सवं करोति । ततः खलु श्रमणस्य भगवतो महावीरस्याभिनिष्क्रमणनिश्चयं ज्ञात्वा शक्रममुखाश्चतुष्पष्टिरपीन्द्राः भवनपतिव्यन्तरज्यौतिषिकविमानवासिनो देवाश्च देव्यश्च स्वकैः स्वकैः परिवारैः परिवृताः स्वकीयाभिः 2 ऋद्धिभिः स्माग्ताः। तस्मिन् समये-यथा कुसुमितं वनषण्डम् , शरत्काले यथा पद्मसरः पचभरेणं, यथा वा सिद्धार्थवनं चम्पकवनं कुसुमभरेण शोभते तथा गगनतलं सुरगणैः शोभते । / 075 / / तत्पश्चात् श्रमण भगवान महावीर वर्षी-दान देने लगे । वह इस प्रकार-मूर्योदय से पहले एक प्रहर दिन तक एक करोर्3a आठ लाख सौनया एक दिन में दान देते थे। इस प्रकार एक वर्ष में, तीन सौ अठासी करोर्3a, अस्सी लाख स्वर्णमुद्राओं का भगवान् ने दान दिया। तत्पश्चात् राजा नन्दिवर्धन ने भगवान् का अभिनिष्क्रमण-महोत्सव किया । तब श्रमण भगवान महावीर के अमिनिष्क्रमण का निश्चय जानकर शक्र आदि चउसठ इन्द्र, भवनपति, व्यन्तर, ज्योतिष्क, विमानवासी देव, देविया~, अपने-अपने परिवारों सहित और अपनी-अपनी ऋद्धि के साथ आये । उस समय आकाश सुरगणों से ऐसा सुशोभित हुआ, जैसे शरऋतु में पद्म-सरोवर कमलों से शोमायमान होता है, अथवा जैसे सिद्धार्थवन, कर्णिकारवन एवं चम्पकवन कुसुमों के भार से शोभायमान होता है । / sU075 ॥ त्यारबात भगवान वषीदान देवामां तत्पर थया. तेओ सूर्योदय पहेलां एक पहोरमां एक करोड आठ लाख सेनयानुं एक दिवसमां दान करवा लाग्या. आ प्रमाणे करतां करतां बीजा एक वर्ष दरम्यान प्रभुए त्रण से अड्डासी कोड एंसी लाख सेना महोरोनुं वर्षीदान दीधुं. त्यारबाद नंदीवर्धन राजाए भारे उत्साह पूर्वक भगवानने अभिनिष्क्रमण महोत्सव कर्यो. भगवानने अभिनिष्क्रमण समय जाणीने शक्र विगेरे चेसठ ईन्द्रो, भवनपति, व्यंतर, तिष्क, अने विमान-वासी देव देवीओ, पित पिताना परिवार अने रिद्धि साथे आवी पहोंच्यां. जेवी रीते शरदऋतुमां, पद्म सरवर शेभे छे. तेमज सिद्धार्थ वन, कर्णिकारवन अने चंपकवन कुसुमना भार - वडे शेभे छे. तेवी रीते सुणोथी छवाएलु' आकाश शुभित अने रम्य लागवा मांडयुं. (sU075) वार्षिक दानम् , अभिनिक्रमणम्, शक्रादिदेन वागमनं च ॥ 124 ॥ श्री कल्प सूत्र: 02 Page #143 -------------------------------------------------------------------------- ________________ श्रीकल्प ॥ 125॥ टीका टीका-'तेणं कालेणं तेणं समए णं' इत्यादि । तस्मिन् काले तस्मिन् समये प्रथमवर्षे व्यतीते द्वितीयवर्षे प्रारब्धे लोकान्तिकदेवानां सपरिवाराणाम् आसनानि चलन्ति । ततः आसनचलनानन्तरं खलु ते लोकान्तिका देवाः, भगवता श्रीवीरप्रभोः निष्क्रमणाभिप्राय प्रव्रज्येच्छाम् अवधिना-अवधिज्ञानोपयोगेन कल्पभोगयित्वा ज्ञात्वा भगवतः श्रीवीरप्रभोः, अन्तिके निकटे आगम्य आकाशे स्थित्वा भगवन्तं श्रीवीरस्वामिनं मञ्जरी वन्दमानाः नमस्यन्त एवं वक्ष्यमाणं वचनम् अवादिषुः उक्तवन्त:-हे भगवन् ! त्वं जय जय-सर्वोत्कर्षण वारं वारं वर्तस्व, लोकनाथ! हे त्रिलोकीपते! बुध्यस्वबोधं प्राप्नुहि, तथा-सर्वजगज्जीवरक्षणदयार्थतायैसर्वेषां जगदर्तिनां जीवानाम् एकेन्द्रियादीनां म्रियमाणानां रक्षणार्थ दयार्थ च धर्मतीर्थ प्रवर्तय । म्रिय टीका का अर्थ-'तेणं कालेणं' इत्यादि । उस काल और उस समय में अर्थात् प्रथम वर्ष बीत जाने पर और दूसरा वर्ष प्रारंभ होने पर सपरिवार लोकान्तिक देवों के आसन चलायमान हुए । आसनों के चलायमान होने के अनन्तर लोकान्तिक देव भगवान् की प्रव्रज्या की इच्छा को अवधिज्ञान से जानकर दीक्षार्थ भगवान के समीप उपस्थित हुए। आकाश में स्थित होकर भगवान् वीर प्रभु को वन्दना-नमस्कार करते लोकान्तिहुए वे इस प्रकार बोले-प्रभो! आप की जय हो, जय हो, (आप पुनः पुनः सर्वोत्कृष्ट होकर व्र्त्त्)| कदेवानां हे त्रिलोकीनाथ ! आप बोध प्राप्त कीजिये, तथा जगत् के एकेन्द्रिय आदि सभी प्राणियों की रक्षा के लिए और दया के लिये धर्मतीर्थ की प्रवृत्ति कीजिए। अर्थात् मरने वाले एकेन्द्रिय आदि माणियों की रक्षाके लिए प्रार्थ्न्म्। टाने मयं तेण कालेण त्याही. न्यारे ज्येष्ट मधुनाविधननी माज्ञा अनुसार लाने स्वीजरेसा मेना गुठावास दरम्यान एक वर्ष ते वीती चकर्युं अने बीजा वर्षना प्रारंभ थतां ज परिवार सहितना लोकांतिक देवनां आसने चलायमान थवां लाग्यां आ देवे देवपणामां होवा छतां पण वैराग्यवान अने उदासीन वृत्तिवाला होय छे. तेओना स्थाने पण निराला अने एकांत जेवा होय छे. आ देव मेक्ष पंथना निकट गामी होय छे. तेओनुं दिव्यजीवन पण भेगनी दष्टिए अनासक्त जेवुं होय छे. कई पण मानवी संसारमांथी महा अभिनिष्क्रमण करे अगर वांच्छना करे छे. ज्यारे तेओना ख्यालमां तरत आवी जाय छे. अने तरत ज तेनी पासे जई बेधदायक वचनो संभळावी, संसारदशामांथी ते महापुरुषने जागृत करे छे. ॥ 125 ॥ आवी महान व्यक्तिनुं सामर्थ जोइ, धर्म प्रवृत्ति चलाववा तेमने विनति पण करे छे. कारण के जगतना जीवो आधि व्याधि अने उपाधिथी सळगी रह्या छे, तेमना आ दुःखे मटाडवानी तीव्र भावना आ देवामां कोई होय छे. आ लोक बळीजळी रह्यो छे, तेथी एकेन्द्रियथी मांडी पंचेन्द्रिय सुधीनां जीवनी रक्षा माटे "(मा-हण भगवते ज श्री कल्प सूत्र: 02 Page #144 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 126 ॥ माणानां जीवानां रक्षणार्थ ' मा हन मा हन' इति 'दयस्व दयस्व' इति च उपदेशं कुरु, इति भावः । यद् धर्मतीथी सर्वलोके सर्वप्राणभूतजीव सवानां - सर्वे ये प्राणाः = द्वित्रिचतुरिन्द्रियाः, भूताः =तरवः - वनस्पतयः, जीवाः = पञ्चेन्द्रियाः सच्चा:- पृथिव्यप्तेजोवायवस्तेपाम् क्षेमङ्करं = कल्याणकरम् आगमिष्यद्भद्रं भविष्यत्काले कल्याणकरं च भविष्यतीति । इत्थं यत् स्वयंबुद्धस्य= स्वतो बोधवतोऽपि भगवतः अभिनिष्क्रमणार्थ= प्रव्रज्याग्रहणार्थ लोकान्तिकानां देवानां भगवन्तं प्रति कथनम्, तत् कथनं तेषां लोकान्तिकानां देवानां जीतकल्पः = जीताख्यः कल्पः । 1 प्राणा द्वि-वि-चतुः प्रोक्ताः भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रियाः प्रोक्ताः शेषाः सच्वा उदीरीताः ॥ 1 ॥ ' मा हन, मा हन' अर्थात् ' मत मारो, मत मारो' ऐसा, तथा ' दया करो, करुणा करो' ऐसा उपदेश कीजिए । यह धमतीर्थ समस्त लोक में द्वीन्द्रिय त्रीन्द्रिय और चतुरिन्द्रिय रूप प्राणियों को, भूतों (वनस्पतियों ) को, जीवों ( पंचेन्द्रियों) को तथा सवों (पृथ्वीकाय, अप्काय, तेजस्काय, वायुकाय ) को कल्याणकारी है और भविष्य में भी कल्याणकारी होगा । " इस प्रकार स्वयंबोध को प्राप्त भगवान् को दीक्षा ग्रहण करने के लिए लोकान्तिक देवों का जो कहना है, सो उनका जीतकल्प ( परंपरागत आचारमात्र ) ही है । म.-हणेआ) हशेआ नहि-हा नहि-दया करो-दया करे" एवा करूण वचना वडे आ लेआकांतिक देवा, महापुरूषना आत्माने जागृत करे छे. आ एक तेमनां कुल परंपराना व्यहवान मां छे. अने ते माने अनुसरी, आवा प्रकारनु कार्य करे छे. आ एक फक्त तेना रुढि परपराना आचार छे. जागृतिना पाकार सांभळतां ज आ जगतना अनित्य धनने, लोकोपयोगी काममां वापरवा, भावी ti"karA उद्दत थाय छे; तेमज दान' ए धर्मना मुख्य सिद्धांत छे. अने मुख्य पाया पण छे; तेवुं जगतने ठसाववा तेनुं प्रतिपादक करावे छे. अने तेथी ज वरसीदाननी अखंडधारा तेओनी मारफत वहेवा मांडे छे. दरराज एक करोड आठ लाख सेआना महाराना दानना हिसाब करतां वरसे दहाडे ते रकम, त्रण अबज अड्डासी कराड एसी लाख सुधी पहोंचे छे. श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका दीक्षार्थ लोकान्तिकदेवानां भगवते प्रार्थनम् । ॥ 126 ॥ Page #145 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ततः खलु श्रमणो भगवान महावीरः संवत्सरदानवार्पिकदानं ददाति=करोति, तद्यथा सूर्योदयात् पूर्वमारभ्य यामम् एकं प्रहरं यावत् एकमहरपर्यन्तं सुवर्णमुद्राणाम् अष्टशतसहस्राधिकाम् अष्टशतसहस्रोत्तराम्-अष्टलक्षाधिकाम् एकां कोटिम् (10800000) एकदिवसे एकस्मिन् दिने ददाति । एवम् प्रतिदिवसमष्टलक्षाधिकैककोटिपरिमितसुवर्णमुद्रादानेन भगवता एकस्मिन् संवत्सरे सर्वसंकलनया सुवर्णमुद्राणां दीनाराणां त्रीणि कोटिशतानि अष्टाशीतिः कोटयः अशीतिः शतसहस्राणि च (38880,00,000) दत्तानि । ततः खलु स नन्दिवर्धनो राजा भगवतः अभिनिष्क्रमणमहोत्सव-दीक्षामहोत्सवं करोति । / ततः खलु श्रमणस्य भगवतो महावीरस्य अभिनिष्क्रमणनिश्चयं-दीक्षानिश्चयं ज्ञात्वा शक्रममुखाः शक्रादयः चतुष्षष्टिः इन्द्राः भवनपति-व्यन्तर-ज्योतिपिक-विमानवासिनो देवाश्च देव्यश्च स्वकैः स्वकैः स्वैः स्वैः कल्पमञ्जरी टीका ॥ 127 ॥ तदनन्तर श्रमण भगवान् महावीर ने वर्षीदान देना आरंभ किया। वह इस प्रकारसूर्योदय के पहले से आरंभ करके एक प्रहर-पर्यन्त एक करोर्3a आठ लाख सुवर्णमुद्राए~ प्रतिदिन देते थे। इस प्रकार सबका jor3a करने से एक वर्ष में तीन अरब, अठासी करोर्3a, अस्सी लाख स्वर्णमुद्राए~ दी। तत्पश्चात् नन्दिवर्धन राजाने भगवान महावीर का दीक्षा-महोत्सव का प्रारम्भ किया । तब श्रमण भगवान महावीर के दीक्षा अंगीकार करने के निश्चय को जानकर शक्र आदि चउसठ इन्द्र, भवनपति, व्यन्तर, ज्यौतिषिक, विमानवासी देव तथा देविया~ अपने-अपने परिवारों से युक्त तथा अपनी भगवतो वार्षिकदाने सुवर्णमुद्रासंख्या कथनं, जेम के विवाह प्रसंगे अढळक dhana kharce che. tema दीक्षाना हिमायतीओ, तेना महेन्सने खूब ठाठमाठथी उजवे छे. आ प्रशंसनीय पगलुं छे. जगतने लात मारीने जे नीकळे छे. तेनुं बहुमान करवुं ज जोईए. अने ते महान पुण्य छे, अने मुक्ति मार्गोमां आ एक मुख्य मार्ग छे. आने अतिरेक कर्या विना, द्रव्य क्षेत्र काळ अने भाव प्रमाणे, तेनुं आचरण करवुं जोईए. आ अपूर्व प्रसंग केई परम भाग्यशाळीने ज लाधे छे; तेथी नंदीवर्धने, भगवानने दीक्षा महोत्सव धामधुमथी उजळ्यो. भगवाननुं महाभिनिष्क्रमण ए कई मामुली नथी. रगे रगमां अने हाडे हाडमां जेने वैराग्यने रंग लागे छे, जेने आ "भव' सिवाय अन्य केई भवनथी, तेवी महान व्यक्तिनां अभिनिष्क्रमणनी वात, अवधिज्ञान द्वारा प्राप्त थतां चेसठ ईन्द्रो, तेमनी सर्व सिद्धि संपत्ति साथे आववा लाग्यां, जोत जोतामां आखुए आकाश ॥ 127 ॥ श्री कल्प सूत्र: 02 Page #146 -------------------------------------------------------------------------- ________________ श्रीकला सूत्रे ॥ 12a कल्पमञ्जरी टीका परिवारैः परिजनैः परिवृताः संवेष्टिताः सन्तः सईयाहिं सईयाहि स्वकीयाभिः स्वकीयाभिः ऋदिभिः= विमानादि सम्पत्तिभिः सह समागताः । तस्मिन् समये यथा येन प्रकारेण कुसुमितं-पुष्पितं वनषण्डं, तथा-शरत्काले शरहतुसमये यथा पयसर: पद्मसरोवरः पद्मभरण-पद्मसमृहेनः यथा वा-सिद्धार्थवनं सर्षपवनं, कर्णिकारवनंद्रुमोत्पलवनं ' कठचम्पा' इति ख्यातस्य वनं, चम्पकवनं वा कुसुमसमूहेन=पुष्पसमूहेन शोभते तथा तेन प्रकारेण गगनतलम् आकाशमण्डलं सुरगणैः देवसमूहैः शोभते ॥muu075॥ मूलम्-तए णं ते चउसट्ठी वि इंदा देवा य देवीओ य वरपडहभेरिझल्लरिसंखेहि सयसहस्सेहिं तुरेहि तयवितयघणझुसिरेहि चउबिहेहि आउज्जेहि य वजमाणेहिं आणदृगसएहिं णहिज्जमाणेहि सव्वदिव्वतुडियसद्दनिनाएणं महया रवेणं महईए विभूईए महया य हिययोल्लासेणं महं तित्थयरनिक्खमणमहं करिउमारभिंसु, तंजहा सके देविंदे देवराया करितुरगाइनाणाविहचित्तचित्तियं हारद्धहाराइभूसणभूसियं मुत्ताहलपयरजालविवद्ध माणसोहं, आल्हायणिज्ज पल्हायणिज पउमकयभत्तिचित्तं नाणाविहरयणमणिमऊखसिहाविचित्तं णाणावण्णघंटापडागपरिमंडियग्गसिहरं मज्झट्ठियसपायपीढसीहासणं एगं महं पुरिससहस्सवाहिणि चंदप्पहं सिबियं विउव्वै, विउवित्ता जेणेव समणे भयवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करित्ता बंदै नमसइ वंदित्ता नमंसित्ता परिहियबहमुल्लाभरणखोमयवत्थं भगवं तित्थयरं सिबियाए निसियावेइ॥ तए णं सक्कीसाणा दोवि इंदा दोहिं पासेहि मणिरयणखइयदंडाहिं चामराहिं भगवं बीयति । तए णं तं सिबियं पुव्वं पुलैयरोमकूवा हरिसवसविसप्पमाणहियया मणुस्सा उन्वहंति, पच्छा असुरिंदा सुरिंदा णागिंदा सुवणिंदा य उव्वहति । तत्थ तं सिवियं पुन्वदिसाए सुरिंदा, दाहिणाए दिसाए नागिंदा, पच्छिमदिसाए असुरकुमारिंदा उत्तरदिसाए सुवष्णकुमारिंदा उध्वहंति ॥suu076॥ अपनी विमान आदि विभूति के साथ आये । उस समय जैसे पुष्पित वनपंड तथा शरदऋतु में कमलयुक्त सरोवर अथवा सरसों का वन, कनेर का बन एवं चम्पा का वन पुष्पों के समूह से शोभित होता है उसी प्रकार आकाशमंडल सुरसमूहों से शोभायमान हुआ । / sU075 / / भरपूर अने व्याप्त थतां, तलभार पण जग्या बाकी रही न हती. आ कारणे ते वखते आकाशने देखाव पण सपनीय मने अपनीय हता. (sU075) भगवता भिनिष्क्रमणे समा गतेन्द्रादिभादेवानां मा देधीनां च वर्णनम् । म॥12वा श्री कल्प सूत्र: 02 Page #147 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 12 ॥ कल्पमञ्जरी टीका छाया-ततः खलु ते चतुष्पष्टिरपोन्द्राः देवाच देव्यश्च वरपटहभेरीमल्लरीशद्वेषु शतसहस्रेषु तूर्येषु ततविततघनशुपिरेषु चतुर्विधेष्वातोयेषु च वाद्यमानेषु आनर्तकशतेषु नर्त्यमानेषु सर्वदिव्यत्रुटितशब्दनिनादेषु महता रवेण महत्या ऋद्धया महत्या विभूत्या महता च हृदयोल्लासेन महान्तं तीर्थकरनिष्क्रमणमहं कर्तुमारप्सत, तद्यया-शको देवेन्द्रो देवराजः करि-तुरगादिनानाविधचित्रचित्रितां हाराहारादिभूषणभूषितां मुक्ताफलपकरजालविवर्द्धमानशोभाम आहादनीयां प्रदादनीयां पाकृतभक्तिचित्रां नानाविधरत्नमणिमयूखशिखाविचित्रां नानावर्ण मूल का अर्थ-'तए णं' इत्यादि। उस समय विशाल पटह (ढोल ), भेरी, झालर और शंख (आदि) बाजे बजने लगे । तत, वितत, घन और शुषिर-इस प्रकार चार तरह के वाद्य बजने लगे । सैकर्3ओं श्रेष्ठ नचइया नाचने लगे । समस्त दिव्य बाजों की ध्वनि होने ल्गी। चउसठ इन्द्रोंने, देवोंने और देवियों ने महती ऋद्धि, महती विभूति और महान् हृदयोल्लास के साथ भगवान का महान् दीक्षामहोत्सव मनाना आरंभ किया । वह इस प्रकार शक देवेन्द्र देवराज ने चन्द्रप्रभा नामक एक bar3I शिविका (पालकी) की विकुर्वणा की। वह पालकी हाथी, घोडा आदि अनेक प्रकार के चित्रों से चित्रित थी। हार और अर्धहार आदि आभूषणों से आभूषित थी मोतियों के समूह के गवाक्ष उसकी शोभा बढा रहे थे। वह आहलाद और विशिष्ट आह्लाद उत्पन्न करने वाली थी। कमलों द्वारा की हुई रचना से अद्भुत थी। अनेक प्रकार के भूजन :-'तरुण', 48 समये, विश दास, leza, Asa2, bhane an awale in naa लाग्यां. तत वितत घन अने सुषिर आदि चार प्रकारनां लाखो वाघ-वाजां वागवा लाग्यां. सेंकडे श्रेष्ठ नर्तके नाचवा लाग्यां. समस्त दिव्य लोकनां वाजींत्रो वागवा लाग्यां. चोसठ ईन्द्रो-देव अने देवीओए महानऋद्धिमहान विभूति, अने महान हदोल्लास साथे, तीर्थकरने दीक्षा महोत्सव उजववानो आरंभ कर्यो. आ प्रसंग केवी रीते उजवाय तेनुं वर्णन आ रह्युं. शकेन्द्र चंद्रप्रभा नामनी एक मोटी शिथिका (पालखी) तैयार करी आ पालखी वैक्रिय शक्ति द्वारा बनाववामां आवी हती. तेमां हाथी-घडा-विगेरेना अनेक प्रकारना चित्रो वडे चितरवामां आवी हती. तेने हारतोराथी अर्ध चंद्रहार विगेरे आभूषाद्वारा सुशोभित करवामां आवी हती. मोतीयोना गोखलाओ तेनी शालामां वृद्धि करी रह्यां हतां. आ पालखी उत्तम प्रकारने आनंद उत्पन्न करवावाळी हती. कमळावो करवामां आवेली रचनाथी ते अदभुत लागती हती. अनेक प्रकारनां मणि अने रत्नना किरणेथी ते चित्र विचित्र भासती हती. तेनी उपरनुं भगवतो दीक्षामहोत्सव vrnnnm। maamuu076|| // 129 // श्री कल्प सूत्र: 02 Page #148 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 130 ॥ कल्प मञ्जरी टीका घण्टापताकापरिमण्डितायशिखरां मध्यस्थितसपादपीठसिंहासनाम् एका महतीं पुरुषसहस्रवाहिनीं चन्द्रप्रभा शिविकां विकरोति, विकृत्य यत्रैव श्रमणो भगवान् महावीरः, तत्रव उपागच्छति, उपागम्य श्रमणं भगवन्तं महावीर त्रिकृत्वः आदक्षिण-प्रदक्षिणं करोति, कृत्वा वन्दते नमस्यति वन्दित्वा नमस्यित्वा परिहितबहुमूल्याभरणक्षौमकवस्त्रं भगवन्तं तीर्थकरं शिविकायां निषादयति । ततः खलु शक्रेशानौ द्वावपीन्द्रौ द्वयोः पार्श्वयोर्मणिरत्नखचितदण्डश्चामरैः भगवन्तं वीज्य्त्ः॥ ततः खलु तां शिविका पूर्व पुलकितरोमकूपाः हर्षवशवि खलु ता शिविका पूर्व पुलांकतरोमकूपाः हर्षवश विसपेद्धदया मनुष्या उद्वहन्ति, पश्चात् सुरेन्द्रों रत्नों और मणियों की किरणों से चित्रविचित्र थी । उसका ऊपरी शिखर नाना रंगों के घंटाओं और पताकाओंसे मंडित था । उसके मध्य में पादपीठ सहित सिंहासन रक्खा था। एक हजार पुरुषों से बहन करने (उठाई जाने) योग्य थी। इस पालकी की विकुर्वणा करके जहा~ श्रमण भगवान महावीर थे, वहीं (शक) आये । आकर तीन बार आदक्षिण-प्रदक्षिणपूर्वक श्रमण भगवान महावीर को वन्दना की, नमस्कार कीया। वन्दना-नमस्कार करके, बहुमूल्य आभरण और क्षौम वस्त्र धारण किये हुए भगवान् तीर्थकर को शिविका में बित्थ्लाये। तब सौधर्म और ईशान-दोनों इन्द्र दोनों बगलो में (खर्3e होकर) मणियों और रत्नों से jar3e हुए दंड वाले चामर भगवान् पर बींजने ल्गे। उस शिविका को पहलेतो पुलकित रोमकूप वाले और हर्ष से विकसित हृदय वाले मनुष्यों ने शिखर विविध रंगना घट अने पताकाओ वडे शणगारवामां आव्युं हतुं. तेनी मध्यमां पादपीठ सहितनुं एक सिंहासन मूकवामां आव्युं हतुं. आ पालखीने उपाडवा माटे एक हजार पुरुषोनी जरूर पडे तेवी भारे वजनदार हती. - आ पालखीने तैयार करीने, ज्यां श्रमण भगवान महावीर बीराजता हता. त्यां केन्द्र पधार्या, अने आदक्षिण--प्रदक्षिण पूर्वक श्रमण भगवान महावीरने त्रणवार वंदना-नमस्कार करी घणां मूल्यवान अने अप वजनवाळा आभरणे अने वस्त्रोथी सजज थयेला तिर्थंकर भगवानने तेमां बेसाडयां. सौधर्म अने ईशान देवकना सौधर्मेन्द्र अने ईशानेन्द्र देवोए पडखे उभा रही मणि अने रत्नथी जडाएल दंडवाला चामर भगवान उपर वी झवा लाग्या. - आ पालखीने सौ प्रथम रोमरोम जेनां प्रफुलित थयां छे, जेनुं हैयुं हर्षथी विकसित थयुं छे. तेवा भगवतः shibikaavrnnnm। // 076 // // 130 // श्री कल्प सूत्र: 02 Page #149 -------------------------------------------------------------------------- ________________ श्रीकल्प असुरेन्द्रौ नागेन्द्रौ सुपर्णेन्द्रौ च उद्वहन्ति । तत्र तां शिविका पूर्वदिशि सुरेन्द्राः, दक्षिणस्यां दिशि नागेन्द्रौ, पश्चिमदिशि अमुरकुमारेन्द्रौ, उत्तरदिशि सुवर्णकुमारेन्द्रौ उद्वहन्ति ॥ 076 ॥ टीका-'तए णं ते चउसट्ठीवि' इत्यादि-ततः आगमनानन्तरं खलु ते समागताः चतुष्पष्टिरपि इन्द्राः देवाश्च देव्यश्च वरपटहभेरीझल्लरीशङ्केषु, तत्र-वरपटहाः-वरा:-विशालाः पटहा!'ढोल' इति भाषापसिद्धाः भेया दुन्दुभयः-मल्लयः शगश्च प्रसिद्धास्तेषु तथा-शतसहस्रेषु लक्षसंख्येषु तूर्येषु-मृदङ्गादिषु, ततविततघनशुषिरेषुततं वीणादिकं, विततं-पटहादिकं घनं कांस्यतालादिकं, शुषिरं छिद्रान्वितवंशादिकम् । उक्तंच कल्पमञ्जरी टीका ॥ 131 ॥ वहन किया। बाद में सुरेन्द्र, असुरेन्द्र नागेन्द्र और सुपर्णेन्द्रों ने वहन किया। उनमें से उस शिविका में पूर्वदिशा में सुरेन्द्र लगे, दक्षिण दिशा में नागेन्द्र लगे, पश्चिमदिशा में असुरकुमारेन्द्र और उत्तर दिशा में सुपर्ण कुमारेन्द्र लगे ॥ mU076 / / टीका का अर्थ-आने के पश्चात् उन चौंसठ इन्द्रों ने, देवों ने और देवियों ने भगवान् महावीर का दीक्षा-महोत्सव मनाना आरंभ किया। bar3e-bar3e ढोल बजने लगे, भेरिया बजने लगीं 'झालरों और शंखों की ध्वनि होने ल्गी। लाखौं मृदंग आदि वाद्य बजने ल्गे। वीणा आदि तत, पटह आदि वितत, कांसे के ताल आदि घन और बांसुरी आदि शुपिर; इस प्रकार चार प्रकार के वाद्य बज उत्थे। कहा भी हैं भगवतो दीक्षामहोत्सव वर्णनम् । ॥ 076 ॥ मनुष्योए उपाडी. त्यारबाद तेने वहन करवामां सुरेन्द्र असुरेन्द्र, नागेन्द्र अने सुणेन्द्र तेमनी साथे जोडाया. आ पालखीना चार हाथा चार दिशाए हतां. पूर्वदिशाने हाथे सुरेन्द्र पकड हता, दक्षिणदिशाने नागेन्द्रए उठाव्युं हतुं, पश्चिमदिशाने हाथे असुरकुमारेन्द्रना हाथमां हता ज्यारे उत्तरदिशाने हाथो सुवर्णकुमारेन्द्रना हायभै स्द्ल्. (sU0 76) टीकाने अर्थे आव्या पछी ते चोसठ Indroe dee ane देवीओए भगवान महावीरने दीक्षामहोत्सव उजववानो आरंभ कर्यो. मोटां मोटां ढोल वागवां लाग्यां, लेरियाना नाद थवा लागे, झालरे अने शंखने नाद थवा लागे. मृदंग आदि:ला वागे वागवां लाग्यां. वीणा आदि तत (ततु वाघ), पट विगेरे वितत, कांसाना ताल आदि घन अने बंसरी विगेरे सुषिर-e प्रमाणेनां चार प्रकारनां वाव वागवां लाग्यां. ह्यु 5 . ॥ 13 ॥ श्री कल्प सूत्र: 02 Page #150 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 132 ॥ Huan From Turmer "ततं वीणादिकं ज्ञेयं, विततं पटहादिकम् । घनं तु कांस्यतालादि, वंशादि शुषिरं मतम् ॥ 1 ॥ इति । इत्येतेषु चतुर्विधेषु = चतुःप्रकारेषु आतोद्येषु वाद्येषु च वाद्यमानेषु तथा आनर्तकशतेषु समीचीननर्तकशतेषु नर्त्यमानेषु = नाटयमानेषु सर्वत्रुटितशब्दनिनादेन = सकल वाद्यशब्दनिनादेन महता - दीर्घेण रवेण शब्देन महत्या ऋद्धया= सम्पच्या महत्या विभूत्या वैभवेन महता हृदयोल्लासेन - चित्तोत्साहेन, महान्तं = बृहन्तं तीर्थकर - निष्क्रमणमहं= तीर्थङ्करदीक्षामहोत्सवं कर्तुम् आरप्सत = प्रारम्भं कृतवन्तः, तद्यथा - शक्रो देवेन्द्रो देवराजः शिविकां= 'पालकी' इति प्रसिद्धां विकरोतीत्युत्तरेण सम्बन्धः । तत्र कीदृशीं शिविकाम् ? इत्याह-- करितुर "ततं वीणादिकं झेयं, विततं पटहादिकम् । घनं तु कांस्यतालादि, वंशादि शुषिरं मतम् ॥ 1 ॥ इति । वीणा आदि को तत, पटह (ढोल) आदि को वितत, कांसे के ताल आदि को घन और बांसुरी आदि को शुषिर माना गया है ॥ 1 ॥ उत्तम - उत्तम सैकर्3ओं नर्तक नाट्य करने लगे । समस्त बाजों के शब्दों की ध्वनि से, महान शब्दों से, महती सम्पत्ति से, महती विभूति से तथा महान हार्दिक उल्लास से सभीने तीर्थकर का महान् Eternetres करना आरंभ किया। वह इस प्रकार -- शक्र देवेन्द्र देवराज ने शिविका (पालकी) की विकुर्वणा की, अर्थात् वैक्रियशक्ति से पालकी का "ततं वीणादिकं ज्ञेयं, विततं पटहादिकम् । घनं तु कांस्यतालादि, वंशादि शुषिरं मतम् । / 1 / / इति वीणा आदिने तत, पदंड (ढाल) आदिने वितत, कांसाना ताल आदिने घन अने बसरी आदिने शुषिर मानवामां आव्यां छे. / / 1 / सेंकडोनी संख्यामां उत्तमात्तम नो नाटय करवा लाग्यो. समस्त वाजींत्रोनां शब्दोनां नादथी, महान शब्दोथी, विपुल संपत्तिथी, विपुल विभूतिथी तथा अतिशय हार्दिक उल्लासथी बधांए तीथ "करा महान दीक्षा महेत्सव उजववाना आरंभ कर्यो. ते आ रीते शक्र देवेन्द्र देवराजे शिबिका (पालखी)नी विषुण्ण करी एटले के वैयि शक्तिथी पालखी अनावी. ते श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवतः शिबिका वर्णनम् । ॥muu076 ॥ ॥ 132 // Page #151 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी टीका ॥ 133 ॥ गादिनानाविधचित्रचित्रिता-हस्त्यवादिबहुपकारकचित्रसहितां, हाराहारादिभूषणभूषिताम्, तत्र-हार-अष्टादशसरिक, अद्धहारः नवसरिकस्तदादिभिभूषणः भूषितां-शोभिताम् , मुक्ताफल-प्रकर-जालविवर्धमानशोभा मुक्ताफलानि-मौक्तिकानि, तेषां प्रकरा:-समूहाः, तेषां यानि जालानि-गवाक्षास्तैः विवर्धमाना वृद्धि मा मुवती शोभा यस्यास्ताम् , तथा-आदनीयाम्-चित्ताहादिनीम् प्रहादनीयाम्-प्रकर्षेण मनःप्रसादिनीम्, इहोभयत्र बाहुलकात् कर्तरि अनीयरपत्ययः, तथा-पद्यकृतभक्तिचित्राम्-पौः कमलैः कृता-विरचिता या भक्ति-रचना तवा चित्राम् अद्भुतां, तथा-नानाविधरत्नमणिमयखनिखाविचित्राम्-नानाविधा अनेकप्रकाराः ये रत्नमणयःरत्नानि-कर्केतनादीनि, मणयो वैडूर्यादयः, तेषां ये मयूखाः किरणाः, तेषां या शिखा-दीप्तिः, तया विचित्राम्= विचित्रवर्णाम् , तथा-नानावर्गघण्टापताकापरिमण्डिताग्रशिखराम्-नानावर्णाः अनेकवर्णा या घण्टाः पताकाच, ताभिः परिमण्डित-सुशोभितम् अशिखरं-शिखराग्रभागो यस्यास्ताम् , मध्यस्थितसपादपीठसिंहासनां-मध्येस्थितं सपादपीठं पादपीठसहितं सिंहासनं यस्यास्ताम्-एतादृशीम् एकां महती पुरुषसहस्रवाहिनीं सहस्रसंख्यपुरुषवहनीयाम, इह बाहुलकात कर्मणि णिनिमत्ययः, चन्द्रप्रभा-तनाम्नी शिविकां विकरोति वैक्रियशक्त्योत्पादयति, विकृत्यनिर्माण किया। वह पालकी कैसी थी, सो कहते हैं-हाथी घोर्3e आदि के बहुत प्रकार के चित्रों से युक्त थी। हार (अठारह lar3ओं का), अहार (नौ lar3ओं का) आदि भूषणों से भूषित थी। मोतियों के समूहों के जालो (गवाक्षो) से उसकी शोमा bar3ह रही थी। चित्त में आनन्द उत्पन्न करने वाली और अतिशय मानसिक आह्लाद उत्पन्न करने वाली थी। कमलों द्वारा की गई रचना से अनुपम थी। अनेक प्रकार के कर्केतन आदि रत्नों तथा वैडूर्य आदि मणियों की किरणों की दीप्ति से जगमगा रही थी। विविध रंगों के घंटाओं और पताकाओं से उसके शिखर का अप्रभाग सुशोभित था। उसके बीच में पादपीठ सहित सिंहासन रक्खा था। इस प्रकार की एक bar3I हजार पुरुषों द्वारा वहन करने योग्य चन्द्रप्रभा नाम की पालखी केवी हती ते कहे छे-ते हाथी, घेडा आदि घणां प्रकारनां प्रतीकवाळी हती. अढारसरा हार अद्धहार नवसरे हार आदि आभूषणेथी शोभायमान हती. मेतीएना समूहथी तेना गेखेनी शेला पूब वृद्धि पामती हती. चित्तमां आनद उत्पन्न करनारी अने अतिशय मानसिक आहूलाद उत्पन्न करनारी हती. मळेआ वडे करवामां आवेल रचना वडे ते अनुपम लागती हती. अनेक प्रकारनां ककेतन, आदि 2 ने तथा वर्ष आदि मणीओनां किरणोनां तेजथी झगमगी रही हती. विविध रंगनां घट अने पताकाओथी तेना शिखरने अग्रभाग शुलित हता. तेनी वच्चे पादपीठ साथेनुं सिंहासन गठवेलुं हतुं. आवी एक हार पुरुषे वहे उचकी शकाय तेवी चन्द्रप्रभा SH भगवतः शिविका vrnnnm। suu076॥ // 133 // श्री कल्प सूत्र: 02 Page #152 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 134 ॥ Zheng Cang वैकियर्योत्पाद्य यत्रैव = यस्मिन्नेव स्थाने श्रमणो भगवान् महावीरः, तत्रैव तस्मिन्नेव स्थाने उपागच्छति, उपागम्य श्रमण भगवन्तं महावीरं त्रिकृत्वः =वारत्रयम् आदक्षिणप्रदक्षिणं करोति, कृत्वा श्रीवीरं वन्दते नमस्यति, वन्दित्वा नमस्थित्वा परिहितबहुमूल्याभरणक्षौमकवत्रं =धारितमहर्घाभरणकौशेयवसनं, भगवन्तं तीर्थकरं शिविकायां निषादयति- उपवेशयति । ततः खलु शक्रेशानौ = शक्र ईशान मौ द्वावपि = उभावपि इन्द्रौ भगवतो द्वयोः = उभयोः दक्षिणवामपार्श्वयोः= दक्षिणावामभागयोः मणिरत्नखचितदण्डैः संलग्नमणिरत्नयष्टिकैः, चामरैः भगवन्तं = श्रीवीरस्वामिनं बीजयतः । ततः खलु तां= श्रीवीराधिष्ठितां शिविकां सर्वतः पूर्व मनुष्याः पुलकितरोमाञ्चिताः, तथा हर्षवशत्रिसर्पद्धदया:=आनन्दोल्लसितहृदयाः सन्तः उद्वहन्ति, पश्चात् - सुरेन्द्राः = वैमानिकेन्द्रा सौधर्मोदयः, असुरकुमारेन्द्रौ चमरशिबिका वैक्रियशक्ति से उत्पन्न की। शिविका की विकुर्वणा करके शकेन्द्र जिस जगह श्रमण भगवान् महावीर थे, उसी जगह आये । आकर श्रमण भगवान् महावीर को तीन वार आदक्षिण प्रदक्षिण पूर्वक वन्दना की, नमस्कार किया । वन्दनानमस्कार करके महामूल्यवान क्षौम वस्त्रों को धारण किये हुए भगवान् तीर्थकर को शिविका में विठलाये । तत्पश्चात् शक्र और ईशान - यह दोनों इन्द्र भगवान् के दाहिनेबांये पार्श्व भाग में ( खर्3e होकर ) मणियों और रत्नों के डंडों वाले चामर भगवान् श्रीवीर स्वामी पर बजने लगे । तदनन्तर श्रीवीर भगवान् जिसमें विराजमान थे, उस पालकी को पहले रोमांचित और हर्ष के उल्लसित हृदय वाले मनुष्यों ने उत्थाया। बाद में वैमानिकों के इन्द्र, सौधर्म, चमर और बलि नामक असुरेन्द्र, नामनी मोटी शिबिका वैक्रिय शक्तिथी शक्रेन्द्रे बनावी. शिबिका तैयार करीने शक्रेन्द्र जयां भगवान महावीर खीराजमान हतां. त्यां पधार्या आवीने श्रमण भगवान महावीरने त्रणवार दक्षिणथी आरभीने प्रदक्षिणा करीने वन्दना करी, नमस्कार कर्यो, वन्दना-नमस्कार करीने जेमणे महामूल्यवान क्षौम वस्त्रोने धारण कर्या छे एवां भगवान तीथ करने पालखीमां बेसाडयां. त्यार बाद शक अने इशान ए अने इन्द्रो भगवानने जमणे-डाबे पडखे उभा रहीने मणीओ तथा रत्ना जडीत चामर प्रभु महावीर उपर ढाळवा लाग्यां. त्याद बाद श्रीवीर भगवान जेमां विराजमान हतां ते पालखीने सौ प्रथम रामांचित अने हर्षोंने कारणे उल्लसित हृदयवाळा मनुष्याए उपाडी. त्यारबाद वैमानिकाना ईन्द्र, चमर अने मिल नामना असुरेन्द्र, धरण श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवतः शिबिकाया उद्वहनप्रकारः ॥suu076॥ ॥ 134 // Page #153 -------------------------------------------------------------------------- ________________ श्रीकल्प ॥ 135 ॥ Tao Can Shi Zhen Chang Can Shi Wu Zi Sa Sa Shi Feng Qiang बलीन्द्रौ, नागकुमारेन्द्रौ -धरण भूतानन्देन्द्रौ सुपर्णकुमारेन्द्रौ वेणुदेव वेणुदा लिनामानौ च एते पद् भवनपतीन्द्राः, तेऽमी क्रमेण उद्वहन्ति । तत्र - शिविकामुद्वहत्सु सुरेन्द्रा- सुरकुमारेन्द्र - नागकुमारेन्द्र- सुपर्णकुमारेन्द्रेषु मध्ये सुराः तां= श्रीवीराधिष्ठितां शिविकां पूर्वदिशि= पूर्वदिग्भागावच्छेदेनोद्वहन्तीत्युत्तरेण सम्बन्धः, नागकुमारेन्द्रौ - धरणभूतानन्देन्द्रौ, दक्षिणस्यां दिशि= दक्षिणदिग्भागावच्छेदेन तां शिविकामुद्वहतः, असुरकुमारेन्द्रौ - वमरवलीन्द्रौ अपरदिशि = पश्चिमदिग्भागावच्छेदेन तामुद्वहतः सुपर्णकुमारेन्द्रौ - वेणुदेव - वेणुदा लिनामानौ उत्तरदिशि = उत्तर दिग्भागावच्छेदेनेओद्वहतः । / sU076 / / मूलम् - तए णं ते मणुया सुरिंदा असुरकुमारिंदा नागकुमारिंदा सुवण्णकुमारिंदा य तं सिवियं उन्हमाणा उत्तरखत्तिय कुंडपुर संनिवेसस्स मज्झंमज्झेण निम्गच्छत्ति निग्गच्छित्ता जेणेव णायसंडे उज्जाणे तेणेव उवा गच्छंति, उवागच्छित्ता I सिरयणिष्पमाणं अच्छोप्पेणं भूमिभागेणं सणियं सणियं पुरिससहस्सवाहिणि चंदप्पहं सिबियं ठवेंति । तए णं समणे भगवं महावीरे ताओ सिवियाओ सनियं2 पच्चोयर, पच्चोयरिता सीहासणवरे पुव्वाभिमु संनिसणे । तत्र पच्छा उत्तरपुरत्थिमे दिसीभाए उवागच्छर, उवागच्छित्ता हारद्धहाराइयं सव्वालंकारं श्रोमुयै । नए णं वेसमणेदेवे जंतुवायपडिए समणस्स भगवत्री महावीरस्स हंसलक्खणे सेयवत्थे आभरणालंकाराई पडिच्छइ ॥ sU077 ॥ धरण और भूतानन्द नामक नागकुमारेन्द्र, वेणुदेव और वेणुदालि नामक सुपर्णकुमारेन्द्र- ये छह भवनपतियों के इन्द्र क्रमशः वहन करने लगे । शिविका को वहन करने वाले सुरेन्द्रों, असुरेन्द्रों, नागकुमारेन्द्रों तथा सुपर्णकुमारेन्द्रों में से सुरेन्द्र सौधर्मादि उस वीराधिष्ठित शिबिका को पूर्व दिशा की तरफ से वहन किये, भूतानन्द नामक नागकुमारेन्द्रो पश्चिम दिशा की तरफ से, धरण और असुरेन्द्र चमर बलि दक्षिण की तरफ से वहन किये और वेणुदेव तथा दाल नामक दोनों सुपर्णकुमारेन्द्र उत्तर की ओर से ॥ sU076 ॥ अने भूतानंद नामना नागकुमारएण्न्द्र, वेणुदेव अने वेणुदालि नामना सुप कुमारेन्द्र-e छ भवनपतिओनां इन्द्र क्रमशः वहन करवा लाग्यां. पालखीने उपाडनार सुरेन्द्रो, असुरेन्द्रो नागकुमारेन्द्रो, तथा supa`kumArendromAMthI सुरेन्द्र प्रभुनी ते पालखीने पूर्व दिशा तरफथी उपाडी नागकुमारेन्द्रे पश्चिम दिशानी तरफथी, धरण अने भूतान नामना असुरकुमारेन्द्र दक्षिण तरफथी अने वेदेव तथा वेदालि नामना अने सुपकुमारएण्न्द्रे उत्तरनी तरफथी प्रभुनी पासणी उपाडी ॥ 76 ॥ श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका सुरेन्द्रादी नां पूर्वादिदिक्क्रमेणशिबिका वहनम् । / / sU0 76 ॥ // 135 // Page #154 -------------------------------------------------------------------------- ________________ कल्प श्रीकल्प मूत्रे ॥ 136 ॥ छाया-ततः खलु ते मनुजाः सुरेन्द्राः असुरकुमारेन्द्रौ नागकुमारेन्द्रौ सुपर्णकुमारेन्द्रौ च तां शिविकामुद्वहन्तः उत्तरक्षत्रियकुण्डपुरसंनिवेशस्य मध्यमध्येन निर्गच्छति निर्गत्य यत्रैव ज्ञातषण्डमुद्यानं तत्रैव उपागच्छन्ति, उपागत्य ईपद्रनिप्रमाणम् अस्पृष्टे भूमिभागे शनैः शनैः पुरुषसहस्रवाहिनीं चन्द्रप्रभां शिविकां स्थापयन्ति । ततः खलु श्रमणो भगवान् महावीरः तस्याः शिविकायाः शनैः शनैः प्रत्यवतरति, प्रत्यवतीर्य सिंहासनवरे पूर्वाभिमुखः sNnissnnnnH। ततः पश्चात् भगवान् उत्तरपौरस्त्ये दिग्भागे उपागच्छति, उपागम्य हारार्द्धहारादिकं सर्वालङ्कारमवमुश्चति । ततः खलु वैश्रवणो देवो जन्तुपातं पतितः श्रमणस्य भगवतो महावीरस्य हंसलक्षणे श्वेतवन्ने आभरणालङ्कारान् प्रतीच्छति ॥ suu077॥ मञ्जरी टीका 'याणे मूल का अर्थ-'तए णं' इत्यादि-तत्पश्चात् वे मनुष्य, सुरेन्द्र, दोनों असुरेन्द्र, दोनो नागकुमारेन्द्रमा देवेन्द्रादिऔर दोनों सुपर्णकुमारेन्द्र उस शिबिका को वहन करते हुए उत्तरक्षत्रियकुण्डपुर संनिवेश के बीचोंबीच मिः शिविसे निक्ले। निकलकर जहा~ ज्ञातखण्ड उद्यान था वहा~ pahu~ca कर उन्होंने एक हाथ से कुछ कम धरती PA का द्वारा भगवतः के ऊपर धीरे-धीरे पुरुषसहस्रवाहिनी चन्द्रप्रभा शिविका को स्थापित किया। तब श्रमण भगवान् महावीर ज्ञातखण्डउस शिविका से धीरे-धीरे नीचे उत्रे। उतर कर श्रेष्ठ सिंहासन पर पूर्व की ओर मुख करके विराजे। तत्पश्चात् भगवान् उतरपूर्व दिशा-ईशान कोण में पधारे और पधार कर हार, अर्थहार आदि सब समानयालंकारों को उतारने ल्गे। तब वैश्रवण देव, जैसे कोई जन्तु ur3अता हुआ आपर्3A हो-सहसा आ pahu~cate हैं न्म्। suu077॥ भूसनी अय-तएण' त्याहि. tyA2 मा भनुष्य-न्द्रीथा पहन 4शती प्रभुनी मा पासपी, उत्तर क्स्स्त्रिय्कुडपुर संनिवेशनी मध्यमांथी नीकळी ज्यां "ज्ञातखंड" उद्यान हतुं त्यां ते पालखी पहोंची. पहोंच्या पछी धरतीथी एक हाथ लगभग उंचे, आ पालखीने स्थापित करवामां आवी. आ पालखीनुं नाम "चंद्रप्रभा' हतुं. पालखी छेल्या पछी प्रभु धीरे धीरे पालखीमांथी नीचे उतर्या. उतरने श्रेष्ठ सिहासन उपर पूर्व तरफ ॥ 136 ॥ मुख राखीने बिराजया. त्यांथी उठी, भगवान ईशान खूणामां पधार्या; अढार सेरा, नव सेरा hA2 आदि सर्व अलंकारो अने आभूपाने उतारवा लाग्यां. ते वखते वैश्रवण, उडतां जंतुनी माफक आवी पहोंची भगवाननां सव अलंकार अने आ श्री कल्प सूत्र: 02 Page #155 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे कल्पमञ्जरी टीका--'तए णं ते मणुया' इत्यादि-ततः खलु ते-पूर्वोक्ताः मनुजाः सुरेन्द्राः असुरकुमारेन्द्रौ नागकुमारेन्द्रौ सुपर्णकुमारेन्द्रौ च तां-श्रीवीराधिष्ठितां शिविकाम् उद्वहन्तः स्कन्धोपरि धारयन्त:-स्थापयन्तः उत्तरक्षत्रियकुण्डपुरनगरस्य मध्यमध्येन निर्गच्छन्ति निःसरन्ति, निर्गत्य=निःसत्य यत्रैव-तस्मिन्नेव स्थाने ज्ञातपण्डम्-तदाख्यम् उद्यानम्-अस्ति तत्रैव-तस्मिन्नेव स्थाने उपागच्छन्ति, उपागम्य-ईषद्रनिप्रमाणम् हस्तप्रमाणात् किंच्चिन्युनं यथास्यात्तथा तया शिविकया 'अच्छोप्पेण'-अस्पृष्टे असंलग्ने भूमिभागे-पृथ्वीभागे सति शनैः शनैः मन्दं मन्दं पुरुषसहस्रवाहिनीं तां चन्द्रप्रभां शिविकां स्थापयन्ति, ततः शिबिकास्थापनानन्तरं खलु श्रमणो भगवान महावीरः तस्याः शिविकाया शिविकामध्यात शनैः शनैः प्रत्यवतरति, प्रत्यवतीर्य सिंहासनवरे-श्रेष्ठसिंहासने पूर्वाभिमुखः सन् सत्रिषण्णः उप्पिस्स्त्त्ः। तत् पश्चात् भगवान् श्रीवीरमभु उत्तर ॥ 137 ॥ टीका भगवत द्वारा ज्ञातखण्डोधाने ग्म्न्म्। s077॥ और भगवान् के आभरणों तथा अलंकारों को हंस के समान उजले वस्त्र में ले लिये। suu077॥ टीका का अर्थ-तत्पश्चात् वे मनुष्य, सुरेन्द्र, दोनों असुरकुमारेन्द्र, दोनों नागकुमारेन्द्र, एवं दोनों सुपर्णकुमारेन्द्र श्रीवीर भगवान् द्वारा आश्रित पालकी को वह्न करते-कयों पर धारण करते हुए उत्तरक्षत्रियकुण्डपुर नगर के बीचोंबीच होकर निक्ले। निकल कर जहा~ ज्ञातखण्ड नामक उद्यान था, वहीं आये। आकरके एक हाथ से कुछ कम ऊपर-अघर में, धीरे-धीरे, उस पुरुषसहस्रवाहिनी (हजार पुरुषों द्वारा वहन करने योग्य) चन्द्रममा पालकी को त्थ्ह्राया। तदनन्तर श्रमण भगवान् महावीर उस शिविका में से धीरे-धीरे उत्रे। उतर कर श्रेष्ठ सिंहासन पर पूर्व दिशा में मुख करके विराजमान हुए। आभूषणेने हंसनी पांख समान सद नास्ता जेवा उजळा वसमां झीली लीधां. (sU077) कानो अर्थ-प्रभुनी पालखीने उपाडवी ए पण एक अहोभाग्य छे; एम मानी देव-मनुष्य हर्षोन्मत्त बनी तेने पोताना खभे उचता हता ते भारे वजनवाळी पालखीने, पितानी कांध उपर लईने, शहेरना मध्य भागमांथी सरघस रूपे लई जता हता ते वखतनुं दश्य अनुपम अने अलौकिक हतुं. पालखीने त्यांना "ज्ञातखंड" नामना उद्यानमां लै जवामां आवी. भगवान ते स्वयंभुद्ध हतां; तेथी तेमने कई गुरुनी समीपे दीक्षा लेवानी जरूर न हती, तेथी पिते ते पालखीमांथी नीचे उतरी पूर्व दिशाना मुखे रहेलां सिंहासन उपर बेठां. ॥ 137 ॥ श्री कल्प सूत्र: 02 Page #156 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 138 ॥ Qi Qi Qi Qi Zhen Bo Bo Bo Bo Shen Qi Xiong paurastye=उत्तरपूर्वयोरन्तराले दिग्भागे = ईशानकोणे उपागच्छति, उपागम्य हारार्द्धहारादिकम् सर्वालङ्कारम् अवमुञ्चति = अवतारयति । ततः खलु वैश्रवणो देवः जन्तुपातं पतितः - जन्तुवि पतितः = सहसाऽऽगतः सन् हंसलक्षणे = हंसवदुज्ज्वले श्वेतवस्त्रे श्वेतवस्त्रमध्ये श्रमणस्य भगवतो महावीरस्य आभरणालङ्कारान् प्रतीच्छति = गृह्णाति । / sU077 ॥ मूलम् - तेणं कालेणं तेणं समरणं जेसे हेमताणं पढमेमासे पढमे पक्खे मग्गसिरबहुले, तस्स णं मग्गसिर हुस्स दसमीए तिहीए सुव्वष्णं दिवसेणं, विजएणं मुहुतेणं, हत्युत्तराहिं नक्खत्तेणं चंदेणं जोगमुवगएणं पाणगामिणीए छायाए वियत्ताए पोरिसीए छट्टणं भत्तेणं अपाणएणं भगवं महावीरे दाहिणेणं हत्थेणं दाहिणं, वामेणं हत्थेणं वामं पंचमुट्ठियं लोयं करिय सिद्धाणं नमोकारं करेइ, करिता " सव्वं मे अकरणिज्जं पावकम्मं " ति कट्टु सहवित्तीय सामाइयं चरितं पडिवज्जइ । तं समयं च णं देवासुरपरिसा मणुयपरिसा य आलेक्खचित्तभूयाविव चि । एणं से सके देविदे देवराया जंतुवायपडिए समणस्स भगवत्र महावीरस्स केसाई वयरामएणं थालेणं पडिच्छर, पडिच्छित्ता खीरोयसायरं साहरै । जं समयं च णं भयवं सामाइयं चरितं पडिवज्जइ तं समयं चणं भगवओ वद्धमाणस्स चउत्थे मणपज्जवनाणे समुप्पण्णे । तत्पश्चात् भगवान वीर प्रभु उत्तर-पूर्व दिशाके अन्तराल में - ईशान कोण में प्धारे। पधार कर हार, अर्धहार आदि समस्त अलंकारों को उतारने लगे । तव वैश्रवण देव ur3अते जन्तु की तरह अचानक Apahu~ce और उन्होंने हंस के समान उजले श्वेत वस्त्र में उन अलंकारों को ले लिये । ॥ sU077 ॥ छेवटना शणगार peAtAneA na हता, पणु पुद्गलना हता तेथी तेमणे leAkeAnI समक्ष स अलंकारा उतारी नाख्यां. छेवटे तमाम शणगारा-हीरामोती-मणि विगेरेना मुगटो पण छेडीने जवानु होय छे, तेआ पहेलेथी ज शा माटे पोतानी नजर समक्ष तेना त्याग न करवा ? एवा आदश खताववा माटे ज भगवाने धारण करेल आभरण वस्त्रो विगेरे लेआकसमुदायनी समक्ष उतार्या. आ अलंकारा मानवीकृत न हतां. कारण के मानवीनी सश्रेष्ठ सर्जन शक्तिनी बहारनी आ वात हती. आ आभूषणेआ ते दैवी हतां. जेवां प्रभुए आभूषणा उतारवा मांडयां के जाणे उडतां जंतु के पक्षीनी माफक अचानक वैश्रवणुदेव आवी पहोंच्या अने हसनी पांख समान उजवळ श्वेत वस्रमां प्रभुनां अलकाने झीली सीधां. (sU077) श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवतः सुर्वालङ्कार त्याग; सामायिक चारित्रम तिपचिश्च । ॥suu077॥ ॥ 138 // Page #157 -------------------------------------------------------------------------- ________________ श्रीकल्प ॥ 139 ॥ टीका हव्यां पनवसे विजयेमा मासः पर तए णं सकप्पमुहा चउसट्ठीवि इंदा सव्वे देवा य देवीओ य भगवं "जयौ भयवं! पालौ समणधम्म, नासौ सुक्कज्झाणेण अविहकम्मसत्त, पराजयौ रागद्दोसमल्लं, आरोहौ मोक्खसोहं" इच्चाइरूवेण अभिणंदमाणार अभिधुणमाणार आगासे जयज्झुणि कुणमाणारजामेव दिसि पाउन्भूया तामेव दिसि प्द्दिग्या। कल्पतएणं सपणे भयव महावीरे मित्तणाइणियगसयणसंबंधिपरियणं पडिविसज्जेइ, सयं च इमं एयारूवं मञ्जरो अभिग्गहं अभिगिण्हइ-"जमहं वारसवासाइं वोसहकाए चत्तदेहे जे केइ दिव्या वा माणुस्सा वा तेरिच्छिया वा उवसम्मा समुप्पजिस्संति ते सम्म सहिस्सामि खमिस्सामि तितिक्खिस्सामि अहियाइस्सामि नो णं कस्सवि साइज इच्छिस्सामि" ति। ॥su078॥ छाया-तस्मिन् काले तस्मिन् समये यः स हैमन्तानां प्रथमो मासः प्रथमः पक्षः मार्गशीर्षबहुलः, तस्य खलु मार्गशीर्षबहुलस्य दशम्यां तिथौ सुव्रते दिवसे विजये मुहूर्ते हस्तोत्तराभिः नक्षत्रेण चन्द्रे योगमुपगते प्राचीनगामिन्यां छायायां व्यक्तायां पौरुष्यां षष्ठेन भक्तन अपान केन भगवान् महावीरः दक्षिणेन दक्षिणं वामेन वाम शक्रादिदेपश्चमुष्टिकं लोचं कृत्वा सिद्धानां नमस्कारं करोति, कृत्वा 'सर्व मे अकरणीयं पापकर्म' इति कृत्वा सिंहवृत्या वेन्द्रकृतं भगवतोऽमूल का अर्थ-'तेणं कालेणं' इत्यादि-उस काल और उस समय में, जो हेमन्त का प्रथम माप का भयमभिनन्दनम मास था, प्रथम पखवार्3A था अर्थात् मार्गशीर्ष का कृष्णपक्ष था, उस मार्गशीर्ष कृष्ण पक्ष की दशमी तिथि में, भगवतोसुव्रत दिन में, विजय मुहूर्त में, उत्तराफाल्गुनी नक्षत्र के साथ चन्द्रमा का योग होने पर, छाया जब भियहग्रहंच पूर्व की ओर जा रही थी, और जब दिन का एक पहर शेष रह गया था, ऐसे समय में, निर्जल षष्ठभक्त suu078॥ (चोबीहारबेला) के साथ भगवान महावीर ने, दाहिने हाथ से दाहिनी तरफ का और बांये हाथ से बायी तरफ का पंचमुष्टिक लोच करके सिद्धों को नमस्कार किया । नमस्कार करके ऽमेरे लिए समस्त पापकर्म अकरणीय है। भ्सना म-'तेणं कालेणं' याह. ते असे अनेते समय हेमन्त ऋतु (शियाणा)ना प्रथम भासन प्रथम अठवाडियुं चाली रह्युं हतुं. ए मागशर (गुजराती कारतक) मास हतो अने वदीनुं पखवाडियुं हतुं. आ मागशर (गु. कारतक) महिनानी वदी दशमना सुव्रत दिवसे, विजय मुहूर्त, उत्तरा फागुनी नक्षत्रनो चंद्रमाने योग ॥ 139 ॥ थतां छाया ज्यारे पूर्व दिशा तरफ ढळी रही ते वखते (सांजना पहोरे) ज्यारे दिवसने एक पहोर बाकी रह्यो छे हता ते समये छकने उपवास करीने जमणा हाथे जमणी तरफना अने डाबा हाथे डाबी तरफना वाळनुं पंचमुद्धि लेच करीने सिद्ध भगवानने श्री महावीर देवे नमस्कार कर्यो. नमस्कार करी कह्युं के "हवेथी कोई पण प्रकारनां श्री कल्प सूत्र: 02 Page #158 -------------------------------------------------------------------------- ________________ श्रीकल्प सामायिकं चारित्रं प्रतिपद्यते । तस्मिन् समये च खलु देवासुरपरिषत् मनुजपरिषत् च आलेख्यचित्रभूतेव तिस्स्त्थ्ति। ततः खलु स शक्रो देवेन्द्रो देवराजो जन्तुपातं पतितः श्रमणस्य भगवतो महावीरस्य केशान् वज्रमये स्थाले प्रतीच्छति, प्रतीष्य क्षीरोदसागरं संहरति । यस्मिन् समये च खलु भगवान् सामायिकं चारित्रं प्रतिपद्यते, तस्मिन् समये च खलु भगवतो वर्षमानस्य चतुर्थ मनःपर्ययज्ञानं स्मुत्प्न्न्म्। ततः खलु शक्रप्रमुखाश्चतुष्पष्टिरपीन्द्राः सर्वे देवाश्च देव्यश्च भगवन्तं "जयतु भगवन् ! पालयतु श्रमणधर्म, नाशयतु शुक्लध्यायेन अष्टविधर्मशत्रन् , पराजयतां रागद्वेषमल्लम् , आरोहतु मोक्षसौधम्" इत्यादिरूपेण अभिनन्दयन्तः 2 अभिष्टुवन्तः 2 आकाशे जयध्वनि कुर्वन्तः, यस्या एव दिशः प्रादुर्भूताः तामेव दिशं प्र्तिग्ताः। ॥ 14 ॥ इस प्रकार कह कर सिंह-वृत्ति से सामायिक चारित्र अंगीकार किया। उस समय निश्चय ही सुरों की परिषद, असुरों की परिषद और मनुष्यों की परिषद् चित्रलिखित के समान रह गी। तब वह शक्र देवेन्द्र देवराज अचानक आकर श्रमण भगवान् महावीर के केशों को वज्रमय थाल में लिये और क्षीर सागर में उन्हें प्रक्षिप्त कर दिये। जिस समय भगवान् ने सामायिक चारित्र अंगीकार किया, उसी समय भगवान् वर्धमान स्वामी को चौथा मनःपर्ययज्ञान उत्पन्न हो ग्या। तत्पश्चात् शक्र वगैरह चउसठ इन्द्र, सब देव और देविया~ भगवान् का अभिनन्दन करने लगेऽभगवन् ! जयवंता हो, श्रमण धर्म का पालन करें, शुक्लध्यान से आठ प्रकार के कर्मशत्रुओं का विनाश भगवतः सामायिक ए चारित्र प्रतिपत्तिः , मनापर्य बज्ञानमाप्तिश्च । muu078॥ पाप करवां मारा माटे (अकरणीय) योग्य नथी" आम कही तेमणे सिंहवृत्तिथी सामायिक चारित्र अंगिकार कर्युं. आ समये, सुरो-असुरे अने मनुष्यनी मेदनीओनी एटली बधी जमावट थई हती के, जेनुं कथन अवईनीय छे के शांति पण अपूर्व जणाती हती; भिंतेमां आलेखित चित्रोनी माफक, स्तब्ध थई चोटाई गयेल जेवी मानव अने देवेनी मेदनी जणाती हती. केन्द्र आवीने भगवाननां केशने वजनमय थाळमां झीली लीधा, अने ते केशने क्षीरसमुद्रमां पधराव्यां. जे समये भगवाने सामायिक चारित्र अंगिकार कर्युं ते वखते, तेमने चोथुं मन पर्ययज्ञान उत्पन्न थयुं. त्यारपछी ज्ञानमां u9लसित अने साधुव्रतमां उपस्थित थता भगवानने देवविओए अभिनंदनना वरसाद वरसाववा मांडयां अने खूब जोरशोरथी प्रभुनी 'जय* बेलावतां कहेवा लाग्या के "हे भगवान! तमे जयवत दे ॥ 14 ॥ श्री कल्प सूत्र: 02 Page #159 -------------------------------------------------------------------------- ________________ ततः खलु श्रमणो भगवान महावीरो मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनं प्रतिविसजति, स्वयं च इममेतद्रूपमभिग्रहम् अभिगृह्णाति-" यदहं द्वादश वर्षाणि व्युत्सृष्टकायः त्यक्तदेहः ये केऽपि दिव्या वा मानुष्या वा तैरश्चाः वा उपसर्गाः समुत्पत्स्यन्ते तान् सम्यक् सहिष्ये, क्षस्ये, तितिक्षिष्ये, अध्यासिष्ये, नो खलु कस्यापि साहाय्यमेषिष्यामि । / muu078॥ टीका-'तेणं कालेणं तेणं समएणं' इत्यादि--तस्मिन् काले तस्मिन् समये या सा-प्रसिद्धः श्रीकल्प सूत्रे ॥ 14 ॥ कल्पमञ्जरी टीका PAN करें, राग-द्वेष रूपी मल्लों को जीतें और मोक्षमहल में आरुढ हों। इस प्रकार बार-बार अभिनन्दन एवं स्तवन करते हुए और बार-बार जय-जय नाद करते हुए जिस दिशा से प्रकट हुए थे, उसी दिशा में चले ग्ये। तब श्रमण भगवान् महावीरने मित्रों, ज्ञातिजनों, निजजनों, संबंधीजनों और परिजनों का विसर्जन र किया और स्वयंने इस प्रकार का यह अभिग्रह ग्रहण किया मैं बारह वर्ष पर्यन्त कायोत्सर्ग करके, देहममत्व का परित्याग करके, जो भी कोइ देव-संबंधी, मनुष्य-संबंधी और तिर्यच-संबंधी उपसर्ग उत्पन्न होंगे, उन्हें सम्यक प्रकार से सहन karU~gA, क्षमा karU~gA, तितिक्षा karU~gA, निश्चल र्ह्ण्गा। मैं किसी की सहायताकी अपेक्षा नहीं karU~gA |suu078|| टीका का अर्थ-तेणं कालेणं' उस काल उस समय में जो प्रसिद्ध हेमन्तऋतु के चार मासों में श्रमण धर्मनुं यथार्थ पालन करो ! शुकल ध्यान वडे आठ प्रकारना कर्मने नाश करे ! राग-द्वेष रूपी मएआने जीते, अने मोक्षमाल उपर आरूढ थाओ (बीराजे) ! " आ प्रकारे वारंवार जयनाद्ध पकारतां पिकारतां जे दिशामांथी तेओ आव्यां हतां ते दिशामां पाछा चाल्यां गयां. श्रमण भगवान महावीरे मित्रो-ज्ञातिजन-स्नेहिसंबंधीओ, आत्मीयजने, स्वजने अने परिजनथी छुटा पडी आ प्रमाणे अभिग्रह धारण कर्यो. "बार वर्ष पर्यन्त कायसंग करी देहाध्यास छोडवामां प्रयत्नशील रहीश, मारा अभिग्रह दरम्यान जे काई देव, मनुष्य अने तिवच संबंधी मने उपसर्ग उत्पन्न थशे ते हुं तेने सम्यक प्रकारे (शांतभावे) सहन करीश. उपसग आपनाराओने हुं क्षमा करीश. मारे आत्मिक रोग मटाडवा, उपसर्गनी तितिक्षा करीश. मारा आ निश्चयमां दृढ रहीश. हुं कोई पण प्रकारनी सहायतानी केईनी पासेथी पण आशा राखीश नहिं. (sU078) टीकाने अर्थते काळे अने ते समये ज्यारे हेमंत ऋतुने (शियाळाने) पहेले मास मागशर भगवतः शक्रादिदेवेन्द्रकृतमभिनन्दनम्, अभिग्रहधारणं c। su078॥ ॥ 14 // श्री कल्प सूत्र: 02 Page #160 -------------------------------------------------------------------------- ________________ कल्पमञ्जरी टीका श्रीकल्प सूत्रे ॥ 142 ॥ हैम तानाम् हेमन्तऋतुसम्बन्धिनां चतुर्णा मासानां मध्ये प्रथमः पाद्यः, मास:-मार्गशीर्षाख्यो मासः, प्रथमः पक्ष: मार्गशीर्षबहुल:-मार्गशीर्षकृष्णपक्षः, तस्य खलु मार्गशीर्षबहुलस्य दशम्यां तिथौ, सुव्रतेन्तदाख्ये दिवसे दिने विजये-विजयनाम्नि मुहुर्ने कालविशेषे, हस्तोत्तराभिः नक्षत्रेण-हस्तोपलक्षितोत्तगनक्षत्रेण-उत्तराफाल्गुनीनक्षत्रेण सह योगमुपगते सम्बन्धं प्राप्ते चन्द्रे सति प्राचीनगामिन्यांपूर्वदिग्भागगामिन्यां छायायाम-अपराह्नकाले व्यक्तायां: स्पष्टायाम्-अवशिष्टायां चतुर्थप्रहरलक्षणायां पौरुष्यां अपानकेन-जलपानरहितेन षष्ठेन भक्तन-उपवासद्वयरूपेण भगवान् महावीरः दक्षिणेन हस्तेन दक्षिण-दक्षिणभागस्थं वामेन-वामहस्तेन वाम-वामभागस्थं पश्चमुष्टिकं,पञ्चमुष्टयो यस्मिस्तं लोचं-लुश्चनं कृत्वा सिद्धानां नमस्कारं करोति । कृत्वा-"सर्वसकलं मे-मम पापकर्मप्राणातिपातादि लक्षणंसावद्यकर्म अकरणीयम् अकर्तव्यम्" इति कृत्वा इति ज्ञ-परिज्ञया ज्ञात्वा प्रत्याख्यान-परिज्ञयाप्रत्याख्याय सिंहवृत्त्या सामायिकं चारित्रं प्रतिपद्यते स्वीकरोति-गृहाति । तस्मिन् समये च खलु देवासुरपरि प्रथम मास मार्गशीर्ष था, प्रथम पक्ष-मार्गशीर्ष कृष्णपक्ष था, उस मार्गशीर्ष कृष्णपक्ष की दशमी तिथि में, सुव्रत नामक दिन में, विजयनामक मुहूर्त में, हस्तनक्षत्र से उपलक्षित उत्तरा नक्षत्र अर्थात् उत्तराफाल्गुनी नक्षत्र के साथ चन्द्रमा का योग होने पर, छाया जब पूर्व दिशाकी ओर जा रही थी, अर्थात् अपराह्न के समय में, एक प्रहर जब शेष था, अर्थात् दिनके चौथे पहर में, जलपान-रहित (चउवीहार) षष्ठभक्त के साथ, भगवान् महावीरने दाहिने हाथ से दाहिनी ओर का ओर बायें हाथ से बायीं और का पंचमुष्टिक लोच कर के सिद्धोको नमस्कार किया। नमस्कार कस्के ऽमेरे लिये समस्त प्राणातिपात आदि पाप-सावद्यकर्म अकर्तव्य हैं। इस प्रकार भगवतः पञ्चमौष्टिकलोचः, सामायिकचारित्रपतिप्रत्तिश्च । suu078॥ (zurAtAwi Rd3) यासत हतो, प्रथम पक्ष मे-भाग2-(2द्स्) भासना पक्षनी (qa) समस्ती , सुनत नामना ए शुभ दिवसना विशे विजय नामना मुहूर्तमां हस्त नक्षत्रथी उपलक्षित उत्तरा नक्षत्रमां-एटले के उत्तराकहगुनी नक्षत्रनी साथे चन्द्रने थोग थतां पडछाय ज्यारे पूर्वदिशामां पडतुं हतुं त्यारे एटले के सांजना समये, जयारे दिवसने एक पहोर बाकी हतुं त्यारे एटले के दिवसनां चोथा पहोरे, निर्जळ षष्ठभक्तनी (छठनी) साथे (बे उपवासमां पाणीने पण न्याय करीने) भगवाने जमणा हाथे जमणी बाजुना अने डाबा हाथे डाबी बाजुना पंचमुष्टिक लेच करीने (माथाना सघळा वाळ पांच मुठीथी उखेडीने) सिद्ध परमात्माने नमस्कार कर्या. नमस्कार करीने "मारे माटे समस्त प्राणातिपात आदि अढारे प्रकारनां पाप-सांवध कर्म अकर्तव्य छे." आ प्रमाणे 1 परिज्ञाथी जाणीने अने ॥ 142 ॥ श्री कल्प सूत्र: 02 Page #161 -------------------------------------------------------------------------- ________________ श्रीकल्प पद्-देवासुरसमा, मनुजपरिषत्-मनुष्यसभा च आलेख्यचित्रभूता इव-अहितचित्रवत् तिस्स्त्थ्ति। ततः श्रीवीरप्रमोश्चारित्रग्रहणानन्तरं, खलु स शक्रो देवेन्द्रो देवराजः जन्तुपातं पतितःजन्तुरिव पतितः सहसा समागतः श्रमणस्य भगवतो महावीरस्य केशान् वज्रमये वज्रमणिनिर्मिते स्थाले प्रतीच्छतिगृह्णाति प्रतीष्य-गृहीत्वा तान् केशान् क्षीरोदसागरं संहरति नयति । यस्मिन् समये च खलु भगवान श्रीवोरः सामायिक चारित्रं प्रतिपद्यते= गृह्णाति, तस्मिन् समये च खलु भगवतो वर्द्धमानस्य चतुर्थ-मतिश्रुतावधिमनःपर्ययकेवलरूपेषु पञ्चसु ज्ञानेषु चतुर्थ मनःपर्ययज्ञानं समुत्पन्नम् । ततः खलु शक्रप्रमुखाश्चतुष्पष्टिरपि इन्द्राः सर्वे देवाश्च देव्यश्च भगवन्तं श्रीवीरममुं "हे भगवन् ! कल्पमञ्जरी टीका ॥ 143 ॥ ज्ञ-परिज्ञा से जानकर और प्रत्याख्यान-परिज्ञा से त्याग कर सिंहवृत्ति से सामायिक चारित्र अंगीकार किया। उस समय देवों और असुरों का समूह तथा मनुष्यों का समूह चित्रलिखित के समान स्तब्ध रह ग्या। श्रीवीर प्रभु के चारित्र-ग्रहण के पश्चात् शक्र देवेन्द्र देवराज अचानक ही आ pahu~ce और उन्होंने श्रमण भगवान् महावीर के केशों को हीरे के थाल में लेकर क्षीरसागर में रख दिये। जिस समय भगवान् ने सामायिक चारित्र को अंगीकार किया, उसी समय भगवान् वर्धमान को चौथा, अर्थात् मति, श्रुत, अवधि, मनःपर्यय और केवल रूप pA~ca ज्ञानों में से चौथा मनःपर्यय ज्ञान उत्पन्न होग्या। तब शक्र आदि चौंसठ इन्द्र सभी देव और देविया श्रीवीर प्रभु का इस प्रकार अभिनन्दन करने लगे भगवतो म्न्ःप्र्य्य्ज्ञ्यानोत्प्त्तिः। suu078॥ प्रत्याख्यान परिणाथी त्याग करीने सिंह वृत्तिथी सामायिचारित्र अंगिकार कर्युं. ते वखते दे, असुरे तथा मनुमोने समूह चित्रवत् स्तब्ध बनी गये. प्रभुए चारित्र-ग्रहण करतां ज शक्र देवेन्द्र देवराज आगळ आव्यां अने तेमणे श्रमण भगवान महावीरनां केशने रत्नना थाळमां झीली लीधा अने विनयपूर्वक क्षीर सागरमां पधराव्यां. जे समये भगवाने सम्यफ चारित्रने अंगीकार कर्युं. ते वेळाए भगवान वर्धमानने चड्युं एटले के मति, त, अवधि, मनः पर्याय अने केवळ ए पांच ज्ञानोमांथी शुं मनः5र्थयज्ञान उत्पन्न थयुं. शक आदि चोसठ ईन्द्र सघळां देव अने देवीओए श्रीवीर प्रभुने आ रीते अभिनन्दन करवा लाग्या. "भगवद् ! आपनो जय हे. श्रमण- SSC आ ॥ 143 ॥ श्री कल्प सूत्र: 02 Page #162 -------------------------------------------------------------------------- ________________ / श्रीकल्प कल्प ॥ 144॥ मञ्जरी टीका भवान् जयतु सर्वोत्कर्षेण वर्तताम्, श्रमणधर्म-साधुधर्म पालयतु, अष्टविधकर्मशत्रून् अष्टमकारककर्मरूपशत्रून् शुक्लध्यानेन नाशयतु-दूरीकरोतु, रागद्वेषमलं-रागद्वेषरूपमल्लं पराजयताम् , तथा-मोक्षसौध-मुक्तिरूपमासादम् आरोहतु-आरूढो भवतु" इत्यादिरूपेण चित्तोत्साहजनकवचनेन अभिनन्दयन्तः 2=पुनः पुनरभिनन्दयन्तः, तथा अभिष्टुवन्तः2-पुनः पुनः सर्वतो वर्णयन्तः आकाशे जयध्वनि-जयशब्दं कुर्वन्तः यस्या एव दिशःभ्यामेव दिशमाश्रित्य प्रादुर्भूताः प्रकटीभूताः तामेव दिशं प्रतिगताः प्र्तिनिवृत्ताः। ततः शक्रादिप्रतिगमनानन्तरं खलु श्रमणो भगवान् महावीरः मित्र-ज्ञाति-निजक-स्वजन-सम्बन्धि-परिजनं, तत्र-मित्राणि-मुहृदादयः, ज्ञातयः सजातयः, निजका स्वकीयाः पुत्रादयः, स्वजनाः पितृव्यादयः, सम्बन्धिनः-पुत्रपुत्रीणां श्वशुरादयः, परिजना दासीदासादयः, इत्येषां समाहारस्तत् प्रतिविसृजति. निवेदयति स्वयं च इममेतद्रूपम्=अनुपदं वक्ष्यमाणम् अभिग्रहम् नियमम् अभिगृह्णाति सर्वतोभावेन स्वीकरोति " यत्-अहं द्वादश__ 'भगवान् सर्वोत्कृष्ट हो कर व्र्ते। साधुधर्म का पालन कीजिए, आठ प्रकार के कर्मरिपुओं को शुक्लध्यान से दूर कीजिये, राग-द्वेषरूपी मल्लौ का मान-मर्दन कीजिए, मुक्ति-महल पर आरोहण कीजिए|' इत्यादि रूप से चित्तोत्साहजनक वचनों से पुनः पुनः अभिनन्दन तथा स्तवन करते हुए, आकाश में जय-जयकार करते हुए, जिस दिशा से प्रकट हुए थे उसी दिशा में चले ग्ये। शक्र आदि के चले जाने के पश्चात् श्रमण भगवान् महावीरने मित्रजनों, सजातियों, निजजनों (पुत्रादिकों), स्वजनों (काका आदिको), संबंधीजनों, (पुत्र-पुत्री आदि के श्वशुर आदि नातेदारों) तथा परिजनों (दासीदास-वगैरह) को विसर्जन किया और स्वयंने इस प्रकार का अभिग्रह-नियम ग्रहण किया-'मैं बारह शक्रादीनां मित्रज्ञात्यादीनां च गमना नन्तरं भगको वतोऽभि ग्रहग्रहणम् ॥suu078॥ धर्मनुं यथार्थ पालन करजे, आठ प्रकारना कमरिपुओने शुकलध्यान वडे दूर करो, रागद्वेष रूपी मलेनां माननुं मर्दन करे, मुक्तिमहेल पर आरोहण करेईत्यादि प्रकारे चित्तमां उत्साह उत्पन्न करनार वचनोथी फरी फरीथी अभिनंदन अने गगनभेदी जयनाद पिकारता जे दिशामांथी प्रगट थयां हतां तेज दिशामां पाछा चाल्या गया. इन्द्रराजा वगेरे चाल्यां गयां पछी श्रमण भगवान महावीरे मित्रजने, सजाती, निजजने (पुत्राक्रिके) सवजने (काका आदिके) संबंधीजने (पुत्र-पुत्रीना ससरा आदि सगां) तथा परिजने (#आस-दासी वगेरे)थी छटा पडया अने पोते आ प्रकारने अभिग्रह-नियम कर्यो के " हुं बार वर्ष सुधी कार्योत्सर्ग करीने, हाभिमानना ॥ 144 ॥ श्री कल्प सूत्र: 02 Page #163 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे कल्पमञ्जरी टीका ॥ 145॥ वर्षाणि व्युत्सृष्टकाया कृतकायोत्सर्गः त्यक्तदेहः परित्यक्तशरीराभिमानः सन् ये केचित् दिव्या द्यौः स्वर्गः, तद्वासिसुरगणोऽपि उपचाराद् द्योः, तद्भवाः-देवसम्बन्धिनः, वा-अथवा, मानुष्या मनुष्यसमुद्भवावा तैरश्चा:तिर्यग्योनिसमुद्भवाः उपसर्गाः समुत्पत्स्यन्ते, तान् उत्पन्नान् उपसर्गान् सम्यक् मनोदाढर्थेन सहिष्ये भयाऽभावेन.क्षस्ये-क्रोधाभावेन, तितिक्षिष्ये दैन्याऽकरणेन, अध्यासिष्ये-निश्चलतया, तथा-तदुपसर्गसहनादिषु कस्यापि देवस्याऽसुरस्य मनुष्यस्य वा साहाय्य प्रतीकारकरणे सहायतां नो खलु एपिष्यामि अभिलषिष्यामि । इति ॥suu078॥ . मूलम्-तएणं समणे भगवं महावीरे इमेयारूवं अभिग्गहं अभिगिण्हित्ता बोसटकाए चत्तदेहे मुहुत्तसेसे दिवसे कुम्मारग्गामं फिए। तएणं सिरिवद्धमाणसामी जाव नयणपहगामी आसी ताव गंदिवद्धणपमुहा उम्मुहा जणा णियणियलोयणपुडेहिं पहुदरिसणामयं पिबमाणा पहरिसमाणा आसी। अह य पहू जहा तहा दिहिसरणिओ विपकिट्ठो जाओ तहा तहा दारिदाणं विव सव्वेसि सोकरिसहरिसो पणट्टमारभीअ, गिम्हकालम्मि सरोवराणं जलमिव हरिसोल्लासो सोसिउमुवाकमीअ, वारिविरहेण पफुल्लं कमलकुलं विव सम्वेसि हिययदुस्सहेण पहुविरहेण मलिणं जाय, तमुज्जीविउं पवत्तो सोंडीरो सीयलमंदसुगंधिसमीरोवि भुयंगमसासायै, पुच्वं जाओ तद्दिक्खमहोच्छव- नंदणवणे तदरिसणकप्पतरुतले इट्ठसिद्धीए आणंदलहरीओ जायाओ ताओ सव्वाओ पहुविरहवडवानलम्मि प्न्न्द्वाओ। पहुस्स दुस्सहो विरहो चंदविरहो चगोरमिव, हिययनिखायं सल्लमिव अखिले जणे वहिए क्री। परिओ वित्थरिएण फारेण पहुविरहंधयारेण आययलोयणेसु समाणेसु वि तत्थढिया जणा अनयणा जाया, पाईणा समीईणा पहुपगासणवीणा तत्थचा सोहा निव्वाणदीवसिहगिहसोहेब नासी । पहुम्मि विरहिए समाणे पयसि गलिए नईपुलिणमिव, रसे गलिए दलमिव जणमणो मलिणो संजाओ, जणनयणाओ फारा वारिधारा पाउसम्मि वुट्टिवर्षों तक कायोत्सर्ग किये, देहममत्व का त्याग किये, देवों संबंधी, मनुष्यों संबंधी अथवा तिर्यचों संबंधी जो भी उपसर्ग उत्पन्न होंगे, उन उत्पन्न हुए उपसगों को मानसिक dRr3हता के साथ निर्भय भाव से सहन karU~gA, विना क्रोध के क्षमा karU~gA, अदीन भाव से सहन karU~gA, और निश्चल रह कर सहन क्रूण्गा। उन उपसगो के सहन करने आदि में किसी देव या मनुष्य की सहायता की अभिलाषा भी नहीं karU~gA |suu078|| त्याग करीने दे, मनुष्य अथवा तिय संबंधी जे उपसर्ग (त्रास) उत्पन्न थशे ते उपसर्गोने मानसिक दढता साथे निर्भय भावथी सहन करीश, क्रोध कर्या विना क्षमा करीश, अदीन भावे सहन करीश अने निश्चल रहीने सहन करीश ते उपसर्गो सहन करवा आदिमां कोई पण देव के मनुष्यनी सहायतानी ईच्छा पण नहि करुं." (sU078) भ्ग्व्तोऽभिग्र्ह्ग्र्ह्मू078॥ ॥ 145 ॥ श्री कल्प सूत्र: 02 Page #164 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 146 ॥ ( धारा वि वहिउमारभीअ, पहुवरग्गजो अरिमद्दणो नंदिवद्धणो नरिंदो पक्खलंताऽऽभरणो पडतपभ्रूणसमूहो छिण्णातता faraNo अवणियले सव्वंगेण घसत्तिपडिओ, त दट्टणं सव्वे सामंतप्पभियत्रोऽवि समंतओ अवणियले निवडिया । तएणं विलीणचेयणो नंदिवर्द्धणो भूवो कहंपि चेयणायारेण सीयलोक्यारेण चेयणं णीओ अव वहिओ भवी, निरंतरईसिउसिणस लिलोच्छलियधारामोयणाई लोयणाई पमज्जिय पज्जदुक्खभायणं सयमप्पाणमेव निंदीअ - धी! धी! अम्हाणं पावविवागं, अमू बंधुविरहो पागसासणी असणीविव अम्हे हिणइ । एवं दुस्सहपहुविरहदुक्खेण विष्णो पयाभिनंदणो णंदिवडणो राया मुत्तकंठमाकंदीअ । अस्सा हत्थिष्णेऽवि अस्मई पहुंचमाणा अत्थोगसोगमाइणो भवीअ । तयाणि नच्चसुरेहि मऊरेहिवि नच्चं विसरियं, विडविणो कुसुमाई चई, काण विहरणपरायण हरिणा उपात्ताई तणाई, कणभक्खिणो पक्खिणो य आहारं परिहरीअ । एवं सव्वेसु पाणिसु पहुधिरहविहुरे सो गरवरो पहुं चेयसा चिंतमाणो तत्र एवं वयासी - जत्थ तत्थ य सत्य तुमं चेवावलोय ए विउत्तोसिति तुं वीर ! दुक्खाएवाणुमिज्जइ " ॥ 1 ॥ एवं भासमाणो नन्दिवद्धनो राया सणिसंतं पट्टिओ ॥ sU079 / / छाया -- ततः खलु श्रमणो भगवान् महावीरः इममेतद्रूपमभिग्रहमभिगृह्य व्युत्सुष्टकायः त्यक्त देहः मुहूर्तशेषे दिवसे 'कुर्मार' ग्रामं प्रस्थितः । ततः खलु यावत् श्रीवर्धमानस्वामी नयनपथगामी आसीत् तावनन्दिवर्धनममुखाः उन्मुखा जनाः निजनिजलोचन पुटैः प्रभुदर्शनामृतं पिवन्तः प्रहृष्यन्त आसन् । अथ च प्रभुर्यथा यथा दृष्टिसरणितो विप्रकृष्टो जातः, मूल का अर्थ ' तरणं' इत्यादि । तत्पश्चात् श्रमण भगवान् महावीर इस प्रकार के इस अभिग्रह को ग्रहण करके शरीर की शुश्रूषा और ममता का त्याग किये हुए एक मुहूर्त्त दिन शेष रहने पर 'कुर्मार' ग्राम की ओर विहार किये । तत्पश्चात् जब तक श्री वर्धमान स्वामी नयनपथगामी थे-दिखाई देते रहे, तब तक नन्दिवर्धन आदि सबजन अपने-अपने नयनपुटों से प्रभु दर्शन का अमृत पान करते हुए हर्षित रहे; किन्तु प्रभु ज्यों ज्यों भू अर्थ- 'तणं इत्याहि भाषा प्रहारना मलिग्रहने धार दूरी शरोरनी शुश्रूषा भरताना त्याग कर्यो. तेज दिवसे छेल्ला मुहूत मां भगवान 'कुम्हर' गाम तरफ चाली नीकळ्या. ज्यां सुधी भगनान ष्टिगोचर थयां त्यां सुधी नहिवन वगेरे स्वजनाए अनिमेष ष्टिए टगर टगर जोया कर्युं ने प्रभुना दशनामृतनुं पान करतां हर्षित रह्यां. परंतु ज्यारे प्रभु सृष्टि-मर्यादाथी देखावा बंध थता श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका प्रभुविरहे नन्दिवर्ध नादीनां विलाप - वर्णनम् । ॥suu0 79 ॥ // 146 // Page #165 -------------------------------------------------------------------------- ________________ कल्प मञ्जरी टीका प्रभुबिरहे तथा तथा दरिद्राणामिव सर्वेषां सोत्कर्षहर्षः प्रणष्टुमारभत, ग्रीष्मकाले सरोवराणां जलमिव हर्षोल्लासः शोष्टु मुपाक्रमत, वारिविरहेण प्रफुल्लं कमलमिव सर्वेषां हृदयं दुःसहेन प्रभुविरहेण मलिनं जातम् , तदुज्जीवयितुं प्रवृत्तः श्रीकल्प शौण्डीरः शीतलमन्दसुगन्धिसमीरोऽपि भुजङ्गमश्वासायते, पूर्व याः तद्दीक्षामहोत्सवनन्दनवने तद्दर्शनकल्पतरुतले इष्टसिद्धया आनन्दलहयों जाताः, ताः सर्वाः प्रभुविरहवडवानले प्रणष्टाः, प्रभोर्दुःसहो विरहः च्न्द्र्विर्ह्॥147॥ श्वकोरभिव, हृदयनिखातं शल्यमिवाखिलान् जनान् व्यथितानकरोत्, परितोः विस्तृतेन स्फारेण प्रभुविरहान्धकारेण आयतलोचनेषु सत्स्वपि तत्र स्थिता जना अनयना जाताः, प्राचीना समीचीना प्रभुप्रकाशनवीना तत्रत्या शोभा नजरों से दूर होते गये, त्यों त्यो दरिद्रों के समान सबका उत्कर्षपूर्ण हर्ष समाप्त होना आरंभ होने ल्गा। जैसे ग्रीष्म के समय में सरोवरों का सलिल सूखने लगता है, उसी प्रकार उनका हर्ष मूखने ल्गा। जैसे पानी के विना फूला कमल मुरझा जाता है उसी प्रकार सब का हृदय दुस्सह प्रभु-विरह से मुरझाने ल्गा। उसे ताजा करने के लिए प्रवृत्त हुआ, पटु पवन शीतल मन्द और सुगंधित होने पर भी सांप के श्वास के समान जहरीला प्रतीत होने ल्गा। भगवान् की दीक्षा के महोत्सवरूपी नन्दन कानन में, प्रभु के दर्शन र रूपी कल्पवृक्ष के मूल में इष्ट प्राप्ति से जो आनन्द की लहरें उत्पन्न हुई थीं, वे सभी वीरविरहरूप वड वानल में भस्म हो गी। चकोर को जैसे चन्द्रमा का वियोग दुस्सह होता है, उसी प्रकार प्रभुका विरह, हृदय में चुमे हुए काटे के समान सभी जनों को व्यथा उत्पन्न करने ल्गा। चारों ओर फैले हुए प्रभुविरह रूप सघन अंधकार के कारण वहा~ खडे सभी जन बडे बडे लोचनों के विद्यमान रहते भी न्य्न्हीन्गया तेम तेम दरिद्रोनी समान स्वजनना हशे एछा थवां लाग्यां. जेम उनाळाना प्रखर tA5मां सरेवरनुं पाणी सुकाई जाय छे तेम सनेहीजनेने हर्ष सुकावा लाग्यो. पाणी विना जेम कमळ करमाई जाय छे तेम प्रभुदर्शन विना सवना मन करमावां लाग्यां. तेने विकसित करनारा वहेता मंदमंद शीतल अने सुगंधित पवने पण तेओने सपना श्वाससम विषमय लागता हता. दीक्षा महोत्सव रूपी नंदनवनमां प्रभुदशनरूपी कल्पवृक्षना मूलमां ईष्टप्राप्तिथी जे आनंदनी लहेरीओ उठती : GENmA हता हती ते बधी लहेरीए वीरभगवानना विरह रूपी वडवानल- अग्निमां बळीने खाख थई गई. चर पक्षीने जेम च ने वियोग साले छे तेम प्रभुने वियेग सर्वजनेने सालवा लाग्युं. अने आ विरह शल्यनी माफक खूंचवा लागे. गली प्रभुवियोगने लीधे चोमेर प्रसराएल प्रभुविरह रूप सघन अंधकारने लीधे त्यां उभेला बधा माणसे मोटी मोटी नन्दिवर्ध नादीनां विलाप वर्णनम् । suu079॥ ॥ 147 // छे श्री कल्प सूत्र: 02 Page #166 -------------------------------------------------------------------------- ________________ कल्प श्रोकल्प-स मूत्रे मञ्जरी ॥ 148 ॥ टीका मभुविरहे निर्वाणदीपशिखगृहशोभेवाऽनश्यत् । प्रभौ विरहिते सति पयसि गलिते नदीपुलिनमिव, रसे गलिते दलमिव जनमनो मलिनं संजातं, जननयनतः स्फारा वारिधारा प्रादृषि दृष्टिधारेव वोढुमारभत । प्रभुवराग्रजोऽरिमर्दनोनन्दिवर्धनो नरेन्द्रः प्रस्खलदाभरणः पतत्मसनसमूहश्छिन्नानोकह इव विगतचेतनोऽवनितले सर्वाङ्गेण धसेतिपतितः, तं दृष्ट्वा सर्वे सामन्तप्रभृतयोऽपि समन्ततोऽवनितले निप्तिताः। ततः खलु विलीनचेतनो नन्दिवर्धनो भूपः कथमपि चेतनाजनकेण शीतलोपवारेण चेतना नीतोऽपि अतीव व्यथितोऽभवत् । निरन्तरेषदुष्णसलिलोच्छलितधारामोचने लोचने प्रमृज्य प्राज्यदुःखभाजनं स्वकमात्मानमेवानिन्दत्-धिर धिगस्माकं पापविपाकम् , असौ से हो ग्ये। पहेले की वहा~ की प्रभु के प्रकाश से नूतन और सलौनी शोभा उसी प्रकार नष्ट हो गई, जैसे दीप-शिखा के बुझ जाने पर घर की शोभा नष्ट हो जाती है। जैसे पानी के बह कर निकल जाने पर नदी का तट शोभाहीन हो जाता है, और जैसे रसभाग सूखजाने पर पत्ता मलिन-फीका-निष्पभ हो जाता है, उसी प्रकार जनता का मन मलिन हो ग्या। वर्षा ऋतु में पानी की धारा की तरह लोगों के नयनों से आंसुओं की धारा प्रवाहित होने ल्गी। भगवान् के ज्येष्ठ भ्राता, रिपुओं का मर्दन करने वाले नन्दिवर्धन राजा बेसुध हो कर धर्3आमसे सर्वाग से कटे वृक्ष की तरह-धरती पर गिर par3e,उनके सभी आभूषण ऐसे गिर par3e, मानो वृक्ष के फूल झर्3a गये हों। उन्हें गिरा देख कर सभी सामन्त वगैरह भी इधर-उधर भूतल पर जा गिरे। तत्पश्चात् संज्ञाहीन नन्दीवर्धन राजा किसी प्रकार चेतना उत्पन्न करने वाले शीतलोपचार से होश में आये भी तो अतीव व्यथा का अनुभव करने ल्गे। अनवरत हल्के से उष्ण जल की उछलती धारा बहाने वाले नेत्रों को पौंछकर वह अतीव दुःख के पात्र अपनी आत्मा की इस प्रकार निन्दा करने आंखे होवा छतां आंधळा भींत जेवा थई गया. जेवी रीते दी ओलवातां घरनी शोभा नष्ट थई जाय छे तेवी ज रीते त्यांनी प्रभुना प्रकाशथी थती नथी अने सुंदर शोभा नष्ट थई गई. जेम नदीकांठे धोवाई जतां नदी बेडोळ लागे छे, जेम रस चुसाई जतां फळफूल पत्र दीक्कां लागे छे तेम प्रभुना गया बाद समस्त जनतानां मन रसहीन कां देखावा लाग्यां. श्रावण भादरवानी वर्षोनी धारानी माफक लोकेनी आंखेथी आंसुओनी धारा वहेवा लागी दुमने राड पडावी दे तेवा तेमना मोटा भाई नंदिवर्धन मूछित थईने कापेला वृक्षनी DALI माफक धरती पर पडी गया. जेम वृक्षनां क नीचे गबडवा माडे तेम तेमनां आभूषणे पण एक पछी एक नीचे गबडवा मांडयां निस्तेज थयेल नहिंवर्धनने बेशुद्ध पहेला जोइ सर्वसामत वगेरे पण बेशुद्ध थई बेय पर पडवा लाग्या. नन्दिवर्धनादीनां विलाप्व्र्न्न्न्म्। ma079॥ ॥ 148 // श्री कल्प सूत्र: 02 Page #167 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे कल्पमञ्जरी टीका ॥ 149 ॥ C बन्धुविरहः पाकशासनिरशनिरिव अस्मान् निहन्ति । एवं दुस्सहप्रभुविरहदुःखेन खिनः प्रजाऽभिनन्दनो नन्दिवर्धनो राजा मुक्तकण्ठमाक्रन्दत् । अश्वा हस्तिनोऽपि अणि प्रमुञ्चन्तः अस्तोकशोकभागिनोऽभवन् । तदानीं नृत्यरैमयूरैरपि नृत्यं विस्मृतम् , विटपिनः कुसुमान्यत्यजन् , काननविहरणपरायणा हरिणा उपात्तानि तृणानि, कणभक्षिणः पक्षिणश्चाऽऽहारं पर्यहरन् । एवं सर्वेषु पाणिगणेषु प्रभुविरहविधुरेषु स नरवरः प्रभुं चेतसा चिन्तयन्नाह " यत्र तत्र च सर्वत्र, त्वामेवाऽऽलोकयाम्यहम् । वियुक्तोऽसीति वीर! त्वं, दुःखादेवानुमीयते ॥ 1 ॥ एवं मनसि चिन्तयन्नन्दिवर्धनो राजा स्वनिशान्तं प्रस्थितः ॥ sU079 ॥ लगे-'धिकार है, धिक्कार है हमारे पाप के परिणाम को! यह बन्धु-वियोग इन्द्रके वज्र की तरह हमें चोट पहुंचा रहा है|' इस प्रकार प्रभु के दुस्सह विरह के दुःख से खिन्न और प्रजा को आनन्द देने वाले नन्दिवर्धन राजा मुक्त कंठ से आक्रंदन-रुदन-करने ल्गे। घोर्3e और हाथी आंसू बहाते हुए प्रबल शोक करने ल्गे। उस समय नृत्य करने में शूर मयूर भी नाचना भूल ग्ये। वृक्षों ने कुमुमों का परित्याग कर दिया। वन में विचरण करने में परायण हरिणों ने मुख में ग्रहण किये तृणों को भी त्याग दिया और कण-कण का भक्षण करने वाले पक्षियों ने चुगना बंद कर दिया। इस प्रकार सभी प्राणिगण प्रभु के विरह से व्यथित हो गे। तत्पश्चात् राजा नन्दिवर्धन मन ही मन भगवान् का चिन्तन करते हुए अपने भवन की ओर रवाना हुए ॥ mU079 / / शीत उपचार वडे नंदिवर्धन ज्यारे देशमां आव्या त्यारे तेमनी व्यथाने पार न हतुं. जाणे दुःखना वादळे तुटी पडयो. गळामां डमे भरायो हते. आंसुथी छलकती आंखेने साफ करी आत्मनिंदा करवा लाग्या, "धिकार छे मारा पापना परिणामे ने ! आ बंधुविरह ईन्द्रना वजीना मार समान दुःख आपी रह्यो छे! आम कही तेओ हैयाफाट रेवा लाग्यां ने चोधार आंसु पाडी विलाप करवा लाग्यां. घेडा, हाथी वगेरे प्राणीओ पण आंसु वहावतां प्रबल शेक अनुभववा लाग्यां. आ समये नाच करनार मयूरे पण नाच करवानुं भूली गयां. वो शेकना चिन्ट तरीके पुने त्याग करवा लाग्या. हरणाए मोढामां लीधेलुं घास छोडवा लाग्यां; पक्षीओए चवानुं छोडी दीधुं. आ प्रमाणे सर्व प्राणीओ पण विलाप करवा लाग्यां. झाडपान पण शेकना मार्या झरवा लाग्यां. शेकथी दुःखित थयेल नंदिवर्धन भगवाननुं चिंतन करतां करतां खीन्न भावे पिताना महेले पहोंच्यां. (sU079) प्रभुविरहे नन्दिवर्धनादीनां विलाप्व्र्न्न्न्म्। sU0 079 ॥ FANARTA मां. आ समये नासामां लीलुं घास छेशाकना मार्या करवा लागे ॥ 149 ॥ श्री कल्प सूत्र: 02 Page #168 -------------------------------------------------------------------------- ________________ कल्प टीका-'तएणं समये भगवं' इत्यादि-तता-दीक्षाग्रहणानन्तरं खलु श्रमणो भगवान् महावीरः इममेतपम्= पूर्वोक्तं स्वप्रतिज्ञातम् अभिग्रहम् अभिगृह्य-स्वीकृत्य व्युत्सृष्टकाया-त्यक्तशरीरशुश्रूषः, त्यक्तदेहः परिहृतशरीरमोहः, मुहूर्तशेषेचटिकाद्वयावशिष्टे दिवसे दिने, 'कुर्मार'-ग्राम-कुर्माराख्य-ग्राम, प्रस्थित विहारं कृतवान् । ततः खलु यावत् यावत्कालपर्यन्तम् , श्रीवर्धमानस्वामी नयनपथगामी दृश्यमान आसीत् , तावत्= तावत्कालपर्यन्तं नन्दिवर्धनप्रमुखाम्नन्दिवर्धनादयः, जनाः उन्मुखाः-श्रीवर्धमानावलोकार्थ तदभिमुखाः सन्तः, निजनिजलोचनपुटै स्व-स्व-नेत्रपुटैः प्रभुदर्शनामृतं श्रीवर्धमानस्वामिदर्शनरूपामृतं पिबन्तः सन्तः प्रहृष्यन्तः प्रमोदमाना आसन् अथ-तदनन्तरम् च प्रभु श्रीवर्धमानस्वामी यथा यथा येन येन प्रकारेण दृष्टिसरणितः= नेत्रपथतः, विप्रकृष्ट: दरो जानः तथा तथा तेन तेन प्रकारेण दरिद्राणां दीनानाम् इव सर्वेषां तत्र स्थितानां मञ्जरी ॥ 150 ॥ टीका टीका का अर्थ--'तए णं' इत्यादि । दीक्षा ग्रहण करने के अनन्तर श्रमण भगवान् महावीर पूर्वोक्त अभिग्रह को अंगीकार करके शरीर की शुश्रूषा के त्यागी हुए और देह संबंधी मोह से रहित हुए, जब अनुमान दो घर्3I दिन शेष था, तब 'कुर्मार' ग्राम की ओर विहार किये। उस समय, जितने समय तक श्रीवर्धमान स्वामी दिखाई देते रहे, उतने समय तक नन्दिवर्धन आदि जन भगवान् श्रीवर्धमान प्रभु को देखने के लिए उनकी ओर mu~ha उठाए हुए नेत्र-पुटों से उनके दर्शनरूपी अमृत का पान करते रहे और प्रसन्न होते रहे; किन्तु बाद में श्रीवर्धमान स्वामी जैसे-जैसे दृष्टिपथ से दूर होते चले गये, वैसे-वैसे दीनों के समान वहा~ खर्3e हुए सभी लोगों का वह उत्कृष्ट मा प्रभुविरहे नन्दिवर्धनादीनां विलापवर्णनम् । ॥suu079॥ स्त् अर्थ-'तए ण त्याही. दीक्षा सीधा पछी म भावान महावीर माया प्रभारीना अभिग्रहने अंगीकार करीने शरीरनी सुश्रुषाने त्यागी शरीर उपर मह छे, जयारे बे घडी दिवस माही 2हो त्यारे "भार" गामनी ta23 12 श्यो. ज्यां सुधी नजर पहोंचती रही-जयां सुधी श्री वर्धमान स्वामी दष्टिगोचर रह्या त्यां सुधी नंदिवर्धन वगेरे जेने भगवान श्री वर्धमान प्रभुने जोवाने माटे तेमनी तरफ मुख ऊंचुं करीने नेत्र-पुटोथी मीट मांडी तेमना दर्शन रूपी अमृतनुं पान करता रह्या अने प्रसन्न थतां रह्यां, पण जेम जेम श्री वर्धमान स्वामी दष्टिपथथी दूर दूर थतां गयां तेम तेम दीन माणसनी जेम त्यां एठा थएला बधा लेने ते उत्कृष्ट आनंद विहीन ॥ 15 ॥ श्री 395 सूत्र:02 Page #169 -------------------------------------------------------------------------- ________________ जनानां सोत्कर्षहर्ष उत्कृष्टानन्दः प्रणष्टुं दूरीभवितुम् आरभत-उपाक्रमत, किंच-ग्रीष्मकाले ग्रीष्मऋतौ सरो वराणां जलमिव सर्वेषां जनानां हर्षोल्लासः शोष्टुमुपाक्रमत, वारिविरहेण जलाभावेन प्रफुल्लं=विकसितं, कमलकुलं श्रीकल्प कमलवनमिव सर्वेषां तत्रस्थितानां जनानां, हृदयं मनः, दुःसहेन कष्टसहनीयेन प्रभुविरहेण श्रीवर्धमानस्वामिवियोगेन, मलिनं हतप्रभं जातम् । तत्-सर्वजनहृदयम् , उज्जीवयितुम्-उल्लासयितुं प्रवृत्तः शौण्डीरः निपुणः मञ्जरी ॥ 151 शीतलमन्दसुगन्धिसमीरोऽपि भुजङ्गमश्वासायते-भुजङ्गमश्वास इवाचरति-तद्वद्दाहजनको जात इत्यर्थः । पूर्व टीका तद्दीक्षामहोत्सव-नन्दनवने श्रीवर्धमानस्वामिचारित्रग्रहणो द्देश्यक-बृहदुत्सवरूप-नन्दनवने तदर्शनकल्पतरुतले श्रीवर्धमानस्वामिदर्शनरूपकल्पवृक्षमूले इष्टसिद्धया-अभिलषितसम्पन्नतया या आनन्दलहयः हर्षपरम्पराः जाताः, ताः सर्वाः प्रभुविरहवडवानले श्रीवर्धमानस्वामिवियोगरूपसामुद्रिकाग्नौ प्र्न्न्स्स्त्ताः। प्रभोः श्रीवर्धमानस्वामिनः दुःसहःकष्टसह्यः विरहः चन्द्रविरहः चन्द्रवियोगः चकोरम् इव यथा व्यथितं करोति, हृदयनिखातं हृदयप्रदेशान्तःआनन्द दूर होने ल्गा। जैसे ग्रीष्म ऋतु में सरोवरों का जल मूखने लगता है, उसी प्रकार उनका हर्षोल्लास सूखने ल्गा। जैसे जल के अभाव से विकसित कमलों का समूह शोभाविहीन हो जाता है, उसी प्रकार यहा~ स्थित जनों के हृदय दुस्सह प्रभु-विरह से-श्रीवर्धमान स्वामी के वियोग से मुरझा ग्या। सब के हृदय को प्रफुल्लित करने के लिए प्रवृत्त हुआ सुन्दर, शीतल, मन्द और सुगंधित समीर (पवन) भी साप नादीनां विलापके श्वास के समान संतापवर्धक हो उत्था। पहले भगवान् वर्धमान स्वामी के दीक्षा ग्रहण ke nimitta hue vrnnnm| उत्सवरूपी नन्दनवन में, श्रीवर्धमान स्वामी के दर्शनरूप कल्पवृक्ष के मूल में इष्टसिद्धि से आनन्द की जो suu079॥ लहरें उत्पन्न हुई थीं, वह सब प्रभु के विरहरूप वडवानल में भस्म हो गी। जैसे चन्द्रमा का वियोग चकार को व्यथित करता है, उसी प्रकार भगवान् का वियोग लोगों को व्यथित करने ल्गा। अथवा थवा लाग्या. जेम ग्रीष्म ऋतुमां सरोवरनुं पाणी सूकावा लागे छे तेम तेमनो हलास सूकावा लागे. जेम उदार जळना अभावे विकसित कमळने समूह चीमळाई जाय छे, ए ज प्रमाणे त्यां उपस्थित थएला माणसोनां हदय असह्य 8 प्रविरहथी- श्री वर्धमानस्वामीना विगथी झरवा लाग्यां. सर्वनां हदयने प्रकृद्धिलत करी रहेला सुंदर, शीतळ, हो मंद अने सुगंधित पवन पण सापना झेरी श्वासनी माफक संतापी रह्यो हतो. भगवान वर्धमान स्वामीना दीक्षाग्रहण निमित्ते प्रकटेला उत्सव रूपी नंदनवनमां श्री वर्धमानवामीनां दर्शन रूपी ka9पवृक्षना मूळमां ईष्ट सिद्धिथी आनंदनी जे लहेरे उत्पन्न थई हती ते बधी प्रभुना विरह रूपी दावानळमां भम थई गई. जेम चन्द्रमाने ज विचाग चाउर पक्षीने संतापे छे एज प्रमाणे भगवानने विआयेग लेआना हैयामां अपार व्यथा करवा लाग्यो अने मभुविरहे नन्दिवर्ध ॥ 15 ॥ श्री कल्प सूत्र: 02 Page #170 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे कल्पमञ्जरी ॥ 152 ॥ टीका संलग्नं शल्यं च इव-यथा जनान् व्यथितान् करोति, तथैव अखिलान् जनान् व्यथितान् पीडितान् अकरोत् । परितः सर्वतः विस्तृतेन-अमृतेन स्फारेण-विशालेन प्रभुविरहान्धकारेण आयतलोचनेषु-दीर्घनेत्रेषु सत्स्वपि तत्रस्थिता:-श्रीवर्धमानप्रभुदीक्षास्थानवर्तिनो जनाः अनयनाः अन्धा इव जाताः प्राचीनापूर्वकालीना, समीचीनाशोभना प्रभुपकाशनवीना श्रीवर्धमानस्वामिविराजनाभिनवा तत्रत्या श्रीवर्धमानस्वामिसमलङ्कतस्थानोद्भवा शोभा =रमणीयता, निर्वाणदीपशिख-गृहशोभेव-विध्यानदीपस्य भवनस्य रमणीयतेव अनश्यत्-नष्टाऽभवत् , प्रभौ-श्रीवी रजिने विरहिते-वियुक्ते सति, पयसिजले गलिते-निःसृते, नदीपुलिनम्=नदीसम्बन्धितोयोत्थिततटम् इवन्यथा मलिनं भवति तथा-रसे जलभागे, गलिते शुष्के सति दलं पत्रम् इव यथा मलिनं भवति तथैव-जनमनः लोक हृदयं मलिनं हतोत्साहं संजातम्, जननयनतः लोकानां नेत्रतः स्फारा-महती वारिधारा अश्रुपरम्परा, मादृषिवर्षाकाले दृष्टिधारा-वर्षाधारा इव-यथा वोहुण्-स्य्न्दितुम्-आर्भ्त्-उपाक्र्म्त्। तथा-प्रभुवरजः श्रीवर्धमानस्वामिज्येष्ठभ्राता, जैसे हृदय-प्रदेश में चुमा हुआ शल्य व्यथा pahu~cAtA है, वैसे ही वह वियोग सब को व्यथा देने ल्गा। सब और फैले हुए विशाल प्रभु-विरह के अन्धकार के कारण दीर्घनयन होने पर भी दीक्षास्थान पर विद्यमान जन नेत्रहीन जैसे हो ग्ये। प्रभु के विराजने से नवीन वहा~ की पहले वाली शोभा, अर्थात् भगवान् वर्धमान के विराजने के स्थान की वह रमणीयता उसी प्रकार नष्ट हो गई, जैसे दीपक के बुझ जाने पर भवन की शोभा नष्ट हो जाती है। जैसे पानी का बहाव समाप्त हो जाने पर नदी के तटकी शोभा मलिन हो जाती है, अथवा रस-भाग के मूख जाने पर पत्ते निष्प्रभ हो जाते हैं, उसी प्रकार लोगों के हृदय मलिन-उत्साहहीन हो ग्ये। लोगों के लोचनों से महती अश्रुधारा ऐसी प्रवाहित होने लगी, जैसे वर्षाकाल में वर्षा की धारा बह रही हो। भगवान् के ज्येष्ठ भ्राता, शत्रुओं के विजेता नन्दिवर्धन राजा, अथवा जेम कोमळ हैयामां खुची गएला बाणनी अणी महाव्यथा करे छे एज प्रमाणे ते विग सौने संतापवा लाग्युं. प्रभुविरहने गाढ अंधकार चितरफ फेलावाने कारणे मोटी अने स्वच्छ खेडावाळा होवा छतां पण दीक्षा स्थान पर उपस्थित लोको जाणे नेत्रहीन थई गयां. भगवाननी हाजरीने कारणे त्यांनी शोभामां जे नवीनता अने रमणीयता आवी हती ते जाणे के दीपक बुझाई जतां भवननी शोभा जेम नाश पामे तेम नाश पामी. जेम पाणीनुं वहेण बंध थतां नदीना तटनी शोभा मलीन थई जाय छे, अथवा रस सूकाई जतां जेम पांदडां सुकां अने निस्तेज थई जाय छे ए ज प्रमाणे लोकेआनां हैयां उत्साह विनानां निरस थई गयां, जेम वर्षाऋतुमां वरसादनी धारा पडे छे तेम लोकोनी आंखमांथी श्रावण भादर वसवा मांडयो. प्रभुविरहे नन्दिवर्धनादीनां विलापवर्णनम् । suu079॥ ॥ 152 // श्री कल्प सूत्र: 02 Page #171 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे कल्पमञ्जरी टीका ॥ 153॥ अरिमर्दनः शत्रुपराजयी नन्दिवर्धनः तदाख्यः, नरेन्द्रो राजा प्रस्खलदाभरणः प्रपतदलङ्कारः सन् पतत्प्रसूनसमूहः= प्रस्खलत्पुष्पसमुदायः छिन्नानोकहा-छिन्नवृक्षः इव यथा विगतचेतनः निश्चेष्टः सन् अवनितले पृथ्वीतले, सर्वाङ्गेण= सकलावयवेन धसिति-'धस्' इत्याकारकशब्दपुरस्सरं पतितः-अपतत् । तं-नन्दिवर्धनं पतितं दृष्ट्वा सर्वे-सकला: सामन्तप्रभृतयोऽपि पुरुषाः समन्ततः सर्वतः अवनितले भूतले निपतिताःन्यपतन् । ततः भूतलनिपतनानन्तरम् विलीनचेतनः निश्चेष्टः, नन्दिवर्धनो भूपो-राजा कथमपि केनापि प्रकरण चेतनाकारेण चेष्टाजनकेन, शीतलोपचारेण व्यजनादिना शीतीकरणसाधनेन चेतनांचेष्टां नीतोऽपि-प्रापितोऽपि, अतीव-अत्यन्तं यथा स्यात्तथा व्यथितः दुःखितोऽभवत् । स च निरन्तरेषदुष्ण-सलिलोच्छलित-धारामोचने-निरन्तरम् अविरतं या ईषदुष्णसलिलस्य= किश्चिदुष्णजलस्य उच्छलन्ती या धाराप्रवाहस्तस्या मोचके लोचने-नेत्रे प्रमृज्य-पोञ्छय माज्यदुःखभाजनंबहुदुःखपात्रं स्वकं-निजम् आत्मानमेव अनिन्दत अगहयत् , तथा हि-धिर धिक् अस्माकं पापविपाक-पापपरिणामम् , असौ एषःप्रभु विरहः श्रीवर्धमानप्रभुवियोगः पाकशासनिः इन्द्रसम्बन्धी अशनिः वज्रम् इव अस्मान् निहन्ति-नितरां । जिनके आभूषण नीचे गिर रहे थे, इस प्रकार सब अवयवों से धरती पर घर्3आम से गिर गये, जैसे झर्3अते हुए पुष्पों वाला वृक्ष कट कर गिर गया हो। धरती पर गिरने के बाद वह मूर्छित हो ग्ये। फिर-मूर्छा दूर करने वाले शीतल उपचार से-पंखा आदि के द्वारा हवा करने आदि से होश में आये भी तो अत्यन्त ही दुखी हुए। वह लगातार किंचित् उष्ण जल की धारा के समान अश्रुधारा बहाने वाले नेत्रों को पोंछ कर अत्यन्त दुःखित अपने आत्मा की ही निन्दा करने लगे-हमारे पाप के परिणाम को धिक्कार आम का धिकार है ! यह बन्धुवियोग हमको इन्द्र के वन के समान व्यथा pahu~cA रहा है। इस प्रकार असा प्रभुवियोग जेम खरतां पुष्पवाळुं वृक्ष कपाईने धरणी पर तूटी पडे छे तेम जेनां आभूषणे नीचे पडी रह्यां छे एवा भगवानना जयेष्ठ भाई अने शत्रुओना विजेता राजा नंदिनीवर्धन विरह वेदनाथी शरीर उपरनो काबु गुमावतां धडीम करताक धरणी पर ढळी पड्यां, अने बेहोश थई गया. आजुबाजु एकठा थएला प्रजाजनेए तेमनी मूछी टाळवा शीतळ उपचार करीने तेम ज पंखा वडे पवन वगेरे नाखतां राजा नंदिवर्धन भानमां आव्यां. भानमां आवतां ते अत्यंत दुःखी जणाता हता. आंखमांथी चोधार आंसु वही रह्यां हतां. आ लुछवा छतां पुरनी माफक आंसु उभरातां हतां, दुःखनी कई सीमा न हती. दुःख माटे तेओ पोताना आत्माने धिक्कारवा लाग्या. धिक्कार हजो अमारां पापनां परिणामने. आ कया भवनां पाप उदय आव्यां हशे के मारी आंख सामे मारा प्रभुविरहे नन्दिवर्षनादीनां विलाप hara vrnnnm। kA suu079|| s||153|| श्री कल्प सूत्र: 02 Page #172 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 154 ॥ Qiang Bao हिनस्ति=व्यथयतीति भावः । एवम् अनेन प्रकारेण दुःसहप्रभुविरहदुःखेन = कष्टसहनीय - श्रीवर्धमानस्वामिवियोगजनितखेदेन खिन्नः=दुःखितः प्रजाऽभिनन्दनः स्वकीयप्रजाऽमन्दानन्दकारको नन्दिवर्धनो राजा मुक्तकण्ठम् = सशब्दं यथा स्यात् तथा-आक्रन्दत्= उच्चैररोदीत्, तस्मिन् समये अश्वाः हस्तिनोऽपि, अश्रूणि नेत्रजलानि प्रमुञ्चतः = पातयन्तः सन्तः अस्तोकशोकभागिनः=बहुतरशोकवन्तोऽभवन् । तदानीं = श्रीवर्धमानस्वामिवियोगसमये नृत्यशूरैः = नर्तननिपुणैः मयूरैरपि नृत्यं विस्मृतम्, तथा - विटपिनः = वृक्षाः, कुसुमानि = पुष्पाणि, अत्यजन् = अमुञ्चन् वृक्षाः प्रभुविरहेण पुष्पशोभा रहिता भवन्निति भावः । तथा-काननविहरणपरायणाः = वनविचरण तत्पराः हरिणाः = मृगाः, उपात्तानि= गृहीतानि = तृणानि=पासान, पर्यहरन् = परित्यक्तवन्तः, च पुनः कणभक्षिणः पक्षिणः आहारं =कणभक्षणं पर्यहरन्, एवम् = अनेन प्रकारेण सर्वेषु प्राणिगणेषु प्रभुविरहविधुरेषु - श्रीवर्धमानस्वामिवियोगजनितदुःखाकुलेषु सत्सु सः= श्री वर्धमान स्वामी के विरह -जनित खेद से दुःखित होकर अपनी प्रजा को आनन्दित करने वाले नन्दिवर्धन राजा चिल्ला-चिल्ला कर रुदन करने ल्गे। उस समय में अश्व और हस्ती भी आंसू बहाते हुए अत्यन्त शोक के भागी हुए । श्रीवर्धमान स्वामी के वियोग के समय नाचने में निपुण मयूर मी नृत्य करना भूल गये । वृक्षों ने फूलों का परित्याग कर दिया, अर्थात् वे भी प्रभु के विरह से फूलों की शोभा से रहित हो गे। तथा वन में बिहार करने वाले मृगों ने मुख में लिया हुआ घास भी त्याग दिया। कण का भक्षण करने वाले पक्षियों ने कणभक्षण करना भी छोर्3a दिया । इस प्रकार समस्त प्राणीगण भगवान् के वियोग से व्यथित हुए । तत्पश्चात् भाईने वियेआग थया. आ बन्धुवियेआग ता इन्द्रना वजा जेवा कारी घा मारी rahyo che." peAtAnI प्रजाने आनंदित करनार राजा nadivaSa~na प्रभुने वियोग थतां पत्थरने पण पीगळावे तेवा करूणस्वरे वलापात करवा लाग्या. विरहनी करूणता चारे तरफ व्यापी रही हती. पक्षिओए चणवानु` मुकी दीधुं. हाथी अने घेआडाए जे samAra'bhane शालावता हता ते पण आ वातावरणथी मुक्त न रह्या. तेमनी आंखे अपूर्ण हती. नतन करी रहेला मयूराए तेमनु नर्तन छेडी दीधु. वृक्षे पण विचत न रह्या. नयनामांथी जेम आंसुडा खरे तेम वृक्षे! उपरथी पुष्पा आंसुडानी माफ्क खरखर खरवां लाग्या. वनमां निर्दोष रीते फरतां leALAM मृगलांओए म्होंमां लीधेलुं कडप पण छाडी दीधुं. हा, प्रभु ! तारा वियेआग ! कोने व्यथा नथी उपजावते ? पशु शुं? ने पक्षी शुं? मानवी शुं के देव शुं? वात्सल्यना अवतार एवा प्रभुना विरहथी सारी वनराजी, पशु, पक्षी, मानवी अने देवगण, कोई दु:खथी श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका प्रभुविरहे नन्दिवर्धनादीनां विलाप वर्णनम् । ॥suu079॥ ॥ 154 // Page #173 -------------------------------------------------------------------------- ________________ श्रीकल्प मञ्जरी ॥ 155 ॥ टीका __ प्रभुयियोगविधुरो नरवरो राजा-नन्दिवर्धनः प्रभु श्रीवर्धमानस्वामिनं चेतसा हृदयेन चिन्तयन् स्मरन् कथयति "यत्र च सर्वत्र त्वामेवाऽऽलोकयाम्वहम् । वियुक्तोऽसोति वीर त्वं, दुःखादेवानुमीयते" ॥ 1 ॥ इति । एवं विलपन नन्दिवर्धनो राजा ततः ज्ञातषण्डवनात् स्वनिशान्तं-निजगृहं प्र्स्थित्ःप्यात्ः॥079॥ मूलम्-तत्थ पंदिवद्धणेण वुत्तं-हे वीर ! अम्हे तं विणा सुण्ण वर्ण विव पिउकाणणं विव भयजणणं भवणं कहं गमिस्सामो 1 / हवंति य एत्थ सिलोगा तए विणा वीर ! कहं वयामो, गिहेऽहुणा सुन्न्न्न्व्न्नोव्मान्ने। गोट्ठीमुह केण सहायरामो, भोक्खामहे केण सहाऽह बंधू ! ॥ 1 ॥ सम्वेसु कज्जेमु य वीर-वीरे-चामंतणाईसणो त्व्ज्ज्। पेमप्पकिट्टीइ भजीअ मोयं, णिराऽऽसया कं अह आसयामो ॥ 2 ॥ भगवान् के विरह से दुःखी नन्दिवर्धन राजा श्रीवर्धमान स्वामी को हृदय से स्मरण करते हुए कहते हैं " यत्र तत्र च सर्वत्र, त्वामेवाऽऽलोकयाम्यहम् । वियुक्तोऽसीति वीर ! त्वं, दुःखादेवानुमीयते " ॥ 1" ___ अर्थात्-हे भ्राता! में जहां तहां सब जगह तेरेको ही देखता हू~, अतः कौन कहता है कि तेरा वियोग हुआ है, मुझे तो चारों ओर तूं ही तूं दिखाई दे रहा है परंतु हे वीर ! जब अंतर में दुःख होता है तब अनुमान करता हू~ कि तेरा वियोग हो गया है। इस प्रकार मनहीमन बोलते हुए नन्दिवर्धन राजा ज्ञातखण्ड उद्यान से अपने भवन की ओर रवाना हुए suu079॥ मुक्त न हतुं. प्रभु ते गया. हवे रडे छे फायदो ? एम विचारी भारे हैये नंदिवर्धन राजा एम कहेवा लाग्या के- "यत्र तत्र च सर्वत्र, त्वामेवाऽऽलोकयाम्यहम् । वियुक्तोऽसीति वीर ! त्वं, दुःखादेवानुमीयते" ॥ 1 ॥ अर्थातुहे भाई हुं ज्यां त्यां बधी जगाए तने ज जौं छुं. तो पछी कोण कहे के तारे विग थये छे छे, अने ते चारे तरफ तू ज तुं देखाई रह्यो छे, पण हे वीर ! जयारे अंतरमां दुःख थाय छे त्यारे अनुमान करूं छुं के तारो वियोग थई गयो छे. आ प्रमाणे मनमां ने मनमां बेलता नदिवर्धन राजाए ज्ञातखंड उद्यानमांथी पिताना भवननी तरफ डगलां भर्यो. (sU079) प्रभुविरहे नन्दिवर्धनादीनां विलापवर्णनम् । muu079॥ ॥ 155 // श्री कल्प सूत्र: 02 Page #174 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी ॥ 156 ॥ टीका __ भवन्ति चात्र श्लोकाख केन सहाऽऽचरामा, मावा द्वारे विना शून्य वन ऐप्पियं बंधव ! दसणं ते, सुहंजणं भावि kaya'mha अक्खिणं । नीरागचित्तोऽवि कयाह अम्हे, सरिस्समी सव्वगुणाभिराम ! ॥ 3 ॥ इच्चेवं भुजो भुजो विलपंताणं तेसिं सम्वेसिं अच्छो मोत्तियमालव्व फारा अस्मुहारा निस्स्ण्दिउमुवाक्मी। तह य अच्छिसुत्तियाओ अस्सुबिंदुमुत्ताहलाणि परिओ विकिरिउमार्भी। एवं सोगमयं समयं निरिक्खिय दिनमणीवि मंदधिणी जाओ। एगो अवरस्स दुक्खं परोप्परं दटुं यैत्ति विभाविय विव सहस्सकिरणो अत्थ्मिओ। सूरे अथमिए धरा य अंधयाराऽऽच्छायणं धरीअ, जणा य सोगाउरा विच्छायवयणा सयं सयं गिहं पडिगया ॥muu080॥ छाया-तत्र नन्दिवर्धनेनोक्तं-"हे वीर ! वयं त्वां विना शून्यवनमिव पितृकाननमिव भयजननं भवनं कथं ग्मिस्स्याम्ः। भवन्ति चात्र श्लोकाः-"त्वया विना वोर ! कथं व्रजामो, गृहेऽधुना शून्यवनोपमाने । ___ गोष्ठीसुखं केन सहाऽऽचरामो, भोक्ष्यामहे केन सहाथ बन्धो ! ॥ 1 ॥ मूल का अर्थ-'तत्थ' इत्यादि. उनमें से नन्दिवर्धन ने कहा-हे वीर ! मैं तुम्हारे विना शून्य वन समान और श्मशान के समान भय-जनक राजभवन में कैसे jAU~gA? इस विषय में श्लोक भी है तए विणा वीर! कहं वयामो, गिहेऽहुणा मुन्न्न्न्व्न्नोव्मान्ने। गोट्ठीसुहं केण सहायरामो, भोक्खामहे केण सहाऽह बंधू 1 ॥ 1 ॥ हे वीर ! तेरे विना हम कैसे जाए~? इस समय राजभवन तो सुनसान वन के समान जान par3अता है। हे वीर ! हम किसके साथ गोष्ठी (वार्तालाप के सुख का अनुभव करेंगे? हे बन्धो! हम किस के साथ बैठ कर भोजन करेंगे ॥ 1 ॥ भूजन मयं-'तत्थ' त्या विवा5 42ऐ नविन , "हे वीर!hu~tAvinA शून्य अने मशान जेवा थई पडेलां भयजनक भवनमां केवी रीते जाउं?" आ विषयमां त्रण ग्लएण्के छे ते आ प्रमाणे छे "तए विणा वीर ! कहं वयामो, गिहेऽहुणा सुन्न्न्न्व्न्नोव्मान्ने। ____गोट्ठीसुहं केण सहाऽयरामो, भोक्खामहे केण सहाऽहबंधू ! ॥ 1 ॥ "हे वीर! तारा विना हवे आ भवनमां केवी रीते जाउं ? तारा विना ते आ भवन सुनसान वगडा जेवुं लागे छे. हे वीर ! तारा जतां हुं केनी साथे गडी करीश ? विनोद करीश? हे बंधु ! तारा जतां हुं छे केनी साथे बेसीने भोजन करीश? (1) के प्रभुविरहे नन्दिवर्धनादीनां विलापवर्णनम् । muu080॥ ॥ 156 // PATHA श्री कल्प सूत्र: 02. Page #175 -------------------------------------------------------------------------- ________________ श्रीकल्फ् सूत्रे ॥ 157 ॥ Tao Cuan Wu Tao Can Bian Zhen सर्वेषु कार्येषु च वीर-वीर - त्यामन्त्रणादर्शनतस्तवाऽऽर्य ! | प्रेमप्रकृष्टया अभजाम मोदं निराश्रयाः कम् अथ आश्रयामः ॥2 ॥ अतिप्रियं बान्धव ! दर्शनं ते, सुखाञ्जनं भावि कदाऽस्माकमक्ष्णाम् । नीरागचित्तोपि कदाथ अस्मान् स्मरिष्यसि सर्वगुणाभिराम ! ॥ 3 ॥ " इत्येवं भूयोभूयो विलपतां तेषां सर्वेषामक्षितो मौक्तिकमालेव स्फाराऽश्रुधारा निस्यन्दितुमुपाक्रमत । तथा सवे कज्जे य वोर-वीरे, - चामंतणादंसणओ तवज्ज ! | पेमपट्ठिई भजीअ मोयं, णिरासणा कं अह आसयामो ॥ 2 ॥ ऐप्पियं बंधव ! दंसणं ते, सुहंजणं भावि kaya'mha अक्खिणं । नीरागचित्तोऽवि कयाह अम्हे, सरिस्ससी सव्वगुणाभिरामा ॥ 3 ॥ इति । हे आर्य! सभी कार्यों में 'हे वीर, हे वीर' इस प्रकार तुम्हें संबोधित करके, तुम्हारे दर्शन करके तुम्हारे प्रेम की प्रकृष्टता से आनन्द भोगते थे। मगर आज हम निराधार हो ग्ये। अब किसका आश्रय लेंगे ॥ 2 ॥ हे बन्धु । मेरे नेत्रों के लिए सुखद अंजन के समान तथा अत्यन्त प्रिय तुम्हारा दर्शन अब कब होगा ? हे सर्वगुणाभिराम ! तुम विरक्तचित्त होकर भी कब हमें स्मरण करोगे ? ॥ 3 ॥ सव्वे कज्जेय वीर-वीरे - श्रामंतणादंसणओ tava'jja ! / पेप्पी भजी मोयं, णिरासया कं अह आसयामो ॥ 2 ॥ इप्पियं बंधव ! दंसणं ते, सुहं जणं भावि kaya'mha अक्खिणं । नीराग चित्तोऽवि कयाह अम्हे सरिस्ससी सव्वगुणाभिरामा " ॥ 3 ॥ इति. हे आय! दरेक काममां "हे वीर ! हे वीर ! " करीने तमने पेकारता अने तमारां दर्शन करीने तमारा प्रेमनी प्रकृष्टताथी अमे आनंदनेआ अनुभव करता हता, पण आजे अमे निराधार थतां हवे कोना आश्रय लइए ? (2) * हे बन्युं ! मारा नेत्रोना सुखकारी अंजन समान, तथा घणा प्रिय एवा तारा दर्शन हवे मने कयारे थशे ? हे सर्वांगुणाभिराम! तमे ता हवे विरक्त चित्तवाळा थया छे, छतां कोईक दहाडो ता अमाने याद ता अशाने ? हमारे इरशा ? (3) श्री कल्प सूत्र : 02 CAM कल्पमञ्जरी टीका प्रभुविरहे नन्दिवर्ध नादीनां विलाप वर्णनम् । ॥suu079॥ ॥ 157 // Page #176 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 158 ॥ Bao Bao Can Bao Bao Huang चाक्षिशुक्तिका तोऽश्रुविन्दुमुक्ताफलानि परितो विकिरितुमारभत । एवं शोकमयं समयं निरीक्ष्य दिनमणिरपि मन्दघृणितः । एकोऽपरस्य दुःखं परस्परं दृष्ट्वा दूयत इति विभाव्येव सहस्रकिरणोऽस्तमितः । सूरेऽस्तमिते धरा चान्धकाराऽऽच्छादनमधरत् जनाश्च शोकातुरा विच्छायवदनाः स्वकं स्वकं गृहं प्रतिगताः ॥su080 ॥ टीका- 'तत्थ मंदिवद्धणेण' इत्यादि - तत्र = शोकाकुलेषु मध्ये नन्दिवर्धनेन उक्तं = विलापवचनमुच्चारितम् हे वीर ! वयं त्वां विना शुन्यवनमित्र तथा पितृकाननमिव श्मशानमिव भयजननं भयङ्करं भवनं प्रासादं कथं केन प्रकारेण गमिष्यामः ? | अत्र विषये श्लोकाच भवन्ति यथा - 'तर विणा वीर' इत्यादि - हे वीर ! त्वया विना वयमधुना = नन्दिवर्धन तथा दूसरे लोग बार-बार इस प्रकार का विलाप कर रहे थे। उन सब के नेत्रों से मोतियों की माला के समान महती अश्रुधारा निकल रही थी अत एव नेत्र रूपी सीपों से अश्रुबिन्दु रूपी मोती इधर-उधर विखरने ल्गे। इस प्रकार शोकमय समय देखकर सूर्य भी मन्दकिरणों वाला हो ग्या। एक दूसरे के दुःख को देख कर परस्पर खेद करते हैं, ऐसा सोच कर ही मानो सूर्य अस्त हो ग्या। सूर्य के अस्त हो जाने पर पृथ्वी ने अंधकार रूप काला वस्त्र धारण कर लिया । शोक से आतुर एवं मुरझाये चेहरे से अपने-अपने स्थान पर गये ॥ sU080 ॥ टीका का अर्थ - शोकाकुल लोगों में से नन्दिवर्धन ने इस प्रकार विलाप के वचनों का उच्चारण किया 'हे वीर! तुम्हारे विना सुनसान वन के समान और श्मशान के समान भयंकर भवन - राजभवन में हम किस प्रकार jAe~ge? इस विषय में श्लोक भी हैं - 'तए विणा' इत्यादि । हे वीर ! तुम्हारे बिना अब नंदिवर्षोंन अने अन्यजना, आ प्रकारने विविध विलाप करी रह्यां हतां. तेमनां नेत्रामांथी तुटेली मेआतीनी माळासमान अश्रुप्रवाह वही रह्यो हता. नेत्रा रूपी छीपमांथी, अश्रु रूपी मेआतीडां नीकळी ज्यां ज्यां वेर-विखेर थै रह्यां हतां. राजा, प्रजा अने समस्त प्राणीओनां हैयामां भडभडता शाकाग्नि जोईने सूर्य पण tha'bhI गया. शेकना भागीदार थया. दु:खनेआ भार वधु न जीरवातां पश्चिम दिशामां पेढी गया. सूर्यास्त थतां पृथ्वी उपर अंधारपट छवाई गया. शेकातुर मुखे लोको पण पोतपोताना स्थाने जवा भारे हैये चाली नीकळ्यां. (80) टीकाना अशोकाकुल लाकामांथी नन्दिवने आ प्रमाणे विलापनां वचनेनुं उच्चारण कर्युं", "हे वीर, तमारा विना सून-सान वननां जेवां अने श्मशान समान भयंकर राजभवनमां केवी रीते रही शकाशे ?' आ विषे 4 पशु छे' तर विणा त्याहि. श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका प्रभुविरहे नन्दिवर्ष नादीनां विलाप - वर्णनम् । ॥ suu080॥ ॥ 158 // Page #177 -------------------------------------------------------------------------- ________________ कल्पमञ्जरी टीका श्रीकल्प सूत्रे ॥ 159 ॥ इदानी शून्यवनसदृशे भवने कथं केन प्रकारेण व्रजामः गच्छामः ? हे बन्धो ! अथ=इदानीम् वयं गोष्ठीमुख गोष्ठी-मित्रमण्डली, तत्र सुखम् तत्त्वविमर्शजनितमानन्दं केन सह आचरामा अनुभवामः, तथा केन सह वयं भोक्ष्यामहे ॥ 1 ॥ हे आर्य ! सर्वेषु कार्येषु हे वीर! हे वीर! इति तब आमन्त्रणात् तव दर्शनात् , तव प्रेमप्रकृष्ट्या स्नेहप्राचुर्येण च एतावद्दिनं मोदम् आनन्दम् अभजाम-माप्तवन्तः, अथ तव विरहसमयेऽधुना निराश्रयाः सन्तो वयं के जनम् आश्रयाम: ? ॥ 2 ॥ हे बान्धव ! अस्माकम् अक्ष्णाम् नेत्राणाम् सुखाञ्जनं सुखजनकाञ्जनं अतिप्रियं ते तव दर्शनं पुनः कदा-कस्मिन् काले भावि भविष्यति । हे सर्वगुणाभिराम =हे सर्वगुणसुन्दर ! नीरागचित्तोपिरागरहितमना अपि स्वं कदा-कस्मिन् काले अस्मान् स्मरिष्यसि ? ॥ 3 ॥ शून्य वन के सदृश भवन में हम किस प्रकार जाए~! हे बन्धु ! इस समय हम वह गोष्ठी का सुख-तत्व विचारणा से होने वाला आनन्द-किस के साथ अनुभव करेंगे और किस के साथ भोजन करेंगे? ॥ 1 ॥ हे आर्य ! सभी कामों में 'हे वीर, हे वीर,' इस प्रकार तुम्हें संबोधित करके और तुम्हारे दर्शन करके तथा तुम्हारे प्रेम की प्रचुरता से हम आनन्द-लाभ किया करते थे। अब तुम्हारे वियोग में निराधार हो गये हैं ! हाय, किसका आधार लें ? ॥ 2 ॥ हे बन्धु ! हमारे नेत्रों के लिए सुखजनक अंजन के समान, तथा अत्यन्त प्रिय तुम्हारा दर्शन फिर कब होगा? हे समस्त गुणों से सुन्दर ! राग-रहित चित्त वाले होकर भी तुम हमें कब स्मरण करोगे? ॥ 3 ॥ हे वीर ! तमारा विना हवे शून्य वननां जेवां भवनमां अने केवी रीते जईए ? हे बंधु! आ समये अमे ते गेष्ठीनुं सुख अने तत्त्वविचारणाथी थनार आनंदनो जेनी साथे अनुभव करशुं अने केनी साथे जोजन करशुं?ऊ हे आय! बधां काममां "हे वीर, हे वीर" आ रीते तमने संबोधीने अने तमारां दर्शन करीने तथा तमारा प्रेमनी विपुलताथी अमे आनंद प्राप्त करतां हतां. हवे तमारा वियेगथी निराधार थई गयां छीए. हाय, हवे केने आधार ले ? पारा हे भाई ! अमारी आंखोने माटे सुखजनक आंजणनां जेवां तथा अत्यंत प्रिय तमारां दर्शन करी कयारे ते थशे ? हे समस्त गुणेथी सुंदर भाई ! रागरहित चित्तवाळा थईने पण तमे कयारे अमारूं स्मरण करशे? मैल् प्रभुविरहे नन्दिवर्धनादीनां विलाप्व्न्नेन्म्। m080॥ ॥ 159 // श्री कल्प सूत्र: 02 Page #178 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 160 ॥ काम रामदरबारका एका इत्येवम् अनेकप्रकारमीदृशं भूयोभूयः = पुनः पुनः विलपतां खेदवचनमुच्चरतां तेषां नन्दिवर्धनादीनां सर्वेषां जनानाम् अक्षितः = नेत्रेभ्यो मौक्तिकमालेव - मुक्ताफलमालावत् स्फारा=महती अश्रुधारा= नेत्रजलपरम्परा निस्यन्दितुं निपतितुम् उपाक्रमत = आरभत । तथा च - अक्षिशुक्तिकातः = नेत्ररूपशुक्तिभ्यः अश्रुविन्दुमुक्ताफलानि= नेत्ररोओर्रूपमौक्तिकानि विकिरितुम् = प्रसर्तुम् आरभत, एवम् = एतादृशं शोकसमयं = शोकावसरं निरीक्ष्य= दृष्ट्वा दिनमणिरपि = सूर्योऽपि मन्दघृणिः = मन्दकिरणः - अस्तोन्मुखी जातः । एको जनः अपरस्य दुःखं= प्रभुविरहजनितखेदं परस्परम् = अन्योन्यं दृष्ट्वा दूयते = विद्यति इति = एतत् विभाव्येव = विचार्येव सहस्रकिरणः = सूर्यः अस्तमितः=अस्ताचलं गतवान् । सुरे=सूर्ये अस्तमिते अस्ताचलं गते सति धरा = पृथिवी अन्धकाराऽऽच्छादनम् = अन्धकाररूपवस्त्रम् अधरत्= धारितवती -भूरन्धकारादृताऽभवदिति भावः । जनाः = लोकाश्च शोकातुराः शोकाकुलाः अतएव-विच्छायवदना = निष्प्रभमुखाः स्वकं स्वकं निजं निजं धाम=स्थानं प्रतिगताः = निवृत्यगतवन्तः ॥sU080॥ इस तरह बार-बार दुःखमय वचन उच्चारण करने वाले नन्दिवर्धन आदि सभी जनों के नेत्रों से मोतियों की माला के समान महती A~suoM की धारा निकलने लगी, अत एव A~khoM रूपी सीपों से अश्रु रूपी मोती इधर-उधर बिखरने लगे । इस प्रकार का शोक अवसर जान कर मानों सूर्य भी मन्दकिरणातोन्मुख हो ग्या। एक दूसरे के दुःख को देख कर, परस्पर दुखी होता है, मानो यही सोच कर सूर्य अस्ताचल की ओर चला ग्या। सूर्य के अस्त हो जाने पर पृथ्वी ने अंधकार रूपी काले वस्त्र को धारण कर लिया, अंधकार अर्थात् Dha~ka गी। सभी लोग शोक से आकुल थे, अतएव सब के चेहरे फीके par3a गये थे। वे अपने-अपने स्थान पर चले गये । sU080 ॥ आ रीते वारवार दुःखमय वचनानुं उच्चारण करनार nandivana Adi sarva leAkeAnAM netrAmAMthI meAtIenI mALA समान माटी आंसुओनी धारा वहेवा लागी, तेथी आखा रूपी छीपामांथी अश्रु रूपी meAtI Ama tema verAvA लाग्या. आ प्रकारना शेकने अवसर जाणीने सूर्य पण मंद किरण-मस्तान्मुख थै गया. एकबीजानां दुःख जोइने परस्पर दुःखी थाय छे. जाणे एवु विचारीने ज सूर्य अस्त अस्ताचळनी तरफ चाल्या गयो. सूय अस्त पामतां पृथ्वीए अंधकार रूपी वस्रने धारण करी दीधु. एटले के पृथ्वी अंधकारथी ढंकाई गइ. सघळा लोको शाकथी व्याकुळ हतां, तेथी बधाना चहेरा प्रीकां पडी गयां हतां. tee peAtAtAne स्थाने चाल्यां गयां. पासॢ080ना श्री कल्प सूत्र : 02 Qi Qi कल्प मञ्जरी टीका प्रभुबिरहे नन्दिवर्ध नादीनां विलाप वर्णनम् । ॥suu080॥ ॥ 160 // Page #179 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 161 ॥ Cang Yu Jiang Jiang मूलम् - जया णं समणे भगवं महावीरे खत्तिय कुंडग्गामाओ निग्गच्छित्ता कुम्मारगामस्स समीवं समणुपत्ते, तया णं सूरो अत्थमित्रो, सूरे अत्थमिए साहूणं विहरणं अकप्पणिज्जंति कट्टु भयवं गामासन्नतरुयले वारस - पोरिसिए का उसग्गे ठिए । भगवं य जाव जीवं परीसह सहणसीले आसि, अओ इंददिण्णेण देवदुसेण वि वत्थेण भगवया हेमंते वि सरीरं नो पिहियं । इंददिष्णं देवद्सं वत्थं जं भगवया धरियं तं 'सव्वतित्थयराणं इमो कप्पो' त्ति कट्टु धरियं । अभिकैमणसम जं भगवओ सरीरं सुगंधिदव्वेण चंदणेण य चच्चियं आसि, तग्गंधलुद्धा मुद्धा सुगंधप्पिया भमरपिवीलियाइजंतुणो साहियं चाउम्मासं जाव पहुसरीरं ओलग्गिय ओलग्गिय मंसं रुहिरं च चोसीअ, परं भगवया णो ते णिवारिया । ओ पच्छा बी दिवसे कोऽवि गोवो बलिवद्दे पहुसमीवे ठत्रिय पहुं कहीअ - ' हे भिक्खु ! इमे मे बलवद्दा रक्खणिज्जा, न कहिंपि गच्छिज्ज' त्ति-कहिय सो गोवी भोयणपाणां णियगिहे गओ । भुत्तपीओ सो पहुपासे आगमिय बलिवदे अहूणं तेसिं गवेसणाए अहोरत्तं वर्ण वणं भमीअ । एवं गवेसणाए जया नो लद्वा बलवद्दा तथा सो पहुसमीवे आगच्छइ । तत्थ चरियतणे तित्ते ठिए बलिवद्दे पासइ । तए णं से गोवे आसुरते मिसमिसेमाणे पहुमेवं कही "रे भिक्खू ! किं मम बलिवद्दे संगोविय मए सह हासं करोसि ? भुंजाहि एयस्स फलं " ति कहिय जाव भयवं तज्जेउं तालेउं च समुज्जया ताव दिवि सकस्स आसणं चलै । तए णं से सके देविंदे देवराया ओहिणा मगवओ उवसग्गं आभोगिय मणुस्सलोए हव्वमागमिय तं गोवं एवं वयासी- "हं भो ! गोवा ! अपत्थियपत्थया ! दुरंतपंतलक्खणा ! हीणपुण्ण ! चाउदसिया ! सिरिहिरिधीकित्तिपरिवज्जिया ! अधम्मकामया ! अपुण्णकामया ! नरयनिगोयकामया ! अधम्मकंखिया ! अधम्मपिवासिया ! अपुण्णकंखिया ! अपुष्णपिवासिया ! नरयनिगोय कंखिया ! नरयनिगोयपिवासिया ! किमहं एरिसं पावकम्मं करिसि 1 जं तिलोयनाहं तिलोयवंदियं तिलोयसुहयरं तिलोय हियकरं भगवं उवसग्गे सि'-त्ति कट्टु तं तज्जिउं तालिउं हणिउं उवाकमीअ । तं दद्धुं करुणावरुणालए भगवं सकं देविंदं देवरायं पडिसेहीअ । तए णं से सके देविंदे देवराया पहुं एवं वयासी- " पहू ! देवाणुप्पियाणं आगे बहवे दुस्सहा परीसहोवसग्गा आवडिस्संति, अओऽहं ते निवारिडं तुम्हाणं अंतिए चिट्ठामि । सकिंदस्स अणं सोचा भगवाहियं-" सका ! जे य अईया, जे य अणागया, जे य पडुप्पण्णा तित्थयरा ते सव्वेवि सएण उट्ठाण - कम्म- बल - वीरिय - पुरिसकार - परकमेणं कम्माई खर्वेति असहेज्जा चैव विहरंति, नो णं देवा श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवतो गोपकृतो पसर्ग वर्णनम् । ॥suu081॥ ॥ 161 // Page #180 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 162 ॥ सुर-गाग- जक्ख-रक्श्वस- किंनर - किंपुरिस- गरुल- गंधव्व-महोरगाईणं साहिज्जे इच्छंति "-त्ति नो णं सका ! ममं कवि साहेज्जपश्रयणं । एवं सोचा सक देविंदे देवराया नियमवराहं खमाविय वंदै नमसर, वंदित्ता नमसत्ता जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए । । 081॥ छाया -- यदा खलु श्रमणो भगवान् महावीरः क्षत्रियकुण्डग्रामात् निर्गत्य ' कुर्मार ' - ग्रामस्य समीपं समनुप्राप्तः तदा खलु सुरोऽस्तमितः । सूरेऽस्तमिते साधूनां विहरणमकल्पनीयमिति कृत्वा भगवान् ग्रामाऽऽसन्नतरुतले द्वादशपौरुषिके कायोत्सर्गे स्थितः । भगवांश्च यावज्जीवं परीषहसहनशील आसीत् अत इन्द्रदत्तेण देवदूष्येणापि भगवता हेमन्तेऽपि शरीरं नो पिहितम् । इन्द्रदत्तं देवदृष्यं वस्त्रं यद् भगवता धृतं तत्- 'सर्वतीर्थकराणामयं कल्पः' इति कृत्वा धृतम् । मूल का अर्थ - 'जया णं' इत्यादि । जब श्रमण भगवान् महावीर क्षत्रियकुण्डग्राम से विहार कर 'कुर्मार' ग्राम के समीप pahu~ce, तब सूर्य अस्त ग्या। सूर्य के अस्त हो जाने पर साधुओं को बिहार करना कल्पता नहीं, यह सोच कर भगवान् ग्राम के समीप में एक वृक्ष के नीचे बारह पौरुषी का कायोसर्ग करके स्थित हो गे। भगवान् यावज्जीवन परीषह - सहनशील थे। अत एव उन्होंने इन्द्र के द्वारा दिये हुए देवदूष्य वस्त्र से भी, हेमन्त ऋतु में भी शरीर नहीं Dha~kA । इन्द्र का दिया देवदृष्य वस्त्र जो भगवान् ने धारण किया सो 'समस्त तीर्थकरों का यह कल्प है' ऐसा समझ कर धारण किया । भूलना अर्थ - ' जयाणं' छत्याहि नेवा श्रमण भगवान् महावीर क्षत्रियहु उग्रामनगरथी विहार पुरी 'कुर्मार' ग्रामनी पासे पहोंच्या ते समये सूर्यास्त थया. सूर्यास्त थतां साधुओने विहार करवा कल्पता नथी एम विचारी भगवान गामनी नजीकमां एक वृक्ष नीचे खार पहेआरना कार्यात्सग करी स्थिर उभा रह्या. भगवाने जावजीव सुधी परीषहाने सहन करवानुं व्रत लीधुं हतु. ते अनुसार इन्द्रे वहेआरावेला देवदृष्य वज्रथी पण तेमणे हेमन्त ऋतुनो समय होवा छतां पेआतानुं शरीर ढांकयुं नहि. इन्द्रे वहेआरावेल देवदृष्य वाने आ व्यवहार स तीर्थंकरा आचरे छे एम समजीने प्रभुए तेनेआ स्वीकार कर्या हता. दीक्षा समये भगवानना शरीर उपर सुगधी द्रव्ये तथा चह्नना लेप करवामां आव्या हता. श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवतो देवदृष्ये णापि शरी रानाच्छ दनम् । ॥suu081॥ ॥ 162 // Page #181 -------------------------------------------------------------------------- ________________ कल्प मूत्र मञ्जरी टीका अभिनिष्क्रमणसमये यद् भगवतः शरोरं सुगन्धिद्रव्येण चन्दनेन च चर्चितमासीत् तद्गन्धलुब्धा मुग्धाः सुगन्धप्रिया भ्रमरपिपीलिकादिजन्तवः-साधिकं चतुर्मास यावत् प्रभुशरीरेऽवलग्यावलग्य मांसं रुधिरं च अचूषन् , परं भगवता नो ते निवार्ताः। श्रीकल्प ततः पश्चात् द्वितीये दिवसे कोऽपि गोपो बलीवन् प्रभुसमीपे स्थापयित्वा प्रभुमकथयत्-" हे भिक्षो! ॥ 163 ॥ इमे मे बलीवा रक्षणीयाः, न कचिदपि गच्छेयुरि" ति कथयित्वा स गोपो भोजनपानार्थ निजगृहे gtH। भुक्तपीतः स प्रभुपार्श्व आगत्य बलीवनदृष्ट्वा तेषां गवेषणायाम् अहोरात्रं वनं वनम् अभ्रमत् , एवं गवेषणया यदा न लब्धा बलीवाः, तदा स प्रभुसमीपे आगच्छति, तत्र चरिततॄणांस्तृप्तान स्थितान् बलीवान् पश्यति, ततः खलु स गोप आशुरक्तः मिसमिसायमानः प्रभुमेवमकथयत् दीक्षा के समय भगवान् का शरीर सुगंधी द्रव्यों से तथा चन्दन से चर्चित था, अतः उस सुगंध के लोभी मुग्ध एवं सुगंधप्रिय भ्रमर आदि जन्तुओं ने चार मास से भी कुछ अधिक समय तक प्रभु के शरीर में चिपट-चिपट कर उनका मांस और रुधिर चूसा, परन्तु भगवान् ने उनका निवारण नहीं किया। तत्पश्चात् दूसरे दिन एक गुवाल अपने बैलों को प्रभु के समीप खर्3A करके प्रभु से बोला-'हे भिक्षो ! मेरे इन बैलों की रखवाली करना; ये कहीं चले न जाएं|' इस प्रकार कह कर वह गुवाल भोजन पानी के निमित्त अपने घर चला ग्या। खा-पीकर वह प्रभु के पास आया। बैल दिखाई न दिये । तब वह दिन भर और रात भर सारे वन में बैलों के अन्वेषण में भटकता र्हा। इस प्रकार अन्वेषण karane se jaba baila na mile to vaha भगवान् के पास आया। उसने देखा-बैल वहीं घास खाकर तृप्त हुए बैठे हैं। तब वह गुवाल बहुत क्रुद्ध हुआ और मिसमिसाता हुआ प्रभु से इस प्रकार बोलाआथी ते सुगंधना लोभी एवा भ्रमर-कीडिओ आदि जंतुओए चार मासथी पण वधारे वखत सुधी प्रभुना शरीरे वळगी रही तेमनुं मांस अने रूधिर चूस्युं, ते छतां भगवाने तेमने अटकाव्या नहि, एक दिवस एक गोवाळ पिताना बळदोने लईने आव्या अने प्रभुनी पासे उभा राखी बे के "हे भिक्षु! तुं आ मारा बळदनुं रक्षण करजे अने ते कयांय चाल्या जाय नहि ते जोतो रहेजे,' आ प्रमाणे कही खावा माटे गोवाळ पिताना घेर चाले गये. खाईपीने ते प्रभुनी पासे आव्या त्यारे बळद तेना जेवामां आव्या नहि तेथी तेणे आ दिवस ने रात आखा वनमां तेनी शोधमां वितावी. छतां पण बळदो नहि मळवाथी ते भगवान SET पासे आवी पहं. अहीं आवीने जोयुं तो तेणे बळदने बेठेलां जोयां अने तेओ घास-चार वागाळी rahRAA हता भगवतो गोपकृतो पसर्ग वर्णनम् । सामू081॥ ॥ 163 ॥ श्री कल्प सूत्र: 02 Page #182 -------------------------------------------------------------------------- ________________ श्रोकल्पसूत्रे ॥ 164 ॥ Ma You Cang Ai [(Yan Bian Xian "re भिक्षो ! किं मम बलीवर्दान् संगोप्य मया सह हास्यं करोषि ? भुङ्क्ष्व एतस्य फलम् " इति कथयित्वा यावद् भगवन्तं तर्जयितुं ताडयितुं च समुद्यतते तावद् दिवि शक्रस्याऽऽसनं चलति । ततः स शक्रो देवेन्द्रो देवराजोऽवधिना भगवत उपसर्गमाभुज्य मनुष्यलोके हव्यमागत्य तं गोपमेवमवादीत् - "हे भोः ! गोप ! अप्रार्थित पार्थक ! दुरन्तमान्तलक्षण ! हीनपुण्यचातुर्दशिक ! श्री ही धृतिकोर्तिपरिवर्जित ! अधर्मकामक ! अपुण्यकामक ! नरकनिगोदकामक ! अधर्मकाङ्क्षित ! अधर्मपिपासित ! अपुण्यकाङ्क्षित ! अपुण्यपिपासित ! नरकनिगोदकाङ्क्षित ! नरक निगोद पिपासित ! किमर्थमीदृशं पापकर्म करोषि ? यत् त्रिलोकनाथं त्रिलोकवन्दितं त्रिलोकसुखकरं त्रिलोकहितकरं भगवन्तमुपसर्जयसि" इति कृत्वा तं तर्जयितुं ताडयितुं हन्तुमुपाक्रमत । तद् दृष्ट्वा करुणाऽअरे भिक्षु ! मेरे बैलों को छिपा कर क्या मेरे साथ उपहास करता है ? अच्छा ले, इस का फल चख ले|' इस प्रकार कह कर वह ज्यों ही भगवान् की तर्जना और tAr3अना करने को तैयार होता है, उसी समय स्वर्ग में शक्र का आसन चलायमान हुआ । तब शक्र देवन्द्र देवराज अवधिज्ञान से भगवान पर उपसर्ग आया जान कर तत्काल मनुष्यलोक में आये, और गुवाल se bole- 'are gopa, अमार्थित के प्रार्थी, कुलक्षणी, होन-पुण्य, कृष्ण चतुर्दशी को जन्म लेने वाले, श्री ही धृति और कीर्ति से कोरे, अधर्म की कामना करने वाले, अपुण्य की कामना करने वाले, नरक - निगोद की कामना करने वाले, अधर्म के इच्छुक, अधर्म के प्यासे, अपुण्य के कामी, अपुण्य के प्यासे, नरक - निगोद की इच्छा करने वाले, नरक - निगोद के प्यासे, किस लिये यह पाप कर्म कर रहा है? तीन लोकके नाथ, तीन लोकके वन्दित, तीन लोक सुखकारी और तीन लोकके हितकारी भगवान् को उपसर्ग करता है ?" इस प्रकार कह कर आथी गावाळ घणा गुस्से थया :अने कोषथी धमधमता प्रभुने कहेवा लाग्या-- अरे भिक्षु! शुं तु मारा बळदेने छूपावी राखी मारी मश्करी करवा मागता हता ? ता हवे तुं आवी क्रूर मश्करीनु फळ चाख !' आम खेली भगवानने मारवा तैयार थया. आ समये स्वर्गमां शक्रेन्द्रनु आसन चलायमान थयुं. आसन चलित थतांनी साथे तेणे अविधज्ञानना उपयाग मूकया. आ ज्ञान द्वारा तेना जाणवामां आव्युं के भगवान उपर उपसर्ग आव्यो छे तेथी तत्काल ते मनुष्यलाकमां उतरी आव्या अने गेआवाळने कहेवा लाग्या-- हुं अप्रार्थित प्रार्थी एटले मृत्युना चाहनार, कुलक्षणी, हीणपुण्य, कृष्ण चौदशना जाया, लक्ष्मी, लजजा, धैर्य अने कीतिथी वत, अधम इच्छुक अधमना प्यासा, पापना कामी, पापना प्यासा, नरक-निगोदना इच्छुक शा माटे आ पाप करी रह्यो छे ? तुं आ त्रिलेआकीनाथ, त्रिश्लेक वंदित, त्रणे लेआकना हितकारी अने सुखकारी एवा भगवानने दुःख श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका गोपकृती पसर्गनिवासुरणार्थमिन्द्रा Xian Xian Dong Xian Mian gamanam / ||suu081|| // 164 // Page #183 -------------------------------------------------------------------------- ________________ kalpa मञ्जरी टीका श्रीकल्प सत्र ॥ 165 ॥ सहायार्थ वरुणालयो भगवान् शकं देवेन्द्र देवराज प्रत्यषेधत् । ततः खलु स शक्रो देवेन्द्रो देवराजः प्रभुमेवमवादीत्-"प्रभो! देवानुप्रियाणामग्ग्रेऽपि बहवो दुःसहाः परीपहोपसर्गा आपतिष्यन्ति, अतोऽहं तान् निवारयितुं युष्माकमन्तिके तिष्ठामि । शकेन्द्रस्य तद् वचनं श्रुत्वा भगवता कथितं-शक्र ! ये चाऽतीताः, ये चाऽनागताः, ये च प्रत्युत्पन्नास्तीर्थकराः, ते सर्वेऽपि स्वकेन उत्थानकर्मबलवीर्यपुरुषकारपराक्रमेण कर्माणि क्षययन्ति असहाया एवं विहरन्ति, नो खलु देवाऽमुरनागयक्षराक्षसकिन्नरकिंपुरुषगरुडगन्धर्वमहोरगादीनां साहाय्यमिच्छन्ति' इति नो खलु शक्र ! मम कस्यापि साहाय्यप्रयोजनम् । एवं श्रुत्वा शक्रो देवेन्द्रो देवराजो निजमपराध क्षमयित्वा वन्दते नमस्यति, वन्दित्वा नमस्यित्वा यस्या एव दिशः प्रादुर्भतः तामेव दिशं प्रतिगतः ॥ 9081 ॥ शक्र उसे tAr3अने, तर्जने और हनने के लिये उद्यत हुए। यह देखकर करुणासागर प्रभुने शक्र देवेन्द्र देवराजको मना कर दिया। तब शक्र देवेन्द्र देवराजने प्रभु से इस प्रकार कहा-'प्रभो! देवानुपिय को आगे भी बहुतसे दुस्सह परीषह और उपसर्ग Ae~ge, अतः उनका निवारण करने के लिये मैं आपके पास रहता हूं|' शक्रेन्द्र का कथन सुनकर भगवान् बोले-'हे शक्र ! जो तीर्थकर अतीत में हुए हैं, भविष्यत् में होंगे ओर वर्तमान में हैं, वे सभी अपने ही उत्थान, कर्म, बल, वीर्य, पुरुषकार और पराक्रम से कर्मों का क्षय करते हैं, असहाय ही विचरते हैं। देवों, असुरो, नागों, यक्षों, राक्षसों, किन्नरों, किं पुरुषों, गरुडो, गन्धों , और महोरगों आदि देवोंकी सहायता की इच्छा नहीं क्र्ते। हे शक्र ! मुझे किसोकी सहायताका प्रयोजन नहीं है|' इस प्रकार सुनकर शक्र देवेन्द्र देवराजने अपना अपराध खमाकर वन्दना और नमस्कार किया। वन्दना नमस्कार कर के जिस दिशा से वह प्रकट हुए थे, उसी दिशा में चले गये । / 81 ॥ आपी रह्यो छे?" आम कही शकेन्द्र तेने मार मारवा तैयार थया. आ दश्य जोई प्रभुए शकेन्द्रने तेम करता अटकाव्या. ते वखते शक्रेन्द्र प्रभुने प्रार्थना करी के "हे भगवन्त ! आपनी उपर आगळ घणु परीषह अने दुःख आवी पडशे, माटे तेना निवारण अर्थे हुं आपनी साथे रहुं?' शहेन्द्रनुं कथन सांभळी भगवान बोल्या, "हे शक्र! जे जे तीर्थंकर भूतकाळमां थया छे, वर्तमानमां थाय छे अने आगामी काळे थशे ते बधा पिताना उत्थान कमबल-वीय-पुरूषकार अने पराक्रम वडे कमने क्षय करे छे अने असहाय पणे विचरे छे. तेओ कदापि पण देव-असुर-नाग-यक्ष-राक्षस-किन्नर-जिंपुरूष-गरूड गंधर्व अने महारग आदिनी सहायता विना ज विचारे छे अने तेओनी मददनी लेश पण ईच्छा राखता नथी तेथी ते शक्र ! मारे कोईनी पण सहायतानी जरूर नथी. आ प्रमाणे सांभळीने देवराजे पेतानी विनंति कुफ राखी अने मिन्द्रमा र्थनायां भगवत्कृत से निस्सेध्ः। sU0810 ॥ 165 // श्री कल्प सूत्र: 02 Page #184 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे कल्पमञ्जरी टीका ॥ 166 ॥ टीका-'जयाणं' इत्यादि । यदा यस्मिन् समये खलु श्रमणो भगवान् महवीरः क्षत्रियकुण्डग्रामात् निर्गत्य=निःसुत्य कुर्मारग्रामस्य समीपं समनुप्राप्तो गतवान् तदा तस्मिन् काले मूरः सूर्यः अस्तमितः अस्तं gtH। सूरे अस्तमिते सूर्यास्तमनानन्तरं साधूनां विहरणं-विहारः अकल्पनीयम् इति नियमोऽस्तीति कृत्वा इति बुध्वा भगवान् श्रीवीरप्रभु ग्रामाऽसन्नतरुतले-कुर्माराख्यग्रामनिकटवर्तिवृक्षमूले द्वादशपौरुषीके-द्वादशपौरुष्यः प्रहरा यस्य स तथा तस्मिन्-द्वादशपहरावधिके कायोत्सर्गे स्थित्ः। भगवांश्च यावज्जीव-जीवनपर्यन्तम् , परीषहसहनशील:-शीतोष्णादिसहनकारी आसीत् । इन्द्रदत्तेन देवदूव्येण देववस्त्रेणापि भगवता हेमन्तेऽपि हेमन्तऋतावपि शरीरं नो पिहितम् नो आच्छादितम् । अन्येषु ऋतुषु तु टीका का अर्थ-जिस समय श्रमण भगवान् महावीर क्षत्रिय कुण्डग्राम से विहार कर कुर्मार ग्राम के समीप गये, उस समय सूर्य अस्त हो ग्या। मूर्य अस्त होजाने पर साधुओं को विहार करना नहीं कल्पता है, ऐसा नियम है, ऐसा जानकर भगवान् महावीर स्वामी, कुर्मार ग्राम के समीप के वृक्ष के नीचे बारह महर तक किया जाने वाला कायोत्सर्ग करके स्थित हो ग्ये। भगवान् जीवनपर्यन्त शोत, उष्ण, आदि परीपहों को सहन करने वाले थे। उन्होंने इन्द्र के द्वारा दिये हुए देवदृष्य वस्त्र से भी, हेमन्त ऋतु में भी, शरीर को आच्छादित नहीं किया। इस से यह स्वतः भगवानने वंदना-नमस्कार कर्या. वंदना-नसरकार करीने जे दिशामांथी आव्या हता ते दिशामां चाल्या गया. (sU081) विशेषार्थ-द्रव्य अने भावे साधुपणुं अपनाव्या बाद केवळ शुष्कता आदरी बेसी रहेवुं भगवानने पालवे तेम न हतुं. कारण के पूर्वे असंख्यात भवेमां भ्रमण कर्युं हतुं. ते ब्रमण दरम्या न बांधेल शुभाशुभ कर्मो द्वारा आमप्रदेश पर जे मेह रूपी जाळा बंधाई गया हता तेनुं छेदन-भेदन करवा माटे निरव शांतिनी जरूर हती. आ निरव शांति केई उजजड अने वेशन प्रदेशमां जई केवळ आत्म उत्थान अर्थे भेळववामां आवे ते ज लेखे लागी कहेवाय. ए इरादाथी कुर्मार नामना गामनी समीपे जई बार पहेरने काउसग्ग करी शुद्ध चिंतवनमां भगवान उभा रह्या. काउसग आदरतां मन ए चिंतनमां ओतप्रोत थवा लाग्युं. काया हलन-चलन विनानी स्थिर थई. वचन ते स्थिर करवानुं हतुं ज नहि कारण के ते तो पहेलेथी ज मौनपणामां परावृत पामी गयुं हतुं. आ मन-वचन-कायाना रूधनने जैन पारिभाषिक शब्दोमां "कायेत्सग' कहे छे. भगवान द्रव्य अने भावे नग्न हता, परंतु व्यावहारिक रीते ज्यारे तीथ करे द्रव्य साधुपण अंगिकार करे छे त्यारे तेमने देवदूष्य नामनुं वस्त्र शरीर ढांकवा माटे वहोराववामां आवे छे. पण आ वसनुं अर्पण करवुं देवदृष्येर णापि भगवतःशरीरमाच्छादनम् । 081 ॥ स ॥ 166 ॥ श्री कल्प सूत्र: 02 Page #185 -------------------------------------------------------------------------- ________________ श्रीकल्प मूत्रे मञ्जरी टीका ॥ 167 ॥ सुतरामेव शरीरं नो पिहितमिव बोध्यम् । इन्द्रदत्तं देवदृष्यं यद् भगवता धृतम् , तत् सर्वतीर्थकराणाम् सर्वेपाम् जिनानाम् अयं-शकार्पितवस्त्रग्रहणरूपः कल्प: आचारोऽस्ति-इतिकृत्वा इति ज्ञात्वा धृतम्-धारितम् । अभिनिष्क्रमणसमये-दीक्षाप्रसङ्गे यद् भगवतः शरीरं सुगन्धिद्रव्येण कस्तूरीकुङ्कमादिना चन्दनेन-श्रीखण्डचन्दनेन च चर्चितं लिप्तम् आसीत् तत्सुगन्धलुब्धाः तेषां सुगन्धिद्रव्यचन्दनानां सुगन्वे लुब्धाः आसक्ताः अतएव मुग्धाः मोहं गताः सुगन्धमिया:-सुगन्धानुरागिणः भ्रमरपिपीलिकादि जन्तवः भ्र्म्र्कीत्तिकाप्र्भृतिपान्निन्ः। साधिकम्-सातिरेकम् चतुर्मासं-चतुरो मासान् यावत् प्रभु शरीरे अबलग्यावलग्य=पुनः पुनः संबध्य मांसं रुधिरं= समझा जा सकता है कि अन्य स्तुओं में भी भगवान ने अपने शरीर को वस्त्र से आच्छादित नहीं किया। इन्द्र द्वारा दिया गया देवदूष्य वस्त्र जो भगवान् ने ग्रहण किया सो सभी तीर्थकारो का, इन्द्र के द्वारा अर्पित किये गये वस्त्र को ग्रहण करना आचार है, ऐसा जानकर ग्रहण किया। दीक्षा के अवसर पर भगवान् के शरीर का सुगंधित द्रव्यों से-कस्तूरी-कुंकुम आदि से, तथा श्रीखण्डचन्दन से लेपन किया गया था, उनकी सुगंध में आसक्त, अत एव मोह को प्राप्त एवं सुगंध के अनुरागी भ्रमर आदि जन्तु, चार मास से भी कुछ अधिक समय तक प्रभु के शरीर में बार बार चिपट कर उनके मांस भगवत उपसर्ग वर्णनम् । suu081॥ अने लेवुं ते एक जीनव्यवहार एटलेके कःपव्यवहार-आचार थई गयेल छे. भगवान कोई पण ऋतुमां वस्त्रने ग्रहण करता न हता तेम ज इच्छता पण न हता. तेमणे शरीरने पुगलने पिंड पहेलेथी ज मान्यो हतो अने आत्मद्रव्य ए शुद्ध-निरंजन-निराकार पर द्रव्यथी तद्दन निराळुं अने सर्वथा भिन्न छे एम अनुभवता आव्या छे एटले ज्ञान-दर्शननी शुद्धता अने निर्मळताने मूळथी ज श्रद्धापणे अपनावी छे एटले पुद्गल उपरनी रुचि अने भाव स्वनिर्णयनी अपेक्षाए छूटी गया छे. मात्र तेना पर बाह्य संग ज छेडवाने रहे छे तेथी हेमंत अने अन्यऋतुमां वस्त्र आदिनुं मानसिक ग्रहण पण तेमने रहेतुं नथी. केवळ आत्मा तरफनी रूचिने स्थिर करवा चारित्र ग्रहण करवामां आवे छे. भगवानना शरीर पर दीक्षा प्रसंगे चंदन आदिना श्रेष्ठ लेप करवामां आव्या हता. जेनी सुगंध महेक महेक थती हती. मानव पण आ सुगंधथी तेमनी तरफ खेंचातुं हतुं ते जीवजंतुओनी वात ज शी ? कारण के जीवजंतुओने मानव करतां ध्राणेन्द्रिय शक्ति तीव्र होय छे, तेथी साधारण पण गंध आवतां तेओ ते तरफ आकर्षाय छे. ज्यारे भगवानना शरीर उपरनी सुगंध मने गम्य होवाने कारणे भमराओ अने कीडिओ वगेरे जतुओ खेंचायां. सुगंधिनुं पान करतां करतां तेओने रस पडशे के तेओ तेमना शरीरमां काणा पाडी, घरनी माफक तेमां ॥ 16 ॥ शु श्री 395 सूत्र:02 Page #186 -------------------------------------------------------------------------- ________________ श्रीह5सूत्रे ॥ 168 ॥ शोणितं च अचूषन, परं किन्तु - भगवता ते = मांसरुधिरं पिबन्तो भ्रमरादयो जन्तवो न निवारिताः-न दूरीकृताः । ततः पश्चात् = दीक्षा ग्रहण दिवसानन्तरं द्वीतीये दिवसे कोऽपि गोपो= गोपालो बलीवर्दान वृषभान् प्रभुसमीपे स्थापयित्वा प्रभुम् अकथयत् हे भिक्षो ! इमे= एते मे मम बलीवर्दा:-त्वया रक्षणीयाः येन कचिदपि न गच्छेयुः इति कथयित्वा स गोपः भोजनपानार्थम् निजगृहे गतः, तत्र भुक्तपीतः = कृतभोजनपानः सन् सततः स्वगृहात् प्रभुपार्श्वे आगम्य बलीवर्दान् अदृष्ट्वा तेषां बलीवर्दानाम् गवेषणायाम् अन्वेषणायाम् अहोरात्रं और रुधिर को चूसते थे, मगर भगवान् ने मांस और रुधिर को चूसने वाले उन जन्तुओं को हटाया तक नहीं । तत्पश्चात् दूसरे दिन कोई गुवाल बैलों को प्रभुके पास खर्3A कर के प्रभु से बोला-' हे भिक्षु ! मेरे इन बैलों को देखरेख रखना, जिस से यह कहीं चले न जाए। इस प्रकार कह कर वह गुवाल भोजनपानी के लिए अपने घर चला ग्या। खाने-पीने के पश्चात् वह अपने घर से भगवान् के निकट आया तो रही चार महिनाथी पण वधारे भगवानना रूधिरनुं अने मांसनु भक्षण करतां अचकाया नहि. कारण के तेएने आ उत्तम पुरूषनु लेही-मांस साकर जेवां मीठां लाग्यां तेथी तेओए तृप्त थतां सुधी भगवाननुं रूधिर पीधा कर्युं", आत्मा स्व-पर प्रकाश कहेवाय छे. आत्मानुं आजस अने प्रभाव शरीरना सूक्ष्म राम-राय द्वारा प्रगट थाय छे. जेम गुणा द्वारा आत्मा शुद्ध थतेआ जाय छे तेम शरीरना रजकणा पण मलीनतामांथी शुद्धपणामां प्ररावृत्त थाय छे. आथी शरीरनी अंदर रहेला हाड-मांस-चरखी-लेही श्वासेआश्वास पण सुगंधीवाळा अने मिठाशवाळा थवा मांडे छे. लेही अने मांसनुं आवुं चूसण थतां भगवानने अनंत वेदना थवा लागी, ते पण भगवाने तेमने तेम करतां कयां नहि. वशरीरने तेओश्रीए पातानु मान्युं ज न हतुं तेथी ते शरीर पर पेआताना हक्कपण मान्या न हता, कारण के आत्मभान थतां तेओने देह अने आत्मा जुदा ज भास्या हता. बीजो परीषह मानवकृत अहीं वर्णववामां आवे छे. आ ग्राम्य प्रदेशमां वसता ग्राम्यजने केवा खुल्लु अने मूख होय छे तेनुं दृष्टांत 'गावाल ' ना छांत परथी मळी आवे छे. तेओ शुद्ध आत्मिक अने निले पदशावाळा साधु पुरूषोने तेओना बाह्य आचार-विचारथी पण ओळखी शकतां नथी एटले सुधी ते मूख होय छे. जोयाजाण्या विना ते गावाळ भगवानने दुःख आपवा तैयार थया ते एक जडपण छे; एम आ उपरथी स्पष्ट तरी आवे छे. आवा जडबुद्धिवाळा ग्राम्य प्रदेशोमां केवळ दुःख स्वय' उपार्जन करवा माटे ज भगवाने विहार शरू कर्या. श्री कल्प सूत्र : 02 C मञ्जरी टीका भगवतो गोपकृती पसर्ग वर्णनम् । Im.8 h%06aa Page #187 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी ॥ 16 ॥ टीका कर तृप्त हुए यावत् वनं वनम् तन्निकटवर्ति प्रत्येकं वनम् अभ्रमत । एवम् अनेन प्रकारेण गवेषणया यदा बलीवः वृषभाः न लब्धाः-तदा-स गोपः प्रभुसमीपे आगच्छति, आगतमात्रः-स तत्र श्रीवीरसमीपे चरितणान्-भक्षितघासान् __ अतएव तृप्तान स्थितान बलीवान् पश्यति । ततः बलीवईदर्शनानन्तरं खलु स गोपः आशु रक्त-शीघ्रक्रोधारुणो मिसमिसायमानः क्रोधेन प्रज्वलन्= उच्चै नीचेः पादौ संचालयन् प्रभु श्रीवीरस्वामिनम् एवम् अनुपदं वक्ष्यमाणं वचनम् अकथयत्-रे भिक्षो! मम बलीवान संगोप्य मया सह हास्यं करोषि ? भुक्ष्य अनुभव एतस्य हास्यस्य फलम्' इति कथयित्वा यावत् भगवन्तं धीवीरस्वामिनं तर्जयितुं तर्जन्यङ्गलीप्रदर्शनपूर्वकं भलैयितुं, ताडयितुम् चपेटादिनाभिहन्तुं समुद्यततेउद्युक्तो भवति तावद् दिवि=देवलोके शक्रस्याऽऽसनं calati kmpte। ततः आसनचलनानन्तरं खलु स शक्रो देवेन्द्रो उसे वहां बैल न दीखे। तब वह बैलों की खोज में दिनभर और रातभर उस वन के निकटवर्ती प्रत्येक वन में भ्त्त्का। इस प्रकार खोज करने पर भी baila na mile to vaha गुवाल लौट कर भगवान के पास आया। आ कर उसने देखा कि बैल घास खा कर तृप्त हुए वहा~ बैठे हैं। बैलो को देखने के अनन्तर गुवाल एकदम क्रोध से लाल हो ग्या। क्रोध से जलता हुआ-ऊपरनीचे पैर पटकता हुआ वह श्रीवीर प्रभु से बोला-'रे भिक्षु ! मेरे बैलों को छिपाकर मेरे साथ हांसी करता है ? ले, इस हांसी का फल भोग । ' इस प्रकार कह कर ज्यों ही वह भगवान की तर्जना (तर्जनीअंगुली उठा कर भर्त्सना) करने और ताडना करने (थप्पर्3a आदि से मारने) को उद्यत होता है, त्यों ही स्वर्गलोक में शक्र का आसन kA~pane ल्गा। आसन कओण्पने पर शक देवेन्द्र देवराजने अवधिज्ञान से भगवान् - भक्तिभावथी जेनुं हदय हमेशां उछळी रह्युं छे अने मृत्युलोकमां जे कांई सूफम के स्कूल बनाव बने तेनुं जेने तकाल जाण थाय छे एवा शब्दे भगवाननी पासे आवी आ मूख शिरोमणी भरवाडने खूब ठपको आपे अने भगवान पासे हमेशा तेमना रखेवाळ तरीके रहेवा प्रभुने विनंति करी, जेथी तिर्यंच अने मानवकृत उपसर्गोनुं पते निवारण करी शके. भगवान ते स्वयं बुद्ध हता तेओ जाणता हता के जेणे जे जे कर्म बांध्या होय ते ते तेने जाते ज भेगववां पडे छे. पिताना ज बळ अने वीर्य वडे अनंतकाळनुं आत्मप्रदेशे लागेलुं अज्ञान रूपी आवरण जाते ज खसेडवुं पडे तेमां कोईनी सहायता काम आवती नथी. बाह्य उपसर्गो ते निमित्त रूप छे. बाह्य उपसर्गो अंदरना कमेना उदय आव्ये बहार देखाय छे अने आवी मळे छे. आंतरिक कर्मोदय घणा ज सूम-पुद्गल परमाणए रूप छे; ते अन्यजनथी केम अटकावी शकाय ? ध से लाल को छिपाकर भगवतो गोपकृतो. पसर्गवर्णनम् । suu082॥ ॥ 169 // श्री कल्प सूत्र: 02. Page #188 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी टीका सूत्रे ॥ 17 ॥ गोपस्य देवराजः अवधिना अवधिज्ञानोपयोगेन भगवन्तः श्रीवीरस्वामिनः उपसर्गम् आभुज्य-ज्ञात्वा मनुष्यलोके हव्यम्= शीघं आगत्य तं गोपं एवम्=अनुपदं वक्ष्यमाणं वचनम् अवादीत्-हं भो गोप! =रे गोपाल ! 'हं भोः' इति तिरस्कारपूर्वकमामन्त्रणम् , पुनरपि तमेव संबोधयति-'अप्पत्थियपत्थय' इत्यादिना रे अमार्थितपार्थक !-न केनापि यत्पार्थितं वाञ्छितं--तन्मरणं तत्मार्थक--तदिच्छो ! रे दुरन्तमान्तलक्षण ! दुरन्तानि दुष्टपर्यवसानानि, पान्तानि-अशोभनानि लक्षणानि-लक्ष्यन्ते शुभाशुभफलानि ज्ञायन्ते एभिरिति लक्षणानि-हस्तकरादिरेखातिलमषकादिरूपाणि सामुद्रिकशास्त्रमसिद्धानि चेष्टितानि वा यस्य ताश! रे हीनपुण्यचातुर्दशिक! हीनं पुण्यं यस्यासौ हीनपुण्यः, चतुर्दश्यां जातः चातुर्दशिकः हीनपुण्वश्चासौ चातुर्दशिकश्चेति-हीनपुण्यचातुर्दशिकस्तत्संबुद्धौपापात्मन्नित्यर्थः, तथा श्री-ही-धृति-कीर्ति परिवर्जित ! श्रिया शोभया वैभवेन वा हिया लज्जया घृत्या धैर्येण कीआ ख्यात्या च परिवर्जित-सर्वतो रहित ! रे अधर्मकामक! अधर्मस्य कामः-वाञ्छा यस्य तादृश ! रे अपुण्यकामक !-अपुण्येच्छुक !, रे नरकनिगोदकामक !-नरकनिगोदरूपनीचगत्यभिलापिन् ! तथा-रे अधर्मकाक्षित ! अधर्मकाङ्क्षायुत! रे अधर्मपिपासित ! अधर्मपिपासायुत !, रे अपुण्यकाक्षित अपुण्यकाक्षायुत !, रे अपुण्यवीरस्वामी पर आये हुए उपसर्ग को जानकर, और उसी समय मनुष्यलोक में आकर उस गुवाल से कहा-'रे गुवाल! अरे जिसकी कोई इच्छा नहीं करता उसकी अर्थात् मृत्यु की इच्छा करने वाले! अरे दुष्ट फलदायक और अशोभन लक्षणों वाले ! (जिन से शुभ-अशुभ समझा जाय वह लक्षण, सामुद्रिकशास्त्र में प्रसिद्ध हथेली आदि की रेखाए~, तिल, मषा आदि अथवा चेष्टाए~ लक्षण कहलाती हैं) अरे हीन पुण्यवाले, कृष्ण चतुर्दशी को जन्म लेनेवाले ! अर्थात् पापी! अरे श्री (शोभा या वैमव) ही (लज्जा) धृति (धैर्य) कीर्ति (ख्याति) से सर्वथा शुन्य ! अरे अधर्म के कामी!, अरे अपुण्य और नरक-निगोद के कामी!, अरे ! अधर्म की कांक्षा करने वाले ! अधर्म के प्यासे !, अरे अपुण्य की कांक्षा करने वाले !, अरे अपुण्य के प्यासे!, अरे न्र्का कर्मोदयने आत्मा पिते ज समजी शके अने तेने फळ आपतां पिते पण अटकावी शके तेम नथी. केवळ सारामाठा फळ रूपे परिणमती वखते पोते तेमां रागद्वेष करी जेडाय नहि; अने पिताना स्वभाव तरफ लक्ष करी आ उदय तरफ दुर्लक्ष करे अने वेदनाने समभावे भगवे. आ जातनुं सूफमपणे वरततुं आंतरिक कार्य पिता द्वारा ज थई शके. बीजे कई आ अरूपि रचना अने तेनी कार्यपद्धति शी रीते समजी शके ज्यारे समज पण न पडी शके ते तेनुं निवारण पण केम करी शके ? आ निवारणनो साट उपाय मारा ज हाथमां छे ने मारा सिवाय तिर्स्कार्ः। ॥suu082॥ ॥ 17 // श्री कल्प सूत्र: 02 Page #189 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 171 ॥ Qi Ao Hai Fei Qian Wei Yan Wei You Wei Liao Man Man Man पिपासित ! - पुण्यपिपासायुत ! रे नरकनिगोदकाङ्क्षित ! = तरकनिगोदकाङ्क्षायुत ! रे नरकनिगोदपिपासित != नरकनिगोद पिपासात ! किमर्थम् = कस्मै प्रयोजनाय ईदृशम् = एतादृशम् पापकर्म करोषि यत् त्रिलोकनाथं = त्रिलोकपति, त्रिलोकवन्दितं = त्रिलोकनमस्कृतं, त्रिलोकसुखकरं = त्रिलोकप्रमोदकारिणम्, त्रिलोकहितकरं = त्रिलोककल्याणकारिणम्, भगवन्तम् = श्री वीरस्वामिनम् उपसर्गयसि = उपसर्ग करोषि ?" इतिकृत्वा - इतिकथयित्वा तं गोपं तर्जयितुम् - अङ्गुल्यादिना ताडयितुं चपेटादिना, हन्तुं = मारयितुम् यष्ट्यादिना उपाक्रमत = उद्यतोऽभूत् । तद्-दृष्ट्वा करुणावरुणालयः = दयासमुद्रो भगवान् श्रीवीरस्वामी शक्रं देवेन्द्रं देवराजं प्रत्यषेधत् = निवारितवान् । ततः खलु स शक्रो देवेन्द्रो देवराजः प्रभुं = श्रीवीरस्वामिनम् एवं वक्ष्यमाणं वचनम् अवादीत्-प्रभो != स्वामिन् ! देवानुप्रियाणां भवताम् अग्रेऽपि बहवः = अनेके दुःसहाः = कष्ट सहनीयाः परीषहोपसर्गाः = परीषहा- शीतोष्णादयः, उपसर्गाः - देवादिकृताश्च आपतिष्यन्ति = आगमिष्यन्ति, अतः अहं तान् निवारयितुं देवानुप्रियाणामन्तिके = पार्श्व तिष्ठामि । ततः शक्रेन्द्रस्य तद् वचनं श्रुत्वा भगवता = श्रीवीरस्वामिना कथितम् ' हे शक्र ! ये च अतीताः= भूतकालीनाः, ये च अनागताः = भूविष्यत्कालीनाः ये च प्रत्युत्पन्नाः = वर्तमानकालीनाः तीर्थकराः सन्ति, ते सर्वेऽपि स्वकेन = निजेन उत्थानकर्म बलवीर्य पुरुषकार पराक्रमेण - तंत्र उत्थानं = वेष्टाविशेषः, कर्म = चलनादिक्रिया, बलं शरीर निगोद की आकांक्षा करने वाले, अरे नरक - निगोद के प्यासे ! किस प्रयोजन से तू ऐसा पाप कर्म कर रहा है ? जो त्रिलोक के नाथ, त्रिलोकवन्दित, त्रिलोक के प्रमोदकारी, त्रिलोक के कल्याणकारी भगवान् महावीर स्वामी को उपसर्ग करता है ?" इस प्रकार कह कर इन्द्र, गुवाल को तर्जन करने, tAr3अन करने और मारने को उद्यत हुए। यह देख कर दया के सागर भगवान् श्रीवीरस्वामीने शक्र देवेन्द्र देवराज को रोक दिया। तब शक्र देवेन्द्र देवराज वीर भगवान् से इस प्रकार वचन बोले--स्वामिन्! देवानुप्रिय को अर्थात् आप को आगे भी अनेक कष्ट - परीषह और उपसर्ग (परीषह शीत, उष्ण आदि, उपसर्ग देवादिकृत कष्ट) आएण्गे। मैं उनका प्रतीकार करने के लिए देवानुप्रिय के पास रहता हू~ / केन्द्र के वचन सुनकर भगवान् महावीर स्वामीने कहा - ' हे शक्र ! जो अतीतकालीन, भवियत्कालीन और वर्तमानकालीन तीर्थकर हैं, वे सभी अपने ही उत्थान ( चेष्टाविशेष), कर्म ( चलना आदि बीजु कोइ क MI करी शकवाने जरा पण समथ नथी एवुं भगवाने पेआताना अनन्य भक्त शकेन्द्रने समजाव्युं त्यारे तेणे पोतानी भूल अने गेरसमजण कबूल करी भगवाननी माफी मांगी पाताना स्थाने पाछा फर्यां. भगवाने शक्रेन्द्रने बळ-वीयना जे जे प्रकारा बताव्यां तेना प्रकारो पांच छे. तेमां 'उत्थान' एटले काई पण प्रकारनी श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका गोपताडनोद्यतेन्द्राय भगवत्कृतो निषेधः । ॥suu082॥ ॥ 171 // Page #190 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 172 ॥ Tian He AShi Yu Wu Qi Shi He He Shi Shi Shi Shi Yi Guo सामर्थ्य, वीर्य - जीवभवं सामर्थ्य, पुरुषकारः पौरुषं, पराक्रमः - निष्पादितस्वविषयः पुरुषकार एव, एषां समाहारः, तेन कर्माणि क्षपयन्ति-निर्जरयन्ति, तथा असहायाः = परसाहाय्यरहिता एव विहरन्ति = विचरन्ति, नो खलु देवासुरनागयक्षराक्षस किन्नर किंपुरुषगरुडगन्धर्वमहोरगादीनां साहाय्यं = सहायताम् इच्छन्ति = अपेक्षन्ते इति=अस्माद्धेतोः नो खलु हे शक्र ! मम कस्यापि साहाय्यप्रयोजनं । एवम् = एतादृशं वचनं श्रुत्वा शक्रो देवेन्द्रो देवराजो निजं= स्वकीयम् अपराधं क्षमयित्वा वन्दते नमस्यति, वन्दित्वा नमस्थित्वा यस्या एव दिशः प्रादुर्भूतः तामेव दिशं प्रतिगतः ॥ 082॥ मूलम् - तरणं समणे भगवं महावीरे कुम्मारगामाओ निम्गच्छर, निग्गच्छित्ता पुव्वाणुपुर्वि चरमाणे गामाणुगामं दूइज्माणे मुहं सुणं विहरमाणे जेणेत्र कोल्लागे संनिवेसे तेणेव उवागच्छइ । तएणं से समणे भगवं महावीरे छक्खमणपारणे भिक्खायरियट्ठाए बहुलस्स माहणस्स गिहं अणुप्पविद्वे । तेण बहुलेण माहणेण भत्तीवहुमाणेण पाणिग्गाहे खीरं दिष्णं, भगवया पारणगं कयं । तत्थ णं तस्स बहुलस्स तेणं दव्वसुद्धेणं दायगसुद्धेणं पडिगागसुद्धेणं तिविणं तिकरणसुद्धे भगवंमि पडिलाभिए समाणे गिहंसि य इमाई पंच दिव्वाई पाउन्भूयाई क्रिया), बल (शरीर की शक्ति), वीर्य ( जीव संबंधी सामर्थ्य), पुरुषकार ( पुरुषार्थ), और पराक्रम (कार्य में सफल हो जाने वाला पुरुषार्थ), से कर्मों का क्षय करते हैं। दूसरे की सहायता के विना ही विचरते हैं, देवों, असुरों, नाग, यक्षों, राक्षसों, किन्नरों, किं पुरुषों, गरुडों, गन्धर्वों और महोरगों की सहायता की अपेक्षा नहीं क्र्ते। इस कारण हे शक्र ! मुझे किसी की सहायता से प्रयोजन नहीं है|' इस प्रकार के वचन सुनकर शक्र देवेन्द्र देवराज ने अपना अपराध खमाकर वन्दना की, नमस्कार किया। वन्दना और नमस्कार करके जिस दिशा से प्रादुर्भूत हुए थे, उसी दिशा में चले गये । । 082॥ शारीरिक, वाचिक अने कायिक चेष्टा द्वारा पुरूषाथ फेरववु तेने ' उत्थान' कहे छे. चालवुं-बेसवुं-खेलवु आदि पद्धतिने कम' कहे छे. शारीरिक शक्ति द्वारा कार्यनी सफळता मेळववी तेने 'बळ' कहे छे. a'taranI शक्ति एटले 'वील पावर' इच्छा शक्तिने 'वीय' कहे छे. 'पुरुषकार' एटले मानसिक शक्तिने विकास करी तेना उपयेग करवा तेने 'पुरुषकार' कहे छे; अने शरीर-मन अने आत्मानी सर्व शक्ति वडे राकाइ जै कानी सफळता मेळववामां आतप्रात थवुं तेने 'पराक्रम' कहे छे. आ तमाम प्रकार स्वयं प्रेरित होय ताज का साधक थै शके छे एम भगवाने पोताना भक्तने स्पष्टीकरण द्वारा ज्यारे समजाव्युं त्यारे शक्रेन्द्र घणा राजी थया अने भगवान उपरना अनन्य भाव तेनी आंखमां प्रगटपणे देखावा लाग्या. (s082) श्री कल्प सूत्र : 02 कल्प मंजरी टीका सहायार्थ मिन्द्रमा र्थनायां भगवत्कृतो निषेधः । ॥suu082॥ ॥ 172 // Page #191 -------------------------------------------------------------------------- ________________ कल्प श्रीकल्प सूत्रे ॥ 17 ॥ टीका तं जहा-वसुहारावुढा 1, दसद्धवण्णे कुसुमे निवाइए 2, चेलुक्खेवे कए 3, आहयाओ दुंदुहीओ 4, अंतरावि य णं आगासंसि अहोदाणरतिघुटे-5 य । तएणं से समणे मगवं महावीरे कोल्लागाओ संनिवेसाओ पडिणिक्खमै, पडिणिक्खमित्ता जणवयविहारं विहरै । / 083 ॥ छाया-ततः खलु श्रमणो भगवान् महावीरः कुर्मारग्रामात् निर्गच्छति, निर्गत्य पूर्वानुपूर्वी चरन् ग्रा मञ्जरी मानुग्रामं द्रवन् सुखं सुखेन विहरन् यत्रैव कोल्लाकः संनिवेशः तत्रैव उपागच्छति । ततः खलु स श्रमणो भगवान् महावीरः षष्ठक्षपणपारणे भिक्षाचर्यार्थ बहुलस्य ब्राह्मणस्य गृहमनुप्रविष्टः । तेन बहुलेन ब्राह्मणेन भक्तिबहुमानेन पाणिपतद्ग्रहे क्षीरं दत्तं, भगवता पारणकं कृतम् । ततः खलु तस्य बहुलस्य तेन द्रव्यशुद्धेन दायकशुद्धन प्रतिग्राहकशुद्धेन त्रिविधेन त्रिकरणशुद्धेन भगवति प्रतिलम्भिते सति गृहे च इमानि पञ्च दिव्यानि प्रादुर्भूतानि, तद्यथा-वसुधारा वृष्टा 1, दशार्द्धवर्णानि कुसुमानि निपातितानि 2, चेलोत्क्षेपः कृतः3, आहताः दुन्दुभयः 4, मूल का अर्थ-'तए णं' इत्यादि । तत्पश्चात् श्रमण भगवान् महावीर कुर्मार ग्राम से विहार षष्टक्षपणकिये और प्राचीन तीर्थकरों की परम्परा का अनुसरण करते हुए ग्रामानुग्राम सुख-सुखे विचरते हुए जहा~ पारणे भिकोल्लाक संनिवेश था, वहा~ फुण्चे। वहा~ श्रमण भगवान् महावीर बेले के पारणा के दिन भिक्षाचर्या के लिये क्षार्थ बहुलबहुलनामक ब्राह्मण के घर में प्रविष्ट हुए। उस बहुल ब्राह्मण ने भक्तिसन्मानपूर्वक करपात्र में खीर का ब्राह्मणगृहे दान दिया। भगवान् ने पारणा किया। तत्पश्चात् उस बहुल ब्राह्मण के घर में, द्रव्यशुद्ध, दायकशुद्ध एवं Kgmnm। प्रतिग्राहकशुद्ध, इस प्रकार तीन करण शुद्ध दान से भगवान् को बहराने पर यह pA~ca दिव्य प्रकट हुए (1) muu083॥ वसुधारा वरसी (2) pA~ca वर्गों के फूलों की वर्षा हुई (3) वस्त्रों की वर्षा हुई (4) आकाश में दुंदुभी बजी और (5) आकाश में 'अहो दानं, अहो दानं' का घोष हुआ। तत्पश्चात् श्रमण भगवान् महावीर कोल्लाग भूज्ञ्। म 'तएण' त्याहि. tyA25छी श्रभर भगवान महावीर भार आभथी विहा2 4श प्राचीन तीर्थकरनी परंपरा अनुसार ग्रामानुग्राम चालता, सुखे समाधे विचरता ज्या "कलाक' स निवेश हतुं त्यां आवी पहोच्या. छठना पारणे भगवान महावीर भिक्षाचर्यो माटे बहुल नामना ब्राह्मणना घेर दाखल थयां. आ ब्राह्मणे भक्तिभावपूर्वक पात्रमां खीर वहोरावी. आ खीर वडे भगवाने बेला (छठ) उपवासनुं पारणुं कयुं'. बहुले ॥ 17 ॥ जे दान आप्युं ते शुद्ध अने निमल तेम ज निर्दोष हतुं. दान लेनार पण पवित्र हता ने आपनारने भाव पण तद्दन विशुद्ध अने फळनी ईच्छा विनाने अनासक्त हता. त्रणे करण शुद्ध होवाथी त्यां पांच दिव्य प्रगट थया. दिव्याना नाम आ प्रमाणे छे. (1) वसुधाराने वरसाद (2) पचरंगी फळानी वृष्टि (3) वस्त्रोनी वर्षा (4) आकाशमां श्री कल्प सूत्र: 02 Page #192 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे अन्तराऽपि च खलु आकाशे अहोदानमहोदानम् इति घुषितं 5 c। ततः स श्रमणो भगवान् महावीरः कोल्लाकात् सन्निवेशात् प्रतिनिष्क्राम्यति, प्रतिनिष्क्रम्य जनपदविहारं विहरति ॥suu083॥ टीका-'तए णं समणे' इत्यादि ततः शक्रप्रतिगमनानन्तरं, खलुः श्रमणो भगवान् महावीरः कुर्मारग्रा. मात् निर्गच्छति निर्गत्य पूर्वानुपूर्वी-पूर्वेषां प्राचीनानां तीर्थकराणाम् आनुपूर्वीम् परिपाटीम्-क्रमं चरन् अनुकुर्वन् , ग्रामानुग्रामं द्रवन् एकस्माद् ग्रामादपरं ग्रामं गच्छन् सुखं सुखेन विहरन्-यत्रव कोल्लाकः सन्निवेशः तत्रैव उपागच्छति । ततः तदनन्तरं खलु स श्रमणो भगवान् महावीरः षष्ठक्षपणपारणके पष्ठक्षपणपारणादिवसे भिक्षाचर्यार्थ पर्यटन् बहुलस्य-बहुलनामकस्य ब्राह्मणस्य गृहमनुपविष्टः, तेन बहुलेन भक्तिबहुमानेन भक्त्या प्रचुरसत्कारेण च पाणिपतद्ग्रहे करपात्रे क्षीरं पायसं दत्तम् , भगवता-श्रीवीरस्वामिना तेन क्षीरेण पारणकं कृतम् । कल्पमञ्जरी । / 174 ॥ टीका SUPER षष्ठक्षपणपारणे भिक्षार्थ बहुल सन्निवेश से निकले और निकल कर जनपद में विचरने लगे ॥ 1083 ॥ टीका का अर्थ-शक के चले जाने के पश्चात् श्रमण भगवान् महावीरने कुर्मार ग्राम से विहार किया और पूर्ववर्ती तीर्थकरों की परम्परा से विचरते हुए, एक gA~va से दूसरे गाव मुखपूर्वक विहार करते हुए जहा~ कोल्लाग सन्निवेश था वहा~ प्धारे। कोलाग सनिवेश में श्रमण भगवान् महावीरने षष्ठभक्त (बेले) के पारणे के दिन भिक्षाचर्या के लिये भ्रमण करते हुए बहुलनामक ब्राह्मण के घर में प्रवेश किया। बहुल ब्राह्मणने भक्ति और अत्यन्त सत्कार के साथ भगवान् के कर-पात्र में खीरका दान दिया। भगवान् श्रीवीरमभुने उस खीर से पारणा किया। हाल ब्राह्मणगृहे ग्म्न्म्। RS083 ॥ दुंदुभीनी घोषणा (5) आकाशमां "अहोदान-अहेदान "ने जयनाद थये. कलाक संन्निवेशमांथी नीकळी भगवान महावीर आजुबाजुना प्रदेशमां विचरवा लाग्या. (sU083) टीकाने अर्थ-शक्र चाल्या गया पछी श्रमण भगवान महावीरे कुमर गामथी विहार कर्यो अने पूर्ववर्ती तीर्थंकरनी परंपराथी विचरता एक गामथी बीजे गाम विहार करतां करतां ज्यां कलारसन्निवेश हतुं त्यां पधार्या. कलागसन्निवेशमां श्रमण भगवान महावीरे षष्ठभक्त (छठ) नां पारणाने दिवसे, गोचरीने माटे फरता फरता, बहुल नामना ब्राह्मणनां घरमां प्रवेश कर्यो. बहुल ब्राह्मणे भक्ति अने अत्यंत सत्कार साथे भगवानना कर-पात्रमां खीर वहोरावी. भगवान श्रीवीर प्रभुए ते खीरथी पारणुं कर्युं, पारणां पछी प्रासुक एषीय अशनादि रूप द्रव्य ॥ 174 ॥ श्री कल्प सूत्र: 02 Page #193 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 175 ॥ SANKETE AA ततः=पारणानन्तरं खलु तेन द्रव्यशुद्धेन = शुद्धद्रव्येण मासुकैषणीयाशनादिरूपेण, दायकशुद्धेन द्रव्यतो भावतश्च शुद्धेन दात्रा, प्रतिग्राहकशुद्धेन = निरतिचारतपःसंयमसम्पन्नेन प्रतिग्राहकेण त्रिविधेन द्रव्य-दायक - पतिग्राहकभेदात् त्रिप्रकारकेण, त्रिकरणशुद्धेन =दायकशुद्धेन मनोवाक्कायलक्षणकरणत्रयेण भगवति श्रीवीरे क्षीरं प्रतिलम्भिते = प्रतिग्राहिते सति तस्य बहुलस्य ब्राह्मणस्य गृहे इमानि अनुपदं वक्ष्यमाणानि पञ्च पञ्चसंख्यानि दिव्यानि= देवकृतानि वस्तूनि प्रादुर्भूतानि, तद्यथा वसुधारा-स्वर्णदृष्टिः दृष्टा देवैः कृता 1, दशार्द्धवर्णानि पञ्चवर्णानि - कुसुमानि-पुष्पाणि निपातितानि = वर्षितानि 2, चेलोत्क्षेपः = वस्त्रदृष्टिः कृतः 3, दुन्दुभयः आहता : = ताडिताः 4, अन्तराऽपि खलु आकाशे-'अहो दानम् अहो दानम्' इति घुषितम् = उच्चैरुच्चारितं देवैः । ततः खलु स श्रमणो भगवान् महावीरः, कोल्लाकात् संनिवेशात् प्रतिनिष्क्राम्यति = प्रतिनिःसरति, प्रतिनिष्क्रम्य = प्रतिनिःसृत्य जनपदविहारं विहरति ॥ sra0 83 / / पारणा के अनन्तर प्रामुक एषणीय अशनादि रूप द्रव्य से शुद्ध द्रव्य और भाव से शुद्ध, दाता के कारण तथा अतिचार रहित तप और संयम से सम्पन्न ग्राहक (पात्र) के शुद्ध होने से, इस प्रकार द्रव्य, दाता और पात्र, तीनों शुद्ध होने से, तथा दाता के मन-वचन-काय रूप तीनों करण शुद्ध होने से भगवान वीर को बहराने पर उस बहुल ब्राह्मण के घर में आगे कही जाने वाली pA~ca देवकृत वस्तुए~ प्रगट हुई। वे इस प्रकार हैं- (1) देवों ने स्वर्ण की दृष्टि की, (2) पंच वर्ण के कुसुम वरसाये (3) वस्त्रों की वर्षा की (4) दुंदुभिया बजाई, (5) आकाश में 'अहो दान, अहो दान' का उच्चस्वर से नाद किया । तत्पश्चात् श्रमण भगवान् महावीर कोल्लाग सन्निवेश से निकले और निकल कर जनपद - विहार विचरने लगे । | 083 ॥ शुद्धिथी, द्रव्य अने भावथी शुद्ध एवा दाताने कारणे तथा अतिचार रहित तप अने सयमवाळा ग्राहक (पात्र)ना शुद्ध होवाने कारणे आ रीते द्रव्य, दाता अने पात्र त्रणेनी शुद्धि हेआवाथी, तथा दाताना मन वचन काय रूप त्रणे करण शुद्ध होवाथी, भगवान महावीरने वहेआराववाथी ते खडुल ब्राह्मणनां घरमां आगळ जे कहेवाशे ते पांच दैवी वस्तुओ प्रगट थै. ते आ प्रमाणे हती-(1) देवाए सुवर्णनी वृष्टि करी (2) पांच रंगना पुष्पा वरसाव्यां (3) वस्त्रोनी वृष्टि 4री ( 4 ) हुहुलि नाह थ्ये। ( 5 ) शमां "म्हे। हान, अहो हान" तो अभ्यस्वरे नाह श्यो त्यारपछी श्रमण भगवान महावीरे काल्लाग सन्निवेशमांथी बहार नीकळौने जनपद-विहार करवा मांडया. (s083) श्री कल्प सूत्र : 02 कल्पमञ्जरी टीका भिक्षादाने पञ्चदिव्यप्रकटनम् । ॥m083॥ ॥ 175 // Page #194 -------------------------------------------------------------------------- ________________ SHA कल्प श्रीकल्प मञ्जरी टीका सो ॥ 176 ॥ भपवतो मूलम्--तएणं से विहरमाणे भगवं पढम मिचाउम्मासम्मि अत्थियं गाम समणुपत्ते । तत्थ णं मूलपाणिजक्खस्स जक्खाययणे राओ काउसग्गे त्थिए। दुल्लक्खे सो जक्खो सयपगडि अणुसरंतो भगवं उवसग्गे इतत्थ पुव्वं सो दंसमसगाई समुप्पाइय पहुं तेहिं दंसी । तेण उवसग्गेण अक्खुद्रं सज्ज्ञाणलुद्धं विलोइय विच्छिए उप्पाइय तेहिं दंसी । तेण वि अवियलं अविकंपियं पासिय विउव्विएण महाविसेण महासीविसेण भगवओ सरीरम्मि दंसी । तेण वि वायजाएण अयलमिव अवियलं दट्टणं तेण रिच्छा विउव्विया। ते य पखरणखरधाएहि उव्द्वी। तो वि अणुब्विग्गं सयज्झाणलग्ग दणं विउव्विएहिं घुरुघुरायमाणेहिं सुलग्गमुहखुरेहि सुयरेहि फाली। तेण वि अविसणं झाणणिसणं विलोइय सजो समुप्पाइएणं कुलिसग्गतिक्खदंतग्गेणं करिणा उव्द्द्वी। तेण वि ददं थिरं अवियलं दट्टणं विउविएहिं खरतरनरवरदाढेहिं वग्धेहि उव्द्द्वीध्। तेण वि अवियलियं पासिय विउविएहि केसरीहि खरयरनहरदाढग्गधाएहि उवदवी । तेण पुणो वि थिरं थिरसरीरं विलोइय पगडीए अईववियरालेहिं वेयालेहिं उव्द्द्वीध्। एवं सो दुरासो जक्खो पुण्णं रत्तिं जाव उवसग्गे कारं-कारं खेयखिष्णो विसणो जाओ, परं भयवं अविसणे अगाइले अव्वहिए अदीणमाणसे तिविहमणवयकायगुत्ते चेव ते सव्वे वि उवसग्गे सम्म सहीअ, खमीअ, तितिक्खीअ, अहियासी । तएणं से जक्खे ओहिणा पहुं मणसावि अविचलियं दहें आभोगिय अगाहं खमासायरं पहुं सयावराह खमाविय वंदै नमसइ, वंदित्ता नमंसित्ता सयं ठाणं गयो । तेणं कालेणं तेणं समएणं समणे मगवं महावीरे तत्थ णं अट्ठा-हिं मासद्धखमणेहि चाउम्मासं वैक्क मिय अत्थियात्री गामाओ पडिणिक्खमै. पडिणिक्खमित्ता पवणुव्य अप्पडिहयविहारेण विहरमाणे सेयंवियं णयरिं पहिए ॥suu084॥ छाया-ततः खलु स विहरन भगवान् प्रथमे चतुर्मासे अस्थिकं ग्राम स्म्नुप्राप्त्ः। तत्र खलु शूलपाणियक्षस्य यक्षाऽऽयतने रात्रौ कायोत्सर्गे स्थित्ः। दुर्लक्षः स यक्षः स्वप्रकृतिमनुसरन् भगवन्तमुपसर्गयति । मृल का अर्थ-'तए णं से' इत्यादि । तत्पश्चात् विहार करते हुए भगवान् प्रथम चतुर्मास अस्थिक ग्राम में प्धारे। वहा~ शूलपाणिनामक यक्ष के यक्षायतन में रात्रि के समय कायोत्सर्ग में स्थित हुए। दुष्ट भावना वाले उस यक्ष ने अपनी प्रकृति का अनुसरण करते हुए भगवान् को उपसर्ग किया। पहले भूसना मय-'तए णं' प्रत्याहि. विहा2 42ता 42ता, भगवान प्रथम यातुर्मासमा अस्थिआममा पधार्या. त्यां शुलपाणी नामना यक्षना यक्षायतनमां रात्रीना समये कासग मां स्थिर rahRAAM. दुष्ट भावनावाला ते य, पितानी प्रकृति अनुसार, भगवानने उपसर्ग आपे तेम ज उपसर्गोनी परंपरा शरु करी दीधी. यक्षकृती पसर्गवर्णनम् । muu084॥ तत्पश्चात् विहार करते समय कायोत्सर्ग में स्थित पहले ॥ 176 ॥ श्री कल्प सूत्र: 02 Page #195 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी टीका ॥ 177 ॥ तत्र पूर्व स देशमशकानि समुत्पाद्य प्रभुं तैरदंशयत् । तेनोपसर्गेणाक्षुब्धं सद्धयानलुब्धं विलोक्य वृश्चिकानुत्पाद्य तैरदंशयत् । तेनापि अविचलम् अविकम्पितं दृष्ट्वा विकुर्वितेन महाविषेण महाशीविषेण भगवतः शरीरेऽदंशयत् । तेनापि वातजातेन अचलमिव अविचलं दृष्ट्वा तेन ऋक्षा विकुर्विताः । ते च प्रखरनखरघातैरुपाद्रवन् । ततोऽप्यनुद्विग्नं स्वध्यानलग्नं दृष्ट्वा विकुर्वितघुरघुरायमाणैः शूलाग्रमुखखुरैः शूकरैरस्फालयत् । तेनाप्यविषणं ध्याननिषण्णं विलोक्य सद्यः समुत्पादितेन कुलिशाग्रतीक्ष्णदन्ताग्रेण करिणोपाद्रवत् । तेनापि दृढं स्थिरम् अविचलं दृष्ट्वा विकुतो उसने डांस-मच्छर उत्पन्न करके उन से प्रभु को द्देण्स्वाया। उस उपसर्ग से भी भगवान् को अक्षुब्ध और धर्मध्यान में अचल देखकर विच्छुओं को उत्पन्न करके उन से डएण्सवाया । उस उपसर्ग से भी अचल और अकम्पित देखकर विकुर्वणा से उत्पन्न किये हुए अत्यन्त विषैले महान् सर्प से भगवान् के शरीर को द्देण्स्वाया। जैसे पवन-समूह से पर्वत अचल रहता है, उसी प्रकार उस सर्पदंश से भी भगवान् को अविचल देखकर उसने रीछों की विकुर्वणा की। उन रीछोंने तीखे नाखूनों से उपद्रव किया। उस से भी अनुद्विग्न और ध्यान में संलग्न देखकर विकुर्वणाजनित, घुरघुराते हुए, काटे की नौंक की तरह तीखे दात वाले शुकरों से विदारण क्र्वाया। उस से भी विषाद को न प्राप्त और ध्यान-मग्न भगवान को देखकर शीघ्र ही उत्पन्न किये हुए, वज्र की नौंक के समान तीखे दांतों के अग्रभागवाले हाथी से भगवान का उपसर्ग कर पहेला उपसर्गमां डांस-मच्छर उत्पन्न करी भगवानने विपुल प्रमाणमां डांस-मच्छर करडाव्या. आ वेदनामां भगवान अक्षुब्ध रहेवाथी, यक्षे बीजे उपसर्ग तैयार कर्यो. तेणे पितानी दिव्य प्रभावटे, जमीन उपर सेंकडो विंछीओने पेदा कर्या. आ विंछीओने डंख पण, भगवान सहन करी गया, अने धर्मध्यानथी चलित थयां नहि. आ अचल अने अकएण्पित दशावाळा भगवानने जोई, यक्षे, त्रीजे प्रयोग कर्यो. आ प्रयोगमां, तेणे एक महान विषधारी sa5नी उत्पत्ति करी. आ सर्पदंशथी पण भगवानने चलित थता न जेवाथी, ते वधारे कपायमान थई, जंगली पशुओनी विकुवणा करी. आ विकुवामां रिं छे उत्पन्न कर्या, ए रिंछाए पिताना तीणा अने उग्र नख वडे भगवानने शरीरने उझरडी नाख्युं. आवी वेदनामां पण भगवान अडोल रह्यां. आ अडोलताने यक्ष सांखी शके नहि. भगवानने उद्वेग विनाना अने असंविग्न जेई, तेनो मिजाज फर्यो अने तेना क्रोधनी पारा शीशी वधवा लागी. वैक्रिय शक्ति द्वारा, घूर दूर करता तीक्षण दांतवाळा सुवर (भंडे) ने उत्पन्न कर्या. आ सुवरो द्वारा, भगवानना शरीरनुं विदारण कराव्युं. आमां पण प्रभुने दढ रहेता जोई, तेणे घणो विषाद अनुभव्युं. वानी अणी जेवा तीखा तगतगता दांतवाळो हाथी तेणे सन्य, अने ते हाथी द्वारा, तीव्र दुख भगघतो यक्षकृतोपसर्गवर्णनम् । ॥suu084॥ ॥ 177 // श्री कल्प सूत्र: 02 Page #196 -------------------------------------------------------------------------- ________________ श्रीक्ल्प. कल्पमञ्जरी टीका !!178 वितैः खरतरनखरदंष्ट्राधैरुपाद्रवत । तेनाप्यविचलितं दृष्ट्वा विकुर्वितैः केसरिभिः खरतरनखरदंष्ट्राग्रघातैरुपाद्रवत् । तेन पुनरपि स्थिर स्थिरशरीरं विलोक्य प्रकृत्याऽतीवविकरालतालैरुपाद्रवत् । एवं स दुराशयो यक्षः पूर्णा रात्रि यावत् उपसर्गान कारं कारं खेदखिनो विषण्णो जातः । परं भगवान् अविषण्णः अनाविलः अव्यथितः अदीनमानसः त्रिविधमनोवचःकायगुप्त एव तान् सर्वानप्युपसर्गान् सम्यकू असहत अक्षमत अतितिक्षत अध्यास्त । ततः खलु स यक्षोऽवधिना प्रभुं मनसाऽप्यविचलितं दृढमामुज्य अगा, क्षमासगारं प्रभुं स्वापराधं क्षामयित्वा वाया। उस से भी भगवान को dRr3ह स्थिर एवं अविचल देखकर विकुर्वणा से उत्पन्न किये हुए अतिशय तीक्ष्ण नख और दाढों वाले व्याघों से उपसर्ग क्र्वाया। उस से भी विचलित हुए न देखकर विकुर्वणा से उत्पन्न किये हुए केसरी सिंहों द्वारा, तीक्ष्णतर नखों और दाहों के अग्रभाग से उपसर्ग क्र्वाया। उस उपसर्ग से भी भगवान् को स्थिरचित्त और स्थिरकाय देखा तो स्वमाव से अत्यन्त विकराल वेतालों से उपसर्ग क्र्वाया। इस प्रकार वह दुराशय यक्ष सारी रात उपसर्ग करवा-करवा कर खेदखिन्न और विषादयुक्त हो गया, परन्तु भगवान् ने विषादविहीन, कलुपताहीन, अव्यथित, अदीनमानस तथा मन वचन काय से गुप्त रह कर ही उन सब उपसर्गों को सम्यक प्रकार से सहन किया, विना क्रोध के सहन किया, अदीन भाव से सहन किया और निश्चलता के साथ सहन किया। तब उस यक्ष ने अवधिज्ञान से प्रभु को मन से भी चलित न हुआ तथा dRr3ह जान कर अथाग क्षमा के सागर प्रभु से अपने अपराध के लिए क्षमा मांग कर वन्दन आप्युं. आ दुःखथी पण भगवान अचल रह्या. आ पहाड जे अचल आदमी जोई तेने पित्तो फर्यो. आथी तेणे तीकण नख अने दाढवाळे वाघ तैयार करी, तेना द्वारा अतुल दुःख आप्युं. जयारे यक्षे अहि पण दुःखने हसी काढता भगवानने जोया, त्यारे तेणे केशरीसिंहनी विकुवण उभी करी. तेना नख वडे, प्रभुनुं शरीर चीराव्युं. उग्र वेदना होवा छतां तेओ मध्यस्थ मुखवाळा जणाया. त्यारबाद तेनुं वेर अने क्रोध शांत करवा पिते वैतालनुं रूप धारण करी, अत्यंत विकराळता बतावी अनेक कष्टो द्वारा तेमने चलित करवा प्रयासो कर्या. छतां तेमने विषादहीन तो यक्ष पिते विषादग्रस्त थयो ने अत्यंत खेदने पामवा लाग्यो. भगवान ते विषादविहीन, कलषताहीन, अव्यथित, अदीन मानस, तथा मन-वचन-कायाथी गुप्त रही मध्यस्थताने अनुभववा लाग्यां. आवा मरणानिक दुःखने पण सम्यफ प्रकारे सहन करी, अतुलशक्ति पेदा करवा लाग्यां. आवा उग्रकोमां पण क्रोधने शमावी दई क्षमाना गुण खिलववा लाग्यां. दुःखनुं वेदन करतां पण दिनता अनुभवी नहि ने निश्चलताना गुणने वधारे ने वधारे प्रगट करतां गयां. आ यक्षे ज्यारे जाण्युं के भगवान ते मनथी पण चलित थतां नथी, आम जाणी क्षमाना सागर समा भगवतो यक्षकृतो पूसर्ग vrnnnm। mu084॥ // 178 // श्री कल्प सूत्र: 02 Page #197 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 179 ॥ वन्दते नमस्यति, बन्दित्वा नमस्थित्वा स्वस्थानं गतः । तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः तत्र खलु अष्टाभिर्मासार्द्धक्षपणैः चतुर्मासं व्यतिक्रम्य अस्थिकाद् ग्रामात् प्रतिनिष्क्राम्यति, प्रतिनिष्क्रम्य पवन इवाप्रतिहतविहारेण विहरन श्वेताम्बिकां नगरीं प्रस्थितः ॥ sU084 ॥ टीका 'तएणं से विहरमाणे ' इत्यादि । ततः खलु स विहरन् क्रमेण विचरन् भगवान् = श्रीवीरस्वामी प्रथमे चतुर्मासे अस्थिकं = तन्नामकं ग्रामं समनुप्राप्तः = गतवान् । तत्र खलु शूलपाणियक्षस्य =शूलपाणिनामकयक्षस्य यक्षायतने रात्रौ कायोत्सर्गे स्थितः । दुर्लक्ष := दुर्भावनः सः यक्षः स्वप्रकृतिं = निजस्वभावम् अनुसरन्=अनुगच्छन् भगवन्तमुपसर्गयति भगवत उपसर्गान करोति । तत्र = उपसर्गेषु मध्ये पूर्व-प्रथमं सः =यक्षः, दंशमशकानिदंशाश्व - मशका - वेति दंश-मशकम् क्षुद्रजन्तुत्वेनैकवद्भावः, ततो दंशमशकं च दंशमशकं च दंशमशकं चेति दंशमशकानि-दशानां मशकानां चानेकसमूहान् वैक्रियशक्त्या समुत्पाद्य प्रमुं श्रीवीरस्वामिनं तैः = दंशमशकैः अदंनमस्कार किया । वन्दन - नमस्कार करके अपनी जगह चला ग्या। उस काल, उस समय में, श्रमण भगवान् महावीर ने उस अस्थिक ग्राम में चातुर्मास किया, और चातुर्मास में अर्धमास - खमण - अर्धमास - खमण किया। इस प्रकार भगवान् आठ अर्धमासखमणों से चातुर्मास व्यतीत करके अस्थिक ग्राम से निकले । निकल कर वायु के समान अप्रतिबन्धविहार करते हुए श्वेताम्बी नगरी की ओर पधारे ॥ mU084॥ टीका का अर्थ - - तत्पश्चात् क्रम से विहार करते हुए श्री वीर प्रभु पहले चउमासे में अस्थिक नामक ग्राम में प्धारे। वहा~ शूलपाणि नामक यक्ष के यक्षायतन में, रात्रि के समय, कायोत्सर्ग करके स्थित हुए। वह यक्ष दुष्ट भावना वाला था । उसने अपने स्वभाव के अनुसार भगवान् को उपसर्ग दिया। उसने डांसों और मच्छरों के अनेक समूह वैक्रियशक्ति से उत्पन्न करके भगवान् को उनसे कटवाया । प्रभु पासे अपराधनी माफी मागी. मारी मळतां तेमने व ंदना-नमस्कार कर्या. त्यारपछी पेआताना स्थळे ते चाल्येआ गया. आ काळ अने आ समये श्रमण भगवान महावीरे आ अस्थिक गाममां चातुर्मांस कर्युं" हतु. चामासा दरम्यान तेमणे 'अध मास खमण' कर्या. आ प्रमाणे आ आठ 'अमास खमण' चातुर्मासमां पूरा करी, ते अस्थिक गाममांथी विहार करी गयां. वायु समान अप्रतिम ध विहारी बनी ते श्वेतांबी नगरीमां पधार्यां, (s084) टीकाना a--त्यारपछी क्रमे क्रमे विहार करीने श्रीवीरप्रभु पहेला चे!मासामां अस्थिक नामनां गाममां पधार्या. त्यां शूलपाणि नामना यक्षना यक्षायतनमां रात्रिने वखते कात्सग करीने उभां रह्यां. ते यक्ष दुष्ट भावना वाळे हता. तेणे पेआताना स्वभाव प्रमाणे भगवानने उपसगे, कर्यां. तेणे पेआतानी वैयिशक्तिथी डांस अने मच्छरेआना श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवतो यक्षकृतोपसर्ग वणनम् । / / sU0 84 ॥ // 179 // Page #198 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी ॥ 18 ॥ टीका शयत्-दंशितवान् , तेन-देशमशकद्वारोत्पादितेन उपसर्गेण अक्षुब्धं क्षोभरहितं सद्भयानलुब्ध-समीचीनध्यानमग्न प्रभुं विलोक्य दृष्ट्वा स वृश्चिकान् उत्पाद्य तैः-वृश्चिकैस्तम् अदंशयत् । तेनापि अविचलं स्थिरम् अतएव-अविकम्पितं प्रभु दृष्ट्वा स विकुर्वितेन महाविषेण दुर्जरविषवता महाशीविषेण-विशालकायसर्पण भगवतः शरीरे अदंशयत् । तेनापि वातजातेन-पवनसमूहेन-वात्यया अचलं पर्वतमिव अविचलम् अप्रकम्पं तं दृष्ट्वा तेन यक्षेण ऋक्षा= मल्लकाः विकुर्विताः। ते च प्रखरनखरघातः तीक्ष्णनखपहारस्तं प्रभुम् उपाद्रवन् । ततोऽपि अनुद्विग्नम् अत्रस्तम् स्वध्यानलग्नम् आत्मध्यानासक्तं प्रमुं दृष्ट्वा विकुर्वितैः घुरघुरायमाणैः घुघुरशब्दं कुर्वद्भिःशूलाग्रमुखखुरैः शूलाग्रभागवत्तीक्ष्णदन्तैः शूकरैः वराहैः अस्फालयत् व्यदारयत् । तेनापि अविषण्य-विषादरहितं ध्याननिषण्णं= भगवान् डांस-मच्छरों के द्वारा उत्पन्न किये उपसर्ग से क्षुब्ध न हुए, और प्रशस्त ध्यान में लीन रहे तो उसने विच्छुओं को उत्पन्न करके उनसे द्द्स्वाया। इस उपसर्ग से भी भगवान् को विचलित या कंपित हए न देख उसने वैक्रियशक्ति से उत्पन्न किये गये उग्र विषवाले विशालकाय सर्प से भगवान् के शरीर में द्देण्स्वाया। भगवान् इससे अकंपित रहे, जैसे पवन के समूह से पर्वत अकंपित रहता है, तब उस यक्षने भालुओं-रीछों की विकुर्वणा की। भालुओं ने अपने तीक्ष्ण नखों से भगवान् को उपद्रव किया। यक्ष ने देखा कि भगवान् उससे भी त्रास को प्राप्त न हुए और आत्मध्यान में लीन haiN। to usane विकुर्वणा से उत्पन्न किये हुए घुरघुर शब्द करते हुए, काटे की नौंक के सदृश तीक्ष्ण दांतों वाले शूकरो से भगवान् को विदारण क्र्वाया। उससे भी भगवान को विषाद न हुआ और वे ध्यान में स्थिर रहे तो उसने तत्काल अनेक समूह उत्पन्न करीने भगवानने ते करडाव्यां. भगवान डांस-मच्छरे द्वारा उत्पन्न करायेल उपसर्गथी क्षुब्ध थयां नहीं अने प्रशस्त ध्यानमां लीन रह्यां त्यारे तेणे वछीओ उत्पन्न करीने तेमना द्वारा डंस देवराव्यां. आ उपसगथी पण भगवानने चलायमान के कंपित थतां न जोईने तेणे वैक्रिय शक्तिथी उत्पन्न करेल उग्र विषवाळा विशाळकाय सर्प द्वारा भगवानना शरीर पर डंस मराव्यां. जेम पवनना समूह सामे पवत स्थिर रहे छे तेम लगवान तेनाथी पण अकपित रह्यां त्यारे ते यक्षे रींछनुं निर्माण कर्युं. रींछाए पोताना तीक्षण नहीरथी भगवानने पीडा आपी. यक्षे जोयुं के भगवान तेनाथी पण त्रास पाम्या नथी अने आत्मध्यानमां लीन रह्यां छे त्यारे तेणे वैक्रियशक्तिथी उत्पन्न करेल घेर घेर नाद करतां कांटानी अणी जेवां तीक्षण दांतवाळा सूवरे भूडे) वडे भगवाननुं विदारण कराव्युं, तेथी पण भगवानने विषाद न थया अने तेने ध्यानमां स्थिर रह्यां त्यारे तेणे वजना अग्र भगवतो यक्षकृतो पूस्र्ग्व्र्न्न्न्म्। muu084॥ WOR ॥ 18 // शरण कराव्युं तेथी तेल घर घर ना करतां करता नथी अने आत्मध्यान श्री कल्प सूत्र: 02. Page #199 -------------------------------------------------------------------------- ________________ श्रीकल्प मूत्र ॥ 18 ॥ कल्पमंजरी टीका Ting Qiang Yan Lan Qing ध्यानावस्थित प्रभुं विलोक्य दृष्ट्वा सद्यः समुत्पादितेन-तत्कालनिष्पादितेन कुलिशाप्रतीक्ष्ण-दंष्ट्राग्रेण वज्रानवनिशितदन्ताग्रभागेन करिणा हस्तिना उपाद्रवत-उपसर्गयुक्तमकरोत् । तेनापि दृढं दृढतायुक्तं स्थिर स्थैर्यसम्पन्नम् अत एव अविचलं मनोवाकायेन कायोत्सर्गतोऽचलं तं प्रभुं दृष्ट्वा स यक्षो विकुर्वितैः खरतरनखरदंष्ट्र अतितीक्ष्णनखदन्तैः व्याघ्रः प्रभुमुपाद्रवत् । तेनापि अविचलितं प्रभुं दृष्ट्वा स यक्षो विकुर्वितैः केसरिभिःसिंहः खरतरनखरदष्ट्राग्रघातैः अतितीक्ष्णनखदन्तमहारैः उपाद्रवत् । तेन पुनरपि स्थिरं-स्थितचित्तं स्थिरशरीरं कायोत्सर्गाचलनाभावेन स्थिरशरीरयुक्तं प्रभु विलोक्य स यक्षः प्रकृत्या स्वभावेन अतीवविकराल अत्यन्तभयङ्करैः वेताले व्यन्तरदेव विशेषैः उपाद्रवत् । एवम् अनेन प्रकारेण स दुराशयः दुष्टस्वभावो यक्षः पूर्णा रात्रि यावत्सम्पूर्णरात्रिपर्यन्तं उपसर्गान् कारं-कारंवारं वारं कृत्वा खेदखिन्नः परिश्रान्तः अत एव-विषण्ण विषादयुक्तो जातः, परं-किन्तु भगवान् महावीरस्वामी अविषण्णः विषादरहितः अनाविल: अकलुषितः द्वेषवर्जितः अव्यही वज्र के अग्रभाग की तरह तीखे दन्ताग्रभागों वाले हाथियों द्वारा उपसर्ग किया। उस पर भी भगवान् को dRr3ह, स्थिर अतएव मन वचन काय से अविचल देखकर यक्ष ने अत्यन्त तीखे नाखूनों एवं दांतों वाले व्याघों द्वारा उपसर्ग किया। तब भी प्रभु अविचल रहे तो यक्ष ने अतिशय तीखे नखों और dAr3हों के अग्रभाग वाले सिंहों द्वारा उपर्ण करवाया तब भी भगवान का न तो चित्त ही चंचल हुआ, और न शरीर ही। वे कायोत्सर्ग से विचलित न होकर जब स्थिर ही बने रहे, तो यह देखः कर यक्ष ने स्वभाव से विकराल वैताल नामक व्यन्तरदेवों के द्वारा भगवान् को स्ताया। इस प्रकार उस दुष्टस्वभाव वाले यक्ष ने सारी रात उपसर्ग किये। उपसर्ग करके वह स्वयं थक गया, इस कारण उसे विषाद हुआ, परन्तु भगवान् महावीर स्वामी को विषाद नहीं हुआ। वे द्वेष से अछूते र्हे। उन्हों ने उद्वेग का अनुभव भाग जेवां तीणां दंताग्रभागवाळा हाथीओ द्वारा उपसर्ग कर्यो, छतां पण भगवानने दढ, स्थिर तथा मन-वचन काया वडे अविचल जेईने यक्षे अत्यंत तीण नख अने दांतवाळा वघि द्वारा उपसर्ग कर्यो, ते पण:प्रभु चलायमान न थयां त्यारे यक्षे अतिशय तीणां नख अने दाढनां अग्रभागवाळा सिह द्वारा उपसर्ग कराव्युं ते पण भगवाननुं चित्त चलायमान न थयुं अने शरीर पण चलायमान न थयुं. तेओ कार्योत्सर्ग थी विचलित न थतां ज्यारे स्थिर ज रह्यां त्यारे ते जोइने यक्षे विकराळ वैताल नामना व्यंतर देव द्वारा भगवानने सताव्या. आ प्रमाणे ते दुष्ट स्वभाववाळा यक्षे आखी रात उपसर्गो कर्या. उपसर्ग करीने पिते ज थाकी गये. ते छे कारणे तेने विषाद थयो. 5णु भगवान महावीर स्वामीने विषाद न थयो अने द्वेष तेमने स्पर्शी शकशे नहीं. तेमना भगवतो यक्षकृती pasarga vrnnnm। ||muu084|| // 181 // chean श्री कल्प सूत्र: 02 Page #200 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 182 ॥ थितः = उद्वेगरहितः अदीनमानस:= दीनतायुक्तमनोरहितः, तथा त्रिविधमनोवचः कायगुप्तः - त्रिविधैः = करण-कारणानुमोदनैः कृत्वा मनोवचःकायैर्गुप्तः सन्नेव तान् यक्षकृतान् सर्वानप्युपसर्गान् सम्यक असहत - भयाभावेन, अक्षमन-क्रोधाभावेन, अतितिक्षत- दैन्याकरणेन, अध्यास्त - निश्चलतया । ततः खलु स यक्षः अवधिना = अवधिज्ञानेन प्रमुं मनसाऽपि अविचलितम् = स्वध्यानादच्युतमतएव दृढं= प्रबलस्थैर्यम्, आभुज्य = ज्ञात्वा अगाधं-तलस्पर्शरहितं महान्तम् क्षमासागरं परापकार सहनगुणसमुद्रम् प्रभुं = श्रीमहावीरस्वामिनं स्वापराधं=निजं बहुविधोपसर्गकरणजन्यमपराधं क्षामयित्वा वन्दते नमस्यति, वन्दित्वा नमस्यित्वा च स्वं स्थानं गतः । तस्मिन् काले तस्मिन् समये श्रमणो भगवान महावीरः तत्र = अस्थिकग्रामे अष्टाभिः = अष्टसंख्यैः मासार्द्धक्षपणैः चतुर्मासक्षपणैरित्यर्थः चतुर्मासं व्यतिक्रम्य = अतिवाद्य अस्थिकाद् ग्रामात् प्रतिनिष्क्रामति = प्रतिनिःसरति, प्रतिनिष्क्रम्य पवन इव अप्रतिहतविहारेण = अप्रतिबन्धविहारेण - विहरन् - श्वेताम्बीकां तदाख्यां नगरीं प्रस्थितः ॥sU084॥ नहीं किया। उनके मन में दीनता का प्रवेश न हुआ। वे कृत-कारित - अनुमोदना - रूप तीनों करणों से युक्त मन वचन काय से गुप्त रहे, और यक्ष द्वारा किये हुए समस्त उपसर्गों को निर्भय भाव से, शान्तिपूर्वक दीनता के साथ तथा निश्चल रूप से सहन करते र्हे। तब उस यक्षने अवधिज्ञानसे जाना कि प्रभु तो मन से भी ध्यान से विचलित नहीं हुए । यही नहीं, उनकी प्रबल स्थिरता भी उसने देखी तब अथाह क्षमाके सागर - दूसरों द्वारा किये अपकार को सहन करने रूप के गुण के समुद्र-भगवान् से अपने अपराध की क्षमा माण्गी। उन्हें वन्दना की, नमस्कार किया। वन्दना और नमस्कार करके वह अपने स्थान पर चला ग्या। उस काल और उस समय में श्रमण भगवान् महावीर ने उस अस्थिक ग्राम में आठ अर्धमास क्षपण पर पीडानी असर न थै. तेमना मनमां दीनताना प्रवेश थया नहीं. ते कृतकारित अनुमेदनना रूप त्रणे kAra@AthI युक्त मन-वचन-कायाथी गुप्त रह्यां अने यक्ष द्वारा करायेल सघळा उपसर्गाने निर्भीय भावथी शान्तिपूर्वक अदीनता साथे तथा निश्चल रूपे सहन करतां रह्यां त्यारे ते यक्षे अवधिज्ञानथी जाण्यु के भगवानना मनथी पण ध्यानमांथी विचलित थयां नथी. एटलु ज नहीं पण तेमनी प्रबळ स्थिरता पण तेणे जोई त्यारे अपार क्षमाना सागर-खीजा द्वारा करायेल अपकारने सहन करी लेवाना गुणना सागर-भगवान पासे तेणे पेआताना अपराध माटे क्षमा मागी तेमने वंदना करी नमस्कार कर्यो. वंदना अने नमस्कार करीने ते पेआताने स्थाने चाल्येआ गया. ते काळे अने ते समये श्रमण भगवान महावीरे ते अथकि गाममां आठ अमास क्षपण (आठ वार पंदर पंदर श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवतः सकाशाद् यक्षस्य क्षमाप्रार्थना । ॥muu084॥ ॥ 182 // Page #201 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 183 ॥ SAUNALACE मूलम् - अह य सेयंबियाए णयरीए दो मग्गा संति- एगो वंको बीओ उज्जू ya । tattha je se ujjuarder or fast महाडवी अस्थि । तीए वियडाए महाडवीए चंडकोसिओ णामं एगो दिद्विविसो कालोव्व महाविगरालो कालो वालो णिवसमाणो आसि । सो य नियकूरयाए तेण मग्गेण गमणाऽऽगमणं कुणमाणे पंथजणे दिट्ठीए जालेमाणे घाएमाणे मारेमाणे दंसेमाणे विहरई । सो तीए महाडवीए परिभमिय परिभमिय जं कंचि सउणगमवि पासइ तंपि णं डहै । तस्स विसप्पहावेण तत्थ तणाणि वि दड्ढाणि, ण य पुणो नवीणाणि तणाणि समुब्भवंति । एएण महोत्रद्दवेण सो मग्गो ओरुद्धो आसी । तेण उज्जुमग्गेण गच्छमाणं भगवं गोवदारगा एवं वसु - "रे भिक्खु ! एएण उज्जुणा मग्गेण मा गच्छाहि, वंकेण गच्छाहि, जेणं कष्णो तुइ तेण कण्णभूसणेण वि किं पओअणं ?, उज्जुमग्गे महाडवीए एगो महाविगरालो दिद्विविसो सप्पो चिह्न, सो तुमं भक्खिही" / तं सोचा पहू णाणवलेण चिंतीअ-जं सो सप्पो जैवि उज्गकोहपगडी तहवि सुलहबोही अत्थि, जीवस्स कंचिवि अणिकरिं पयडिं तिव्वत्तणेण उदयावलियं पविद्धं दहूणं जणा तं परिवहणसंभबाहिरं मन्नंति, वत्थुओ सा तहा भविडं न अरिहर, मणस्स कोस्वि असो जया वियडो होइ तया सो उचिएण उवाएण परिवट्टिउ सकिज्जइ । एयावैयं चेव नो, किं तु अणिहंसस्स जावैयं तिव्वं बल पडिकूले विस हव तं तावैयं चैव अणुकूलेऽवि बिसए परिवहिउं सकिज्जर, काइवि बलबई चित्तठिई इट्ठा वा अणिट्ठा हौ, सा ऐसैओ ओगियाए गेज्झा एव, जओ दुविहाऽवि चिट्टिई समाणसामत्थवई हवै, परमिमो भेओ-एगा वट्टमाणक्खणे सुहे पओइया, अन्ना य असुहे, तह वि दुण्हें कज्जसाहणसामत्थं तुलं चैव गणणिज्जं । जीए सत्तीए सुहा वा असुहा वा परिणामा हवंति, सा सत्ती अवस्सं इच्छणिज्जा एव मुणेयव्वा, जहा-आमन्त्राणं साउपकन्नयाए पायणे अणेगोवओओगिवत्थूणं भासरासीकरणे य समत्था सत्ती एगाओ वेव अग्गिओ समुन्भवै तहा मुहास्सुहकायव्वपरायणा सत्ती अप्पो एगओ एव अंसाओ उब्भवै, परं तीए सत्तीए उवओगं (पन्द्रह - पन्द्रह दिन के आठ बार के ) तपश्चरण करके वह चतुर्मास व्यतीत किया । चतुर्मास व्यतीत करके भगान् अस्थिक ग्राम से निकले और वायु के समान अप्रतिबंध विहार करते हुए श्वेताम्बी नामक नगरी की ओर पधारे ॥ 084 ॥ दिवसनुं) तपश्चरण करीने ते चातुर्मास पसार कर्युं एटले के चार मासमां फक्त आठ दिवस आहार-पाणी लीधां. चातुर्मास पसार करीने भगवान अस्थिक गामथी नीकळ्यां अने वायुनी जेम अप्रतिबध विहार करता करता श्वेताम्बी नाभनी नगरीभां पधार्यां (sU084) श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका श्वेताम्ब का नगरौं प्रति भगवतो विहारः । ॥m085॥ ॥ 183 // Page #202 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 184 ॥ कल्पमञ्जरी टीका विकटा सुहे असुहे वा कुज्जा, इच्चेयावैयं अवसिस्सइ । मणुस्साणं एयारिसो वियारो भमभरिओ दीसइ, जे तिच्या अणिपवित्तिगरी सत्ती भुज्जो भुज्जो धिक्करिय बाहिं करणिज्जेत्ति, परं तेण सह एयं विस्सरंति जं मणुस्सस्स जा सत्ती जावैयं अणिर्टी काउं सक्केइ सा चेव सत्ती इट्ठमवि तावैयं चेव काउं सकै, जहा जो चक्कवट्टी जीए सत्तीए सत्तमनरयपुढविजोग्गाई जावैयाई हिंसाइकूरकम्माई अजिउं सक्केइ, सो चेव चक्कवट्टी जै तं सत्तिं इटकज्जे संजोएइ, तो तावैयाई चेव अहिंसाइसुहकम्माई अज्जिय मोक्खमवि पत्तुं सकेइ । जे जीवा सुहममुहं वा किंपि काउंन सकेंति, जे य तेयहीणा गलिबलिबदा विब होति, जे य जडा विव जगसत्ताए आहणिज्जति, जेसि पामरयाए भोगलालसाए दारिदस्स पमायस्स य अवही एव नत्थि, एयारिसा जीवा न किंपि काउं सकेति । जेसु पुण अत्तबलसोरियाइयं होइ ते सुहे असुहे वा पजाए होतु इच्छणिज्जा एव । जओ असुहपज्जाएवि तं अत्तवलाइयं जेण अप्पसेण निव्वत्त, तस्स अप्पंसस्स सत्तीवि खओवसमभावेण चेव जीवेण पाविजइ । सा सत्ती निमित्तं पाविय जहिटं परिवट्टिङ सकिन्जइ, अओ तत्थ गमणे लाहो एव-त्ति चिंतिय भगवं तेणेव उज्जुणा मग्गेण पहिए । जया भगवं तीए अडवीए पविटे, तया तत्थ धूली पाणिणं गमणागमणाभावाओ चरणाइ चिंधरहिया जहट्ठिया चेव । जलनालियाओ जलाभावेण मुक्काओ । जुण्णा रुक्खा तच्चिसजालाए दड्ढा सुका य । सडियपडियजुष्णपत्ताइसंघाएण भूमिभागो आच्छाइओ, वम्मीयसहस्सेहि संकेतो लुत्तमग्गो य आसी। कुडीरा सव्वे भूमिसाइणो स्ण्जाया। एयारिसीए महाडवीए भगवं जेणेव चंडकोसियस्स वम्मीयं तेणेव उवागच्छइ, उवागच्छित्ता तत्थ काउस्सग्गेण ठिए |suu085॥ छाया-अथ च श्वेताम्बिकायाः नगर्याः द्वौ मागौं स्तः एको वक्रो द्वितीय ऋजुश्च, तत्र यः स ऋजुमार्गस्तत्र एका विकटा महाटवी अस्ति । तस्यां विकटायां महाटव्यां चण्डकौशिको नाम एको दृष्टिविषः काल इव महाविकरालः कालो व्यालो निवसन् आसीत् । स च निजक्रूरतया तेन मार्गेण गमनागमनं कुतः पान्थज मूल का अर्थ- 'अह य' इत्यादि । श्वेताम्बी नगरी के दो मार्ग थे-एक Ter3हा, दूसरा सीधा । जो मार्ग सीधा था, उसमें एक विकट महा अटवी par3अती थी। उस विकट महा अटवी में चंडकौशिक नामक एक दृष्टिविष, काल के समान विकराल काला साप रहता था। वह अपनी क्रूरता के कारण उस मार्ग भूबना मथ-'अह य' त्या वतीनगीना मे भातै. 4 24131 भने से सीधा. भा सीधा हतो तेमां एक महान अटवी आवती हती. आ महा अटवीमां चंद्रकाशिक नामनो एक दष्टिविष कणिधर नाग रहेता हता. आ sa5 महा विकराळ अने साक्षात् यमराज जे गाते हते. ए मागे" अवरजवर करता पथिके चण्डकौशिक वल्मीक भगवतः कायोत्सर्ग ॥suu085॥ ॥ 184 // श्री कल्प सूत्र: 02 Page #203 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे कल्पमञ्जरी टीका ॥ 185 ॥ भगवतः श्वेताम्बि का नान् दृष्टया ज्वलयन् घातयन् मारयन् दशन् विहरति । स तस्यामटव्यां परिभ्रम्य परिभ्रम्य यं कंचित् शकुनकमपि पश्यति, तमपि दहति, तस्य विषप्रभावेण तत्र तृणान्यपि दग्धानि, न च पुनः नवीनानि तृणानि समुद्भव न्ति । एतेन महोपद्रवेण स मार्गोऽवरुद्ध आसीत् । तेन ऋजुमार्गेण गच्छन्तं भगवन्तं गोपदारका एवमवादिषुः" रे भिक्षो! एतेन ऋजुना मार्गेण मा गच्छ, वक्रेण गच्छ, येन कर्णसुटयति, तेन कर्णभूषणेनापि किं प्रयोजनम् ?, ऋजुमार्गे महाटव्यामेको महाविकरालो दृष्टिविषः सर्पस्तिष्ठति, स त्वां भविष्यति । तच्छ्रुत्वा प्रभुर्तानबलेनाचिन्तयत्-"यत् स सौ यद्यपि उग्रक्रोधप्रकृतिः, तथापि मुलभवोधिरस्ति, जीवस्य कांचिदपि अनिष्टकरीं प्रकृति तीवत्वेन उदयावलिकां प्रविष्टा दृष्ट्वा जनास्तां परिवर्तनसम्भववाह्यां मन्यन्ते, वस्तुतः सा तथा से आवागमन करने वाले पथिकों को अपनी दृष्टि के विष से जलाता, घात करता, मारता और डएण्सता था । वह उस अटवी में घूम-घूम कर जिस किसी पक्षी को भी देखता, उसी को भस्म कर देता था। उसके विष के प्रभाव से वहा~ का घास भी जल गया था। वहा~ नवीन तृण तक भी उत्पन्न नहीं होते थे। इस महान उपद्रव के कारण वह मागे रुक गया था अर्थात् उधर से कोई आता-जाता नहीं था। उस सीधे मार्ग से भगवान् को जाते देख कर गोपदारकों ने इस प्रकार कहा-अरे भिक्षु ! इस सरल मार्ग से मत जाओ; चकरदार रास्ते से जाओ। जिससे कान टूट जाय, उस कान के गहने से क्या लाभ ? इस सीधे मार्ग में, महाटवी में अत्यन्त विकराल दृष्टिविष सर्प रहता है, वह तुम्हें खा जाएगा। यह सुनकर भगवान् ने ज्ञान के बल से सोचा-वह सर्प यद्यपि उग्र क्रोधशील है, फिर भी वटेमार्गुओने ते सर्ष करतापूर्वक पिताना दष्टिविष वडे बाळी नाखते, घात करता-मारतो अने हसते पण हता. आ अटवीमां जे कंई पक्षी अहींतहीं उडे तेने पण बाळीने भस्म करी नाखो. तेना विषना प्रभावे त्यांनुं घास पण बळी गयुं. ज्यां घास बळी गयुं हतुं त्यां नवा अंकुरो पण फूटता नहि. आवा उपद्रवने लीधे ते माग सदंतर जवा आववा माटे बंध थई गयुं हतुं तेथी त्यांनुं आवागमन व्यवहार अटवाई पडया हता. भगवानने सीधे मागे तांबीनगरी तरफ जतां जोई गवाळीआए आ प्रमाणे कहेवा लाग्या के "हे भिक्षु ! आ सरळमार्ग नहि पकडतां लांबा मार्गे जवानुं राखे. जेनाथी काननी बुटीओ तूटी जाय ते सेनाने (घरेणांने) पहेरवाथी शुं लाभ? आ सीधा मार्गमां महान अटवी मध्ये एक काळे फणिधर नाग रहे छे ते तमने खाई जशे." आवुं सांभळी भगवाने ज्ञान द्वारा जाणी लीधुं के आ सपने फोध हजी सुधी दूर थयो नथी, छतां ते आत्मा सुलभ बधी ते जरूर छे. कई पण जीवनी वर्तमानदशा अनिष्टकारी प्रवर्तती होय अने आ अनिष्टपणे नगरी प्रति विहार्ः। sv08॥ ॥ 185 // श्री कल्प सूत्र: 02 Page #204 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 186 ॥ MAKES En भवितुं नार्हति, मनसः कोऽप्यंशो यदा विकृतो भवति, तदा स उचितेनोपायेन परिवर्तयितुं शक्यते । एतावदेव नो किंतु अनिष्टस्य यावत्कं तीव्रं बलं प्रतिकूले विषये भवति तत् तावत्कमेवानुकूलेऽपि विषये परिवर्तयितुं शक्यते । काचिदपि बलवती चित्तस्थितिः इष्टा वा अनिष्टा वा भवतु साऽतिशयितोपयोगितया ग्राचैव यतो द्विविधाऽपि चित्तस्थितिः समानसामर्थ्यवती भवति, परमयं भेदः - एका वर्तमानक्षणे शुभे prayofar अन्याचा शुभे, तथापि द्वयोः कार्यसाधनसामर्थ्य तुल्यमेव गणनीयम् । यया शक्तया शुभा अशुभा वा परिणामाः भवन्ति सा शक्तिरवश्यमेषणीयैव ज्ञातव्या यथा-आमान्नानां स्वादुपकान्नतया पाचने, अनेकोपयोगवस्तूनां भस्मराशीकरणे च समर्थां शक्तिरेकस्मादेवाग्नेः समुद्भवति तथा शुभाशुभकर्तव्यपरायणा शक्तिसुलभबोध है। जीव की किसी अनिष्टकारी प्रकृति को तीव्रता के साथ, उदयावलिका में प्रविष्ट देख कर लोग मान लेते हैं कि यह परिवर्तन की संभावना से बाहर है, किन्तु वास्तव में यह बात नहीं है। मन का कोई भी अंश जब विकृत हो जाता है तो उचित उपाय से वह बदला जा सकता है। यही नहीं, अनिष्ट अंश का जितना बल प्रतिकूल विषय में होता है, उतना ही तो वह अनुकूल विषय में भी पलटा जा सकता है । चित्त की कोई भी बलवती स्थिति, चाहे वह इष्ट हो या अनिष्ट, अतिशय उपयोगी रूप में ही उसे ग्रहण करना चाहिए। कारण यह है कि दोनों (इष्ट और अनिष्ट) प्रकार की चित्तस्थिति समानशक्तिसम्पन्न होती है । दोनों में अन्तर यही है कि एक वर्तमान में शुभ में प्रयुक्त हो रही है और दूसरी अशुभ में । फिर भी दोनों का अपने-अपने कार्य को सिद्ध करने का सामर्थ्य तो समान ही गिना जाना चाहिए। जिस मूलभूत शक्ति से शुभ या अशुभ परिणाम उत्पन्न होते हैं, वह शक्ति अवश्य ही वांछनीय है, ऐसा समझना चाहिये । उदाहरण के लिए अग्नि की शक्ति को लीजिए। एक ही अग्नि की शक्ति कच्चे अन्न को अच्छी तरह पकाती भी है और अनेक उपयोगी वस्तुओं को भस्म भी करती है, यह द्विविध शक्ति अग्नि से ही ते जीव खूब बतावता होय, तेनुं वन बहारथी घणुं खराब अने झेरीलुं होय तेआ leAkeA kahe che ke A जीव कदापि पण सुधरी शकशे नहि; परंतु वास्तविक रीते आ वात बराबर नथी. मननेआ कोइ अंश कदाच विकृत अनी जाय तेआ उचित उपाय वडे तेने सुधारी शकाय छे तेमज बदलावी पण शकाय छे आटलुं ज नहि पण अनिष्ट अंशनु' जेटलुं खळ प्रतिकूल विषयमां होय छे तेटलुं ज तीव्र ते अनुकूल विषयमां पण पलटाई शकाय छे. चित्तनी शक्ति एवी छे के इष्टता पण साधे अने अनिष्टता पण साधे! माटे तेनी शक्ति काई सदृरस्ते वाळवाथी तेने सुंदर उपयाग थै शके छे. चित्तमांथी ईष्ट अने अनिष्ट ते भावे नीकळे छे; पण शक्तिनी अपेक्षा ए चित्त अने-ईष्ट अने अनिष्टपणामां समानमल-वीथी काम करे छे. श्री कल्प सूत्र : 02 कल्प मजरी टीका भगवतः श्वेताम्ब का नग प्रति बिहारः । ॥suu085॥ ॥ 186 // Page #205 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 187 ॥ LECTU रात्मन एकस्मादेवांशादुद्भवति परं तस्याः शक्त्या उपयोगं शुभेऽशुभे वा कुर्यात् इत्येतावदवशिष्यते । मनुव्याणामेतादृशो विचारो भ्रनभृतो दृश्यते यत् तीव्राऽनिष्टप्रवृत्तिकारी शक्तिर्भूयो भूयो धिक्कृत्य बहिष्करणीयेति । परं तेन सह एतद् विस्मरन्ति यद् मनुष्यस्य या शक्तिः यावत्कम् अनिष्टं कर्तुं शक्नोति, सैव शक्तिरिष्टमपितावदेव कर्तुं शक्नोति, यथा-यश्चक्रवर्ती यया शतया सप्तमनरकपृथिवी योग्यानि यावत्कानि हिंसादिक्रूरकर्माणि अर्जयितुं शक्नोति स एव चक्रवर्ती यदि तां शक्तिमिष्टकार्ये संयोजयति, तदा तावन्त्येव अहिंसादिशुभकर्माणि अर्जयित्वा मोक्षमपि प्राप्तुं शक्नोति । ये जीवा शुभमशुभं वा किमपि कर्तु न शक्नुवन्ति ये च तेजोहीना गलिबलीवर्दा इव भवन्ति ये च जडा इव जगत्सत्तयाऽऽहन्यन्ते येषां पामरताया भोगलालसाया उत्पन्न होती है। इसी प्रकार शुभ और अशुभ कर्त्तव्य में प्रयुक्त होने वाली शक्ति आत्मा के एक ही अंश से उत्पन्न होती है। यह बात दूसरी है कि उस शक्ति का उपयोग शुभ में किया जाय या अशुभ में । " तीव्र अनिष्ट प्रवृत्ति को उत्पन्न करने वाली शक्ति का बार-बार विक्कार कर वहिष्कार करना चाहिए," मनुष्यों का यह विचार भ्रमपूर्ण है। ऐसा विचार करने वाले लोग भूल जाते हैं कि मनुष्य की जो शक्ति जितना अधिक अनिष्ट कर सकती है, वही शक्ति उतना ही अधिक इष्टसाधन भी कर सकती है। जो चक्रवर्ती जिस शक्ति से सातवें नरक में जाने योग्य जितने हिंसादि क्रूर कर्मों का अर्जन कर सकता है, वही चक्रवर्त्ती अगर उस शक्ति को इष्ट कार्य में प्रयुक्त करे-लगावे, तो उतने ही (अहिंसा आदि प्रशस्त कार्य करके) मोक्ष भी पा सकता है। जो जीव सामर्थ्यहीन हैं- शुभ या अशुभ कुछ भी नहीं कर सकते, चित्तने अग्नि साथे सरखाववामां आव्युं छे, जेम अग्नि काचा अन्नने पकवे छे अने तेज अग्नि समस्त पदार्थोने खाळी पण शके छे. आवी ए धारी शक्तिए जेम अग्निमां छे, तेम चित्तमां पण रहेली छे. चित्त जो सवळे मार्गे वळे तो आत्माने घडीएक भरमां मेआक्षगतिए लई जाय छे अने शक्ति अवळे मागे काम करे ते सातमी नरके पहोंचाडी दे छे. अनिष्ट उत्पन्न करवावाळी चित्तशक्तिने वारंवार धिक्कार आपी तेनेआ बहिष्कार करवा जोइए एम जो मनुष्य मानता होय ते तेनी एक भ्रमणा छे. जे चित्तशक्ति अधिकमां अधिक अनिष्टताने आदरी शके छे तेज शक्ति इष्टताने पण तेज प्रमाणे आदरी शके छे. जे शक्ति द्वारा चकवर्ती नरकमां जवा चेआग्य हिंसा आदिना प्रशस्त कार्यो करी मेआक्षनी साधना पण करी शके छे. जे जीव सामर्थ्य हीन छे. शुभ-अशुभ कांइ करी शकवानी श्री कल्प सूत्र : 02 कल्पमञ्जरी टीका भगवतः श्वेताम्ब का नगरौं प्रति बिहारः । ॥suu085॥ ॥ 187 // Page #206 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 188 ॥ दारिद्र्यस्य प्रमादस्य चावधिरेव नास्ति, एतादृशा जीवा न किमपि कर्तु शक्नुवन्ति । येषु पुनरात्मवलशौर्यादिकं भवति, ते शुभेऽशुभे वा पर्याये भवन्तु, एषणीया एव, यतोऽशुभपर्यायेऽपि तद् आत्मबलादिकं येन आत्मांशेन निवृत्तं तस्य आत्मांशस्य शक्तिरपि क्षयोपशमभावेनैव जीवेन प्राप्यते । सा शक्तिः निमित्तं प्राप्य यथेष्टं परिवर्तितुं शक्यते, अतस्तत्र गमने लाभ एव " इति चिन्तयित्वा भगवांस्तेनैव ऋजुना मार्गेण प्रस्थितः । यदा भगवांस्तस्यामटव्यां प्रविष्टस्तदा तत्र धूलिः प्राणिनां गमनागमनाभावात् चरणादिचिह्नरहिता यथास्थिता एव । जलनालिकाः जो गलियार बैल की तरह तेजोहीन होते हैं, जो jar3a की bhA~ti जगत की सत्ता से दबे रहते हैं, जिनकी पामरता की, भोगलालसा की, दरिद्रता की और प्रमाद की कोई सीमा ही नहीं है, ऐसेप्राणी कुछ भी नहीं कर स्क्ते। जिन में आत्मबल है, शौर्य आदि गुण हैं, वे चाहे शुभ अवस्था में हों या अशुभ अवस्था में, वांछनीय ही हैं। क्यों कि अशुभ अवस्था में भी वह आत्मबल आदि जिस आत्मांश से निष्पन्न हुए हैं, उस आत्मांश की शक्ति भी क्षयोपशम भाव से ही जीव को प्राप्त होती है। वह शक्ति निमित्त पाकर इच्छानुसार बदली जा सकती है। अत एव वहा~ जाने में लाभ ही है। इस प्रकार विचार कर भगवान् ने उसी सीधे मार्ग से प्रस्थान किया। जब भगवान् उस अटवी में प्रविष्ट हुए तो वहा~ की धूल प्राणियों का गमनागमन न होने से चरणचिह्न आदि से रहित, ज्यों की त्यों थी । जल की नालिया~ जलाभाव से सूख गई थीं। पुराने per3a चंडकौशिक के विष की ज्वालाओं से शक्ति धरावता नथी, गळिया बळदनी माफक तेजहीन छे; जड जेवी जगतनी भ्रांतिमां दखायेला रह्यो छे, जेन पामरता-भागलालसा-द्रता अने प्रमादनी केइ सीमा नथी तेवा आत्मा जगतमां कांइ पण करी शकता नथी. जेनामां आ आत्मबळ हाय, शौय आदि गुण हाय ते भले शुभ-अशुभ गमे ते अवस्थामां पडेला होय ते पण ते वांछनीय छे. कारण के आवा सामर्थ्यवान आत्माने सस्ते वाळवामां वांधे आवता नथी. आ शक्ति भले ते सद्भावनी होय के असद्भावनी! para`tu ते क्षय पामभाव द्वारा प्राप्त थै छे, एटले शक्ति तो आदरणीय छे. फेर एटलो छे के ते अशुभ रस्ते दोरवाई गई छे. तेने पाछी वाळी शुभ रस्तामां गाठववानी छे. आवी अशुभ मागे दाराएली शक्ति निमित्त मळतां पाछी वळे छे, अने तेना सदुपयाग थई शके छे. माटे आ सीधे मार्गे जवामां घणेआ लाभ छे; एम ज्यारे सपना जीवन उपरथी भगवाने जाणी लीधुं त्यारे तेओश्री सीधा मार्गे प्रस्थान करी गया. आ अटवीमां प्रवेश करतां भगवानना ख्यालमां आवी गयु के आ भूमि प्रमाणे ज वातावरण छे. आ भूमि पर कोई पण प्राणीनां पगलां जणातां नथी. पाणीना नाळां अने गरनाळां धारिया वगेरे पाणीना अभावे श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका विकटा टव्यां चण्डकौशिक वल्मीक पार्श्व भगवतः कायोत्स्र्ग्ः। ॥muu085॥ ॥ 188 // Page #207 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 189 ॥ ME DECE EALE जलाभावेन शुष्काः । जीर्णा वृक्षास्तद्विषज्वालया दग्धाः शुष्काश्च । सटितपतितजीर्णपत्रादिसंघातेन भूमिभाग आच्छादितः, वल्मीकसहस्रैः संक्रान्तो लुप्तमार्गश्वासीत् । कुटीराः सर्वे भूमिशायिनः संजाताः । एतादृश्यां महाटव्यां भगवान् यत्रैव चण्डकौशिकस्य वल्मीकं तत्रैव उपागच्छति, उपागम्य तत्र कायोत्सर्गेण स्थितः ॥085 | टीका - ' अह य संयंचियाए' इत्यादि । अथ च श्वेताम्ब्याः नगर्याः द्वौ मागौ स्तः- एको वक्रः= कुटिलः, द्वितीयः = अपरो मार्गः ऋजुः =सरलश्च । तत्र द्वयोर्मार्गयोर्मध्ये यः स ऋजुर्मार्गः, तत्र एका विकटा-भयानका महाटवी अस्ति । तस्यां विकटायां =भयानकायां महाटव्यां चण्डकौशिको नाम एकः दृष्टिविषः- दृष्टौ विषं जल गये थे और मूख गये थे। भूभाग sar3e par3e जीर्णे पत्तों के ढेर से Dha~ka गया था, हजारों बाबियों से व्याप्त था और मार्ग लुम हो गया था। वहा~ की सभी छोटी-छोटी कुटिया~ धराशायिनी हो गई थीं । ऐसी महा अटवी में, जहा~ चंडकौशिक की बांबी थी, वहा~ भगवान् पहुच pahu~ca कर वहा~ कायोत्सर्ग में स्थित हो गये । sU085 ॥ टीका का अर्थ - श्वेताम्बी नगरी के दो मार्ग थे- एक चक्कर काट कर और दूसरा सीधा था । इन दोनों में जो साधा रास्ता था, उसमें एक भयानक जंगल par3अता था। उस भयानक जंगल में च्ण्द्द्सुकाइ गयेलां मालुम पडे छे. पुराणां झाडपान चडकेआशिकना विषनी जवालाए वडे बळी गयेला अने सुकाइने खाख जेवा थई गयेलां ज जणाय छे भूमि पण सडेलां अने जीणु थयेला पांदडाथी ढंकाइ गयेली जणाती हती ne Thera Thera meTA ढगला ज्यां त्यां पडेला जणाता हता. आखा मा उजजड अने वेरान थै गया हता. अगाउनी नानी कुटि पण पडी--खखडी गई हती अने तेना काटमाळ भांयभेगेआ थई गया हता. आवी भयंकर अटवीमां ज्यां त्यां वेळुना राकुडा जामी गया हता. आ भयंकर निर्जन प्रदेशमां ज्यां चंडकेआशिकनो राफडो हतो त्यां भगवान पहोंची गया. चडकेआशिकना राडा पासे आवी आजुबाजु नजर करी. जे जग्या तेमने निर्दोष जणाई, ते जग्याए पोते सावधपणे कायाने स्थिर करी कार्यात्सग धारण कर्या अने आत्मसमाधिमां मनने जोडी दीधुं, (s085) टीकानो अथ श्वेतांबी नगरीमां जवाना जे मे मार्यां हता. तेमां एक केडी माग हता. leAkeAnuM मानस हमेशा टूंका रस्ते थै, इच्छित स्थले पहोंचवानु होय छे. आवा टूंका रस्ता, पहाडनदी-नाळा विगेरे अजाण्या रस्ते थईने ज जतां हाय छे. पहेला चीलेआ पाडनार माणुस मुश्केली अनुभवे छे. पण त्यारपछी माणसाना पगरव पडतां, त्यां एक रीतसरनी केडी पडी जाय छे. त्यारबाद, आ केडीना उपयोग धीमे धीमे नाना रस्ता तरीके थाय छे. बीजो ए धेरी माग' श्वेतांबी नगरी तरफ जता हता, नगरना ते रस्ताना ज उपयेग करी रह्या हता. परंतु कमभाग्ये त्यांना रस्ते काई एक भयंकर साप अवार नवार नजरे पडतां आववा जवाना व्यवहार आछे श्री कल्प सूत्र : 02 Dao Cang Ran Tong Feng Fa kalpa मञ्जरी टीका श्वेताम्ब का नगरी मार्गस्थ - चण्डकौशिक सर्पवर्णनम् । / / muu085॥ // 189 // Page #208 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 190 ॥ Feng Bao Shang He yasya sa तथाभूतः काल इव = मृत्युरिव महाविकरालः = अतिभयङ्करः कालः = कृष्णवर्णः, व्यालः = सर्पः, निवसन् आसीत् । स= सर्पश्च निजक्रूरतया = स्वदुष्टस्वभावेन तेन = महाटवीस्थेन मार्गेण गमनाऽऽगमनं कुर्वतः गच्छत आग|च्छतश्च पान्यजनान=पथिकलोकान् दृष्ट्या = चक्षुषा ज्वलयन = दहन् घातयन् = पुच्छेन ताडयन् मारयन् = प्राणेभ्यो विमोचन दशन्दन्तैः प्रहरन् विहरति- विचरति । सः चण्डकौशिकाख्यः सर्पः, तस्यां महाटव्यां परिभ्रम्य परिभ्रम्य = वारं वारमितस्ततो भ्रमित्वा यं कश्चित् = कमपि शकुनकमपि = पक्षिणमपि पश्यति, तमपि = आकाशचारिणमपि पक्षिणं दहति दृष्टिविषेण भस्मसात्करोति, स्थलचारिणां तर्हि कथैव का ? तथा तस्य चण्डकौशिकसर्पस्य विषमभावेण = विषज्वालाप्रसरणेन तत्र महाटव्यां तृणान्यपि दग्धानि भस्मीभूतानि । न च पुनः दहनानन्तरं नवीनानि=नवानि तृणानि समुद्भवन्ति = प्ररोहन्ति । एतेन = अनेन चण्डकौशिक विषोद्भवेन महोपद्रवेण = बृहदुपसर्गेण सः = महाटवीस्थः मार्गः, अवरुद्धः पथिकगमनागमनवर्जित आसीत् । तेन = महाटवीस्थेन ऋजु - मार्गेण कौशिक नामक एक sA~pa रहता था। वह दृष्टिविष था, अर्थात् उसकी दृष्टि में विष था। जिस पर दृष्टि डाले, वह भस्म हो जाय्। वह मृत्यु की तरह अत्यन्त भयंकर और काले रंग का था। वह सर्प अपने दुष्ट स्वभाव के कारण उस महाटवी के मार्ग से गमन - आगमन करने वाले पथिकों को अपनी दृष्टि से जलाता हुआ, पूंछ से tAr3अना करता हुआ, प्राणहीन बनाता हुआ और दांतों से प्रहार करता हुआ रहता था। वह उस अटवी में बार-बार इधर-उधर घूमता हुआ जिस किसी पक्षी को भी देखता, उस आकाशचारी पक्षी को भी अपने दृष्टिविष से भस्म कर देता था । ऐसी स्थिति में जमीन पर चलने वाले थवा लाग्या. आ साप पेआताना झेर वडे मनुष्य-पशु, pa'khI विगेरेने मारी नाखता होवानु मालुम पडतां आ रस्ते मनुष्य अने प्राणीओनी अवर जवर तद्दन ओछी थई गई. छतां पण दुष्ट प्रकृतिवाळा सापे, पोतानी दुष्टता एछी करी नहि. हवे कोई हाथमां न आवतां पशु-pa'khIne बदले, झाड-पान-फूल-फूल वगेरे उपर झेर एकवा मांडये. परिणामे आ वनस्पति पण, सुकाइ अने निर्बीज बनी गई एटले लेआकामां एवी मान्यता प्रसरी गई के आ सर्पनी दृष्टिमां ज हलाहल विषे रहेलु छे. जे कोइ एकेन्द्रियथी मांडी पचेन्द्रिय सुधीना जीवने ते जुए छे के तरत ज तेनी पर वक्र दृष्टि करे छे, अने वक्र सृष्टि थता, तेनुं दृष्टिविष, मनुष्य तरफ फेंकाय छे. जेवा ते मनुष्य उपर वक्रद्रष्टिपात करे छे के, मनुष्य अगर प्राणी जे काइ होय ते बळवा मांडे छे, अने क्षणवारमां बळीने खाख थै जाय छे. आथी लोको, ते माने छेडी, केडी मार्ग ग्रहण करी, तांबी नगरीए जता. झेर रवयं काळुं हतुं ने तेने लीधे झेर धारण करनार आ सपर पण काळा काळा भम्मर जेवा देखाता आ सर्पमां एटली बधी भय कर दुष्टता भरी हती के माणसने विषथी मार्या पछी पण ते पेतानी पूंछडी रो हता. श्री कल्प सूत्र : 02 Cang Cang Yue AMRIKNE कल्प मञ्जरी टीका श्वेताम्बि का नगरी मार्गस्थ - चण्डकौशिक सर्पवर्णनम् । ॥suu085 / / // 190 // Page #209 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 191 ॥ 20 गच्छन्तं भगवन्तं गोपदारकाः एवम् = अनुपदं वक्ष्यमाणं वचनम् अवादिषुः कथितवन्तः- "रे भिक्षो ! एतेन= अनेन ऋजुना मार्गेण मा गच्छ, किन्तु वक्रेण मार्गेण गच्छ येन भूषणेन कर्णः - त्रुटति तेन भूषणेन कर्णाभरणेन किं प्रयोजनं ? किमपि कार्य नास्ति । अयमपि ऋजुमार्गः कर्णत्रोटकाभरणवदेवास्ति यतोऽत्र ऋजुमार्गे महाटव्यामेको महाविकरालो दृष्टिविषः सर्पस्तिष्ठति, स सर्पः त्वां भक्षिष्यति । तत् = गोपदारकवचनं श्रुत्वा प्रभुः- श्रीमहावीरस्वामी ज्ञानबलेन = ज्ञानप्रभावेण अचिन्तयत् = चिन्तितवान् यत् सः चण्डकौशिकः सर्पः यद्यपि उग्रक्रोधप्रकृतिः = तीव्रक्रोधस्वभावोऽस्ति, तथापि स सुलभबोधिरस्ति । जीवमनुष्य आदि प्राणियों का तो कहना ही क्या ? उस चण्डकौशिक सर्प के विष के प्रभाव से विष की ज्वालाए~ फैलने से, उस अटवी का घास-फूस भी भस्म हो गया था। भस्म होने के बाद नया घास उगता नहीं था। चंडकौशिक के विषजनित इस उपद्रव के कारण अटवी का वह मार्ग रुक गया था कोई आवागमन नहीं करता था । उसी सीधे मार्ग से भगवान् को जाते देख गुवालों के lar3अकों ने भगवान से कहा- हे भिक्षु ! इस सीधे रास्ते से मत जाओ, चकरदार रास्ते से जाओ। जिससे कान ही टूट जाय, उस कान के आभूषण से क्या प्रयोजन ? अर्थात् इस सीधे रास्ते से क्या लाभ जब कि इससे जाने पर लक्ष्य स्थान पर pahu~cane से पहले ही प्राणों से हाथ धोने par3e ? यह सीधा रास्ता कान tor3a देने वाले गहने के समान है। इस रास्ते में एक महाविकराल दृष्टिविष सर्प है। वह तुम्हें खा जायगा । वडे, तेना उपर प्रहार करता हता. ते उपरांत, तेना अवयवाने, दांतथी करडी खाता. आकाशमां उडनार पक्षी पण, तेना ईवषथी नीचे पटकाइ पडतु, अने मरणने आधिन थतु. ज्यारे आवा उचे उडवावाळा पक्षी सुधी, तेनु झेर चे चडतुं तो जमीन पर चालनार प्राणीओनी तो वात ज शी? घास आदिना अंकुरा पण नवीन पणे कूटतां नहि होवाने कारणे आखा रस्तो वेरान अने स्मशान भूमि जेवा थै गया हतो. जाणे अहि काई रण उभुंथयुं न होय ! तेम आखा प्रदेश निःसत्त्व बनी गयेआ हतो. ज्ञानीओ अने साधुजाने, गृहस्थानी माफक, कांई गुप्तता जाळववानी न होवाथी आडे मागे जवा आववानु कांइ प्रयेआजन होतुं ज नथी तेथी, तेओ हंमेशा सीधा मार्गे ज जवा टेवायेला होय छे. ते अनुसार भगवान पण, साधु मार्गी होवाथी, जाहेर रस्तो पकड्यो, अने ते तरफ तेमणे चालवा मांडयु, भगवान तो, आ बधु प्रथमथीज जाणतां हतां. अने ते सपना उद्धार तेमना ज हाथे थवा लखायेले हतो अने आ वात तेमना ख्यालमांज हती. वळी यक्षना उग्र परितापेआथी जेए डग्यां नहि, तेने एक मामुली स श्री कल्प सूत्र : 02 ARARARAKAM कल्प मञ्जरी टीका विकटा टीमार्गेण गमने भगवते गोपदारककृतनिषेधः । / / sU085 ॥ // 191 // Page #210 -------------------------------------------------------------------------- ________________ श्री कल्प सूत्रे । / 192 ॥ Man Man Qi Qi Fa Fa sya = प्राणिनः कांचिदपि = कामपि अनिष्टकरीम् = अनर्थकारिणीं, प्रकृति = तीव्रत्वेन = उग्रत्वेन उदयावलिकां प्रविष्टाम्= उदयाकान्तर्गतां दृष्ट्वा जनाः तां प्रकृति परिवर्तनसम्भववाद्याम् = अपरिवर्तनीयां मन्यन्ते, वस्तुतः = यथार्थतः सा=प्रकृतिः तथा अपरिवर्तनीया भवितुं न = नैव अर्हति = शक्नोति, मनसः = चित्तस्य कोऽपि = कश्चिदपि अंश := भागः यदा यस्मिन् काले विकृतः = विकारयुक्तो भवति, तदा तस्मिन काले सः = मनोविकृतांशः उचितेन= योग्येन उपायेन = साधनेन परिवर्तयितुम् = अविकृतावस्थायां परिणमयितुं शक्यते, एतावदेव = मनोविकृतांशस्य उपायवशात् परिवर्तनीयता भवतीत्येतावत्मात्र नास्ति, किन्तु अनिष्टांशस्य = मनसोऽनर्थकर भागस्य यावत्कं यत्परिमाणं तीव्रम् = उग्रम्, बलं = सामर्थ्य प्रतिकूले = अनिष्टे विषये भवति, तत्= बलं तावत्कमेव = तत्परिमाणमेव अनुकूले = इष्टे अपि विषये परिवर्तयितुं = परिणमयितुं शक्यते । काचिदपि बलवती = सामर्थ्यसम्पन्ना चित्तस्थितिः = मनोऽवस्था गुलों के lar3अकों की बात सुनकर श्रोमहावीर स्वामी ने अपने ज्ञानबल से विचार किया- 'यद्यपि चंडकौशिक सर्प उग्रक्रोध स्वभाव वाला है, फिर भी है सुलमबोधि । जीव की किसी भी अनर्थकारिणी प्रकृति को, उग्र रूप उसे, दयावलिका में AI देवकर लोग मान लेते हैं कि उसमें परिवर्तन होना संभव नहीं है, किन्तु यथार्थ में वह अपरिवत्तनीय नहीं होती। जब चित्त का कोई भी अंश विकारयुक्त हो जाता है तो उचित उपाय से उसे विकृत अवस्था से अविकृत अवस्था में पलटा जा सकता है। इतना ही नहीं कि चित्त के विकृत अंश को बदल कर अविकृत बनाया जा सकता है, किन्तु उस विकृत अंश अत् fair सामर्थ्य प्रतिकूल अनिष्ट विषय में होता है, उतने ही सामर्थ्य के साथ उसका अनुकूल - इष्ट विषय में भी झुकाव हो सकता है । शुं करवाने हतो? वळी शरीर उपरथी मेह ती भगवाने पहेलेथी ज काढी नाख्यो हतो, एटले शरीरना दुःखे दुःखा, थवानुं तेमने हतुं ज nahi.A बधाना विचार करी, भगवान ते रस्ते चाली नीकळ्या. स्तामां विचार करतां गयां के, आ चंडकाशिक उग्र स्वभाववाला छे, छता सुलभ एधी छे. तेने समजावतां वार लागे तेम नथी. ते विचारी आ अशुभ कर्मांना उदयमां सपडाया छे, परंतु तेनी मानसिक वृत्ति निखालस che to जरूर तेनुं परिवर्तन थै शकशे. कदाच केआई कारणे चित्तने अमुक अश विकृत थई गया तो एम समजवानु नथी के तेनु आखु चित्त विकृत बनी गयुं छे. अमुक चित्तवृत्ति विकारी थै जाय छे, पण बाकीनी वृत्तिए निव.कारी होवाथी, विकारी चित्तवृत्तिने, निर्विकार अवस्थामां फेरवी शकाय छे. कारण चित्त-मन अनेक वृत्तिएनु बनेलु होय छे. अनंत कालना भव-भ्रमण दरम्यान अनेक शुभा शुभ अने वृत्तिए घडाएली होय छे. एटले सारी अने नरसी अने वृत्तिए थी न्यास थयेल चित्त अनेक सुंदर अने असुंदर भावाने प्रकट करे छे. श्री कल्प सूत्र : 02 Wu Qiang Qiang Bao Bao Zhi ( kalpa मञ्जरी टीका चण्डकौशिक विषये भगवतो विचारः । ॥su085॥ ॥ 192 // Page #211 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्र ॥ 193 ॥ कल्पमंजरी टीका इष्टा-अनुकूला अनिष्टा प्रतिकूला वा भवतु, किन्तु सा चित्तस्थिता अतिशयिता-उत्कर्ष प्राप्ता सती उपयोगियताकार्यकारितयैव ग्राह्या-विज्ञ्येया। तत्र हेतुमुपन्यस्यति-यतः यस्मादेतो द्विविधापि इष्टानिष्टभेदात् द्विपकाराऽपिचित्तस्थितिः समानसामर्थ्यवती-तुल्यबला भवति, परं-किन्तु तयोः अयम् अनुपदं वक्ष्यमाणः भेद अन्तरं वर्तते, एकाम्प्रथमा चित्तस्थितिः वर्तमानक्षणे-विद्यमानकाले शुभे शुभफलजनककार्ये प्रयोजिता-व्यापारिता भवति, अन्या-द्वितीया च सा अशुभे-अशुभफलजनककार्ये प्रयोजिता भवति, तथापि-चित्तस्थितेः शुभाशुभप्रयोजितत्वेऽपि द्वयोर उभयोरपि चित्तस्थित्योः कार्यसाधनसामर्थ्य-शुभाशुभ फलोत्पादनशक्तिः तुल्यं समप्रमाणमेव गणनीयम्=मन्तव्यम् । यया शक्त्या सामर्थ्येन शुभाः वा अशुभाः वा परिणामाः भवन्ति-जायन्ते,सा शक्तिः अवश्य=निःसंदेहं यथा स्यात् तथा एषणीयैव-अपेक्षणीयैव ज्ञातव्या बोध्या। यथा येन प्रकारेण आमानानाम्-अपकतण्डुलाद्यन्नानाम् स्वादुपकानतया स्वादिष्टपकान्नत्वेन पाचने पचनक्रियायां, च-पुनः अनेको चित्त की कोई भी स्थिति क्यों न हो, अगर उस में बल है, वह सामर्थ्यशालिनी है, तो चाहे वह अनुकूल हो अथवा प्रतिकूल हो, अर्थात वह कुमार्गगामिनी हो या सुमार्गगामिनी हो, उस उत्कर्षप्राप्त शक्ति को उपयोगी ही मानना चाहिए । कारण यह है कि चित्त की यह दोनों प्रकार की स्थितिया तुल्य सामर्थ्य वाली होती हैं। दोनों में भेद है तो केवल यही कि पहली चित्तस्थिति वर्तमान में शुभफलजनक कार्य में प्रयुक्त हो रही है और दूसरी अशुभफलजनक कार्यमें, फिर भी उन दोनों चित्तस्थितियों में शुभ-अशुभ फल को उत्पन्न करने की शक्ति तो समान ही है। अत एव-जिस शक्ति के कारण शुभ या अशुभ परिणाम उत्पन्न होते हैं, वह मूलभूत शक्ति निस्सन्देह अपेक्षित ही है। जैसे अग्नि की शक्ति कच्चे चावल आदि अन्नों को भलीभाति पकाने में समर्थ होती है, और अनेकानेक उपयोगो वस्तुओं को भस्म करने में भी समर्थ होती है, वह द्विविध शक्ति एक ही अग्नि से उत्पन्न होती है उसी प्रकार शुभ और अशुभ कर्तव्य में प्रयुक्त होने वाली शक्ति भी आत्मा के एक ही अंश से उत्पन्न होती है। भगवान चंड केशिकनी मलिनवृत्तिने खसेडवा मागतां हतां. तेनुं चित्त जे दुष्ट कार्यमां रमण करे छे तेमांथी तेने हटावी, अन्य भाव उपर नजर पडतां, तेने पितानुं निजस्वरूप समजाई जशे, एम मानी, भगवाने आ विकट माग पकडयो. चित्तने चमकारे अने झुकाव, जेटले अने जेटली शक्ति ए अनिष्टता-उपर वळे छे, ते ज चमकारे अने झुकाव अने तेटली ज शक्ति ए ईष्ट भावे उपर पण पडे छे. ए मूळभूत शक्ति चित्तमां काम करी रही छे अने जे शत शुभ अने अशुभ बने वृद्धिएमां काम करे छे ते चित्तशक्तिने यथायोग्य समजी तेनुं परीवर्तन करवुं जोईए. चण्डकौशिक विषये भगवतो विचार्ः। muu085॥ ॥ 193 // * श्री कल्प सूत्र: 02 Page #212 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी टीका ॥ 19 ॥ पयोगिवस्तूनाम् बहुकार्यसाधनपदार्थानां भस्मराशीकरणे-भस्मसमूहीकरणे च समर्था शक्तिरेकस्माद् अग्नेरेव समुद्भवति तथा तेन प्रकारेण शुभाशुभकर्तव्यपरायणा शुभकार्यसाधनतत्परा अशुभकार्यसाधनतत्परा चेति द्विविधा शक्तिः सामर्थ्यम् आत्मनः एकस्मादेव अंशा-भागात् उद्भवति-उत्पद्यते, परं-किन्तु तस्याः शुभाशुभकार्यसाधिकायाः शक्तेः उपयोग शुभे अशुभे वा कुर्यात्-इत्येतावत्-शुभाशुभकार्यविनियोजनमात्रम् , अवशिष्यते प्राणिनां स्वाधीनत्वेन अवशिष्टं भवति । अत्र विषये मनुष्याणाम् एतादृशः अनुपदं वक्ष्यमाणो एतादृशो विचारो भ्रमभृतो भ्रमपूर्णों दृश्यते यत् तीव्रा-उग्रा-प्रबला अनिष्टप्रवृत्तिकरी अनिष्टकार्यप्रवृत्तिकारिणी शक्तिः सामर्थ्य भूयोभूयः-वारंवारं धिकृत्य-निन्दित्वा बहिष्करणीया दूरीकर्तव्या इति । परं-किन्तु तेन विचारेण सह-सार्धम् एतत् इदमनुपदं वक्ष्यमाणं विवेचनं ते विस्मरन्ति, यत्-'मनुष्यस्य या शक्तिः यावद् यत्परिमाणम् अनिष्टम् अनर्थ कर्तुं शक्नोति सैव शक्तिः इष्टमपि-शुभमपि तावदेवतत्परिमाणमेव कर्तुं शक्नोति अत्र दृष्टान्तमुपन्यस्यति-'यथा' इत्यादि। यथा-यः कश्चित् चक्रवर्ती यया शक्त्या सप्तमनरकपृथिवीयोग्यानि यावन्ति यत्परिमाणानि क्रूरकर्माणि-माणातिपातादीनि अर्जयितुम् शक्नोति, स एव चक्रवर्ती यदि-चेत् तां शक्तिम् इष्टक र्य-शुभकार्ये संयोजयति तदा तर्हि तावन्त्येव-तत्परिमाणान्येव शुभकर्माणि अहिंसादीनि अर्जयित्वा मोक्षालबत्त उसका शुभ कार्य में उपयोग करना, यही शेष रहता है। यह व्यक्तियों के अधीन है। सबला अनिष्ट-प्रवृत्ति जनक शक्ति बार-बार धिक्कार देकर दूर करने योग्य है। ऐसा जो लोग विचार करते हैं, वे यह भूल जाते हैं कि 'मनुष्य की जो शक्ति, जितना अनिष्ट कर सकती है, वही उतना इष्ट भी कर सकती है। इस विषय में चक्रवर्ती का उदाहरण लीजिए। कोई चक्रवर्ती जिस शक्ति से सातवीं नरकभूमि में जाने योग्य जितने प्राणातिपात आदि क्रूर कर्म उपार्जन करने में समर्थ होता है, वही चक्रवर्ती, उसी शक्ति को अगर शुभ में लगा दे तो उतने ही अहिंसा आदि को उपाजेन करके मोक्ष भी पा सकता है। धान्यने पववानी अने धान्यने बाळी नाखवानी एम बे शक्तिए अग्निमां जोवामां आवे छे तेवी रीते शुभ अने अशुभ बंने कर्ता मां काम करती शक्ति आत्माना एक ज अंशमांथी उत्पन्न थयेली छे. हवे आपणे जोवानुं ए रहे छे के आ शक्तिने शेमां उपग करवो? आ शक्तिने शुभ के अशुभमां उपयोग करवानो अधिकार व्यक्ति परत्वेने होय छे अने ते कार्य व्यक्तिने आधिन रहे छे. घणु चक्रवर्तिओए पितानी शक्तिनो उपयोग निज साधनमां वापरी आमाथुं प्राप्त कर्यो अने बीजा ए तेज शक्तिने संसार अर्थे वापरी अशुभ कर्मो बांधी अधम गतिमां पहोंची गया. चण्डकौशिक विषये भगवतो विचार्ः। मासू085॥ ॥ 194 ॥ श्री कल्प सूत्र: 02 Page #213 -------------------------------------------------------------------------- ________________ श्रीकल्प मञ्जरी ॥ 195 ॥ टीका मपि प्राप्त shknoti। ये जीवाः पाणिनः शुभम् अशुभं वा किमपि शुभाशुभयोमध्ये एकतरमपि कर्तुं न शक्नु. वन्ति न समर्था भवन्ति, च-पुनः ये जीवाः तेजोहीनाः निस्तेजसः, गलिबलीवर्दा: अविनीतवृषभा इव भवन्ति, च-पुनः ये:-जीवाः जडा इव जगत्सत्तया-जगतः शक्त्या अधिकारादिरूपया आहन्यन्ते पराभूयन्ते येषां पाम कल्प. रतायाः भोगलालसाया: मोगकामनाया:, दारिद्रयस्य प्रमादस्य-आलस्यस्य च अवधिरेवसीमैव नास्ति, एतादृशाः-ईदृशाः जीवाः पाणिनः किमपि किश्चिदपि कार्य कर्तु न नैव शक्नुवन्ति । येषु जीवेषु पुनः आत्मबलशौर्यादिकं भवति, ते जीवाः शुभे अशुभे वा पर्याये विद्यमाना भवन्तु, उभयत्र पर्याये विद्यमानास्ते जीवाः समानतया एषणीयाः अभिल्प्न्नीयाः। तत्र हेतुमाह-यत: यस्मात् कारणात् अशुभपर्यायेऽपि तत् अनर्थकरम् आत्मबलादिकं येन आत्मांशेन कारणीभूतेन निवृत्त सम्पन्नमभूत् , तस्य आत्मांशस्य शक्तिरपि अनर्थकरं सामर्थ्यमपि क्षयोपशमभावे नवम्तदावरणक्षयोपशमभावद्वारैव जीवेन प्राप्य्ते। सा क्षयोपशमभावलब्धा शक्तिः निमित्कारणं प्राप्य यथेष्ट यथेच्छं यथास्यात्तथा परिवर्तितुं परावृत्ता भवितुं शक्यते, अतः अस्मात् कारणात् तत्रचण्डकौशिकाधिष्ठितस्थामे गमने-विहारे लाभ एव भवितुम् अर्हति-इति-इत्थं चिन्तयित्वा विचार्य भगवान् चण्डकौशिक श्रीवीरस्वामी तेनैव ऋजुना मार्गेण प्रस्थितः प्रचलितः । यदा यस्मिन् काले भगवान् श्रीवीरः तस्याम्= विषये जो पाणी शुभ और अशुभ, दोनों में से किसी भी एक को उग्र शक्ति के साथ करने में असमर्थ भगवतो होते हैं, और जो निस्तेज हैं, गलियार बैल के समान हैं, जो jar3a की भाति जगत् की शक्ति से अभि विचार्ः। भूत हो जाते हैं और जिनकी पामरता, भोगकामना, दरिद्रता और प्रमाद की कोई सीमा ही नहीं है, एसे 085 ॥ प्राणी क्या कर सकते हैं ? उनसे कुछ मो नहीं हो स्क्ता। इनके विपरीत, जिन जीवों में आत्मबल है, शुरताआदि है, वे शुभ या अशुभ किसी भी पर्याय में क्यों न हों, समान रूप से वांछनीय हैं। क्यों कि अशुभ पर्याय में भी जो आत्मबल आदि जिस आत्मांश से उत्पन्न हुआ है, उस आत्मांश की शक्ति-अनर्थकारी सामर्थ्य-भी क्षयोपशम के द्वारा ही जीव को प्राप्त होती है। वह क्षयोपशमभावजनित शक्ति, कारण मिलने पर इच्छानुसार परिवर्तित की जा सकती है, अतः जहा~ चंडकौशिक रहता है, वहा~ जाने में लाभ हो सकता है। इस प्रकार विचार कर श्रीवीर प्रभु उसी सीधे मार्ग से रवाना हुए। ॥ 195 ॥ मनुष्य पितानी शकितने ओळख्या विना पिताने पामर मानतो थई गयो छे अने आत्मोद्धार करवा तरफ अगर गुणवृद्धि करवा तरफ तेनुं वलण राखवा जतां ते हिंमत खोई बेसे छे. दरेक आत्मामां शकित रहेली छे अने ते पण सौमां सरखा प्रमाणमां छे. जेणे जेणे आमविश्वास केळव्या तेणे तेणे ते शकित प्राप्त करी. हार श्री कल्प सूत्र: 02 Page #214 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 196 ॥ कल्पमञ्जरी टीका चण्डकौशिकाधिष्ठितायाम् अटव्यां प्रविष्टः, तदा तस्मिन् काले तत्र=अटव्यां धूलिः पाणिनां गमनाऽऽगमनाभावात् चरणादिचिह्नरहिता-पादादिचिह्नवर्जिता, अत एव-यथास्थितैव आसीत् । तथा-जलनालिकाः जलाभावेन शुष्काः आसन् । तथा-जीर्णाः पुरातनाः केचन वृक्षाः तद्विषज्वालया-चण्डकौशिकसर्पविषदाहेन दग्याम्भस्मीभूताः, तथा-केचन वृक्षाः शुष्काः नीरसाश्च आसन् । तथा-तत्रत्यो भूमिभागः शटितपतितजीर्णपत्रादिसंघातेन-शटितानां शीर्णानां पतितानाम् जीर्णपत्रादीनां संघातेन-समृहेन आच्छादितः आत आसीत् , तथावल्मीकसहौः-वल्मीका वामलूरा:-'बाम्बी' इति भाषापसिद्धाः, तेषां सहस्रः संक्रान्तः युक्तः, च-पुनः लुप्तमार्गः अदृश्यमानमार्ग आसीत्। तथा-सर्वेतद्वनस्थिताः सकलाः कुटीरा: लघुकुट यो भूमिशायिनोधरापतिताः संजाताः अभवन् । एतादृश्याम् ईदृश्याम्-अगम्यायाम् महाटव्यां भगवान् श्रीवीरस्वामी यत्रैव यस्मिन् स्थाने चण्डकौशिकस्य वल्मीकम् आसीत् , तत्रैव-तस्मिन्नेव वल्पीकस्थाने उपागच्छति, उपागम्य तत्रचण्डकौशिकाधिष्ठितवल्मीकाऽऽसन्नस्थाने कायोत्सर्गेण कायोत्सर्गपुरस्सरं स्थितः ॥muu085॥ जिस समय भगवान महावीर उस भयानक अटवी में प्रविष्ट हुए, उस समय वहा~ की धूल पैरों आदि के निशानी से रहित थी, क्यों कि वहा~ आवागमन नहीं होता था, अतएव वह ज्यो की त्यों थी। वहा~ की जल की नालिया जलाभाव के कारण सूखी par3I थीं। कितने ही पुराने पेड चंडकौशिक के विष की ज्वाला से भस्म हो गये थे और कितने ही सूख गये थे। अटवी का भूभाग sar3e par3e और सूखे पत्तों के ढेरों से आच्छादित हो गया था और हजारों बांवियों से व्याप्त था। मार्ग कहीं दिखाई नहीं देता था। वहा~ के सभी कुटीर धराशायी (जमोदोस्त) हो गये थे। ऐसो दुर्गम अटवी में भगवान् वहीं pahu~ce, जहा~ चंडकौशिक की बांबी थी। वहा~ पहुच कर भगवान् उस बांबी के पास ही कायोत्सर्गपूर्वक स्थित हो गये ॥suu085॥ आ शकित बहारथी आवती नथी, परंतु अंदर गुप्त रीते रहेली छे अने तेज बहार आवे छे. फकत तेने आविर्भाव थवामां बहारना साधने निमित्त भूत थाय छे, एटले आपणे कहीए छीए के आ साधनथी ज मारी शकित खीली ! जो शकित अंदर न हती ते खीली क्यांथी ? आ बतावे छे के दरेक आत्मामां अनंत शकितने पिंड पडे छे. फकत केवी रीते बहार लाव तेज विचारवानुं रहे छे. भगवान आ बधुं जोतां जोतां सपना राफडा आगळ आवी पहोंच्या अने ते राफडानी आसपास ज ध्यानमग्न थवा विचार कर्यो, अने ते स्थळे कार्योत्सर्ग करी उभा रह्या. (sU085) विकटा टव्यां चण्डकौशिक वल्मीकसे पायें भगवतः कायोत्स्र्ग्ः। म 085 ॥ को ॥ 196 ॥ श्री कल्प सूत्र: 02 Page #215 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्प मञ्जरी टीका चण्ड मूलम् -तए णं से चंडकोसिए विसहरे कुद्धे समाणे बिलाओ बाहिर निस्सरिय काउसग्गट्टियं पहुं दहगं चिंतीअ-'केरिसो इमो मच्चुमयविप्पमुक्को मणुस्सो जो खाणू विव थिरत्तणेण ठिओ, संपइ चेव इमं अहं विसजालाए भासरासी करोमि -त्ति कट्ट कोहेण धमधमंतो आसुरुत्तो मिसिमिसेमाणो विसगि वममाणो फणं सूत्रे वित्थास्यतो भयंकरेहि फुकारेहिं दिढि फोरेमाणो सरं निज्झाइत्ता सामि पलोएइ । सो न डज्झइ जहा अण्णे, ॥ 197 ॥ एव दोच्चपि तचंपि पलाएइ तहवि सान डज्झइ, ताहे पहुं पायंगुट्टम्मि डसइ, डसित्ता 'मा मे उवरि paDija'tti कटु प्न्य्चास्का। तहवि पहू न प्द्दि। काउस्सग्गाओ लेसमवि न च्लि। एवं दोचंपि तचंपि डसइ, तहवि णो पडड, ताहे अमरिसेणं पहुं पलोएंतो अच्छः । एवं तं भगवं संतमुई औलकंतिमंतं सोम्मं सोम्मवयणं सोम्मदिट्टि माहुरियगुणजुत्तं खमासीलं पिच्छे तस्स तस्स ताणि विसभरियाणि अच्छीणि विज्झाइयाणि । तो कोहपुंजरूवो सो चंडकोसिओ थद्धो जाओ। पहुस्स संतिबलेण तस्स कोही स्मिओ। तस्स कोहजालाए उवरि पहुणा खमाजालं सित्तं, तेण सो संतो संतसहावो स्ण्जाओ। एयारिसं संतिसंपन्नं चंडकोसियं दहणं पहू एवं वयासी-हे चंडकोसिय ! ओबुज्झ, ओबुज्झ. कोहं ओमुंच अओमुंच, पुब्वभवे कोहवसेणेव कालमासे कालं किच्चा तुवं सप्पो जाओ, पुणोऽवि पावं करेसि, तेण पुणोऽवि दुग्गई पावेहिसि, अओ अप्पाणं कल्लाणमग्गे प्व्त्तेहि-त्ति। एवं पहुस्स अमियसमं पबोहवयणं सोचा चंडकोसिओ वियारसायरे पडिओ पुव्वभवजाई सरै । तेण सो णियपुव्वभवे कोहपगडीए णियमरणं विष्णाय पच्छायावं करिय हिंसयपगडि विमुचिय संतसहावो स्ण्जाओ। तए णं से सप्पे तोसं भत्ताई अणसणाए छेदित्ता सुहेण झाणेण कालमासे कालं किचा उक्कोसओ अट्ठारससागरोवमटीए सहस्साराभिहे अट्ठमे देवलोए उक्कोसटीनो एगावयारो देवो जाओ। महाविदेहे सो सिज्झिस्सइ muu086॥ छाया-ततः खलु स चण्ड कौशिको विषधरः क्रुद्धः सन् बिलाद् बहिनिःसृत्य कायोत्सर्गस्थितं प्रभु दृष्टाऽचिन्तयत्-कीदृशोऽयं मृत्युभयविषमुक्तो मनुष्यो यः स्थाणुरिव स्थिरत्वेन स्थितः, सम्प्रत्येवेममहं विषज्वालया भस्मराशीकरोमीति कृत्वा क्रोधेन धमधमायमान आशुरक्तो मिसमिसायमानः विषाग्नि वमन् फणां _ मूल का अर्थ-'तए णं' इत्यादि। तब वह चंडकौशिक विवधर क्रुद्ध होकर बिल से बाहर निकला और कायोत्सग में स्थित प्रभु को देख कर सोचने लगा-'कौन है यह मौत की भीति से मुक्त मानव, जो ठंठ की भाति स्थिर होकर खर्3A है ? मैं इसको अभी विष की ज्वाला से भस्म कर देता हूं|' भलना -तए णं' त्याहि शिनास बहार नगतोषयी धुवावां थ्य्। 2 प्रभुने स्थिर da2i उभेलां जोई विचार करवा लाग्युं के " आ क मानवी छे के जे मेतथी पण डरते नथी ? अने जुवारना ठुंठानी कौशिकस्य भगवदुपरि विस्स्प्र्योग्ः। स 086| ॥ 197 ॥ श्री कल्प सूत्र: 02. Page #216 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 198 ॥ Xian Xian Cang Cang Jiang ? विस्तारयन् भयङ्करैः फूत्कारैर्दृष्टि स्फारयन् सूरं निध्याय स्वामिनं प्रलोकते । स न दाते यथाऽन्ये । एवं द्विपि त्रिरपि प्रलोकते, तथापि स न दलते, तदा प्रभुं पादाङ्गुष्ठे दशति, दष्ट्वा 'मा मे उपरि पतेत्' इति कृत्वा प्रत्यवष्वष्कते, तथाऽपि प्रभुर्न पतति । कायोत्सर्गाल्लेशमपि न चलति । एवं द्विरपि त्रिरपि दशति तथापि न पतति, तदाऽऽमर्षेण प्रभुं प्रलोकमान आस्ते । एवं तं भगवन्तं शान्तमुद्रमतुलकान्तिमन्तं सौम्यं सौम्यवदनं सौम्यदृष्टि माधुर्यगुणयुक्तं क्षमाशीलं प्रेक्षमाणस्य तस्य ते विषभृते अक्षिणी विध्याते । ततः क्रोधपुञ्जरूपः स ऐसा सोच कर क्रोध से 'धम धम' की आवाज करता हुआ, शीघ्र ही कुपित हुआ, क्रोध से जलता हुआ, विषरूपी अग्रि का वमन करता हुवा फणा फेलाता हुवा भीषण फुफकार करता हुआ, सूरज की ओर देख कर प्रभु की ओर देखने लगा मगर दूसरों की तरह वह जले नहीं । सर्पने दूसरी बार और फिर तीसरी बार भी देखा, फिर भी प्रभु न ज्ले। तब उसने प्रभु के pA~va के अंगूठे में डएण्स लिया । डएण्स कर 'यह मेरे ऊपर ही न गिर par3e' यह सोच कर दूर सरक गया, तथापि भगवान गिरे न्हीं। दूसरी और तीसरा वार ha~sA, तब भी भगवान् न गिरे। कायोत्सर्ग से तनिक भी चलित न हुए । तब वह क्रोध से प्रभु को देखने ल्गा। शान्त मुद्रा वाले, अतुल कान्ति के धनी, सौम्य, सौम्यमुख, सौम्यदृष्टि, मधुरता के गुण से युक्त और क्षमाशील भगवान् को देखने वाले उस माक स्थिर थै उभा छे? हमणां ज हुं तेने ज्वाला वडे बाळीने भस्म करी नाखु छु. चडकेआशिक नाग आवुं विचारी क्रोधथी धमधमी उठेला शीघ्र कोपायमान थता क्रोधावेशथी नीकळती जवाळाओने धारण करता, विष रूपी अग्निनुं वमन करता, फेण विस्तृत करता, भीषण फेंफाडा मारता, सूरजनी सामे देखते भगवाननी सामे दृष्टि करी; परंतु अन्य माणसोनी माफक प्रभुने बाळी शकया नहि. ए प्रमाणे चडकेआशिके बीजीवार--त्रीजीवार दृष्टि भगवान तरफ करी; परंतु प्रभुना शरीरने उनी आंच पण आवी नहि. ष्टि वडे ज्यारे भगवानने कांइ पण असर थै नहि त्यारे तेणे प्रभुना 'त्रुठे ऽख मार्यां. डंख मारवाथी आ मानवी विषना जोरे कदाच मारी उपर पडे ते बीकथी ते दूर सरकी गया. छतां प्रभुने तेआ कांइ पण थयुं नहि. आवी रीते ए त्रण वार डंख मार्यो, पण तेमने कोइ पण प्रकारनी असर जणाई नहि, तेम पढया पण नहि अने कायात्सग मांथी पण च्युत थया नहि. आथी तेने घणा क्रोध व्यापी रह्यो अने क्रोधयुक्त द्रष्टिथी ए सपे भगवान तदक दृष्टिपात यो दृष्टिपात 42तां शांत मुद्रावाणा अनुसान्तिना धाथी, सौम्य, सौभ्यभुमी, सौम्यदृष्टियुक्त, मधुर गु श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका चण्ड कौशिकस्य भगवदुपरि विष प्रयोगः । ॥086 ॥ ॥ 198 // Page #217 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 199 ॥ कल्पमञ्जरी टीका । चण्डकौशिकः स्तब्धो जात्ः। प्रभोः शान्तिवलेन तस्य क्रोधः shmitH। तस्य क्रोधज्वालाया उपरि प्रभुणा क्षमाको जलं सिक्तं, तेन स शान्तः शान्तस्वभावः स्ण्जात्ः। एतादृशं शान्तिसम्पन्नं चण्डकौशिकं दृष्ट्वा प्रभुरेवमवादीत 'हे चण्डकौशिक ! अवबुध्यस्वावबुध्यस्व, क्रोधमवमुञ्चावमुच, पूर्वभवे क्रोधवशेनैव कालमासे कालं कृत्वा त्वं सों जातः पुनरपि पापं करोषि, तेन पुनरपि दुर्गति प्राप्स्यसि, अतः आत्मानं कल्याणमार्गे प्रवर्तयेति । एवं प्रभोरमृतसमं प्रबोधवचन श्रुत्वा चण्डकौशिको विचारसागरे पतितः पूर्वभवजाति स्मरति । तेन स निजपूर्वभवे क्रोधप्रकृत्या निजमरणं विज्ञाय पश्चात्तापं कृत्वा हिंसकप्रकृति विमुच्य शान्तस्वभावः स्ण्जात्ः। ततः खलु स सर्पचंडकौशिक की विषभरी A~kheM शान्त हो गी। क्रोध का पिंड वह चंडकौशिक स्तब्ध रह ग्या। प्रभु की शान्ति के बल से उसका क्रोध शांत हो ग्या। उसकी क्रोध-ज्वाला पर भगवान् ने क्षमा का जल सींच दिया। इस कारण वह शान्त और शान्तस्वभावो हो ग्या। इस प्रकार चंडकौशिक को शांतिसम्पन्न देखकर प्रभुने इस प्रकार कहा-'हे चंडकौशिक ! बोध पाओ! क्रोध को छोर्3o, छोर्3o! पूर्व भव में क्रोध के वशीभूत होकर ही कालमास में काल करके तुम सर्प हुए। अब फिर पाप कर रहे हो तो फिर दुर्गति पाओगे, अतएव अपने आप को कल्याण-मार्ग में प्रवृत्त क्रो|' प्रभु के अमृत के समान यह प्रबोध-वचन सुनकर चंडकौशिक विचार-सागर में डूब ग्या। उसे पूर्व के जन्म का स्मरण हो आया। उससे वह पूर्वभव में क्रोध-प्रकृति से अपना मरण जान कर, पश्चात्ताप वाळा अने क्षमाशील भगवानने जोतां चंडकेशिकनी विषमय आंखो शांत थई गई ! क्रोधना पिंड समान ए चं केशिक स्तब्ध थई गये. प्रभुना शांतिबळ आगळ एने कोध शांत पडी गये. तेनी कोपयुकत जवाळा उपर प्रभुए क्षमा रूपी जळनुं सिंचन कर्युं. आने लीधे ते शांत अने शांतस्वभावी थई गयो तेने शांतस्वभावी जतां प्रभुए तेने नीचे प्रमाणे कह्युं. "हे चंडकौशिक ! बुझ! बुझ! बुझीझा ! कोइने तिलांजली आप! पूर्वभवमां काधने वश थवाथी अने मरण वखते ज तु क्रोधी बन्या होवाथी काळ आव्ये मरण पामी तुं सर्प बन्युं. केदनी आवी माठी गति भेगवी रह्यो छे, छतां हजु तुं क्रोधने भूलवा मांगता नथी. जे हजु कोधने वश थई आवुं पापी जीवन जीवीश ते आथी पण वधारे माडी गतिने पामीश, माटे हवे तुं कल्याणना मार्गने अपनाव! अने कोधावेशमांथी hameshne भाटटी !" प्रभुने आ अमृत समान बधुं सांभळी चंडकेशिक नाग विचारसागरमां डूबी गया.:विचारश्रेणी पर चढतां तेने पूर्वजन्मनुं स्मरण थई आव्युं. आ मरणथी तेणे जाण्युं के पूर्वभवे कोइ प्रकृतिमां मरण थवाथी चण्ड कौशिकस्य प्र्तेबोध्ः। suu086॥ ॥ 199 // श्री कल्प सूत्र: 02 Page #218 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे 1120011 AAAAAK KERATAKAUBA त्रिशतं भक्कानि अनशनेन छेदयित्वा शुभेन ध्यानेन कालमासे कालं कृत्वा उत्कर्षतोऽष्टादशसागरोपमस्थिति के सहस्राराभिवेऽष्टमे देवलोके उत्कृष्टस्थितिक एकावतारो देवो जातः । महाविदेहे स सेत्स्यति ॥ sU086 ॥ टीका- ' तर णं से चंण्डकोसिए ' इत्यादि. ततः = श्रीवीरममोः कायोत्सर्गपुरस्सर स्थित्यनन्तरं खलु सःदृष्टिविषः, चण्डकौशिकः = तन्नामा विषधरः = सर्पः क्रुद्धः = क्रोधयुक्तः सन् बिलाद् बहिः = बहिः प्रदेशे निस्सृत्य= निर्गत्य कायोत्सर्गस्थितं प्रभुं श्रीवीरस्वामिनं दृष्ट्वा अचिन्तयत् = चिन्तितवान् कीदृशः = कथम्भूतः अयम् = एष mamafood स्थितः, मृत्युभयविप्रमुक्तः - मृत्योरपि निर्भयः मनुष्यो = मानवोऽस्ति, योऽयं स्थाणुरिव स्थिरत्वेन = निश्चलकरके और हिंसक प्रकृति का त्याग करके शान्तस्वभाव हो ग्या। तत्पश्चात् वह सर्प अनशन से तीस भक्त छेदन करके अर्थात् पन्द्रह दिनों का अनशन करके, शुभध्यान के साथ, कालमास में काल करके, अठारह सागरोपम की उत्कृष्ट स्थिति वाले सहस्रार नामक आठवें स्वर्ग में उत्कृष्ट स्थिति वाला और एकावतारी देव हुआ। वह महाविदेह क्षेत्र में सिद्धि प्राप्त करेगा ॥ sU086 ॥ टीका का अर्थ- वीर भगवान् के कायोत्सर्ग में स्थित हो जाने के पश्चात् दृष्टिविष चंडकौशिक नामक सर्प क्रोध से युक्त होकर अपने बिल से बाहर निक्ला। बाहर निकल कर कायोत्सर्ग में स्थित प्रभु को देख कर वह विचार करने लगा यह मृत्यु के भय से रहित मनुष्य कैसा है जो मेरे बिल के समीप आ गतिने हुं पाम्यो छुं. आ विचारने परिणामे तेने पारावार पश्चात्ताप थये अने हिंसामय प्रवृत्तिने त्याग करी शांत स्वभावी बनी गया. शांत स्वभावी थतां तेणे पंदर दिवसनु अणुशण आदर्युं. शुभध्यानमा रही पूर्वनां पापाने हृदयपूर्वक पश्चात्ताप करता, पापाने संभारीने याद करी तेनी आलेआचना करता काळ करी गया-मरण पाम्या. अहींथी मरी ते अढार सागरोपमनी उत्कृष्ट स्थितिवाळा सहस्रार नामना आठना देवले कमां, उत्कृष्ट स्थितिवाळा एकावतारी देव थया. त्यांथी च्यवी महाविदेहक्षेत्रमां उत्पन्न थई कम ना सौथा क्षय करी सिद्धगतिने प्राप्त करशे. (sU086) टीकानो अर्थ " प्राण अने प्रकृति साथे ज जाय " ए कहेवत खाटी नथी. गमे तेटला प्रयत्न करवामा आवे, गमे तेटलुं नुकशान थाय पण पेआताना असल स्वभाव छूटता ज नथी तद्दनुसार आ सपे सघळा प्रदेश रण जेवे बनावी दीधा तो पण तेनो क्रोध शांत थयो नहि. पशु रहित तथा पंखीना उड्डयन विनाना बनी गये तो पण तेने शांति थै नहि. अग्निमां जेम जेम घास आदि नाखता jaie tema tema agni वधारे ने वधारे भभूकतो जाय छे; तेम जेम जेम मात्र वेरान थतो गया तेम तेम तेनो क्रोध शांत थवाने बदले वधतो ज गयेआ. भगवानने देखवाथी तो तेने क्रोध घणा ज व्यापी गया. कारण के अहीं pazupa'khI आववानी हिंमत करतुं नथी, तो आ काळा श्री कल्प सूत्र : 02 KARABAKH KARBANAKETAKAAN कल्प मञ्जरी टीका चण्ड कौशिकस्य भगवदुपरि विषप्रयोगः । ॥s 086 ॥ ॥ 200 // Page #219 -------------------------------------------------------------------------- ________________ श्री कल्पसूत्रे ॥ 201 Man Man Man Man Cang Gan Zhen Zhen Zhen Dian M tvena sthito'sti / तिष्ठतु नामैपः किन्तु सम्प्रत्येव = अधुनैव इमं = पुरोवर्तिनम् अहम् विषज्वालया= विषोग्रतेजसा भस्मराशीकरोमि =भस्मपुञ्जीकरोमि, इतिकृत्वा = एतद्विचिन्त्य क्रोधेन = रोषेण धमधमायमानः = धमधमे ' =तिशब्दकुर्वन्, आशुरुप्त = शीघ्रकुपितः 'मिसमिसायमानः ' = जाज्वल्यमानो विषाग्निं वमन उद्गिरन फणां विस्तारयन् = विस्तृतां कुर्वन् भयङ्करै=भीषणैः फुत्कारैः = भयङ्करफुत्कारपूर्वकं दृष्टिं चक्षुः स्फारयन् = विकाशयन् सूरं=सूर्य निध्याय = निरीक्ष्य, स्वामिनं= श्रीवीरप्रभुं मलोकते = प्रकर्षेण पश्यति, किन्तु विपदृशा प्रलोक्यमानोऽपि सः श्रीवीरस्वामी न दह्यते=न भस्मीभवति, यथा येन प्रकारेण अन्ये = प्राणिनो भस्मीभवन्ति । एवम् = अनेन प्रकारेण - पूर्ववत् द्विरपि त्रिरपि = द्विवारमपि त्रिवारमपि प्रलोकते, तथापि सः श्रीवीरस्वामी न दह्यते, तदा स सर्पः पादाङ्गुष्ठे=चरणाअष्टाङ्गल्यवच्छेदेन दशति, दष्ट्वा 'मे उपरि-मम शरीरोपरि अयं मा न पतेत् इति कृत्वा = इति विचार्य प्रत्यव - ध्वष्कते = दूरिभवति, तथापि = पादाङ्गुष्ठे दंशनेनापि प्रभुर्न पतति । एतावदेव न अपिच कायोत्सर्गात् = कायोखर्3A है ? यह ठूंठ के समान अडिग रूप से खर्3A हुआ है। यह भले खर्3A हो, परन्तु इसको अभी-अभी विष के उग्र तेज से राख का ढेर कर देता हू~ / इस प्रकार विचार कर चण्डकौशिक रोषवश घमघमाट करने लगा । एकदम कुपित हो गया । क्रोध से जल उत्था। विषरूपी अग्नि को निकालने लगा । भयानक फण फैलाकर, नेत्र फार्3a कर और सूर्य की ओर देख कर भगवान् की तरफ देखने ल्गा। किन्तु विषभरे नेत्रों से देखने पर भी प्रभु भस्म न हुए, जैसे दूसरे प्राणो भस्म हो जाते थे। इसी प्रकार उसने दूसरी बार भी देखा और तीसरी बार भी देखा। फिर भी वीर भगवान् भस्म न हुए। तब उस सर्प ने पैर के अंगूठे में काट खाया। काट कर उसने सोचा- ' यह कहीं मेरे शरीर पर न गिर par3e' अत एव वह दूर सरक ग्या। मगर अंगूठे में डंसने पर भी भगवान् नहीं गिरे। यही नहीं, किन्तु वे कायोत्सर्ग से लेशमात्र भी चलायमान न हुए । इसी प्रकार माथाना मानवीए अहीं आववानी हिंमत केवी रीते करी? तेमांय पण झाडनी माफक स्थिर थईने उभुं रह्यो छे ? आवुं अकल्पनीय दश्य जोइ घणा धमधमी उठया अने क्षणवारमां ते भगवानने हता न हता करी देवा तैयार थया. दुष्ट माणस वखत आव्ये पातानी दुष्टता बताववामां पाछी पानी करतो नथी, अने ते अंगे तेना सघळा प्रयत्नो करी छूटे छे तेम चडके शिके दृष्टि, फेण, डंख,वगेरे धमपछाडा कर्यो, पण जेम जेम ते उपाया अजमावतो गया तेम तेम तेना प्रयत्नो निष्फळ थवा लाग्या. आथी छेवटनु' हथियार अजमायश करवा sarva zaktione kendrita करी भगवान सामे अतूट दृष्टिपात कर्यो; परंतु तेमां निष्फळता अनुभवतां तेने क्रोधी स्वभाव शांतपणे परिणमवा लाग्या. श्री कल्प सूत्र : 02 Kuan-KETOXX कल्प मञ्जरी टीका चण्ड कौशिकस्य भगवदुपरि विषप्रयोगः । ॥suu086 ॥ ॥ 201 // Page #220 -------------------------------------------------------------------------- ________________ श्रीकल्प सत्रे ॥ 202 ॥ टीका त्सर्गक्रियातः lezamapi-kizcidapi na clti| ततः स एवं-पूर्ववत् द्विरपि त्रिरपि-द्विवारमपि त्रिवारमपि । दशति, तथापि प्रभुनों पतति । तदा सः अमर्षेण क्रोधेन प्रभुं प्रलोकमानः प्रपश्यन् आस्ते तिष्ठति । एवम् अनेन प्रकारेण शान्तमुद्रं शान्ताकारम् अतुलकान्तिमन्तं निरुपमप्रभाऽलंकृतं, सौम्यं मृदुस्वभावं, सौम्यवदनं कल्पसौम्यमुखं सौम्यदृष्टिं मृदुलदृशं, माधुर्यगुणयुक्तं मधुरतारूपगुणालंकृतं, क्षमाशील क्षमास्वभावं तं सर्वोत्कृष्टं भगवन्तं मञ्जरी वीरस्वामिनं प्रेक्षमाणस्य अपश्यतः तस्य चण्डकौशिकस्य सर्पस्य ते कल्पान्तकालवद्विसदृशे विषभृते विषपूर्णे अक्षिणी-नेत्रे विध्याते शान्तिमापन्ने । ततः खलु क्रोधपुञ्जरूपः कोपराशिस्वरूपः-उग्रकोधी सः चण्डकौशिकःसर्पः स्तब्धः कुण्ठितः जात्ः। प्रभोः श्रीवीरस्वामिनः, शान्तिबलेन शान्तिप्रभावेण, तस्य-चण्डकौशिकस्य क्रोधः= कोपः shmitH। तस्य चण्डकौशिकस्य क्रोधज्वालाया उपरि प्रभुणा श्रीवीरस्वामिना क्षमाजलक्षान्तिरूपं जलं सिक्तम् , तेन=क्षमाजलसेचनेन स शान्तः आकृत्या शान्तियुक्तः शान्तस्वभावः=प्रकृत्या च शान्तियुक्तः स्ण्जात्ः। उसने दूसरी बार और तीसरी बार भी ईंसा, तथापि प्रभु गिरे न्हीं। तत्पश्चात् वह रोष के साथ प्रभु को देखता र्हा। शांत आकार वाले, अनुपम कान्ति से मंडित, मृदुस्वभाव वाले, मधुरता से अलंकृत और क्षमाशील भगवान् वीर स्वामी को देखते हुए चंडकौशिक सर्प की, प्रलयकाल की आग के समान, विष चण्ड कौशिकस्य से परिपूर्ण आखें बुझ गई, अर्थात शांत हो गी। तब क्रोध का पुंज-उग्र क्रोधी चंडकौशिक सर्प कुंठित हो प्तिबोध्ः। ग्या। वीर प्रभु की शांति के प्रभाव से उसका क्रोध शांत हो ग्या। चंडकौशिक की क्रोध-ज्वाला पर suu086॥ भगवान् महावीर ने क्षमा का जल सोंच दिया, अर्थात् अपनो क्षमा एवं शांति के प्रभाव से उसके क्रोध को नष्ट कर दिया। क्षमा का जल सींचने से वह आकृति से भी शांत हो गया और प्रकृति से भी शांत हो ग्या। शांतिनुं साम्राजय अंतरमां व्यापतां तेने विचार करवानो अवसर प्राप्त थये. अशांतिमां कांई विचार आवतो नथी, तेम ज एग्य निराकरण पण थई शकतुं नथी. शांति अने क्रोधने उछाळे बन्नेनुं अनुक्रमे व्यासपणुं अने ठरी जवुं थतां तेनी विचारधारा बदलाई. आवा परम दयाळु क्षमावंत अने शांत मुद्रावाळा पुरुषने जोई तेना अंतरमां ठंडक वळी अने मानभरी दृष्टिए तेमनी तरफ जोई रह्यो. अग्नि ठंडा पाणीथी बुझाय छे, शीत गरमीथी चाली जाय छे, दरेक पदार्थनो नाश तेना विरूद्ध गुणवाळा पदार्थथी थाय छे ए प्रकृतिने नियम छे. ॥ 202 ॥ जगतमां युद्ध बे जातनां प्रवर्ते छे (1) उष्णुयुद्ध-धमधमाट प्रवृत्तिवाळुं होय छे, तेनाथी समस्त जगत प्रवृत्तिओथी US धमधमी रहेलुं देखाय छे, जेम हलन-चलन-दोडधाम-मारं मारा-पडकार-कुरता-शस्त्रसजावट-लेकेनी दोडधाम विगेरे चारेकोर नजरो नजर देखाय छे. दौईने घडी भरनी पण फूरसद होती नथी. अग्निमां जेम जेम काष्ठादि नाखवामां श्री कल्प सूत्र: 02 Page #221 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 203 ॥ 20 एतादृशम् = ईदृश, शान्तिसम्पन्नं = शान्तिगुणवन्तं चण्डकौशिकं सर्प दृष्ट्वा प्रभुः = श्रीवीरस्वामी एवम् = अनुपदं वक्ष्यमाणं वचनम् अवादीत् उक्तवान्- ' हे चण्डकौशिक ! त्वम् बुध्यस्व बुध्यस्व = बोधं लभस्व बोधं लभस्व, तथा क्रोधं कोपम्, अवमुञ्चावमुञ्च सर्वथा त्यज, यतः पूर्वभवे क्रोधवशेनैव कालमासे कालं कृत्वा त्वं सर्पः संजातः । पुनरपि = इह भवेऽपि पापं = क्रोधरूपं पापकर्म करोषि = उपार्जयसि तेन पापकरणेन पुनरपि = आगामिनि भवेऽपि दुर्गति = नरकादिगर्हितगतिं प्राप्स्यसि । अतः अस्मात् कारणात् - क्रोधस्य दुर्गतिनिमित्तत्वात् त्वम् आत्मानं कल्याणमार्गे = मोक्षमार्गे प्रवर्तय = प्रापय - इति । एवम् अनेन प्रकारेण प्रभोः = श्रीवीरस्वामिनः अमृतसमं प्रबोधवचनं = प्रबोधक रोपदेश, श्रुत्वा = श्रवणविषयीकृत्य चण्डकौशिको विचारसागरे = विचारसमुद्रे पतितः सन् पूर्वभवजाति = पूर्वभवसम्बन्धिनीं स्वकीयां जातिं स्मरति । तेन= स्वपूर्वभवजातिस्मरणेन सः = चण्डकौशिकसर्पः निजपूर्वभवे = स्वपूर्वजन्मनि क्रोधप्रकृत्या = कोपस्वभावेन निजमरणं = स्वकीयकालधर्म=माप्तिं विज्ञाय = अनुभूय पश्चात्तापं Cang Jiang Nin isa प्रकार चंडकौशिक को शांत देखकर वीर प्रभु ने उससे कहा- हे चंडकौशिक ! तुम बूझो, बूझो बोध प्राप्त करो, बोध प्राप्त करो, क्रोध को तज दो, तुज दो, अर्थात् पूरी तरह त्याग दो, क्यों कि पूर्वभव में क्रोध के कारण ही तुम काल मास में काल करके sA~pa हुए हो। इस भव में भी वही क्रोध रूप पाप कर रहे हो। इस पाप का आचरण करने से आगामी भव में भी नरक आदि गर्हित गति प्राप्त करोगे, क्योंकि क्रोध दुर्गति का कारण है, अतः तुम अपनी आत्मा को मोक्ष के मार्ग में ल्गाओ। इस प्रकार के वीर भगवान् के बोधजनक उपदेश को सुनकर चंडकौशिक विचारों के समुद्र में डूब ग्या। उसे अपनी पूर्वभवसंबंधी जाति का स्मरण हो आया । पूर्वभव के जाति स्मरण से उसे विदित हो गया कि मैं क्रोध-प्रकृति के कारण ही कालधर्म को प्राप्त हुआ था। तब उसने पश्चात्ताप किया और आवे, तेम तेम ते खगण घषतो hoya che, tebha mA garama yuddha, prema prema saDAtu laya che, tema tema te विस्तृत थतु जय छे. (2) शीत युद्ध जुदा ज प्रकारनु मालुम पडे छे. ते बहार देखातुं नथी, तेनी दोडधाम नजरे पडती नथी; ते कोइ प्रकारे हलन-चलन वाळुं जणातु नथी, परंतु आंतिरक पणे प्रसरतु हाई स` दावानळने ठंडुं गार बनावी दे छे. जेम हिम ए ठंडु कुदरती युद्ध छे; ते शाकभाजी झाड-पान vigerene bALIne bhasma kare che. तेमां बहारना अग्नि होतो नथी, परंतु अ ंदरनी सख्त ताकत होय छे. डएण्ंडा युद्धने बहारना आडंबर होतो नथी, पण ते अंदरखानेथी सचेट काम करी रहे छे. अने गमे तेवा पदार्थोने जडमूळमांथी उखेडीने निईज करी नाखे छे, तेम भगवाननी ठंडी आत्म शाती रूप शक्तिए, सर्पनी कषाय रूप उष्ण शक्ति पर विजय मेळव्येआ. आ विजय प्रस्थान रूपे, सर्पने विचार करता करी मूकया अने तेने आत्माना असल स्वभाव तरफ लई गया. श्री कल्प सूत्र : 02 कल्पनामञ्जरी टीका चण्ड कौशिकस्य प्रतिबोधः । ॥ sU0 86 ॥ // 203 // Page #222 -------------------------------------------------------------------------- ________________ श्रीकल्प ॥204 ॥ कृत्वा हिंसकप्रकृतिधातुकस्वभावं विमुच्य परित्यज्य शान्तस्वभावः स्ण्जात्ः। ततः खलु सचण्डकौशिकः सर्पः, त्रिंशत=त्रिंशत्संख्यानि भक्तानि अनशनेन छेदयित्वा शुभेन-प्रशस्तेन ध्यानेन कालमासे कालं कृत्वा उत्कर्षतः अष्टादशसागरोपमस्थितिके सहस्रारामिधेसहस्रारनामके अष्टमे देवलोके उत्कृष्टस्थितिका अष्टा कल्पदशसागरोपमस्थितिकः एकावतारः एकभविको देवो जातः । स च देवायुस्समाप्त्यनन्तरं ततश्चयुत्वा महाविदेहे सेत्स्यति-सिद्धो भविष्यति ॥suu086॥ मञ्जरी टीका मूलम् -एवं णं समणे भगवं महावीरे चंडकोसियसप्पोवरि उवयारं किच्चा ताओ अडवीओ पडिणिक्खमै, पडिणिक्खमित्ता उत्तरवायालाभिहे गामे समागच्छइ । तत्थ एगो णागसेणो नाम गाहावई परिवसइ, तस्स एगो एव पुत्तो आसी, सो विदेसगओ बारसवरिसाओ अकालवुट्ठी विव अकम्हा गिहे समागओ । अओ सो णागसेणो पुत्तागमणमहोच्छवम्मि विविहासणपाणखाइमसाइमाई उवक्खडावेइ, उवक्खडावित्ता मित्तणाइ णियग-सयण-संबंधि परियणे भुण्जावेइ। तेणं कालेणं तेणं समएणं भगवं पक्खोववासपारणगे भिक्खायरियाए उत्तरतम्स गिहं अन्नुप्प्वित्ते। तेण नागसेणेण उकिटेणं भत्तिबहुमाणेणं भगवं खीरं प्द्दिलाभिए। तए णं तस्स नाग वाचालग्रामे सेणस्स तेणं दव्वसुद्धणं दायगसुद्धणं पडिग्गाहगसुद्धेणं तिविहेणं तिकरणसुद्धणं भगवंमि पडिलाभिए समाणे का नागसेनगृहे गिहंसि य इमाई पंच दिव्बाई पाउन्भूयाई, तं जहा-वसुहारा वुढा 1, दसवण्णे कुसुमे णिवाइए 2, चेलुक्खेवे भगवतो कए 3, आहयाओ दुंदुहीओ 4, अतराऽवि य णं आगासंसि अहो दाणं2 ति घुढे 5 य ॥suu087॥ भिक्षाअपने हिंसक स्वभाव को त्याग कर शांत स्वभाव धारण कर लिया। तत्पश्चात वह तीस भक्त अनशन से छेद ग्र्ह्न्न्म्। कर, प्रशस्त ध्यान के साथ, कालमास में काल करके, अठारह सागरोपम की उत्कृष्ट स्थिति वाले सहस्रार 086 ॥ नामक आठवें देवलोक में अठारह सागरोपम की स्थिति वाला, एक ही भव करके मोक्ष में जाने वाला देवन हुआ। देवायु की समाप्ति के पश्चात् , वहा~ से च्युत होकर वह महाविदेह में सिद्ध होगा |suu086॥ भगवानना बे ध वचनेए, तेना पर जादूई असर करी. तेना पूर्वभवेनुं स्मरण कराव्युं. नरक आदि भानी प्राप्तिने यथायोग्य ख्याल कराव्युं. भीषण दुःखनी आगाही करावी. कोषने छोडवा वारंवार उपदेश देवा मांडया. आवुं अपूर्व ज्ञान अने दीलने ठंडक वळे तेवा वीतरागी वचने सांभळवाथी, तनुं मन शांतरसे परिणमवा लाग्युं. अने ते रसमां ठरवा, निराहारपणे रही, ध्यानमग्न थयो. आत्म चितनमां आयुष्य पुरुं करी, ते आठमा देवलोके ॥ 20 ॥ उतकृष्ट स्थितिए, देवपणे उत्पन्न थये. त्यांथी आवी एक भवकरी, ते सिद्धगतिने पामशे. अहींथी अवीने महा- ES विदेह क्षेत्रमां जन्म लेशे. त्यारे भवज फक्त छेल्लो हशे! अने ते भवमां, साधु पणुं अंगिकार करी पूर्ण पुरुषार्थ वडे, आत्म स्वभाव प्रगट करी, शुद्ध द्रव्यने प्राप्त करशे. अने आयुष्य पुरुं करी, सिद्ध दशाने मेळवशे. (sU086) श्री कल्प सूत्र: 02 Page #223 -------------------------------------------------------------------------- ________________ मञ्जरी टीका छाया-एवं खलु श्रमणो भगवान् महावीरः चण्डकौशिकसोपरि उपकारं कृत्वा तस्या अटव्याः प्रतिनिष्क्राम्यति, प्रतिनिष्क्रम्य उत्तरवाचालामिधे ग्रामे स्माग्च्छ्ति। तत्रैको नागसेनो नाम गाथापतिः श्रीकल्प परिवसति, तस्यैक एव पुत्र आसीत् , स विदेशगतो द्वादशवर्षात् अकालवृष्टिरिवाऽकस्माद् गृहं समागतः, अतः स नागसेनः पुत्राऽऽगमनमहोत्सवे विविधाशनपानखादिमस्वादिमानि उपस्कारयति, उपस्कार्य, मित्र्-ज्ञ्याति-निज्क्॥205॥ स्वजन-सम्बन्धि-परिजनान् भोजयति । तस्मिन् काले तस्मिन् समये भगवान् पक्षोपवासपारणके भिक्षाचर्यायै तस्य गृह्म्नुम्विस्स्त्त्ः। तेन नागसेनेन उत्कृष्टेन भक्तिबहुमानेन भगवान् क्षीरं पतिलम्भितः । ततः खलु तस्य नागसेनस्य तेन द्रव्यशुद्धेन दायकशुद्धन प्रतिग्राहकशुदेन त्रिविधेन त्रिकरणशुद्धन भगवति प्रतिलम्भिते सति मूल का अर्थ-'एवं गं' इत्यादि। इस प्रकार श्रमण भगवान् महावीर चंडकौशिक सर्प पर उपकार करके उस अटवी से बाहर निक्ले। निकल कर उत्तरवाचाल नामक ग्राम में प्धारे। वहा~ नागसेन नामक गाथापति रहता था। उसके एक ही पुत्र था। वह विदेश गया हुआ था। बारह बर्ष बाद अकालवृष्टि के समान वह अचानक ही घर आ गया अतः नागसेन ने पुत्र के आगमन के उत्सव में विविध प्रकार के अशन, पान, खादिम और स्वादिम बनवाये, और बनवा कर मित्रों, ज्ञातिजनों, निजकजनों, स्वजनों, संबंधीजनों और परिजनों को भोजन निमाया। उस काल और उस समय में भगवान् अर्धमास खमण के पारणे के दिन, भिक्षाचर्या के लिये नागसेन के घर में प्रविष्ट हे। नागसेन ने उत्कृष्ट भक्ति और बहुमान के साथ भगवान् को खीर भ्राई। तब द्रव्यशुद्ध, दायक शुद्ध, प्रतिग्राहक शुद्ध-त्रिकरण शुद्ध आहार भगवान् को बहराने पर नागसेन के घर में यह पांच भूजन अर्थ-'एवं NaM'tyAdi. श्रम लगवान महावी2, zi4 sa552 7542 43री, सटवीथी बहार नीकळी गया. त्यांथी प्रस्थान करी, 'उत्तर वाचाल" नामना गाममां पधार्या. आ गाममां 'नागसेन' नामनो गाथापति रहेतो हतो. तेने एक पुत्र हतो, जे विदेशमां गयो हतो. बार वर्ष बाद, अकाले वृष्टिसमान ते अचानक पिताने घेर आवी पहो. पुत्रनुं शुभ आगमन थतां, नागसेन घणे राजी थई गये. अने तेनी खुशालीमां तेणे अनेक प्रकारनां मिष्टान्नो बनावी, विविध प्रकारना मेवा मिठाईए तैयार करावी, मित्रो-ज्ञातिजनो, स्वजने, परिरू जने, संबंधीए अने एळखाण पिछाणवाळा सवने नोतर्या, अने आनंदपूर्वक भेजन कराव्यां. ते काळे अने ते समये, भगवाने "अमास खमण' कर्युं हतुं. अने तेमना पारणाने दिवस आबे, अचानक नागसेनना ह्ण घरमा ते पधार्या. नागसेने पूर्ण भक्तिपूर्वक अने मान साथे, प्रभुने क्षीरनुं भजन वहोराव्युं. र उत्तरवाचालग्रामे नागसेनगृहे भगवतो भिक्स्साग्र्ह्न्न्म्। / 087 ॥ ॥ 205 // श्री कल्प सूत्र: 02. Page #224 -------------------------------------------------------------------------- ________________ श्रीकल्प ॥ 206 ॥ गृहे च इमानि पञ्च दिव्यानि प्रादुर्भूतानि, तद्यथा-वसुधारा दृष्टा 1, दशार्द्धवर्णानि कुसुमानि निपातितानि 2, चेलोक्षेपः कृतः 3, आहता दुन्दुभयः 4 अन्तरापि च खलु आकाशे अहोदानमहोदानम् इति घुषितं 5 च ॥muu087॥ टीका--'एवं णं समणे भगवं' इत्यादि । एवम् उक्तमकारेण खलु श्रमणो भगवान् महावीरःचण्डकौशिकसोपरि उपकार प्रबोधनेन सिद्धिभागित्वलक्षणमुपकारं कृत्वा तस्याःचण्डकौशिकसाधिष्ठितायाः अटव्याः प्रतिनिष्क्राम्यति प्रतिनिःसरति, प्रतिनिष्क्रम्य उत्तरवाचालाभिधे-उत्तरवाचालनामके ग्रामे समागच्छंति । तत्र एको नागसेनो नाम गाथापतिः परिवसति, तस्य गाथापतेः एक एव पुत्रः आसीत् । स:गाथापतिपुत्रो विदेशगतः परदेशगतः सन् द्वादशवर्षात्-द्वादशं वर्षम् अतिवाव अकालवृष्टिरिव आकस्मिकवर्षावत् अकस्मात् अतर्कितं गृहे स्माग्त्ः। अतः पुत्रागमनादेतोः स नागसेनो गाथापतिः, पुत्रागमनमहोत्सवे= दिव्य प्रादुर्भूत हुए। वे इस प्रकार हैं-(1) सोजे की वर्षा हुई (2) pA~ca रंग के फूलों की वर्षा हुई (3) वस्त्रों की वर्षा हुई (4) दुदुआभयों का घोष हुआ और आकाशमें 'अहो दान, अहो दान' की ध्वनि हुई । / muu087॥ टीका का अर्थ-इस प्रकार श्रमण भगवान् महावीर ने चंडकौशिक को प्रतिबोध देकर मोक्ष का भागी बना कर उसका उपकार किया। तदनन्तर जिस अटवी में चंडकौशिक रहता था, उस अटवी से प्रभु बाहर निकले । बाहर निकल कर उत्तरवाचाल नामक ग्राम में प्धारे। उस ग्राम में नागसेन नाम का एक गृहस्थ रहता था। उसका एकाकी पुत्र विदेश गया हुआ था। बारह वर्ष के बाद, अकाल-वर्षा के समान, अचानक ही वह घर आ फुण्चा। पुत्र के आगमन को खूशी के उपलक्ष्य में नागसेन ने bar3A भारी देनार-लेनार अने दातव्य त्रणे शुद्ध होवाथी, नामसेनने घेर पांच दिव्य वस्तुओ प्रगट थई. ते आ छे(1) सुपर वृष्टि (2) 5027 सानी वृष्टि (3) hi0य वस्त्रोनी वृष्टि (4) लीना (5) 'मान-महान' ना जयनाद भर्या पिकार अने इवनिं. (sU087) टीकानो अर्थ -भगवान महावीर, चंडकौशिकने प्रतिबंध आपी, मेक्षने अधिकारी बनाव्युं, ने तेने अनेक रीते उपकृत कर्यो. पितानुं कार्य सफळ थयेलुं जोई, महान भवी जीवने तेनुं शुद्ध पणुं बतावी, भगवान ते स्थानने छोडी गया. प्रभुने तो स्वयं विकास सिवाय बीजुं कांई जोईतुं न हतुं. स्वयं विकास दरम्यान, जे बीजा जी पितानुं निमित्त पामी, सवळी दशा अनुभवे तो, तेमने ते वधारे प्रिय हतुं, त्यां त्यां प्रभु स्वयं उत्थान माटे पधार्या, त्यां त्यां तेमने अनेक दुःखमय कानां बीज, प ते वावेलां हतां. अने तेनो उदय आवतां, सम परिणामी रही, ज्ञाता-द्रष्टा तरीके, तेमणे ते जोया कर्या. आवी रीते वर्तत प्रभुमां स्थिरता उत्तरवाचालग्रामे नागसेनगृहे भगवतो की भिक्षाइस ग्र्ह्न्न्म्। पासू087॥ भगरता JHAHR ॥ 206 ॥ श्री कल्प सूत्र: 02 Page #225 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 207॥ कल्पमञ्जरी टीका स्वपुत्रस्य गृहाऽऽगमननिमित्तकबृहदुत्सवे विविधाशनपानखादिमस्वादिमानि अनेकप्रकारकाऽऽहारपान खाद्यस्वाद्यानि उपस्कारयति पाचकनिष्पादयति, उपस्कार्य-निष्पाद्य मित्र-ज्ञाति-निजक-स्वजन-सम्बन्धि-परिजनान् तत्र-मित्राणि प्रसिद्धानि, ज्ञातयः सजातयः, निजकाः स्वकीयाः पुत्रादयः, स्वजनाः पितृव्यादयः, सम्बधिजन:पुत्रपुत्रीणां श्वशुरादयः, परिजनाः दासीदासादयः, इत्येतान् भोजयति, तस्मिन काले तस्मिन् समये भगवान् श्रीवीरस्वामी पक्षोपवासपारण के अर्द्धमासक्षपणपारणादिवसे मिक्षाचर्या यै तस्य-गाथापतेः गृहम् अनुप्र्विस्स्त्त्ः। ततः तेन नागसेनेन गाथापनिना उत्कृष्टेन भक्तिबहुमानेन भत्तया बहुमानेन च भगवान् श्रीवीरस्वामी क्षीरं पायसं prtilmbhitH। ततः खलु तेन द्रव्यशुद्धन, दायकशुदेन, प्रतिग्राहकशुद्धेन त्रिविधेन त्रिकरणशुद्धेन भगवति महावीरे प्रतिलम्भिते प्रतिग्राहिते सति तस्य नागसेनस्य गृहे इमानिन्वक्ष्यमाणानि पञ्च दिव्यानि वस्तूनि प्रादुर्भूतानि=देवैः प्रकटितान्यभवन् , तद्यथा-दे वैवसुधारा वृष्टा 1, दशार्द्धवर्णानि पञ्चवर्णानि कुसुमानि पुष्पाणि निपातितानि 2, चेलोत्क्षेप: वसवृष्टिः कृतः 3, दुन्दुभयः आहता-वादिताः 4, अन्तराऽपि च खलु आकाशे 'अहो दानम् अहो दानम्' इति धुषितम् उच्चरुच्चारितम् ॥ 1087 / / उत्सव म्नाया। उस में नाना तरह के अशन, पान, खाद्य और स्वाद्य :भोजन पाचकों से बनवाये । बनवाकर मित्रों को, सजातीयों को, पुत्र आदि निजक जनों को, काका आदि स्वजनां को, रिश्तेदारों को तथा दास-दासी आदि परिजनों को जिमाया। उस काल उस समय में भगवान् वीर प्रभु अर्धमास खमण के पारणक के दिन भिक्षाचर्या (गोचरी) के लिए उस गाथापति के घर में प्रविष्ट हुए। नागसेन गाथापति ने उत्कृष्ट भक्ति और बहुमान से भगवान् को खीर से प्रतिलम्बित किया-खीर बहराई । तब द्रव्यशुद्ध, दायकशुद्ध और पात्रशुद्ध इस प्रकार त्रिविधशुद्ध और त्रिकरण (मन, वचन, काय) से शुद्ध दान देने से नागसेन के घर में आगे कही जाने वाली पांच दिव्य वस्तुओं का प्रादुर्भाव हुआ, अर्थात् पांचदिव्य वधती गई अने बहारनां दुःखना निमित्तो उत्पन्न करनार छे पण, भगवाननी अतुल क्षमा अने धीरज तेमज सहन शकितने जोई, प्रतिबंधित थयां. तेमांना घणां, वपराक्रम फेरवी भगीरथ पुरुषार्थ आदरी, पांचमी गतिए जशे. अर्थात मेक्ष पामशे. प्रभु आत्म-स्थिरतामां लय थवा तपश्चर्या करता अने ते पंदर-पंदर दिवस सुधी चाल्या करती. आवी तपश्चर्याने पारणे कई पण योग्य घरमां भिक्षार्थे पहोंची जता. त्यां पिताना हाथने पात्र बनावी, उभा रहेता, अने घर धणी निर्दोष आहार जे आपे तेनुं ग्रहण करता. भगवति प्रति लाभिते नागसेनगृहे पश्चदिव्यप्रकटनम् । |mu087॥ ॥ 207 // श्री 395 सूत्र:02 Page #226 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 2081 कल्पमञ्जरी टीका मूलम्-तए ण से समणे भगवं महावीरे तओ गामाओ निग्गच्छइ, निग्गच्छित्ता सेयंबियाए नयरीए मझ-मज्झेण विहरमाणे जेणेव सुरहिपुरं गयरं तेणेव उवागच्छइ । तत्थ णं पुढवीए पट्टसाडियं विव सागरमिव उच्छलततरंगतरंगियं गंगाणई उत्तरिउकामे भगवं तत्तीरे आगमी । तएणं से भगवं नावियस्स उग्गहेणं तीए नावाए त्थिए। चलमाणी सा नावा अगाहजलम्मि प्त्ता। तत्थ सुदाढानामे एगो नागकुमारदेवो निव्सी। जो तिविटवासुदेवभवे भगवओ जीवेण हयस्स सीहस्स जीवो आसि। सो सुदाढादेवो भगवं दवणं पुचवेरं सरिय कोहेण धमधमेंतो आसुरत्तो मिसिमिसेमाणो भगवओ पासे आगंतूण आगासहिओ किलकिलरवं कुणमाणो एवं वयासी--"रे भिक्खू ! कत्थ गच्छसि ? चिट्ट चिट्ठ" एवं कहिय कप्पंतकालपवणमिव भयंकरं संवट्टगाभिहं वाउं विउव्विय उक्सग्गं करेइ । तं जहा-तेण संवदृगवाउणा रुक्खा पडिया, पव्वया कंपिया, धूलिपडलेण औलो अंधयारो जाओ, जलुम्मीओ आगासं फुसिउमिव उच्छलंति पच्छा पडंति य, गंगाए जलम्मि सा नावा वि उवरि आगासे उप्पडै निवडै य, तेण दोलायमाणीए तीए नावाए खंभो भग्गो, कदुपट्टाणि तुडियाणि, पवणरोहिया पडागा फालिया, नावट्ठिया जणा भयभीया सयसयजीवणं संकेमाणा कलकलरावं करिउमारभिंसु । नावाए अत्तरूवो नाविओ मउब्विग्गो किंकायव्वमूढो स्ण्जाओ। तेणं कालेणं तेणं समएणं समणस्स भगवो महावीरस्स पुन्वभवमित्तेहिं कंबल-संबलाभिहेहि दोहि बैमाणियं देवेहिं ओहिणा सुदाढाभिहनागकुमारदेवकयं उवसग्गं आभोगिय तत्थ आगमिय तं निवारिय, सा नावा तीरे त्थाविया। तओ ते देवा मुदाढ नागकुमारदेवं निभच्छिय हणिउमुज्जया, करुणदचित्तण भगवया ते निवारिया। तएणं ते दोवि देवा नियरूवं पगडिय भगवं वदति नमसंति, वंदित्ता नमंसित्ता जामेव दिसिं पाउन्भूया तामेव दिसि प्द्दिग्या। खमासायरे वीयरागे भगवंउवसग्गकारगे मुदाढादेवे कोहभावं उवगारकारगेसु कंबलसंवलेस देवेस य रागभावं न किंचिति करीअ, उभयत्थनि समभावं दरिसीअ । तएणं नावडिया सव्वे जणा नियजीवणदायारं सयलजगजीवरक्खगं भगवं जाणिय भत्तिवहुमाणेणं थुइंमु ॥ 1088 / / वस्तुएं प्रगट हुई। वे यह हैं-(1) देवों ने स्वर्ण की वर्षा की (2) pA~ca वर्णों के पुष्पों की वर्षा की (3) वस्त्रों की दृष्टि की (4) दुंदुभियां बजाई और (5) आकाश में 'अहोदान, अहोदान' को घोषणा की ॥muu087॥ लेनार-देनार अने जातव्य वस्तु- आ त्रणे मन, वचन, कायारूप त्रण करणथी शुद्ध होवाने लीधे त्यां पांच दिव्य डोळा वस्तुओ प्रगट थती 'नागसेन" जेवा के I महान पुण्यशाळी होय तेने त्यां ज आवा पारणाने जोग बनतो. (sU087) गङ्गानद्या भगवतः सुदंष्ट्र prasarga vrnnnm| ||muu088|| // 208 // श्री कल्प सूत्र: 02 Page #227 -------------------------------------------------------------------------- ________________ श्री कल्पसूत्र ॥ 209 ॥ TELLECT Xian Feng छाया -- ततः खलु स श्रमणो भगवान् महावीरस्ततो ग्रामानिच्छति, निर्गत्य श्वेताम्बिकाया नगर्या मध्यमध्येन विहरमाणो यत्रैव सुरभिपुरं नगर तत्रैव उपागच्छति । तत्र खलु पृथिव्याः पट्टशाटिकामिव सागरमिवोच्छलत्तरङ्गतरङ्गितां गङ्गानदीं तरीतुकामो भगवान् तत्तीरे आगच्छत् । ततः खलु स भगवान् नाविकस्य अवग्रहेण तस्यां नाव स्थितः । चलन्ती सा नौरगाधजले प्राप्ता । तत्र सुदंष्ट्रनामा एको नागकुमारदेवो न्यवसत् । यस्त्रिपृष्ठवासुदेवभवे भगवतो जीवेन हतस्य सिंहस्य जीव आसीत् । स सुदंष्ट्रदेवो भगवन्तं दृष्ट्वा पूर्व वैरं स्मृत्वा क्रोधेन धमधमायमानः आशुरक्तो मिसमिसायमानो भगवतः पार्श्वे आगत्य आकाशस्थितः किलकिलरवं मूल का अर्थ - ' तरणं' इत्यादि । तत्पश्चात् श्रमण भगवान् महावीर उस उत्तरवाचाल gA~va से बाहर निकलते हैं। वहा~ निकल कर श्वेताम्बिका नगरी के बीचों बीच होकर जहा~ सुरभिपुर नामक नगर था, वहीं पधारते हैं। वहा~ पृथिवी की श्वेत sAr3I के सदृश तथा समुद्र के समान उछलती हुई तरंगों से तरंगित गंगा नदी को पार करने की इच्छा से भगवान उसके किनारे आये । तत्पश्चात् नाविक की आज्ञा लेकर भगवान नौका पर आरूर्3ह हुए। चलती चलती वह नौका अथाह जल में जा pahu~cI । वहा~ सुदंष्ट्र नामक सिंह का एक नाग कुमार देव निवास करता था, जो त्रिपृष्ठ वासुदेव के भव में भगवान् के द्वारा मारे गये सिंहका जीब था । अर्थात् उस पूर्व भव में भगवान् त्रिपृष्ठ वासुदेव थे, और यह देव सिंह था । त्रिपृष्ठ वासुदेव ने उस सिंह को मारा था। अतः सुदंष्ट्र देव भगवान् को देखकर, पूर्वभव के वैर का स्मरण कर के, क्रोध से माता हुआ, क्रुद्ध होता हुआ, क्रोध से जलता हुआ, भगवान् के पास आकर, अधर में स्थित होकर भूझना अर्थ- 'तए णं' इत्याहि त्यारपछी भगवान उत्तर वायाण नामना ग्राभभांथी यथा समये नीजी श्वेतांबिका नगरीनी मध्यमांथी पसार थई सुरभिपुर नामना नगरमां पधार्या. जाणे पृथ्वीए धवलवस्त्र धारण कर्युं" हाय तेवां निर्माळ hileALAM खातां पाणी वाळी अने विशाळ काय समुद्रनी जेम माजा' उछाळती एवी गंगा नदीना तटे प्रभु पधार्या अने नदीने पेले पार जवा इच्छा करी. त्यां पडेली नौकाना मालिकनी आज्ञा लई भगवान ते नौकामां बेठा. पाणीने पंथ कापती आ नौका अगाध जळ मध्ये आवी पहोंची. आ मध्य भागमां 'subtaka' नामना एक नागकुमार देव निवास करी रह्यो हतो. त्रिपृष्ठवासुदेवना भवमां भगवाने जे सिंहने मार्यो हतो तेज सिंहना आ जीव हतो अने ते 'सुद्रक' नामना नागकुमार तरीके अहीं जन्म्या hato, A suStaka deve भगवानने जोया के तरत ज पूर्वभवना वेरतु स्मरण थई आव्युं. स्मरण मात्रथी ते क्रोधाग्निथी बळवा लाग्या अने तरतज भगवान पासे आवी हवामां अद्धर उभा रही 'किल-किल' अवाज करतां श्री कल्प सूत्र : 02 Yuan Qiang आइ Cang कल्प मञ्जरी टीका गङ्गानद्यां भगवतः सुदंष्ट्र देवकृतो पसर्ग वर्णनम् । |m088॥ ॥ 209 // Page #228 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी ॥ 21 ॥ टीका कुर्वन् एवमवादीत-रे भिक्षो! कुत्र गच्छसि ? तिष्ठ तिष्ठ' एवं कथयित्वा कल्पान्तकालपवनमिव संवर्तकाभिधं वायुं विकृत्य उपसर्ग करोति, तद्यथा-तेन संवर्तकवायुना वृक्षाः पतिताः, पर्वताः कम्पिताः, धूलिपटलेन अतुलोऽन्धकारो जात्ः। जलोर्मय आकाशं स्पष्टुमिव उच्छलन्ति पश्चात् पतन्ति च, गङ्गायाः जले सा नौरपि उपरि आकाशे उत्पतति निपतति च, तेन दोलायमानायाः तस्या नावः स्तम्भो भग्नः, काष्ठपट्टानि टितानि, पवनरोधिका पताका स्फटिता, नौस्थिता जनाः भयभीताः स्व-स्व-जीवन शङ्कमानाः कलकलरवं कर्तुमारभन्त । नाव आत्मरूपो नाविको भयोद्विग्नः किंकर्तव्यमूढः संजातः । तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो 'किल-किल' शब्द करता हुआ बोला-'रे भिक्षु, कहा~ जाता है ? ठहर, ठहर !' इस प्रकार कह कर उसने प्रलयकालीन पवन के समान संवर्तक नामक वायु को विकुर्वणा करके उपसर्ग किया। उपसर्ग इस प्रकार हुआ-उस संवर्तक से वृक्ष गिर गये, पर्वत काप उठे, धल का ऐसा पटल उठा कि अतुल अंधकार छा ग्या। जल की हिलोरें जैसे आकाश को स्पर्श करने के लिए उपर उछलतीं और बाद में गिरती थीं। गंगा के पानी में वह नौका भी आकाश में ur3अने और नीचे गिरने ल्गी। डगमगाने के कारण उस नौका का स्तंभ टूट ग्या। काठ के पटिये टूट ग्ये। हवा को रोकने वाली पताका (पाल) फट गी। नौका पर आरूर्3ह जन भयभीत हो गये, जीवन के विषय में शंका करते हुए कल-कल शब्द करने ल्गे। नौका का नाविक चिन्तित हो उठा, भय के कारण खिन्न हो गया और कि कर्तव्यमृर्3ह हो ग्या। बलवा लाग्यो-"हे भिक्षुक ! कयां जाय छे? उभे रहे !' आम कही प्रलय नीपजावे तेवां संवर्तक नामना वायुने वैक्रिय शक्ति द्वारा पेदा कर्यो अने भगवानने उपसर्ग आपवा तैयार थये. आखा उपसर्गनुं वर्णन नीचे मुजब छेः आ प्रलयकारी पवनने लीधे वृक्षे उखडीने पडवा लाग्यां, पर्वते कंपवा लाग्यां, धूळने वळ चडावी तेणे सर्वत्र अंधकार पाथरी दीधे. माजाओ खूब उछळवा लाग्यां, आ मेजाए जाणे आकाशने स्पर्शी रह्या होय तेम जणावा लाग्यां. आ मजा ए उचे चढीने नीचे पटकाती वेळाए भय कर गजनाओ थती हती. A mojAMene कारणे गंगाना पाणीमां वहेती आ नौका पण आकाशमां उछळती अने फरी पाछी नीचे गबडी पडती हती. डगमगवाने कारणे तेने स्थंभ तूटी गये, : लाकडानां पाटियां पण* वेरविखेर थई गयां. हवाने आधारे फरफरते सढ पण फाटी गये. हलेसां कांई कामना न रह्यां. नौकामां बेठेलां माणसो भयभीत थई गयां. जीवनदोरी तूटी जवानी शंकाथी हाहाकार थवा मंडया. नौकाने नाविक पण चिंतातुर थई गया. भयना कारणे तेने खूब खिन्नता व्यापी गई. ते दिमूढ अने विचारशून्य थई गये. गङ्गानद्यां भगवतः सुदंष्ट्र देवकृतोपूसर्ग vrnnnm। suu088॥ // 210 // श्री कल्प सूत्र: 02 Page #229 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे कल्पमञ्जरी ॥ 21 ॥ टीका महावीरस्य पूर्वभवमित्राभ्यां कम्बल-शम्बलाभिधाभ्यां द्वाभ्यां वैमानिकदेवाभ्याम् अवधिना सुदंष्ट्राभिधनागकुमार देवकृत मुपसर्गमायोग्य तत्रागत्य तं निवार्य सा नौस्तीरे स्थापिता। ततस्तौ देवौ सुदंष्ट्रनागकुमारदेवं निर्भय' हन्तुमुद्यतौ ! करुणाईचित्तेन भगवता तौ निवारितौ। ततः खलु तौ द्वावपि देवौ निजरूवं प्रकटय्य भगवन्तं वन्देते नमस्यतः, वन्दित्वा नमस्यित्वा यस्या एव दिशः प्रादुर्भूतौ तामेव दिशं प्र्तिग्तौ। क्षमासागरो वीतरागो भगवान् उपसर्ग कारके सुदंष्ट्रदेवे क्रोधभावम् , उपकारकारकयोः कम्बल-शम्बलयो र्देवयोश्च रागभावं न किञ्चिदपि अकरोत् , उभयत्रापि समभावमदर्शयत् । ततः खलु नौस्थिताः सर्वे जना निजजीवनदातारं सकलजगज्जीवरक्षकं भगवन्तं ज्ञात्वा भक्तिबहुमानेनाऽस्तुवन् ॥ muu088॥ उस काल और उस समय में श्रमण भगवान् महावीर के पूर्वभव के मित्र कम्बल और शम्बल नामक दो वैमानिक देवों ने अवधिज्ञान से सुदंष्ट्र नामक नागकुमार देव के द्वारा किया हुआ उपसर्ग जाना। वे वहा~ आये और उसे रोक कर नौका किनारे पर रख दी। तत्पश्चात् उन दोनों देवों ने सुदंष्ट्र नागकुमार देव को फटकारा और वे स्वकृत अपराध का दण्ड देने को उद्यत हुए। मगर करुणामयचित्तवाले भगवान् ने उन्हे रोक दिया तब उन दोनों देवोंने अपना असली रूप प्रगट कर के भगवान् को वन्दना की, नमस्कार किया। वन्दना और नमकार करके जिस दिशा से प्रकट हुए थे, उसी दिशा में चले गये । क्षमा के सागर वीतराग भगवान् ने उपसर्ग करने वाले सुदंष्ट्र देव पर किंचित् भी द्वेष नहीं किया, और उपकार करने वाले कंबल शंबल देवों पर किंचित् भी राग नहीं किया। उन्हों ने दोनों पर ते काळे अने ते समये श्रमण भगवान महावीरना पूर्वभवना कंबल अने शबल नामना बे वैमानिक देवमित्रोए अवधिज्ञान द्वारा भगवान उपर वरसती आ दुःखनी हेली जाणी लीधी. "सुदं', नामने नागदेव आ वितक वरतावी रहेल छे ते पण ज्ञानना प्रभावे जाण्युं. आ बन्ने देवमित्रो त्यां आव्या अने ओंकाने किनारा पर सहीसलामत लई आव्या अने नागकुमार देवने वधारे उपसर्ग करता रोकी पाडो. त्यारबाद आ बने ए नागकुमार देवने पडकार्यो अने मार मारवा तैयार थया; परंतु करूणाना सागर भगवाने आ बन्ने देवेने तेम करता रोकया. देए पितानुं मूळ स्वरूपे प्रगट कर्युं अने वंदन-नमस्कार करी जे दिशामांथी आव्या हता ते दिशामां चाल्या गया. क्षमाना सागर एवा वीतरागी प्रभुए वितक विताडना2 सुदंष्ट्र देव उपर जरा पण द्वेष कर्यो नहि; तेम ज उपकार करवावाळा कंबल अने शंबल देवे पर जरा पण अनुराग भाव कर्यो नहि. भगवाने बन्ने जणा उपर गङ्गानद्यां भगवतः सुदंष्ट्र देवकृतो pasarga vrnnnm। m088|| // 21 // श्री कल्प सूत्र: 02. Page #230 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 212 ॥ Cang Cang Han Fa Man Man टीका- 'तए णं' से समणे' इत्यादि । ततः = नागसेनगृहे पारणानन्तरं खलु स श्रमणो भगवान महावीरः ततः=तस्मात् उत्तरखाचालाभिधाद् ग्रामात् निर्गच्छति = निःसरति, निर्गत्य = निःसृत्य श्वेताम्बिकाया नगर्या मध्यमध्ये विहरमाणो गच्छन् यत्रैव प्रदेशे सुरभिपुरं नगरं तत्रैव उपागच्छति । तत्र = सुरभिपुरनगरसमीपे खलु पृथिव्याः पट्टशाटिकामिव = पट्टाम्बरायमाणाम्, सागरमिव = समुद्रमित्र उच्छलत्तरङ्गतरङ्गिताम् = उद्गच्छत्तरङ्गवतीम् गङ्गानदीम् उत्तरीतुकामः - पारंगन्तुमिच्छुः, भगवान तत्तीरे = गङ्गानदीतटे आगच्छत् । ततः = नदीतीरागमनानन्तरं खलु स भगवान् नाविकस्य अवग्रहेण = आज्ञया तस्यां नावि= नौकायां स्थितः = उपविष्टोऽभवत् । ततो नद्यां चलन्ती= तरन्ती सा नौः अगाधजले प्राप्ता = आगता । तत्र = अगाधजलमध्ये सुदंष्ट्रनामा एको नागकुमारदेवो न्यवसत् । ही समभाव प्रदर्शित किया। तत्पश्चात् नौका पर सवार सभी जनों ने भगवान् को अपना जीवनदाता और सकल जगत् के जीवों का रक्षक जान कर भक्ति और बहुमान के साथ उन की स्तुति की ॥088॥ टीका का अर्थ - नागसेन के घर पारणा करने के पश्चात् श्रमण भगवान् महावीर उस उत्तरवाचाल नामक ग्राम से निकले । निकल कर श्वेताम्बिका नगरी के बीचोबीच हो कर विचरते हुए जिस प्रदेश में सुरभिपुर नगर था वहीं फुण्चे। सुरभिपुर नगर के निकट पृथ्वी के पटाम्बर के समान तथा समुद्र के सदृश उछलती हिलोरों से हिलुरती हुई गंगा नदी को पार करने की इच्छा करने वाले प्रभु गंगा के किनारे पर प्धारे। नदी किनारे आने के अनन्तर भगवान् नाविक की आज्ञा लेकर उस नौका में बिराजे। चलती - चलती नौका अगाध जल में आई। उस अगाध जल में सुदंष्ट्र नामक एक नागकुमार देव समभाव ज प्रगट कर्यां. नौका सहीसलामत आवतां तेनी अंदर बेठेला मुसाफरोए प्रभुने जीवनदाता मानी तेमज प्रणीमात्रना रक्षक मानी तेमनी भक्ति अने बहुमान कर्या. (sU088) टीकानो a- अचानक नागसेनना पुण्यना बळे तेना घेर प्रभुनुं पारणुं थयुं. त्यारपछी प्रभु उत्तरवाचाल गाममां चाली नीकळ्या. 'uttaravAcAla'gAmathI सुरभिपुर जवामां वच्चे श्वेतांबिका नगरी आवती हती. रस्ता नगरीनी मध्यमां थईने ज पसार थता हता. सुरभिपुर नगरीनी नजीकमां thaIne hileALA मारती सफेद दूध जेवी गंगा नदी वहेती हती. आ नदी एळगीने सुरभिपुर नगरमां पहोंचाय तेम हतु. लेके आ कांठेथी सामे कांठे अवरजवर हाडका द्वारा करी रह्या हता. बन्ने सामसामे काठे आवेलां गामेआना तमाम जातना व्यवहार नावडांए मारफत ज चाली रह्यो हतो. भगवान सामे कांठेना गामे जवा इच्छता हता तेथी ते नाविकनी रन्त लई तेमां बेसी गया. अहीं दरिया जेवी विशाल गंगा नदीमां सुद्र नामना नागकुमार देव वसता हता. श्री कल्प सूत्र : 02 Hai Fang Tong Dao ,Tong Tong Dao Yi Qiang Fang कल्पना मञ्जरी टीका गङ्गानद्यां भगवतः सुर्दष्ट्र देवकृती पसर्ग अणनम् । ॥ sU0 88॥ ॥ 212 // Page #231 -------------------------------------------------------------------------- ________________ कल्प श्रीकल्प सूत्रे ॥ 213 ॥ मञ्जरी टीका यः सुदंष्ट्र देवः त्रिपृष्ठवासुदेवभवे भगवतो जीवेन हतस्य सिंहस्य जीव आसीत्। सः अगाधजलवासी सुदंष्ट्रदेवो भगवन्तं श्रीवीरस्वामिनं दृष्ट्वा पूर्व वैरं स्मृत्वा क्रोधेन धमधमायमानः="धमधम" इति शब्दं कुर्वन् आशुरक्तः शीघ्रारुणलोचनः मिसमिसायमानः क्रोधाग्निना जाज्वल्यमानश्च सन् भगवतः-श्रीवीरपभोः पाचे आगत्य आकाशे स्थितः किलकिलरवं-किलकिलेति शब्दं कुर्वन् एवम्-अनुपदं वक्ष्यमाणं वचनम् अवादीत-रे भिक्स्सो। कुत्र गच्छसि ? तिष्ठ तिष्ठ" एवं कथयित्वा कल्पान्तकालपवनमिव-प्रलयकालपवनवत् भयङ्कर संवर्तकाभिध-संवर्तकनामक वायु विकृत्य वैक्रियशत्तया सनुत्पाद्य उपसर्गकरोति । तद्यथा-तेन-विकृतेन संवर्तकवायुना वृक्षाः निवास करता था, जो त्रिपृष्ठ वासुदेव के भव में भगवान् के जोव के द्वारा मारे गये सिंह का जीव था। अगाध जल में निवास करने वाला सुदंष्ट्र देव भगवान् वीर प्रभु को देखकर और पूर्ववर का स्मरण कर के क्रोध से धमधमाता हुआ, लाल लाल लोचन करके, दांत पीसता हुआ भगवान् के पास आकर और 'किलकिल' शब्द करता हुआ इस प्रकार बोला- अरे मिक्षुक, जाता कहा~ है ? ठहर, ठहर !' इस प्रकार कह कर प्रलय-समय की वायु के समान भयंकर संवतंकनामक वायु को विकुर्वणा करके उसने उपसर्ग किया। वेरनी भूमिका एवी दुर्घट होय छे के तेनुं बीज जे एक वखत पण भूलेचूके वाई गयुं होय ते ते बीज वडवाईओनी माफक फूटी नीकळे छे अने तेने छेडे पण आवो ज नथी. एक वेर वाळतां बीजुं वेर उभुं ज थाय छे अने तेनी परंपरा भवोभव वधती ज जाय छे, माटे ज्ञानीओ पिकारी pokArIne kahe che ke vera उभुं थवा ज देवुं नहि, अने कदाच उभु थयुं होय ते तेनुं निराकरण तुरत लाव परस्परमां क्षमापना थई जवी जोईए, नहितर एनी भूमिका वधतां तेने पार आवशे नहि. आ प्रमाणे भगवानने जीव ज्यारे त्रिपृष्ठ वासुदेवपणे अवतर्यो हतो त्यारे त्रिपृष्ठ वासुदेवे लोकोने रंजाडनारा एक कुर:सिंहने चीरी नाख्यो हतो. तेनुं वेर वधतां तेनुं फळ ते सिहे सुदंष्ट्र देवपणे अवतरी आ वखते भगवान पासेथी वसुल करवा मांड्युं. वेरी वेरीने तुरत ज ओळखी काढे छे ते जीवने स्वभाव घडाई गये होय छे. एकबीजाने समागम थतां ज पूर्वना वेरनां बंधने उछळी Ave che. vera e मायावी गांठ छे अने जीव पितानी वकता अनुसार ते गांठने बांधे छे, पिषे छे अने वधारी-घटाडी पण शके छे. आ गांठ बंधाता जीवमां माया-कपटना दोषे एक पछी एक वधतां ज जाय छे, जेना परिणामे कषाय युक्त थई महान निविकम उपार्जन करे ते आत्मा भवोभवमां पूर्वनां vera lete jAya che ane साथे साथे नवां वेरनां बंधने बांधतो जाय छे, ईति माटे ज शासकारो कहे छे के महानद्यां भगवतः सुदंष्ट्रदेवकृतोपसर्ग vrnnnm। muu088॥ // 213 // श्री कल्प सूत्र: 02 Page #232 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 214 ॥ कल्पमञ्जरी टीका पतिताः पर्वताः कम्पिताः, धूलिपटलेन-धूलिसमूहेन अतुल: धोरः अन्धकारो जातः । जलोर्मयः जलतरङ्गा हो आकाशं स्पष्टुमिव-आकाशस्पर्शनार्थमिव उच्छलन्ति-उपरिगच्छन्ति, पश्चात् उच्छलनानन्तरम् पतन्ति नीचरागच्छन्ति c। ततश्च-पङ्गायाः जले सा नौः नौका अपि उपरि ऊर्चे आकाशे उत्पतति च-पुनः निपतति= अध आग्च्छ्ति। तेन-उत्पतननिपतनोभयव्यापारेण दोलायमनाया: दोलावदाचरन्त्याः तस्याः गङ्गाजलमध्यस्थितायाः नाव: नौकाया स्तम्भः स्थूणा, भग्नः त्रुटितः, काष्ठपट्टानि त्रुटितानि, तथा पवनरोधिका-वायुनिरोधनकारिका पताका-दण्डावलम्बितवैजयन्ती स्फटिता-विदीर्णा, नौस्थिताः नौकायामुपविष्टा जनाः लोकाःवह इस प्रकार-वैक्रियशक्ति से उत्पन्न किये हुए वायु से वृक्ष गिर पडे । पर्वत डोलने ल्गे। धलि के पटल से घोर अंधकार छा ग्या। जल की लहरें जैसे आकाश को छूने के लिए जाती हो उस प्रकार ऊपर जाने लगी और नीचे गिरने ल्गीं। इस कारण गंगा के जल में वह नौका भी ऊंची-नीची होने ल्गी। ऊंची-नीची होने के कारण हिंडोले (झला) के समान हिलतो हुइ नौका का मस्तूल (स्तंभ) भग्न हो ग्या। लकडी के पटिये टूट ग्ये। वायु के वेग का निरोध करने वाली पताका-डंडे पर फहराती हुई वैजयन्ती "मा भवन सोमव महि, थयु 32 विरोध, अंध बनी अज्ञानथी, कये अतिशय क्रोध, ते सवि मिच्छामि दुक्कड. जीव खमावुं छुं सवि, क्षमा करो सदाय, वेर विरोध टळी जजे, अक्षयपद सुखदाय, सममावि मातम थशे. भारे कर्मी जीवडां, पीवे वेरनुं झेर, भव अटवीमां ते भमे, पामे नहि शिव लहेर, धनु म वियाने." आ प्रमाणे प्रभुने जोतां ज नागकुमारने अत्यंत झेर व्यापी गयुं अने दांत पीसते भगवाननी पासे आवी उपसर्ग मांडयो. आ देवे प्रचंडवायु विकुवीने जळमां अनेक पहाड जेटलां मोजां उभां कर्या. A mojAMonA uchALAne लीधे नावडी पण अहींतहीं उछळीने पडवा लागी. तेने काटमाळ बधे तूटी फूटी गये अने हमणां ज नदीना गङ्गानद्यां भगवतः सुदंष्ट्रदेवकृतो पसर्गवर्णनम् । muu088॥ ॥ 214 // श्री कल्प सूत्र: 02 Page #233 -------------------------------------------------------------------------- ________________ श्रीकल्प मञ्जरी ॥ 215 ॥ टीका भयभीताः भयोद्विग्नाः स्वस्वजोवन-निजनिज जीवितंशङ्कमानाः सन्तः कलकलरावं-कोलाहलशब्दं कर्तुमारभन्त । नाचनौकायाः, आत्मरूपः आत्मस्वरूपः, रक्षक इत्यर्थः, नाविको भयोद्विग्नः भयत्रस्तः किं कर्तव्यमूढः= विचारशून्यः स्ण्जात्ः। कल्पतस्मिन काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य पूर्वभवमित्राभ्यां कम्बलशम्बलाभिधाभ्यां कम्बल-शम्बलनामकाभ्यां द्वाभ्याम् , वैमानिकदेवाभ्याम् आधिना अवधिज्ञानोपयोगेन सुदंष्ट्राभिधनागकुमारदेवकृतम् उपसर्गम् आभोग्य-ज्ञात्वा तत्रागत्य तम-उपसर्गम् निवार्य-दरीकृत्य सा नौः तीरे-गङ्गायास्तटे स्थापिता। ततस्तौ-कम्बल-शम्बलौ देवौ सुदंष्ट्रनागकुमारदेवं निर्भय दुर्वचनमुक्त्वा हन्तुंनाडयितुमुद्यतौ जातो, तदृष्ट्या (पाल) फट गी। नौका पर सवार लोग भय के कारण उद्विग्न हो उत्थे। उन्हें अपने-अपने जीवन के लिए सन्देह हो गया-सोचने लगे-न जाने बचेंगे या मरेंगे? वे कोलाहल मचाने ल्गे। नौका के भग्न हो जाने के कारण नाविक चिन्तित हो गया, भय से त्रस्त हो गया और उसे भान न रहा कि क्या क' औरक्या न करूं ! सोलार गङ्गानद्यां उस काल और उस समय में श्रमण भगवान् महावीर के पूर्वभव के मित्र कम्बल और शम्बल भगवतः नाम के दो वैमानिक देवोंने अवधिज्ञान के उपयोग से सुदंष्ट्रनामक नागकुमारदेवद्वारा कृत उपसर्ग को जाना, समुदंष्ट्रजानकर वे वहा~ आये और उस उपसर्ग को रोक दिया। उन्हों ने वह नौका गंगा के किनारे लेजा कर मार देवकृतो. स्थापित कर दी। तत्पश्चात् कम्बल और शम्बल देव सुदंष्ट्र-नागकुमार देव को दुर्वचन कह कर मारने को पूसर्ग वर्णनम् । तळीए जई बेसशे एम आगाही थवा लागी. तेमां बेठेला मुसाफरोना जीव तळीए बेसी गया. लेके "बचावो, muu088॥ बचावोऽना पिकार करवा लाग्या. केटलाक पिताना ईष्ट देवनुं स्मरण करतां जीववानी आशा पण छेडीने बेठां हतां. भगवान आ दरेकनी सामे दयाळु भावे जोई रह्या हता. तेओ मनमां विचारता के आ जीवोए पण मारी ज साथे आ देवनुं वेर बांध्युं हशे. आ बधे तरफडाट देवने ज छे एम भगवान पिते जाणता हता छतां लेकेने कांई कह्युं नहि, तेम ज सारे पण कर्यो नहि. भगवानना ख्यालमां हतुं के आ वेरने बदले छेल्ले ज छे, तेथी ते कम पूरुं थतां आप आप शांति थई जशे. केटलाक तो भगवानने आ तेफान शांत करवा विनंति ॥ 215 ॥ पण करता हता; अने भगवान तेमने शांत रहेवा सूचना पण आपता हता. आ कर्मनुं फळ पुरूं थतां भगवानना पूर्वभवेना मित्रो आवी पहोंच्या अने तेओए आ देवने तेम करते अटकावी तेकानने शांत पावुं. नोकाने कांठे देरी गया. सहिसलामतपणे किनारे पहोंची जतां लोकोना खोळियामां जीव आव्यो. घडी पहेलां जीवन तूटवानी अणी श्री कल्प सूत्र:02 Page #234 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्र ॥ 216 ॥ कल्पमञ्जरी टीका करुणाईचित्तेन भगवता तौ देवी तत्कार्याद निवारितौ । ततः खलु तौ कम्बल-शम्बलौ द्वावपि देवौ निजरूपं स्वकीयदेवस्वरूपं प्रकटय्य भगवन्तं-श्रीवीरस्वामिनं वन्देते नमस्यतश्च, वन्दित्वा नमस्यित्वा च यस्या एव दिशः प्रादुर्भतौ तामेव दिशं प्र्तिग्तौ। क्षमासागरः वीतराग रागद्वेषवर्जितो भगवान् श्रीवीरमभुः उपसर्गकारके सुदंष्ट्रदेवे.क्रोधभावं, च=पुनः उपकारकारकयोः-उपसर्गनिवारकत्वेनोपकारिणोः कम्बल-शम्बलयोदेवयोः रागभावं किश्चिदपि अणुमात्रमपि न नैव अकरोत् कृतवान । किन्तु उभयत्र-सुदंष्ट्रनागदेवे कम्बल-शम्बलदेवयोश्च समभावम् अदर्शयत्-दर्शितवान् । ततः खलु नौस्थिताः सर्वे जताः निजजीवनदातारं स्वजीवितदायकं सकलजगज्जीवरक्षक-समस्तभुवनवर्तिप्राणित्राणपरायणं भगवन्त श्रीवीरप, ज्ञात्वा भक्तिवहुमानेन अस्तुवन् तत्प्रभाववर्णकवाक्यैः स्तुतवन्तः (su088) मूलम्--तएणं से समणे भगवं महावीरे नावाओ ओयरै ओयरित्ता महारणे सुण्णागारे रत्तीए काउस्सग्गे त्थिए। तत्थ णं भगवो पुव्वरत्तावरत्तकालसमयंसि माईमिच्छादिट्ठी एगे संगमाभिहे देवे अंतियं पाउन्भूए। तए णं से देवे आसुरत्ते रुटे कुविए चंडिकिए मिसिमिसेमाणे काउस्सगढियं पहुं एवं वयासी-- "हे भो भिक्खू ! अपस्थियपत्थया! सिरी-हिरी-धी-कित्ति परिवज्जिया ! धम्मकामया ! पुण्णकामया! सग्गकामया! मोक्खकामया), धम्मकविया ! 4, धम्मपिवासिया! 4, नो णं तुम ममं जाणासि ? अहं तुमं धम्माश्री तैयार हुए। यह देखकर करुणा से आद्र चित्तवाले भगवान् ने दोनों देवों को मारते रोक दिया। तत्पश्चात् कम्बल और शम्बल दोनों ही देवोंने अपने देव-रूप को प्रकट कर के भगवान् वीर प्रभु को वन्दना की और नमस्कार किया। वन्दना-नमस्कार कर के वे जिस दिशा से प्रकट हुए थे उसी दिशा में चले ग्ये। क्षमा के सागर और रागद्वेष से रहित भगवान् वीरने उपसर्गकर्ता सुदंष्ट्र पर किंचित भी क्रोधभाव नहीं किया और उपकारकर्ता कम्बल-शम्बल देवों पर अणुमात्र भी राग नहीं किया। उन्हों ने सुदंष्ट्र, कम्बल और शम्बल के प्रति समभाव ही प्रदर्शित किया। तब नौका पर सवार सभी लोक भगवान महावीर को हो अपना जीवनदाता एवं जगत के समस्त जीवों का त्राता जानकर भक्ति और बहुमान के साथ उनके प्रभाव का वर्णन करने वाले वाक्यों से स्तुति करने लगे ॥suu088॥ पर हतुं ते घडी पछी संधाइ जतां लोकोमां आनंद आनंद व्यापी रह्यो अने प्रभुने भक्तिभावे प्रार्थवा लाग्या. अपार वेदना आपनार तरफ पण भगवान अद्वेषी रह्या; तेम ज दुःखमांथी छोडावनार तरफ पण अरागी रह्या. आवुं तेमनुं वर्तन जोई देवमित्रो विस्मय पाम्यां अने तेमनी स्तुति करो निवासस्थाने पाछा फर्या. मुसाकरी आवुं दश्य जोई. अनुभवी आ साधुने अंतरना आशीवाद आपता तेमनी स्तुति करवा लाग्या. (sU088) उपकारएकापकारक विषये भगवतः स्म्भाव्ः॥ suu088॥ ॥ 216 // श्री कल्प सूत्र: 02 Page #235 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 217 ॥ परिभंसेमि" ति कट्ठ पौरं रयपुंज उप्पाडिय पहुस्स सासोच्छासं निरुण्धि। तह वि पहुं अक्खुद्धं दणं पच्छा से तिक्खतुंडाओ महापिवोलियाओ विउब्विय ताहि दसावेइ, निदंसावेइ, उवदंसावेइ तेण पहुसरीराओ पबलरुहिरधारा निस्सरेइ, तहवि पहू नो चलेइ । तओ पच्छा तिक्खविसभरियकंटयाई विच्छियसयसहस्साई विउव्विय पहुं उवसग्गेइ । पच्छा तेण विगरालमुंडे तिक्खदंते दंती विउविए । से णं सुंडाए भयवं उट्ठाविय अहे पाडेइ, कल्पतो छुरियतिक्खदंतग्गेण विदारिय पाएहिं मदेइ । तओ से भयभेरवेण पिसायरूवेण भीसेइ । तओ सीहं मञ्जरी टीका विउब्धिय पहु सरीरं फालेइ । तए णं भगवओ उवरि महाभारं लोहमयं गोलयं पक्खिवेइ । एवं सप्परिच्छसूयरभूयपेयाइकएहिं नाणाविहेहि उवसग्गेहि उवसग्गिओऽवि भगवं अविचलिए अकंपिए अभीए अतसिए अत्तत्थे अणुव्विग्गे अक्खुभिए असंभंते तं उज्जलं मह विउलं घोरं तिव्वं चंडं पगाढं दुरहियासं वेयणं समभावेण सम्म सहेइ खमेइ तितिक्खेड अहियासेइ नो णं मणसावि तस्स असुहं चिंतेइ, तुसिणीए धम्मज्झाणोवगए चेव विहरै । एवं से संगमे देवे जणवयविहारं विहरमाणं भगवं पच्छा गमिय छम्मासं जाव उवसग्गीय तहावि बहुस्स बजरिसहनारायसंघयणतणेण न पाणहाणी जाया। एवं णं विहरमाणे भगवं संवच्छरं साहियं मासं सचेलए, तओ परं अचेलए होत्था । तए णं से समणे भगवं महावीरे पुवाणुपुचि चरमाणे गामाणुगाम दुइज्जमाणे बीयं चाउम्मासं म संगमदेवोरायगिहस्स णयरस्स नालंदाभिहाणे पाडगे मासमासक्खमणतवेणं त्थिए। तत्थ णं पढममासक्खवणपारणगे विजयसेटिणा भगवं पडिलाभिए 1 / एवं बितियपारणगे नंदसेठिणा, तैयपारणगे सुनंदसेटिणा, चउत्थपारणगे बहुल वर्णनं माहणेण पडिलाभिए । सव्वत्थ पच दिव्वाई, पाउन्भूयाई 2 / एवं तैयं चाउम्मासं चंपाए गयरीए दुदुमास चूतुर्मास वर्णनं c। क्खमणेण ठिए 3 / चउत्थं चाउम्मासं चउम्मासक्खमणेण पिट्टचंपाए ठिए 4 / पंचमं चाउम्मासं भदियाए है|suu089॥ णयरीए नाणाविहाभिग्गहजुत्तेणं चाउम्मासक्खमणेणं ठिए 5 / छटुं पुण चाउम्मासं भदियाए णयरीए नाणाविहाभिग्गहजुत्तेणं चाउम्मासियतवेणं ठिए 6 / सत्तमं चाउम्मासं आलंभियाए णयरीए चाउम्मासियतवेण ठिए 7 / अट्ठम चाउम्मासं रायगिहे णयरे चाउम्मासियतवेण ठिए 8 ॥muu089॥ छाया-ततः खलु स श्रमणो भगवान महावीरोनावोऽवतरति, अवतीर्य महाऽरण्ये शून्यागारे रात्रिके कायोत्सर्गे मूल का अर्थ-तएणं' इत्यादि । तत्पश्चात् श्रमण भगवान् महावीर नौका से नीचे उतरे और ॥ 217 ॥ एक महारण्य में जाकर मूने घर में रातभरका कायोत्सर्ग करके स्थित हो गये । वहा~ मध्य रात्रि के समय भूग्न्। मथ-'तए NaM'tyA. tyA2पछी भावान नावामांया नाय तरी से महा29य ta25 याक्षी नीकळ्या, आ अरण्यमां एक सुनुं घर हतुं. त्यां आखी रात कायसंगमां उभा रह्या. त्यां मध्यरात्रिना समये मायीक शाह पसूर्ग श्री कल्प सूत्र: 02 Page #236 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी टीका ॥ 218 ॥ स्थित्ः। तत्र खलु भगवतः पूर्वरात्रापररात्रकालसमये मायी मिथ्यादृष्टिरेकः सङ्गमाभिधो देवोऽन्तिकं प्रादुर्भूत्ः। ततः खलु स देव आशुरक्तो रुष्टः कुपितः चण्डिक्यितः मिसमिसायमानः कायोत्सर्गस्थितं prabhumevamavAdI"haM भो भिक्षो ! अपार्थितप्रार्थक ! श्री-ही-धृति-कीर्तिपरिवर्जित ! धर्मकामक ! पुण्यकामक ! स्वर्गकामक! मोक्षकामक! धर्मकाक्षित ! 4 धर्मपिपासित ! 4 नो खलु त्वं मां जानासि, अहं त्वां धर्मात् परिभ्रंशयामि" इति कृत्वा प्रचुरं रजःपुञ्जमुत्पात्य प्रभोः श्वासोच्छ्वासं निरुणदि । तथापि प्रभुमक्षुब्धं दृष्ट्वा पश्चात् स तीक्ष्णतुण्डाः महापिपीलिकाः विकृत्य तामिर्दशयति, निदंशयति, उपदंशयति, तेन प्रभुशरीरात प्रबलरुधिरधारा निःसरति, तथाऽपि प्रभुनों चलति । ततः पश्चात् तीक्ष्णविषभृतकण्टकानि वृश्चिकशतसहस्राणि विकृत्य प्रभुमुपसमायी मिथ्यादृष्टि संगम नामक एक देव भगवान् के निकट प्रकट हुआ। तदन्तर वह देव शीघ्र ही लाल चोल हो ग्या। रुष्ट, कुपित, रौद्राकारधारक और दांत पीसता हुआ वह देव कायोत्सर्ग में स्थित भगवान् महावीर से इस प्रकार बोला-'अरे भिक्षु ! मौत की कामना करने वाले ! अरे श्री, ही, धृति, कीर्ति से शून्य ! अरे धर्म की कामना करने वाले ! स्वर्ग की कामना करने वाले ! मोक्ष की कामना करने वाले ! अरे धर्म की आकांक्षा करने वाले (4) अरे धर्म के पिपासु (4)! तू मुझे नहीं पहचानता है ? देख, मैं तुझे अभी ही धर्म से भ्रष्ट कर देता हूं। इस प्रकार कह कर उसने विशाल रजका पुंज (धूल का पटल) उडा कर भगवान् के श्वासोच्छ्वास को रोक दिया। तब भी भगवान् वर्धमान स्वामी को क्षुब्ध हुआ न देखकर उसने तीखे मुख वाली बडी बडी चीटियों की विकुर्वणा कर के उन से डसवाया, खूब डएण्सवाया और पूरी तरह द्देण्स्वाया। उस से प्रभु के शरीर से रुधिर की प्रबल धारा वह निकली. फिर भी प्रभु चलायमान न हुए। तत्पश्चात् उग्र विष से परिपूर्ण कात्तोणने मिथ्या दष्टिवाळे अधम देव जेनुं नाम संगम हतुं ते भगवाननी पासे आवी प्रगट थया. आवतानी साथे तेणे लालाश धारण करी, रूछपुष्ट शरीरनो आकार करी कोपायमान दृष्टिए उभो रह्यो तेने देखाव भयंकर रौद्रतावाळा हता. तेणे दांत कचकचावीने भगवानने कह्युं के "अरे भिक्षु ! तुं मने शरणे आव्या छे ! तुं लजजा2हित थई रह्यो छे लक्ष्मी, लाज, धीरज अने कीर्ति विनानो बनी gayo che ! are धमंढेरी ! पुण्यवांछक स्वर्गनी ईच्छावाळा मेक्ष मेळववावाळा ! धर्मना ईच्छुक ! अरे धर्मपिपासु ! तुं शुं मने ओळखता नथी के हुं तने पळवारमां ज धर्मभ्रष्ट करी नाखीश? आम कही तेणे धूळनी आंधी चडावी. आ भयंकर आंधीने लीधे भगवाननो श्वासोच्छवास तेणे अटकावी दीधे, तेम छतां भगवान महावीर डग्या नहि. त्यारबाद तेणे तीर्ण मुखवाळी मोटी मोटी कीडिओ उत्पन्न करी भगवानने करडावी. साधारण संख्यामां आ कीडिओ न हती, पण जाणे कीडिएना राफडो फाटया न होय तेम हार तेओ एकी साथे चटका भरवा लागी. आ चटकाओने परिणामे भगवानना शरीरमांथी रूधिरनी सेरे उडी. आटलुं संगमदेवी pasarga vrnnnm। raas089|| , // 218 // श्री कल्प सूत्र: 02 Page #237 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 219 ॥ KRAKAKA CRACARATTE गयति । पश्वान तेन विकरालशुण्डस्तीक्ष्णदन्तो दन्ती विकृतः स खलु शुण्डया भगवन्तमुत्थाप्य अधः पातयति, ततः क्षुरिकातीक्ष्णदन्ताग्रेण विदार्य पादैर्मर्द्दयति । ततः स भयभैरवेण पिशाचरूपेण भीषयति । ततः सिंहं विकृत्य प्रभुशरीरं स्फालयति । ततः खलु भगवत उपरि महाभारं लौहमयं गोलकं प्रक्षिपति । एवं सर्पऋक्षसूकरभूतप्रेतादिकृतैः नानाविधैरुपसर्गेरुपसर्गितोऽपि भगवान विचलितोऽकम्पितोऽभीतोऽत्रासितोऽत्रस्तोऽनुद्विग्नोऽक्षुभितो संभ्रान्तस्तामुज्ज्वलां महतीं विपुलां घोरां तीव्रां चण्डां प्रगाढां दुरध्यासां वेदनां समभावेन सम्यक सहते क्षमते तितिक्षते अध्यास्ते, नो खलु मनसाऽपि तस्याशुभं चिन्तयति तूष्णीको धर्मध्यानोपगत एव विहरति । वाले लाखों बिच्छुओं की विकुर्वणा करके प्रभु को उपसर्ग करवाया । तत्पश्चात् उसने भयानक सूंडवाले और तीखे दांतोंवाले हाथी की विकुर्वणा की । उस हाथीने सूंड से भगवान् को ऊपर उठा कर नीचे गिराया और फिर छुरी की तरह तीक्ष्ण दांतों की नोकों से विदारण कर के पांवों से कुचला । उसके बाद उस देवने भयंकर पिशाच का रूप बना कर द्द्राया। फिर भी सिंहकी विकुर्वणा कर के प्रभु के शरीर को फार्3A । तत्पश्चात् भगवान के ऊपर बहुत भारी लोहे का गोला फेण्का। इसी प्रकार सर्प, शूकर, भूत, प्रेत आदि द्वारा किये गये नानाविध उग्र उपसर्गों से भी भगवान् विचलित न हुए। वे अकम्पित, अभीत, अत्रासित, अत्रस्त, अनुद्विग्न, अक्षुमित और असम्भ्रान्त रहे । उन्होंने उस उज्ज्वल, महती, विपुल, घोर, तीव्र, चण्ड, प्रगार्3ह एवं दुस्सह वेदना को समभाव से, सम्यक प्रकार से सहन किया, क्षमण किया, तितिक्षा की, और अध्यास किया। मन से भी उस देवका अशुभ नहीं सोचा । मौनभाव से धर्मध्यान में लीन थयुं छता भगवान जराये न डग्या. त्यारबाद तेणे उग्र वषथी भरेला अने भयंकर आंकडावाळा विंछीनी para'parA उभी करी. ते द्वारा संगमदेवे भगवानने अपार वेदना आपी. आथी पण वधारे भयंकर एवा तीक्ष्ण सूंढवाळा अने दांतुमूळवाळा हाथीने पेदा कर्यो. हाथीए भगवानने सूढ वडे उछाळीने पछाडया अने तीणा दांत वडे भगवानने चीयो तेम ज पग नीचे चगदी नाख्या. आ पछी ते संगम देव भयानक पिशाचनुं रूप धारण करीने प्रभुने डराववा लाग्या. त्यारबाद सिंहनी विकुवर्णा करी तेमनु शरीर तीक्ष्ण नहोर वडे चीरी नाख्युं. आ उपरांत तेमनी उपर भारे वजनवाळा लाढाना गाळा फेकया. उपराक्त सघळा उपद्रवेमां सफळ न थतां संगम देवे सर्प, भूंड, भूत, प्रेत वगेरेने उत्पन्न करी तेमनी मारफत भगवानने पारावार दु:ख आप्युं; छतां प्रभु ते अपित, भयरहित, त्रास विनाना निविघ्न, उद्वेगरहित क्षुब्ध थया विना अने जरा पण अशांति अनुभव्या विनाना स्थिर उभा रह्या. प्रभुए आ भयंकर घार, तीव्र, प्रचंड अने प्रगाढ वेदनाने समभावपूर्वक वेदी अनंत दारूण दुःखने सम्यक् प्रकारे सहन कर्युं. आ त्रासनी आनदपूर्वक तितिक्षा करी अने तेना पिरणामाने वेदी लीधा. आटआटलु थया छतां अनंत करूणाना श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका संगमदेवीसर्ग वर्णनम् । ॥mU089॥ ॥ 219 // Page #238 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 220 ॥ मञ्जरी एवं स सङ्गमो देवो जनपदविहार विहरन्तं भगवन्तं पश्चात् गत्वा पाण्मासी यावत् उपासर्गयत् तथापि प्रभोवैज्रऋषभनाराचसंहननत्वेन न प्रान्न्हानिर्जाता। एवं खलु विहरन् भगवान् संवत्सरं साधिकं मासं सचेलकः ततः परमचेलको बभूव । कल्पततः खलु स श्रमणो भगवान् महावीरः पूर्वानुपूर्वी चरन् ग्रामानुग्राम द्रवन् द्वितीयं चातुर्मासं राजगृहस्य नगरस्य नालन्दाभिधाने पाटके मासमासक्षपणतपसा स्थित्ः। ततः खलु प्रथममासक्षपणपारणके टीका विजयश्रेष्ठिना भगवान् प्रतिलम्भितः1 / एवं द्वितीयपारणके नन्दश्रेष्ठिना, तृतीयपारणके मुनन्दश्रेष्ठिना, चतुर्थपारणके बहुलब्राह्मणेन prtilmbhitH। sarvatra पञ्च दिव्यानि प्रादुर्भतानि 2 / एवं तृतीयं चातुर्मासं चम्पायां हो कर ही वे विचरते र्हे। इस प्रकार उस संगम देवने जनपद-विहार करते हुए भगवान् के पीछे जाकर छह मास तक उपसर्ग किये । तथापि प्रभु का वजऋषभ नाराचसंहनन होने से प्राणहानी नहीं हुई। इस प्रकार विनरते हुए भगवान् एक मास अधिक एक वर्ष पर्यन्त सचेलक रहे । तत्पश्चात् अचेलक हो गये (1) / भगवततत्पश्चात् श्रमण भगवान् महावीर पूर्ववर्ती तीर्थकरों की परम्परा का अनुसरण करते हुए ग्रामानुग्राम विचरते चातुर्मासहुए, दूसरे चोमासे में राजगृह नगर के नालन्दा नामक पाडे में, मासखमण तपस्या के साथ स्थित हुए। वहा~ पहेले मासखमण के पारणक के दिन विजय शेठने आहारदान दिया। तपसश्च इसी प्रकार दूसरे पारणक के दिन नन्द शेठने तीसरे पारणक के दिन सुनन्द शेठने और वर्णनम् । / चौथे पारणक के दिन को कोल्लाकसंनिवेश में बहुलब्राह्मणने आहार दिया । सब जगह pA~ca दिव्य प्रकट हुए(2) suu089॥ सागर प्रभुए ननथी पण ते देवनुं यद्दिचित् अशुभ ईछयुं नहि. अने मौनपणे धर्मध्यानमां ज लीन रह्या उपरना दुष्ट कार्यने पण टपी जाय तेवा अघेर दुष्कार्यो द्वारा संगमदेवे भगवानने उपसर्गो आप्या. अने ज्यां ज्यां भगवान विचरवा लाग्या त्यां त्यां संगम देवे तेमनी पाछळ पाछळ जई छ मास सुधी अनेक अणुचितव्या अने कलपनामां पण न आवे तेवां घणा ज दारूण दुःखे आप्यां. छतां पण प्रभुनी प्राणहानी न थई तेनुं कारण वजात्रषभ नाराज संहनन हतुं. आ प्रकारे विचरतां महावीर भगवान दीक्षित थया, बाद तेर मास सुधी सलक रह्या. त्यारबाद अलकपणे विहार करवा लाग्या. 1 pUrvatItha"karAnI परंपरा अनुसार ग्रामानुं ॥ 220 ॥ ग्राम विचरवा लाग्या. बीजुं चा मासु अति सुशाभित राजगृही नगरीना प्रख्यात नालंदा नामना पाडामां कर्युं अहीं "मा khamaNa'nuM तप आदरी आमभावे स्थिर थया. अहीं प्रभुने पहेला मासखमणनुं पारणुं विजय शेठने वेर त्यां थयुं, बीजुं पारण" नंद शेठने त्यां, त्रीजुं पारणुं सुनंद शेठने घेर अने चोथुं पारथ बहुलभ्रात्पणने त्यां थयुं. रीरि श्री कल्प सूत्र: 02 Page #239 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 221 ॥ Guo Mao Ju Zi Jiang Shang Shang Yan Relate नगर्या द्विद्विमाक्षपणेन स्थितः 3 / चतुर्थ चातुर्मासं चतुर्मासक्षपणेन पृष्ठचम्पायां स्थितः 4 / पञ्चमं चातुर्मासं भद्रिकायां नगर्या चतुर्मासक्षपणेन स्थितः 5 / षष्ठं पुनचातुर्मासं भद्रिकायां नगर्यो नानाविधाभिग्रहयुक्तेन चातुर्मासिकतपसा स्थितः 6 / सप्तमं चातुर्मासमालम्भिकायां नगर्या चातुर्मासिकतपसा स्थितः 7 / अष्टमं चातुर्मासं राजगृहे नगरे चातुर्मासिकतपसा स्थितः 8 / / 089 / / टीका - "तए णं से समणे" इत्यादि । ततः खलु स श्रमणो भगवान् महावीरो नावः = नौकातः अवतरति, अवतीर्य महारण्ये= महाटव्यां शून्यागारे जनरहितगृहे रात्रि के = सम्पूर्णरात्रावधि के कायोत्सर्गे स्थितः । तत्र खलु भगवतः -श्रीमहावीरस्वामिनोऽन्तिके = निकटे पूर्वरात्रापररात्रकालसमये = मध्यरात्रे मायी मायावी मिथ्याइसी प्रकार प्रभु तीसरे चातुर्मास में चम्पा नगरी में दो-दो मासखमण करके स्थित हुए ( 3 ) | चौथे चातुर्मास में चार मास के चउमग्सी तप के साथ पृष्ठचम्पा में स्थित हुए (4) / pA~caveM चउमासे में भद्रिका नगरी में चउमासी तपस्या के साथ स्थित हुए (5) / छठे चातुर्मास में भद्रिका नगरी में नाना प्रकार के अभिग्रहों से युक्त चउमासी तप के साथ स्थित हुए (6) / सातवें चउमासे में आरंभिका नगरी में चउमासी तप के साथ स्थित हुए (7) | आठवें चउमासे में राजगृह नगर में चउमासी तपस्या के साथ स्थित हुए (8) ॥ 089॥ टीका का अर्थ -- तदनन्तर श्रमण भगवान् महावीर नौका से नीचे उतरे और उतर कर महाअटवी में जाकर एक शून्य मकान में सम्पूर्ण रात्रि तक के कायोत्सर्ग में स्थित हुए। वहा~ भगवान् महावीर स्वामी के समीप, पूर्वरात्रि - अपररात्रिकाल के समय अर्थात् मध्यरात्रि में एक मायावी और मिथ्याथयुं. जेने जेने घेर भगवानने मासखमणना पारणे अति भावपूर्वक आहार मळ्या तेने तेने घेर पांच दिव्या प्रगट थया.2, त्रीजुं चातुर्मास प्रभुए चंपानगरीमां कर्युं. अहीं प्रभुए खब्जे 'मासखमणु' तप आदर्यां ने धम ध्यानमां पोताना समय वितावता.3, चेथुं चामासु pRca'pAnagarImAM ज कर्युं अने त्यां चार मासनुं चउमासी तप कर्युं.4, पांचमुं चातुर्मांस भद्रिका नगरीमां चोमासी तपस्या साथे पुरू कर्युं.5, आज नगरीमां छठ्ठुं चामासु विविध प्रकारना अभिग्रह अने चउमासी तप साथे परिपूर्ण कर्युं.6, सातमुं चामासु Ala'bhikA नगरीमां पसार कर्युं. त्यां पण तेओए चोमासी तपनी आराधना करी.7, आठमुं चातुर्मास राजगृही नगरीमां उपर प्रमाणेनी तपस्या साथे समाप्त कर्यु..8 (s089) टीकाना a--अपार वेदनाओने सहन कर्या पछी पण तेमनुं मन शांत अने निर्जन भूमिमां जवा आतुर हतुं तेथी नौकामांथी सहिसलामत उतरी कोइ एक अरण्य तरफ प्रयाण करतां पडतर घर नजरमां आव्युं. त्यां रातवासो गाळवा निश्चय करी ध्यानमग्न थया, आ बधा दुःखानी तितिक्षा पाछळ असीम सहनशक्ति प्रगट श्री कल्प सूत्र : 02 Zheng ङन् ङन् कल्प मञ्जरी टीका भगवत चातुर्मास vrnnnm। ॥m089 / / // 221 // Page #240 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 222 ॥ MODEL कल्प मञ्जरी दृष्टिः एकः=कञ्चित् सङ्गमामिधः = सङ्गमनामको देवः प्रादुर्भूतः = प्रकटोऽभवत् । ततः खलु सः - सङ्गमो देवः आशुरक्तः=शीघ्रक्रोधारुणलोचनः रुष्टः = रोषान्वितः कुपितः = क्रुद्धः चाण्डिक्यितः = रौद्राकारयुक्तः मिसमिसायमानः= क्रोधेन जाज्वल्यमानः सन् कायोत्सर्गस्थितं प्रभुम् एवम् अनुपदं वक्ष्यमाणं वचनम् अवादीत्-हं भो भिक्षो ! 'हं भोः' इति साधिक्षेपमामन्त्रणम्, अप्रार्थित प्रार्थक = मरणेच्छुक ! श्री - ही धृति-कीर्ति - परिवर्जित ! = लक्ष्मी - लज्जा धैर्य - ख्याति -रहित ! धर्मकामक !=धर्मेच्छो ! पुण्यकामक != पुण्येच्छा ! स्वर्गकामक !=स्वर्गेच्छो !, मोक्षकामक != टीका मोक्षेच्छा !, धर्मकाङ्क्षित ! =धर्मकाङ्क्षायुक्त ! पुण्यकाङ्क्षित ! स्वर्गकाङ्क्षित ! मोक्षकाङ्क्षित धर्मपिपासित != धर्मपिपासयुक्त ! पुण्यपिपासित ! स्वर्गपिपासित ! मोक्षपिपासित ! त्वं मां सङ्गमनामकं देवं नो खलु जानासि ? अहं त्वां धर्मात् परिभ्रशयामि परिभ्रष्टं करोमि, इति कृत्वा = इत्युक्त्वा प्रचुरं बहुं रजःपुञ्जं धूलिसमूहम् उत्पात्य = वैक्रियशक्त्या उड्डाय्य प्रमोः श्रीमहावीरस्य श्वासोच्छ्वासं निरुणद्धि = स्तम्भयति, तथाऽपि प्रभुम् अक्षुब्धं= क्षोभरहितं दृष्ट्वा पश्चात् = तदनन्तरं सः सङ्गमो देवः तीक्ष्णतुण्डाः = तीक्ष्णमुखयुक्ताः महापिपीलिकाः =विशालदृष्टि संगम नामका देव प्रकट हुआ। वह देव एकदम ही लाल नेत्रोंवाला हो गया, रुष्ट हो गया, क्रुद्ध हो गया और भयानक आकार से युक्त हो गया । क्रोध से जलते हुए उस देवने कायोत्सर्ग में स्थित प्रभु से यह वचन कहे - 'हं भो ! इस प्रकार के अपमानसूचक संबोधन के साथ वह बोला- अरे मृत्यु की इच्छा करने वाले ! अरे लक्ष्मी, लज्जा, धैर्य और ख्याति से हीन । अरे धर्म पुण्य स्वर्ग और मोक्षकी कामना करने वाले ! अरे धर्म पुण्य स्वर्ग और मोक्षकी लालसा करने वाले ! अरे धर्म पुण्य स्वर्ग और मोक्ष के प्यासे ! तू मुझ संगम देवको नहीं जानता ? ले, मैं तुझे धर्म से भ्रष्ट करता हूं|' इस प्रकार कह कर उसने बहुत bar3A धूलि - समूह वैक्रिय शक्ति से ur3आकर मभुके श्वासोच्छ्वास का निरोध कर दिया । इतने पर भी प्रभु को क्षोभ-रहित देखकर उसने तीखे मुखवाली लाखों चीटियों की विकुर्वणा करके करवाना तेमना उद्देश तरी आवता. कारण के दुःखाने तेए एक जातनी कल्पना समजता. peAte शरीरथी भिन्न छे, आत्मा अरूपी छे, तेने छेदन-भेदन कांइ पण थतुं नथी, तेवा दृढ निश्चयी हता, छतां पूर्वी पर तरफनी रूचिने लीधे जे सचेआगा बधाया हता ते सचेआगे उयमां आवतां, तेनाथी छूटा रहेवुं अने ते संचागी कारणमां क्री रूचि नहि करतां तटस्थ भावे स्थित रहेवुं, ए तेमना मनेआभाव वता हता. जोके पूनी पर तरफनी रूचिने लीधे वेदन उभुं थाय, पण ते वेदनने वास्तविक वेदन नहि मानतां काल्पनिक वेदन छे, एम आत्म अनुभव करतां भगवान स्व-स्वरूपमां आगळ वधता हता. HAA KAKARAANP श्री कल्प सूत्र : 02 भगवतः संगमदेवकृतोपसर्गवर्णनम् । / / sU089 / / // 222 // Page #241 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 223॥ ङन् Xie णिन् ळु शरीर पिपीलिकाः, विकृत्य = वैक्रियशक्तयोत्पाद्य ताभिः प्रभुम् दंशयति, निर्देशयति-नि-नितराम् - अतिशयेन दंशयति, उपदंशयति - उप - सामस्त्येन - सर्वाङ्गावच्छेदेन दंशयति तेन प्रभुशरीरात् = श्री वीरस्वामिदेहात्, प्रबलरुधिरधारा=अविच्छिन्नशोणितधारा निस्सरति, तथापि प्रमुन चलति = कायोत्सर्गात् स्खलितो न भवति, ततः पश्चात् स सङ्गमो देवः तीक्ष्णविषभृतकण्टकानि - उग्रविषपूर्णकण्टकयुक्तानि वृश्चिकशतसहस्राणि = वृश्चिकलक्षं, विकृत्य= वैक्रियशक्त्योत्पाद्य तैः प्रभुम् उपसर्गयति तथापि प्रभुर्निश्चल एव तिष्ठति । प्रभुमविचलितं दृष्ट्वा पश्चात् तेन= सङ्गमदेवेन विकरालशुण्डः=भयङ्करशुण्डायुक्तः तीक्ष्णदन्तो दन्ती हस्ती विकृतः = वैक्रियशक्त्योत्पादितः, सः - सङ्गम देवविकृतो हस्ती खलु शुण्डया भगवन्तं - श्रीवीरम् उत्थाप्य = उपरिनीत्वा अधः = नीचैरवनितले पातयति, ततः=अधःपातनानन्तरं स हस्ती क्षुरिकातीक्ष्णदन्ताग्रेण = क्षुरिकाग्रवन्निशितेन दन्ताग्रभागेन प्रभुं विदार्य = विदीर्ण कृत्वा पादैः = चरणैः मर्दयति तथापि प्रभुः कायोत्सर्गान्न चलति । ततः प्रभुमक्षुब्धं दृष्ट्वा सः सङ्गमो देवः भयमैरवेण= अतिभयानकेन पिशाचरूपेण प्रभुं भीषयति भयमुत्पादयति । तथापि न चलति । ततः प्रभुमक्षुब्धं प्रभु को उन से कटवाया, खूब कटवाया और पूरी तरह सभी अंगो में कटवाया । इस से प्रभु के शरीर से रुधिर की तेजधार बहने लगी । फिर भी भगवान् कायोत्सर्ग से विचलित नहीं हुए । तब संगम देवने भयानक सूंडवाले और तीखे दांतोंवाले हस्ती की विकुर्वणा की । संगम देव द्वारा वैक्रिय शक्ति से उत्पन्न किये गये हाथीने भगवान् को ऊपर उठाकर नीचे धरती पर पटका । नीचे पटककर उसने छुरोके समान तीक्ष्ण दांतोंके अग्रभाग से प्रभु के शरीर को विदारण करके पैरों से कुचला फिर भी भगवान् कायोत्सर्ग से चलित न हुए । तब भगवान् को अडग देखकर संगम देवने अत्यन्त ही भयानक पिशाच का रूप बना कर उन्हें भयभीत करना चाहा फिर भी भगवान् चलायमान न हुए । आ वृद्धिने परिणामे दुःखानी लेश पण परवा कर्या सिवाय, 'स्वानुभव' वधार्ये जता हता. आ स्वानुभव करवामां पूर्व उपार्जित जे जे कर्मना उदय आवी रह्यो हता te te karmInI raja leAgavAIne स्वयं खरी पडती हती. पेआतामां राग-द्वेष रूपी चिकाश नहि होवाने कारणे बंधावा चाग्य ka`raja पण करूपे बंधाती न हती, एटले भूतकाळनु क रूपी आवरण पण तेनी मेळे फळ उत्पन्न करी निर्मींज थई जई खसी जतु' अने भावी आवरण पण राग-द्वेषनी चिकाशना अभावे अकारक थै रहेतु. अने भूत अने भविष्य दूर थवाथी वमानदशाने ज भगवान भेगवी रह्या हता. मृत्युलेआकना मानवी आत्मस्थिरता प्रगट करवामां आटला बधा अचळ होय छे ते मिथ्याभिमानी देवाना मनमां वसी शकतु नथी तेथी तेओ तेनी कसेआटी करवामां जरा पण कचाश राखता श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवतः संगम देवकृतीपसर्ग वर्णनम् । ॥s089॥ ॥ 223 // Page #242 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 224 ॥ Man Man Man Man Zhen Zhen Yan Jiang Wei He Hai दृष्ट्वा सिंहं विकृत्य तेन प्रभुशरीरं स्फालयति विदारयति । तथापि प्रभुः कायोत्सर्गान्न किंचिदपि चलति । ततः खलु स भगवत उपरि महाभारं प्रचुरभारयुक्तं लौहमयं = लौह निष्पन्नं गोलकं = पिण्डं प्रक्षिपति = वेगेनापातयति । तथापि प्रकम्पित एव तिष्ठति । एवम् अनेन प्रकारेण पूर्ववत्-सर्प - ऋक्ष-मुकर-भूत-प्रेतादिकृतैः = संगम देवविकुर्वित - सर्प - भल्लक - वराह- भूत-प्रेतप्रभृतिकृतैः नानाविधैः = बहुप्रकारकैः, अन्यैः उपसर्गेः उपसर्गितोऽपि = जातोपद्रवोऽपि, भगवान = श्रीवीरस्वामी अविचलितः = कायोत्सर्गादस्खलितः, अकम्पितः = अस्पन्दितः अभीतः = भयरहितः अत्रासितः = त्रासमाप्तः, अत एव - अत्रस्तः = त्रासवर्जितः, यद्वा-'अत्तत्थे' इत्यस्य 'आत्मस्थः ' इतिच्छाया, तत्पक्षे ऽआत्मनिस्थितः - स्वस्थ इत्यर्थः, अनुद्विग्नः = उ वगरहितः, अक्षुभितः = क्षोभरहितः, असम्भ्रान्तः =सम्भ्रमरहितः - विस्मयवर्जितश्च सन् तां = पूर्वोक्तोपसर्गजनितां उज्ज्वलाम् = जाज्वल्यमानां महतीम् - बृहतीम् विपुलाम् = मचुरां घोरां = भयङ्करां तीव्राम् = उग्राम् चण्डां= कठोरां प्रगाढाम् = अतिदृढाम् दुरध्यासां कष्टेन सहनीयां वेदनां समभावेन = 'कोऽपि न मे प्रियो न च द्वेष्यः' इति सर्वप्राणिषु अपकार्युपकारिषु समबुद्धया सम्यक् सहतेतब प्रभु को क्षोभरहित देखकर सिंहकी विकुर्वणा की और उस सिंह से प्रभुके शरीर को विदारण करवाया । इतने पर भी प्रभु कायोत्सर्ग से लेशमात्र भी नहीं द्दिगे। तब उसने भगवान् ऊपर अत्यधिक भारवाला लौका गोला तेजी के साथ फेंका इस पर भी भगवान् अकम्प बने रहे । इसी प्रकार जैसा कि पहले शूलपाणि यक्ष के उपसर्ग-वर्णनमें कहा गया है, उसी प्रकार इस संगमदेवने भी साप, बीछु, रींछ, शुकर, भूत, प्रेत आदि को वैक्रियशक्ति से उत्पन्न करके भगवान् को उपसर्ग दिया, मगर भगवान् कायोत्सर्ग से चलित न हुए, कम्पित न हुए, निर्भय रहे, त्रास को प्राप्त न हुए, अत एव त्रास से वर्जित रहे या 'असत्य' अर्थात् आत्मस्थ ही बने रहे, उद्वेगहीन रहे, क्षोभहीन रहे, विस्मयहीन रहे । इन उपसर्गों से उत्पन्न हुई ज्वलंत, महान्, प्रचुर, भयंकर, उग्र, कठोर, गाडी, एवं दुस्सह वेदना नथी. आवी कसोटीओमांथी पार उतरनार अने आवी कसेटीए चडनार स ती करामां भगनान महावीर एक ज हता. तेमना जेवा परिषहा बीजा कोइ तीथ करे भागव्या होय तेम जणातु नथी. आटले सुधी मिथ्यात्वी देवा, आत्मज्ञानिने दुःख देवामां असाधारण शक्तिना उपयेग करतां हशे, ते ते भगवान महावीरना जीवन उपरथी जाणी शकायुं. आत्मशक्ति प्रगट करवामां आटले सुधी तैयारी होवी जोइए एम आ उपसर्गा आपणने सूचन करी जाय छे. श्री कल्प सूत्र : 02 Zhi Gan You Yuan kalpa मञ्जरी टीका भगवतः संगम देवकृतोपसर्ग वर्णनम् । / / suu089॥ // 224 // Page #243 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 225 ॥ संगम भयाऽभावेन. समते-क्रोधाऽभावेन, तितिक्षते-देन्याऽकरणेन, अध्यास्ते-निश्चलतया, नो खलु मनसाऽपि तस्य सङ्गमदेवस्य अशुभम् अनिष्टं चिन्तयति-विचारयति, प्रत्युत तूष्णीका मौनशीलः धर्मध्यानोपगतः ध्यानमग्नः सन्नेव विह्र्ति=तिस्स्त्थ्ति। एवम् इत्थम् सः-उपसर्गकारी सङ्गमो देवः जनपदविहारं विहरन्तं भगवन्तं श्रीवीरस्वामिनम, पश्चात् पश्चात पुन: पुन: पृष्ठतः गत्वा षष्ठमासीपण्मासान् यावत् उपासर्गयत-उपसर्गमकरोत कल्पपरन्तु भगवतो वज्रऋषभनाराचसंहननत्वेन पाणहानिर्न जातेति। मञ्जरी एवं खलु विहरन् भगवान्-श्रीवीरस्वामी संवत्सरं वर्ष तदुपरि साधिकम्=किञ्चिदिनाधिकं मासं यावत् टीका सचेलकः देवदृष्यवस्त्रधारी आसीत् , ततः परं तदनन्तरम् अचेलकावस्त्ररहितो बभूव । तत: अचेलीभवनानन्तरं खलु स भगवान् महावीरः पूर्वानुपूर्वी पूर्वजिनपरिपाटी चरन् आश्रयन् को समभाव से सहन किया उन्होंने न किसी को प्रिय, न किसी को द्वेष्य-द्वेष का पात्र्-स्म्झा। अपकारी और उपकारी पर समान बुद्धि र्क्खी। इस वेदना को भगवान् ने सम्यक् प्रकार से निर्भय भाव से सहन किया, क्रोधाभाव से क्षमा किया, दीनता न लाकर तितिक्षा की, निश्चल रह कर अध्यास किया। मन से भगवतः भी संगम देव का अनिष्ट नहीं सोचा, बल्कि मौन धारण करके धर्मध्यान में मग्न ही र्हे। इस प्रकार जनपद में विचरते हुए भगवान के पीछे-पीछे लग कर संगम देव ने छह महीनों तक उपसर्ग किया। देवकृतोपरंतु भगवान् बऋषभनाराचसंघयण वाले होने से उनकी प्राणहानि नहीं हुई। पसर्गैस प्रकार जनपद में विचरते हुए भगवान् वीर स्वामी एक मास अधिक एक वर्ष तक, अर्थात वर्णनम् । तेरह मास तक देवदृष्य वस्त्र को धारण किये रहे-सचेलक रहे, तत्पश्चात् अचेल अर्थात् वखरहित हो ग्ये। ॥muu089॥ अचेलक होने के पश्चात् भगवान् महावीर ने पूर्ववर्ती जिनों-तीर्थकरों-की परम्परा का पालन करते ज्ञाननुं अंतर परिणमन थतां पितानुं वास्तविक स्वरूप ओळखाय छे; अने ते वास्तविक स्वरूपनी यथार्थ ओळखाण थये तेना पर रुचि वधे जीव मंदकषायी बने छे. मंदकषायी बनतां अश्विवना भावे बंध थाय छे अने संवर करणी तरफ तेनुं लय जाय छे. संवर करणी आदरतां आदरतां पर पदार्थो उपरनो मोह अने तेनी श्रेष्ठ उपरने भाव ओछा थवा मांडे छे. सम्यकज्ञान अने सम्यक् श्रद्धा तेमज सम्यक चारित्रनुं अवलंबन लेतां निरा पण थवा मांडे छे. माटे समजणपूर्वक ज्ञान अने श्रद्धाने अपनावतां उदासीन भाव प्रगटे छे. मेक्षनुं मुख्य साधन संसार तरफ वरतते उदासीन भाव ज छे. जे भावना आधारे त्यार पछीनी सर्व क्रियाओ थती जोवामां आवे छे. ॥ 225 ॥ - आवा तीव्र दुःखे दरम्यान शास्त्रना कहेवा मुजब भगवाने देवदुष्य धारण करी राख्युं हतुं अने त्यारबाद ते वस्त्र अकरिमकपणे अदश्य थतां, भगवान अलक रहेवा लाग्या. देव-दूष्य हतुं त्यां सुधी, भगवान सचेलक कहेवाता एटले वयसहित कहेवाता अने वस्त्र दूर थता तेओ अचलक कहेवाया. अचल अवस्था प्राप्त कर्या बाद ग विचरते हुए भगवान काया बल्कि मौन धारण करक निश्चल रह कर अध्य GEE श्री कल्प सूत्र: 02 Page #244 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 226 ॥ Zhen Shi Shi Shi Shi BALOTA ग्रामानुग्रामम् = एकस्माद्ग्रामाद् ग्रामान्तरम् द्रवन = विहरन् द्वितीयं चातुर्मासं राजगृहस्य नगरस्य नालन्दाभिधाने पाट के मासमासक्षपण तपसा - प्रत्येक मासव्रतरूप तपस्यया स्थितोऽभवत् । तत्र प्रत्येक मासक्षपणपारण केषु मध्ये प्रथममाक्षपणपारण के विजयश्रेष्टिना भगवान् प्रतिलम्भितः 1, एवं = विजयश्रेष्ठिवत् द्वितोयपारण के द्वितीयमासक्षपणपारण के नन्दश्रेष्ठिना 2, तृतीयपारण के सुनन्दश्रेष्ठिना 3, चतुर्थपारण के बहुलब्राह्मणेन भगवान् प्रतिलम्भितः 4 / सर्वत्र = सर्वेषु पारणकेषु पञ्च पञ्च दिव्यानि = स्वर्णदृष्ट्यादीनि देवनिष्पादितानि प्रादुर्भूतानि = प्रकटीभूतानि । एवम् अनेन प्रकारेण तृतीयं चातुर्मासं चम्पायां नगर्यो द्वि-द्विमासक्षपणेन स्थितः । चतुर्थ चातुर्मासं चतुर्मासक्षपणेन पृष्ठचम्पायां नगर्यौ स्थितः 4 / पञ्चमं चातुर्मासं भद्रिकायां नगर्यां चतुर्मा सक्षपणेन स्थितः 5 / हुए और एक gA~va से दूसरे gA~va विचरते हुए, दूसरे चउमासे में राजगृहनगर के नालन्दा नामक pAr3e में, मास-मास खमण करके स्थित हुए। पहले मासखमण के पारणे में विजय सेठ ने भगवान को आहार- दान दिया (1) / विजयसेठ के ही समान, दूसरे मासखमण के पारणे में नन्द सेठ ने आहार वहराया ( 2 ) / तीसरे मासखमण के पारणे में सुनन्द सेठ ने (3), और चौथे मासखमण के पारणे के दिन कोलाकसन्निवेश में बहुल ब्राह्मण ने भगवान् को वहराया ( 4 ), इन चारों पारणों के अवसर पर स्वर्णवर्षा आदि pA~capA~ca दिव्य पदार्थ प्रकट hue2 / इसी प्रकार तीसरा चातुर्मास चम्पा नगरी में हुआ । इस चतुर्मास में भगवान् ने दो दो मास का पारणा किया3 / चौथे चउमासे में पृष्टचम्पा नगरी में र्हे। वहा~ चउमासी तप किया4 / pA~cavA चउमासा भद्रिका नगरी में, तेओए राजगृही-ca'pApurI वगेरेमां चर्तुमास करी, चामासा दरम्यान. स्थिरता करी. चामासामां मासखमणु; ने मासखमण अने छेवटे चामासी तप सुधीना तपनी आराधना करी. एक मासथी मांडी चार चार मास सुधीना मास खमणना तपने तपीने, ते पारणाने दिवसे जुदा जुदा स्थळे आहार माटे उपस्थित थता आ पारणानी क्रियाओ उपर जणाव्या मुजबना महान पुण्यशाळीओने त्यां थती आ वखते देनार लेनार अने द्रव्य, ए त्रणेनी शुद्धिना प्रभावे, आहार देनारने त्यां पांच दिव्य वस्तुओ प्रगट थती हती. राजगृही चंपा भद्रिका विगेरे नगरीए ते समये विख्यात हती. आ नगरमां 'Ala'bhikA' नगरीने पण समावेश थाय छे. आ नगरएना चातुर्मास दरम्यान मासखमणेआनी तपश्चर्या उपरांत, भगवान विविध प्रकारना अभिग्रह पण धारण करता हता आ अभिग्रह एटले अमुक संचागामां, अमुक वस्तुओ प्राप्त थाय तेआ तपना अंते पारण' करवुं. आवा निश्चयेआ घणा दुष्ट छे अने एवा निश्चये परिपूर्ण थतां घणा परिषहे तेमने सहन करवा पडता. घणीवार, आदरेलां मासखमण तो पण, अमर्यादितपणे वधी जतां. (s089) श्री कल्प सूत्र : 02 Zhen Shi Shi Shi kalpa मञ्जरी टीका भगवत चातुर्मास - वर्णनम् । / / 089 / / ॥ 226 // Page #245 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 227 ॥ Hai Wan Hai Bao Bao Ying Yun Tai Wan Jiang षष्ठं चातुर्मासं पुनः द्वितीयवारं भद्रिकायां नगर्यो नानाविधाभिग्रहयुक्तेन चातुर्मासिकतपसा स्थितः 6 / सप्तमं चातुर्मासम् आलम्भिकायां नगर्या चातुर्मासिकतपसा स्थितः 7 / अष्टमं चातुर्मासम् राजगृहे नगरे चातुर्मासिक तपसा स्थितः ॥ 89 ॥ मूलम् - तए णं समणे भगवं महावीरे रायगिहाओ णयराओ पडिणिक्खमै, पडिणिक्खमित्ता कठिणकम्मरान्ग् अणारियदेसं समणुपत्ते । तत्थ णं नवमं चाउम्मासं चाउम्मासतवेण ठिए । तत्थ णं भगवं इरियासमीसमिए इत्थीजणकए भोगपत्थणारूवे अणुकूलपरीसहे, मिलिच्छजणकए पडिकूलपरीसहे य सहमाणे तितिक्खेमाणे अहिया सेमाणे तुसिणीए चेव वेरग्गमग्गे विहरीअ । केणवि वंदिओ णमंसिओ निंदिओं तिरकिओ वान तुट्ठे न रुद्धे समभावेण भावियप्पा चेव चिट्ठीअ । छक्कायपरिवालगो भगवं 'सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता सय सयकम्मप्पहावेण चाउरंत संसारकंतारे परिभमंति -त्ति संसारवेचित्तं विभावेमाणे विहरीअ । दव्वभावोवाहिपडिया अण्णाणिणो जीवा पावाई कम्माई बंधंति-त्ति कटु भगवं पावकम्म-कलावाओ परम्मुहो आस । वाला य भगवं दहूणं लट्ठि मुट्ठीहिं हणिय 2 कंदिंसु । अणारिया य भगवं दंडेहिं ताडिंसु, केसग्गे करिसिय रिसिय दुक्खं उप्पाईस, तहवि भगवं नो दोसीअ । अगारत्थेहिं संभासिओवि भगवं तेहिं सद्धिं परिचयं परिच्चज्ज मोणमावेण सुहज्झाणनिमग्गे चैव विहरीअ । भगवं सहिउं असके परीसहोवसग्गे न गणीअ, नचगीएस रागं न धरीअ, दंडजुद्धमुद्विजुद्धा इयं सोचा न उकंठीअ । कामकहासंलीणाणं इत्थीजणाणं मिहोकहासंलावे सुणिय भगवं रागदोसरहिए मज्झत्थभावेण असरणे एव विहरीअ । घोराइघोरेमु संकडेसु किंचिवि मणोभावं न विगडिय संजमेण तवसा अप्पा भावेमाणे विहरीअ । भगवं परवत्थमवि न सेवित्था, गिहत्थपाए न भुंजित्था । असणपाणस्स मायने रसे अगिद्धे अपडिन्ने आसी । अच्छिपि नो पमज्जीअ, नोऽवि य गायं कंडूईअ । विहरमाणे भगवं तिरियं पिओ य नो पेहीय, सरीरप्पमाणं पहं अग्गे बिलोइय इरियासमिईए जयमाणे पंथपेही विहरीअ । सिसिमि बाहू पसारितु परकमीअ । न उण वाहू कंधेसु अवलंबीअ । अण्णे मुणिणोऽवि एवमेव रीयंतु त्ति कट्टु माहणेण अपडिनेण भगवया एस विही बहुसो अणुकंती । 090 ॥ किया और वहा~ भी चउमासी तप किया। फिर भगवान् ने भद्रिका नगरी में नाना प्रकार के अभिग्रहों से युक्त चउमासी तपस्या के साथ छठा चउमासा किया। सातवा~ चतुर्मास आलम्भिका नगरी में चउमासी तप से व्यतीत किया । आठवा~ चतुर्मास राजगृह नगर में चउमासी तपश्चरण के साथ किया ! sU089 / / श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवतोऽनाये देश संजात परीषहो पसर्ग वर्णनम् । / / 090 ॥ ॥ 227 // Page #246 -------------------------------------------------------------------------- ________________ श्रीकल्प मञ्जरी 1/228 ॥ छाया ततः खलु स श्रमणो भगवान् महावीरो राजगृहाद् नगरात् प्रतिष्क्रामति, प्रतिनिष्क्रम्य कठिनकर्मक्षयार्थमनार्यदेशं समनुप्रातः । तत्र खलु नवमं चातुर्मासं चातुर्मासतपसा स्थित्ः। तत्र खलु भगवान् ईयासमितिसमितः स्त्रीजनकृतान भोगमार्थनारूपान् अनुकूलपरीषहान् , म्लेच्छजनकृतान् पतिकूलपरीषहांश्च कल्पसहमानस्तितिक्षमाणोऽध्यासीनः तूष्णीक एव वैराग्यमार्गे व्यहरत् । केनापि वन्दितो नमस्यितो निन्दितस्तिरस्कृतो वा न तुष्टो न रुष्टः समभावेन भावितात्मा चैवावतिष्ठत् । षट्कायपरिपलको भगवान् "सर्वे प्राणाः र टीका सर्वे भूताः सर्वे जीवाः सर्वे सत्त्वाः स्वस्वकर्मप्रभावेण चातुरन्त संसारकान्तारे परिभ्रमन्ति" इति ससारवैचित्र्यं मूल का अर्थ-'तएणं' इत्यादि । तत्पश्चात् श्रमण भगवान महावीरस्वामी राजगृह नगर से निकले __ और निकल कर कठिन कर्मों का क्षय करने के लिए अनार्यदेशमें प्धारे। वहा~ चउमासी तप के साथ चउमासे में स्थित हुए। वहा~ ईर्यासमिति से युक्त भगवान स्त्रियों द्वारा किये गये भोगप्रार्थनारूप अनुकूल परीषहों को, म्लेच्छ जनों द्वारा किये गये प्रतिकूल परीषहों को सहन करते हुए, तितिक्षण करते हुए, अध्यास करते भगवतो' और नार्यदेशहुए, मौनयुक्त हो वैराग्य के मार्ग में विचरते र्हे। किसी ने वन्दना की, नमस्कार किया तो तुष्ट न RE संजातहुए, किसी ने निन्दा कि या तिरस्कार कीया तो रुष्ट न हुए। समभाव से भवितात्मा होकर ही र्हे। परीषहोपट्काय के रक्षक भगवान 'सभी प्राण, समी भूत, सभी जीव और सभी सच, अपने-अपने कर्मों के प्रभाव से चार गति रूप संसार कान्तार ( अटवी) में परिभ्रमण कर रहे हैं। इस प्रकार संसार की नए वर्णनम् । muu090॥ 'तए णं' या श्रम भवान महावीर सही नगरीमाथी नीजी निभाना क्षय अर्थ मनाय देशमां पधार्या. त्यां चउमासी तपनी आराधना करतां थकां चतुर्मासमां स्थिर थया. अहि प्रभु ईर्योसमिति विगेरे समितिए वडे युक्त थईने विचरवा लाग्या. आ स्थळे तेमने सानुकूळ परीषह सहन करवा पडया स्त्रीओ तेमने प्रार्थना करती हती ते पण प्रभु विरत भावमांज रहेता हता. आ उपरांत म्लेच्छजातिना लेके तरफथी तेमने हेरान करवामां पण आवता हता आवा सानुकूळ अने प्रतिकूळ बंने परीषहेने सहन करता हता. तेमज ते परीजहोनी तितिक्षा करवा मौन धारण करता हतां. सानुकूळ परीषहीने सामनो करवा तीव्र वैराग्यने तेओ पाळी रह्या हता. तेमने कई वंदन करतुं ते तेनाथी ते खुशी थता नहि. कदाच के तेमने निंदे तो तेनाथी तेमने नोखुशी ॥ 228 ॥ उपन थती नहि, कोई तेमने तिरस्कार करतुं तेमनी उपर तेओ द्वेष करता नहि, दरेक बाबतमां समभाव राखी समपरिणामे सवनुं छेदन करता. "दरेक प्राणी, भूत, जीव, सत्व पितपताना कर्मोना प्रभाव वडे, संसाररूपी भयंकर अटवामां भ्रमण करी रह्या छे ए प्रकारनी संसा2नी विचित्रताने विचार करता विचरी रह्या हता. 'द्रव्युं अने भावे पूसर्ग RYAVARTEETTEGREET श्री कल्प सूत्र: 02 Page #247 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्प सूत्रे मञ्जरी ॥ 229 ॥ टीका विभावयन् व्यहरत् । "द्रव्यभावोपाधिपतिता अज्ञानिनो जीवाः पापानि कर्माणि बध्नन्ति" इति कृत्वा भगवान् पापकलापात् पराङ्मुख आसीत्। बालाश्च भगवन्तं दृष्ट्वा यष्टिमुष्टिभिर्हत्वा हत्वाऽक्रन्दन् । अनार्याश्च भगवन्तं द्न्न्द्दैर्ताद्द्य्न्। केशाग्रे कृष्ट्वा कृष्ट्वा दुःखमुदपादयन् , तथाऽपि भगवान् नाश्वेट् । अगारस्थैः सम्भाषितोऽपि भगवान् तैः साई परिचयं परित्यज्य मौनमावेन शुभध्याननिमग्न एव व्यहरत् । भगवान् सहितुमशक्यान परीषहोपसर्गान् नाऽगण यत् , नृत्यगीतेषु रागं नाऽधरत् , दण्डयुद्धमुष्टियुद्धादिकं श्रुत्वा नोदकण्ठत । कामकथासंलीनानां खीजनानां मिथःकथासंलापान् श्रुत्वा भगवान् रागद्वेपरहितो मध्यस्थभावेन अशरण एव व्यहरत् । घोरातिघोरेषु संकटेषु किश्चिदपि मनोभावं नो विकृत्य संयमेन तपसाऽऽत्मानं भावयन् व्यहरत् । भगवान् परवस्त्रमपि न असेवत, विचित्रता का विचार करते हुए विच्रे। 'द्रव्य और भाव उपाधि में par3e हुए अज्ञानी जीव पापमय कर्मों का बन्ध करते हैं, ऐसा सोचकर भगवान् पाप के समूह से विमु व थे। अनार्य देश के वालक भगवान महावीरप्रभु को देखकर लट्ठी और मुट्ठी से मार-मार कर हल्ला करते-रोते थे। अनार्य लोग भगवान को डंडों से मारते the। unake बालों का अग्रभाग खींच-खींच कर कष्ट उत्पन्न करते थे। फिर भी भगवान ने उनपर द्वेष नहीं किया। गृहस्थों के भाषण करने पर भी भगवान उनके साथ परिचय का परित्याग करते हुए, मौन-भाव से शुभध्यान में मग्न ही रहते थे। जिस परीषहों को सहन करना अशक्य था, उनको भी भगवान ने कुछ नहीं गिना, नृत्यों-गीतों में राग धारण नहीं किया, दंडयुद्ध या मुष्टि युद्ध आदि की बात सुनकर उत्कंठा प्रकट नहीं की। काम-कथा में लीन स्वीजनों की आपस की बातें सुन कर भगवान् राग-द्वेष से रहित, मध्यस्थ भाव से अशरण (आश्रयरहित) ही विहार करते र्हे। घोर और अतिघोर संकट आने पर भी लेश भर भी उपाधिमां पडेला अज्ञानी छे पापमय कर्मोना बंध कर्या करे छे एवुं विचारी भगवान pA5 समूहथी विमुख रहीने वरतता हता. छतांय अनार्य देशमां नाना बालको भगवानने जोइ लाठी अने मुरिटना प्रहारो करता "मारोमारोऽना पिकार करी तेमना उपर हलाए करता अने तेमनी पछवाडे होकाराए पाडी रोककळ करी मारपीट करता. ते देशना पुख्त उमरना माणसे तेमने लाकडी वडे मरता तेमज तेमनी वाळने खेचीने कष्ट आपता ते पण भगवान ठेषरहित थई विचरता. आ अनाय भुमिमां भगवानने गृहस्थीओ बेलावता छतां मौन सेवता अने तेमना परिचयने त्याग करता सहन करवा अशकय, एवा प्रभुने आवी पडेला संख्याबंध परीषहाने अहि गणवामां पण आव्या नथी.. भगवत: घोरपरीसहोपसर्ग सत्वेऽपि मनसोऽवि कृत्त्व्म्। 2311090 ॥ ॥ 229 // श्री कल्प सूत्र : 02 Page #248 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 230 ॥ गृहस्थपात्रे न अभुङ्क्त । अशनपानस्य मात्राज्ञो रसेषु अगृद्धः अप्रतिज्ञ आसीत् । अक्ष्यपि नो मामार्जयत् , नो अपि, च गात्रम् अकण्डूयत् विहरन् भगवान् तिर्यक् पृष्ठतश्च न प्रेक्षत, शरीरममाणं पन्थानम् अग्रे विलोक्य ईर्यासमित्या यतमानः पथप्रेक्षी व्यहरत् । शिशिरे बाहू प्रसार्य पराक्रमत । न पुनर्वाहू स्कन्धयोरवाऽलम्बत । अन्ये मुनयोऽपि एवमेव रीयन्तु इति कृत्वा माहनेन अप्रतिज्ञेन भगवता एष विधिः बहुशोऽनुक्रान्तः ॥muu090॥ मन को विकृत न करते हुए, संयम और तप से आत्मा को वासित करते हुए विच्रे। भगवान् ने परवस्त्र का सेवन नहीं किया और गृहस्थ के पात्र में भोजन नहीं किया। वे भोजन-पानी की मात्रा के ज्ञाता थे, रसों में अनासक्त थे और अप्रतिज्ञ थे। उन्हों ने कभी A~kha तक की भी.सफाई नहीं की, काया को खुजलाया न्हीं। विहार करते समय वे न इधर-उधर देखते थे, न पीछे की ओर देखते थे। सामने शरीरममाण मार्गको देखते हुए, ईर्यासमितिपूर्वक यतना करते हुए चलते थे। शिशिर ऋतु में दोनों भुजाए~ फैला कर संयम में पराक्रम प्रकट करते थे। भुजाओं को अपने कंधों पर नहीं रखते थे। अन्य मुनि भी इसी प्रकार विचरें, यह सोच कर अप्रतिज्ञ माहन भगवान् वर्धमान ने अनेक बार इसी विधि का अनुसरण किया । / 090 ॥ भगवतः नय गीत रंग-रागमां ते, प्रभुए, दष्टि पण करी नथी. दंडयुद्ध मुखियुद्ध आदियुद्धो सांभळवानी उत्कंठा तेने आचार्भगवाने सेवी न हती. आ समूहो, भगवानने डोलायमान करवा, एकत्रीत थतां त्यारे कामकथामां लीन थयेल छे विधिस्त्री वर्गनां अंदरो अंदरना वार्तालाप सांभळीने पण, भगवाने तेमां राग-द्वेष अनुभव्यो नहि, परंतु, madhyastha vrnnnm| भावनुं सेवन करी आश्रय रहित थई विचरता. mu090॥ घेर अने अतिघेर संकटो आवी पडतां, मनने जरा पण विकृत करता नहि परंतु संयम अने तपनी भावनाओथी भावित थई विचरता. भगवाने, अन्यना वस्त्रोनुं सेवन कर्युं नथी, तेमज गृहस्थना पात्रमां भोजन पण आरोग्युं नथी. तेओ भाजन अने पाणीनी मर्यादाने जाणवावाळा हता, रसलुपी नहि होवाथी सर्व रसदायक पदार्थोमां अनासक्त रहेता अने अप्रतिज्ञ पण हता. शरीर शुश्रषा माटे तेमणे कदापि पण, आंखोने साफ करी नथी, तेमज कायाने खजवाळी पण नथी. विहार दरम्यान, आडीअवळी नजर नहि करतां सामे दृष्टि करी शरीर प्रमाण रस्ताने जोता जता. ईसमिति विगेरे समितिनुं यतना पूर्वक पालन करता करता विचरता हता. ॥ 230 ॥ शिशिर ऋतुमां, बंने हाथ उंचा करी संयममां पोतानुं पराक्रम दाखवता बन्ने भुजाओने कांध उपर राखता नहि. अन्य मुनिजन पण आ प्रमाणे विचरे एवो विचार करी अप्रतिज्ञएवा भगवान, अनेकवार आवी विधिनु अनुस295 42ता हता. (2060) श्री कल्प सूत्र: 02 Page #249 -------------------------------------------------------------------------- ________________ कल्प मत्र मञ्जरी टीका टीका-"तए णं से समणे" इत्यादि । तत-राजगृहनगरे अष्टमचातुर्मासकरणानन्तरं खलु स श्रमणो भगवान महावीरो राजगृहानगरात् प्रतिनिष्क्रामति-प्रतिनिःसरति, प्रतिनिष्क्रम्य कठिनकर्मक्षयार्थम् अनार्यश्रीकल्प देश-म्लेच्छ देशं समनुप्राप्तः विहारं kurvan gtH। tatra khalu भगवान् नवमं चातुर्मासं चातुर्मासतपसा-चातुर्मासिक तपःपूर्वकम् स्थितोऽभवत् । तत्र खलु ईर्यासमितिसमितः, उपलक्षणत्वाद् भाषासमित्यादिसमितः त्रिगुप्तिगुप्तश्च ॥ 23 ॥ भगवान् स्त्रीजनकृतान् भोगमार्थनारूपान् अनुकूलपरीषहान् , तथा-म्लेचछजनकृतान् तर्जनताडनादिरूपान् प्रतिकूल परीपहांश्च सहमान:-क्रोधाभावेन, तितिक्षमाणः-दैन्याकरणेन, अध्यासीनः-निश्चलतया, तूष्णीक एवम्मौनमवलम्बमान एव वैराग्यमार्गे निरतिचारचारित्राराधनमार्गे व्यहरत-तत्परोऽभूत , केनापि केनचिदपि जनेन वन्दितो नमस्यितः नमस्कृतः, निन्दिता गर्हितः, तिरस्कृत: अनाहतो वा न तुष्ट: वन्दितुनमस्कर्तुश्चोपरि न प्रसन्नः, न टीका का अर्थ-राजगृह नगर में आठवा चातुर्मास बिताने के बाद श्रमण भगवान महावीर ने राजगृह नगर से विहार किया। कठोर कर्मों का क्षय करने के लिए विचरते हुए प्रभु अनार्यदेश में पधारे । वहा~ चउमासी तप के साथ नौवा चउमासा किया। ईर्यासमिति और उपलक्षण से भाषासमिति आदि सभी समितियों से सम्पन्न तथा तीन गुप्तियों से गुप्त भगवान् खोजनों द्वारा की गई भोग-प्रार्थनारूप अनुकूल परीषही को तथा अनार्य जनों द्वारा कृत तर्जना-tAr3अना आदि रूप प्रतिकूल परीपहों को क्रोध के विना सहते हुए, दीनता के विना तितिक्षण करते हुए, निश्चल भाव से अध्यास करते हुए मौन का अवलम्बन किये हुए ही निरतिचार चारित्र के मार्ग में तत्पर र्हे। किसी मनुष्य ने उन्हें वन्दन किया और नमस्कार किया तो वन्दना करने वाले और नमस्कार करने वाले पर वे यत्किंचित् भी तुष्ट-प्रसन्न नहीं हुए, किसीने निन्दा की टीकाने अर्थ-राजगृहि नगरीमां आठमुं चातुर्मास वीताव्या बाद, श्रमण भगवान महावीर त्यांथी विहार करी चाली नीकळ्या. भगवान, पिताना गाढ कर्मोनी उदीरणा करवा मागता हता भूमिमां विचरवाथी कर्मो चकचुर करी शकाशे. आ आशयने पूरो करवा पोते अनाय भूमिमां विचरवा लाग्या. अने अनाथ भूमिमां चउमासी तप साथे नवमुं चोमासुं व्यतीत कर्युं. भगवाननुं रूप ब्रह्मचर्य अने तपना प्रभाव वडे देदीप्यमान लागतुं हतुं, तेमनुं शरीर पण कठण लोढा जेवुं मजबूत अने सुदढ होवाथी ते भूमिनी स्वरूपवान स्त्रिओ, भगवान उपर मेह पामवा लागी. अने ते तेमने दरेक रीते चलायमान करवा प्रयत्न करती. दरेक प्रकारना हाव भाव विलास, शरीर सौर्दय विगेरे बताववा उद्यत रहेती. तेमना स्थळनी आसपास, सुगंधित द्रव्य छांटी ऋतुनी सजावट करती; डोहुं जेथी भगवान लेभाई जाय ! एम तेओ धारती हती. भगवतः स्म्भाव्व्र्न्न्न्म्। ॥muu090॥ |231 // श्री कल्प सूत्र: 02 Page #250 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 232 ॥ Xie Xie Cang Qi Qi Qi Yan Yan Yan Yan Yan Man Man Yan Yan Qi Qi Qi Qi रुष्टः=निन्दितुस्तिरस्कर्त्तुश्चोपरि न क्रुद्धः अपि तु समभावेन सर्वेषु जनेषु समत्वबुद्धया- 'न मे द्वेष्यो न वा कश्चित् प्रियः' इत्येवं भावितात्मा सन् अतिष्ठत् = स्थितोऽभवत् । षट्कायपरिपालकः = पहजीव निकायरक्षको भगवान् श्रीवीरस्वामी " सर्वे प्राणाः = द्वित्रिचतुरिन्द्रियलक्षणाः, सर्वे भूताः = वनस्पतिलक्षणाः सर्वे जीवाः = पश्चेन्द्रियलक्षणाः, सर्वे सवाः = पृथिव्यप्तेजोवायुलक्षणाः, स्वस्वकर्मप्रभावेण चातुरन्तसंसारकान्तारे=चतुर्गति के संसाररूपविषममार्गेपरिभ्रमन्ति=नारकतिर्यङ्-नरा - मरतया पर्यटन्ति" - इति = एवं संसारवैचित्र्यं = संसारवैलक्षण्यं विभावयन्= विचारयन् संयममार्गे व्यहरत् = विहृतवान् । गर्हा की, अनादर किया, तो ऐसा करने वाले पर जरा भी रुष्ट या अप्रसन्न नहीं हुए । उन्हों ने सभी पर समान भाव धारण किया । 'मेरे लिए न कोई द्वेष का पात्र है, न कोई राग का पात्र है। इस प्रकार की भावना से आत्मा को भावित करते र्हे। षड्जीव-निकाय के रक्षक श्रीमहावीर प्रभु 'सभी द्वीन्द्रिय, त्रीन्द्रिय और चतुरिन्द्रिय रूप प्राण, वनस्पतिकाय रूप भूत, पंवेन्द्रियरूप जीव, पृथ्वीकाय - अप्काय - तेजस्काय - वायुकाय रूप सच्च, अपने-अपने कर्म के परिपाक के अनुसार चार गति रूप संसार के दुर्गम मार्ग में परिभ्रमण कर रहे हैं; अर्थात् कभी नारक, कभी तिर्यञ्च, कभी नर और कभी अमर (देव) रूप से जन्म-मरण कर रहे हैं' इस प्रकार संसार की भयावह विचित्रता का विचार करते हुए संयम मार्ग में विचरते रहे । भगवाने आज सुधी प्रतिकूल सयेआगना सामना करी कमा~ क्षय कर्यो हता. हवे कुदरते तेमने सानुकेल (मनेआज्ञ. जीव लपसी पडे-जीवने गमे तेवा) सागा आप्या. आ सयेआगेआमां रही तेमने कर्माक्षय करवाना हता. केवी अटपटी करामत ! आवा मनेज्ञ पदार्थोमां ते सहेजे लपसी जवाय! अनुकुल सयागामां जीवने बमणुं त्रणगणुं, वी फाळववुं पडे ! प्रतिकूल संचागेआमां एक ज प्रकारनुं अने एक धारू वीर्य दाखववानुं होय छे. त्यारे अनुकूलतामां बे जातना अने ते पण उलटी दिशानां वीर्य (शक्ति) खूबखूब प्रमाणमां दाखववां पडे छे. एकबाजु एक शक्तिद्वारा पोताना आत्माने स्थिर राखीने, अंतरपरिणामी करवाना होय छे; त्यारे बीजी बाजु उभा थयेलां निमित्तो सामे टक्कर जीलवानी होय छे. प्रतिकूळतामां, आत्मीय अदर गेआपवी, पडया रहेवानुं होय छे, त्यारे अनुकूळतामां आत्मीय वारंवार बहार जतु रहे छे तेने vAra'vAra समजावी, स्थिर करी, अंतःगति करवानुं hoya che. A che eka sa कठिन योग साधना ! श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवतः समभाव वर्णनम् । ॥muu090॥ ॥ 232 // Page #251 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी टीका ॥ 233 ॥ "द्रव्यभावोपाधिपतिताः द्रव्यत उपाधिर्हिरण्यादिः, भावत उपाधिरात्मनो दुष्परिणतिः, तदुभयोपाधिपतिताः= तदुभयासक्ताः अज्ञानिनः ज्ञानहीनाः जीवाः पापानिम्माणातिपातादीनि कर्माणि बध्नन्ति आत्मनि सम्बद्धानि कुर्वन्ति" इति कृत्वा इति ज्ञात्वा भगवान श्रीवीरस्वामी पापकलापात्=पापसमूहात्, पराङ्मुखः निवृत्त आसीत् । अनार्यदेशीयवालाश्च भगवन्तं श्रीवीरस्वामिनं दृष्ट्वा यष्टिमुष्टिभिः दण्डमुष्टिभिः हत्वा हत्वा-पुनः पुनस्ताडयित्वा अक्रन्दन्-स्वापराधपच्छादनाय स्वयं रुदितवन्तः । अनार्या म्लेच्छाश्च भगवन्तं दण्डैः अताडयन्=ताडितवन्तः, केशाग्रे कृष्ट्वा कृष्ट्वा पुनः पुनः कृष्ट्वा प्रभोः दुःखम् उदपादयन् उत्पादितवन्तः, तथापि भगवान नो तान् आर्यान् अद्वेट्-तदुपरि द्वेषं न कृतवान् । तथाअगारस्थैः गृहस्थजनैः समापिनोऽपि उक्तोऽपि भगवान तैः सार्द्ध-सह परिचयं स्वजातिकुलादिपरिचयं परित्यज्य= विहाय मौनभावेन शुभध्याननिमग्नः धर्मध्यानतत्परः सन् व्यहर-विहारं कृतवान् । तथा-भगवान् श्रीवीरप्रभुः 'हिरण्य-सुवर्ण आदि द्रव्य-उपाधि, तथा आत्मा की दुष्परिणतिरूप भाव-उपाधि में आसक्त अज्ञानी प्राणी प्राणातिपात आदि पापकर्मों का बन्ध करते हैं। ऐसा जान कर श्री वीर भगवान् पापों से विमुख अर्थात् निवृत्त थे। अनार्य देश के lar3अके श्रीवीर प्रभु को देखकर लट्ठियों और mur3हियों से मार-मार कर बार-बार tAr3अना तर्जना करके अपना अपराध छिपाने के लिए उलटे रोने लगते थे। अनार्य-म्लेच्छ लोग भगवान् को डंडों से मारते थे, बार-बार बालों के अग्रभाग को खींच-खींचकर सताते थे। फिर भी भगवान ने उन अनार्यों के प्रति जरासा भी द्वेष नहीं किया। और गृहस्थों द्वारा संभाषण करने पर भी भगवान उनके साथ जाति कुल आदि संबंधी परिचय नहीं करते थे। मौन धारण किये हुए धर्मध्यान में लीन होकर विहार करते थे। आवा अनुकूळ संजोगो एक बाजु हता. बीजी बाजु भगवान अचेल अवस्थामां विचरता हता ते वखते भगवाने केटले संयमने भार वह्यो हशे अने आंतर ईद्रियो पर मूकी दीधुं हशे ? ते कल्पनामां पण आवतुं नथी, अर्थात आ अनार्य भूमिनी स्त्रीओ जगतना सर्व देशोमां सर्वश्रेष्ठ रमणी तरीके पंकाती. तेमनी वच्चे आ प्रभु मेरू पर्वतनी माफक, अडोल अने निष्कप उभा रह्या केवु महान आश्चर्य ! आ योग साधनाने जैनशास्त्रोमां पांच समिति अने त्रण गुप्तिमां गणी लेवामां आवी छे. आ पांच समिति अने त्रण गुप्ति युक्त साधु "गी' गणाय छे. गना सर्व साधने आ आठ प्रवचनमातामां समाई जाय छे. आ माताने आधार लई भगवाने अनाय भूमिनी स्त्रीओनी भेगप्रार्थनाओ उपर विजय मेळव्युं अने तेमनी विजयपताका गरदम फरकवा लागी लेके पण भगवतो. 'नार्यकृतो । मसर्ग वर्णनम् । |muu090॥ ॥ 233 // श्री कल्प सूत्र: 02 Page #252 -------------------------------------------------------------------------- ________________ श्रीकल्प मूत्रे ॥ 234 ॥ कल्प. मञ्जरी टीका । सहितुमशक्यान् दुःसहान् परीषहोपसर्गान् परीपहा: शीतोष्णादयः, उपसर्गाः देवमनुष्यतिर्यककृता उपवास्तान्नागणयत्न किंचिदमन्यत । नृत्यगीतेषु च रागम्=आसक्तिं नाधरत्न धृतवान् । दण्डयुद्धमुष्टियुद्धादिकं कचित् प्रवर्तमानं श्रुत्वा तद् द्रष्टुं नोदकण्ठत-उत्कण्ठितो नाभवत् । कामकथासंलीनानां कामसम्बन्धिनां कथां कर्तुं प्रवृत्तानां स्त्रीजनानां मिथःकथासंलापान परस्परंवार्तालापान श्रुत्वा भगवान् रागद्वेषरहितो मध्यस्थभावेन अशरणः आश्रयरहित एव व्यहरत् । घोरातिघोरेषु अतिभयानकेषु संकटेषु-कष्टेषु किश्चिदपि यथास्यात्तथा मनोभाव-चित्तवृत्ति नो विकृत्य किंचिदपि विचारयुक्तं न कृत्वा संयमेन-सप्तदशविधेन तपसा द्वादशविधेन च आत्मानं भावयन्= वासयन् व्यहरत् । भगवान् भयङ्करेऽपि शीते परवस्त्रम् अन्यदीयं वस्त्रमपि न असेवत-शीतनिवारणार्थ नो धृतवान् । तथा गृहस्थपात्रे न अभुङ्क्त-न भुक्तवान् । तथा-अशनपानस्य आहारपानीयस्य मात्राज्ञः परिमाणवेत्ता भगवान् वीर भगवान् ने दुस्सह परीषहों (भूख-प्यास आदि की बाधाओं) तथा उपसर्गों (देवों, मनुष्यों तथा तिर्यचों द्वारा कृत उपद्रवों) को कुछ न समझा, अर्थात-समभाव से सहन किया। नृत्य-गीतों में राग धारण नहीं किया। कहीं दण्डयुद्ध हो रहा हो या मुष्टियुद्ध (धूंसेवाजी) हो रहा हो तो उसका वृत्तान्त सुन कर कभी उत्कंठा नहीं उत्पन्न की । कामसंबंधी बातचीत करने में प्रवृत्त स्त्रीजनों के पारस्परिक वार्तालाप को सुन कर भगवान् राग-द्वेष से रहित ही बने रहे और मध्यस्थ भाव से, आश्रय रहित होकर विचरे । भयानक और अत्यन्त भयानक संकट आने पर भी भगवान् चित्तवृत्ति को तनिक भी विकारयुक्त न करके सत्तरह प्रकार के संयम और बारह प्रकार के तप की आराधना से आत्मा को भावित करते हुए विचरते थे। भगवान् ने अत्यधिक शीत par3अने पर भी, शीतनिवारण के लिए पराये वस्त्र को कभी धारण नहीं किया, तथा गृहस्थ के पात्र में भोजन नहीं किया। अभिप्राय यह है कि न भगवान् के पास वस्त्रपात्र थे, न दूसरों से लेकर ही उनका सेवन करते थे। उन्हों ने किसी भी स्थिति में वख-पात्र का आ सांभळी दिगमूढ थई गया अने छेवटे आवा प्रकारनुं मानस बताववानुं तेओए छेडी दीधुं. अनुकुळ परिषहे उपरांत, मार-ताडन-तर्जन- छेदन-भेदन कुतरां करडाववा लाकडीना प्रहारो -मुष्टि,-ला, पगथी छुंदवा खूदी नाखवा विगेरेना दुःखे ते हंमेशना थई पडयां हतां. एटले बधा दुःखोने समभावथी सहन करता हता. भगवान आ अनार्य प्रदेशमां निरतिचार पणे रही वंदन नमस्कार-मान-अपमान-पुजा-श्रद्धा-निंदा प्रसन्नता -अप्रसन्नता विगेरेमां सम परिणमे रही विचरता हता मौनपणु ए तेमने मुख्य योग हता. आ उपरांत, राग-द्वेषना भावोथी विरक्त रही छए कायना जीवोनी रक्षा करता. जीव चतुगतिमां जे भ्रमण करी रह्या छे, जन्म; जरा; मरणना दुःखे अनुभवि रह्यो छे ते सर्वनुं मूळ भगवतः समभाव व्न्न्न्म्। ॥muu090॥ 234 // श्री कल्प सूत्र: 02 Page #253 -------------------------------------------------------------------------- ________________ कल्प श्रीकल्प सूत्रे ॥ 235 ॥ ना मञ्जरी टीका E-REFEARE रसेषु-मधुरादिषु अगृद्धः गृद्धिभाववर्जितः अपतिज्ञः इहलोकपरलोकमतिज्ञारहितश्च आसीत् । तथा-भगवान् अक्ष्यपि नेत्रमपि न प्रामाजयत् जलेन नो कदाचिदपि प्रक्षालितवान् । तथा-कण्डूतौ समुद्गतायामपि भगवान गात्रं= शरीरमपि नो अकण्ट्रयत=नो कण्डू पितवान् । तथा विहरन्ज नपदविहारं कुर्वन् भगवान् तिर्यक् पार्थतः, पृष्ठतःपश्चाद्भागे च न प्रेक्षत-नापश्यत् । शरीरप्रमाणं-देहप्रमाणं पन्थानम्-अग्रे-पुरतो विलोक्य दृष्ट्वा I-समित्या यतमाना=यतनां कुर्वन् पथप्रेक्षी=मार्ग विलोकमानो व्यहरत् । शिशिरऋतौ, बाहू-भुजौ प्रसार्यविस्तार्य पराक्रमतसंयमे आत्मबलमुपयोजितवान् , न पुनः स्कन्धयोः बाहू अवालम्बत स्थापितवान् । भगवान् यदेवंविधमाचार सेवन ही नहीं किया। आहार और पानी के परिमाण को जानने वाले भगवान् मधुर आदि रसों में गृद्धि से सर्वथा रहित थे। इहलोक और परलोक संबंधी प्रतिज्ञा से रहित थे, अर्थात् उन्हें न इस लोक संबंधो कोई कामना थी, न परलोकसंबंधी ही। वे सर्वथा कर्मनिर्जराकी भावना से उग्र तप संयम की आराधना करने में तत्पर थे। उन्होंने नेत्रको भी कभी जल से साफ नहीं किया। खुजली पाने पर भी कभी शरीर को नहीं खुज्लाया। जनपद-विहार करते हुए भगवान् ने कभी तिरछा-इधर-उधर, या पीछे की तरफ नहीं देखा। सामजे की तरफ शरीरपरिमित-sAr3हे तीन हाथ भूमि-मार्ग को देखते हुए विहार करते थे। शिशिर काल में अपनो दोनों भुजाए~ / फैलाकर संयम में आत्मबल का प्रयोग करते थे, कंधों पर भुजाए~ नहीं स्थापित करते थे। तेनी पापमय प्रवृत्ति छे; तेमज जड पदार्थो तरफनी अनर्गल रूचि छे. आने लीधे नरक. निगोद; एकेन्द्रियथी मांडी पचेन्द्रिय सुधीनी जातेमां परिभ्रमण करी ह्यो छे. आ विविध परिभ्रमण द्वारा संसारनी विचित्रता पण भेगवी रह्यो छे. आ संसारनी विचित्रताने नाश करवा आंतरिक अने बाह्य संयमनी प्रबल आवश्यक्ता छे, एम भगवानने लागवाथी तेमणे पूर्ण संयमने मार्ग अपनाव्युं हतुं. सोनुं-रूपुहीरा-माणेक-2त्न-परवाळा-मणि विगेरे बाह्य द्रव्यो उपाधि रूप छे, अने अंतरमां तेनी रूचि करवी ते आत्मानी दुप्रणिधान वाळी दुष्ट परिणिति छे. आ बन्ने प्रकारनी अंतर अने बाह्य उपाधिमां आसक्त थयेल बालाज्ञानी जीव प्राणातिपात आदि निबिडगाढ पापकर्मोने बंध करे छे. तेवा पापथी भगवान विमुख हता. अनार्य जातिना मलेच्छ लेके भगवानने शारीरिक पीडा आपवामां कोई कचास राखता नहि; ते पण भगवान तेमनी तरफ द्वेष दाखववाने बदले करूणाजळ वरसावता ते जाणता हता के आ बिचारा खालाज्ञानी जीवे छे. ते नकामा कर्म बांधे छे. आ कमेने उदय तेमने आवशे, त्यारे केटली वेदना तेओ अनुभवशे ? भगवतः स्म्भाव्व्र्न्न्न्म्। muu090॥ ॥ 235 // श्री कल्प सूत्र: 02 Page #254 -------------------------------------------------------------------------- ________________ पालितवान्, तत्र हेतुमाह 'अण्णे मुणिणोऽवि' इत्यादि । अन्ये मुनयोऽपि एवम् इत्थम् रीयन्तु-विहरन्तु इति कृत्वाइति हेतोः माहनेन अहिंसकेन अप्रतिज्ञेन इहलोकपरलोकपतिज्ञारहितेन भगवता एप मूलगुणोत्तरगुणसमाराधनलक्षणो विधि: आचारः बहुश: अनेकशः अनुक्रान्तः अनुसृतः उत्कर्षेण पालितः ॥muu090॥ पर विता मञ्जरी टीका l/2रूद्दा पर भगवान ने इस प्रकार का जो-उत्कृष्ट और अनुपम आचार पालन किया, उसका हेतु बतलाते हैं-अन्य मुनिजन भी इस प्रकार विहार करें, इस हेतु से अहिंसक और अप्रतिज्ञ (इहलोक-परलोकसंबंधी प्रतिज्ञा से रहित) भगवान् ने मूलगुणों एवं उत्तरगुणों की आराधनारूप आचार का बार-बार उत्कर्ष के साथ पालन किया ॥suu090॥ भगवतः आचार vidhi vrnnnm। rA0i10 manejha ane अमनेण वातावरणमां भगवान अधिकारी रही सत्तर प्रकारना संयम अने चार प्रकारना तप वडे आत्माने भावित करी, सुखे समाधे विचरता. सर्व संयममां ""मन" संयमने मुख्य पणे तेओ आगळ करता. भगवान वस्त्र-पात्र अदिथी रहित हता छतां गृहस्थना वस्त्रपानुं सेवन करवानुं मनथी पण ईछता नहि. शीत-गरमी विगेरेने सरखा मानी, समभावे दिवसे वितावता हता संसारना कोई पण रसथी निर्लेप होवाथी आलेक अने परलोकनी वांचछाथी तेओ रहित हता. शरीर ने आत्मवीय फाळववामां साधन रूप मानता होवाथी तेनी शुश्रुषा तरफने मेह तेमने मटी गयुं हतुं. उपरना भावनुं विवरण करवाना आशय एटलां पूरतुं छे के, भगवान जेवा महापुरुषे पण वीतराग भाव केळववामां, केटला समयथी विचरे छे? जे साधु वीतरागतां प्रगट करवा मागता होय, तेणे, वितराग भाव ने पुष्टि आपनारा सर्व, बाहा अने अंतगत भूमिकाने अपनाववी पडशे अने केवल ज्ञान क्रिया तरफनेज झुकाव लाववुं पडशे, भगवाने मूलगुण अने उत्तरगुणनी आराधनारूप आचारना उत्कर्षतानी साथे वारंवार पालन कर्युं ते साधु-मागीएए विस्मरण करवुं न जोईए. भगवाननुं आखुं जीवन, अने खास करीने छद्मस्थ अवस्थामां विचरवानुं ते एक साधुजने अने गृहस्थ माटे, नमुनेदार आदर्श छे. आ आदशने नजर सामे राखवाथी साधु-गणते पितानुं श्रेय साधी शकशे तेमां ते जराय संदेह नथी! परंतु मेक्षमां ईरछा धरावते श्रावक गणुं एटले मेक्षाथी पण आ तेमना साधु जीवनमांथी अनेक प्रेरणा मेळवी, पोते पितानुं जीवन घडी, मोक्षने लायक बनी शकशे! साधुओने जेटले अने जेटला प्रमाणमां लेक संग तज एवुं जे भगवाने बताव्युं छे, तेटलुं ने तेना प्रमाणमां मोक्षाथी श्रावके पशु वीतरागता केळववा संग तज पडशे (sU090) हो ॥2रूद्दा 8 श्री कल्प सूत्र: 02 Page #255 -------------------------------------------------------------------------- ________________ श्री कल्प सूत्रे ॥ 237 ॥ Yun Bao Bao Bao Xiang Xian Xian Can bhagavao विहारट्ठाणाणि - जे मूलम् - कयाइ भगवं आवेसणेसु वा सहासु वा पवासु वा एगया कयाइ सुण्णासु पणियसालासु पलियासु पलालपुजे वा, एगया आगंतुयागारे आरामागारे णगरे वा वसीअ । सुसाणे सुष्णागारे रुक्खमूले वाएगा बसी । एएस ठाणेसु तहप्पगारेसु अण्णेसु ठाणेसु वा वसमाणे समणे भगवं महावीरे राईदियं जयमाणे अप्पमत्ते समाहिए झाईअ । तत्थ तस्सुवसग्गा नीया अणेगरुवा य हर्विसु, तं जहा - संसप्पगा य पाणा ते, अदुवा पक्णो भगवं उवसगिंसु । पहुरूवमाहियाओ इत्थियाओ य भगवं उवसग्गसु । सत्तिहत्थगा गामरक्खगा य किंपि अवयमाणं भगवं चोरसंकाए सत्याभिघारण उवसगिंसु । भगवंते सव्वे उवसग्गे अहियासीअ । अह य इहलोइयाई पारलोइयाई अणेगरूवाई पियाई अप्पियाई सङ्घाई, अणेगरूवाई भीमाइरूवाई, अणेगरुवाई मुभिदुभिगंधाई, विरूवरुबाई फासाई सयासमिए रई अरई अभिभूय अवाई समाणे सम्मं अहियासीअ । सुणागारे राओ का सग्गे ठियं भगवं काममोगे सेविकामा परत्थीसहिया एगवरा समागया pucchaMti"ko'si तुमं" - ति, तया कयावि भगवं न किंपि वय तुसिणीए संचिवै, तथा अवायए भगवम्मि कुद्धा रुवा समाणा नाणाविह उवसग्गं करेंति, तंपि भगवं सम्म सही । कयावि 'को एत्थ' चि पुच्छिए भगवं vadIya'asi भिक्खू' ति सोच्चा सकसाएहिं तेहिं आहच्च 'अपसरे हि एत्तो'- त्तिकहिय भगवं अयमुत्तमे धम्मे" त्ति कट्टु ततो तुसिणी व निस्सरीअ । जंसि हिमवाए सिसिरे पवेयर मारुए पवायंते अप्पे अणगारा निवार्य ठाणमेसंति, अण्णे 'संघाडीओ' पविसिस्सामोति वयंति, एगे य इंधणाणि समादहमाणा चिति, केई पिहिया ऐदुक्खं हिमगसंफास सहिउं सक्खामो त्ति सोयंति, तंसि वारिसगंसि सिसिरंसि दविए भगवं अपडिन्ने समाणे विडे ठाणे तं सीयं सम्मं अहियासीअ । एस विही " अण्णे मुणिणो वि एवं रियंतु" त्ति कट्टु अप्पडिन्नेण मैमया भगवया बहुसो अणुतो । 091 / प्रभुविहारस्थानानि छाया - कदाचिद् भगवान् आवेशनेषु वा सभासु वा प्रपासु वा, एकदा कदाचित् शून्यासु पुण्यशालासु पलितस्थानेषु पलालपुञ्जेषु वा एकदा आगन्तुकागारे आरामागारे नगरे वा अवसत । श्मशाने शून्यागारे वृक्षमूले प्रभु के विहारस्थान मूल का अर्थ - ' कयाइ भगवं' इत्यादि । कभी भगवान् शिल्पकारों की शालाओं में उतरे, कभी प्रभुनुं विहारस्थान भूणना अर्थ - ' कयाइ भगवं' इत्यादि लगवाननां विहार स्थानो शिल्पानीशाणायम, सलाभां, श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवतोऽनार्यदेश संजात परीषहोपसर्ग वर्णनम् । ॥muu091॥ ॥ 237 // Page #256 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 238 ॥ कल्पमञ्जरी टीका वा एकदाऽवसत् । एतेषु स्थानेषु तथाप्रकारेषु अन्येषु स्थानेषु वा वसन् श्रमणो भगवान् महावीरो रात्रिन्दिवं यतमानोऽप्रमत्तः स्माहितोऽध्याय्त्। तत्र तस्योपसर्गा नीताः अनेकरूपाश्चाऽऽसन् , तद्यथा-संसर्पकाश्च ये प्राणास्ते, अथवा-पक्षिणो भगवन्तम् औपसर्गयन् । प्रभुरूपमोहिताः खियश्च भगवन्तमौपसर्गयन् । शक्तिहस्तका ग्रामरक्षकाच किमप्यवदन्तं भगवन्तं चोरशङ्कया शस्राभिघातेन उपास्र्ज्य्न्। भगवान् तान् सर्वानुपर्मान् सम्यगध्यसहत । अथ च ऐहलौकिकाम् पारलोकिकान् अनेकरूपान् प्रियान् अप्रियान् शब्दान् अनेकरूपाणि भीमादिरूपाणि अनेकरूपान् सुरभिदुरभिगन्धान , विरूपरूपान् स्पर्शान् सदासमितः रतिम् अरतिमभिभूय अवादि सन् सम्यग् अध्यासीत्। सभाओं में, कभी प्रपाओं में, कभी मूनी दुकानों में, कभी कारखानों में, कमी पलाल के पुंजों में, कमी धर्मशालाओं में, कभी आरामागारों में, कभी बगीचों के घरों में, कभी नगर में, कभी श्मशान में, कभी सूने घरों में, और कभी वृक्षों के नीचे उतरे । इन स्थानों में अथवा इसी प्रकार के अन्य स्थानों में रहते हुए श्रमण भगवान महावीर रात-दिन यतना करते हुए, अप्रमत्त और समाधियुक्त रहे । इन स्थानों पर भगवान् को अनेक प्रकार के उपसर्ग हुए। वे इस प्रकार-संसर्पण करने वाले सर्प आदि जो पाणी थे, उन्हों ने तथा पक्षियों ने भगवान् को उपसर्ग किया। शक्तिनामक शस्त्र हाथ में लिये हुए ग्रामरक्षक कुछ भी न बोलते हुए भगवान् को चोर समझ कर शस्त्र का आघात करके उपसर्ग देते थे। भगवान् ने उन सभी उपसगों को अच्छी तरह समभाव से सहन किया। और इहलोक और परलोक संबंधी अनेक प्रकार के पिय एवं अप्रिय शब्दों को, विविध प्रकार के भयंकर आदि रूपों को, भाति-भांति की सुगंध-दुर्गध को तथा तरह-तरह के स्पर्शों को, प्रपाओमां, सूनी दुकानमां, कारखानाओमां, घासनी गंजीमां, धर्मशाळाओमां, आरामगृहमां नगरमां, शमशान भूमिमां, सना घरमां,अने वृक्षनी नीचे हतां. आ स्थाने अने एवा ज प्रकारनां अन्य स्थानेमां, श्रमण भगवान महावीर, यतना पूर्वक, अप्रमत्त दशा अने समाधिमां रहेता हता. आवा स्थानोमां, भगवानने अनेक प्रकारना उपसर्गो थता हता आ उपसर्गो केवा प्रकारना हता ते जणावतां शास्त्रकार कहे छे के हलनचलन करवावाळा प्राणीओ अने पक्षीओ पोतानी रीते तेमने कष्ट आपता. जंगल अने आवा निजन स्थानेनी मुलाकात लेती हलकी केटीनी स्त्री, भगवानना देदार उपर मेह पामी, छे तेमने क उपावती. रवरक्षणने माटे हाथमां कुहाडी लई करनार ग्रामजने मौन धारण करवावाळा भगवान महावीरने चार समजी, तेमने कहाहीने मार मारता भगवान आ गामडीयाना कष्ट सहन करी लेता. आलेक अने परलेक भगवतो. विहारस्थानवर्णनम् । ॥suu09॥ / / 238|| श्री कल्प सूत्र: 02 Page #257 -------------------------------------------------------------------------- ________________ कर सूत्रे कल्पमञ्जरी टीका शून्यागारे रात्रौ कायोसर्ग स्थित भगवन्तं कामभोगान् सेवितुकामाः परस्त्रीसहिताः एकचराः समागताः पृच्छन्ति-"कोऽसित्वम्" इति, तदा कदापि भगवान् न किमपि बदति, तूष्णीकः संतिष्ठते, तदा अवाद के श्रीकल्प भगवति क्रुद्धाः रुष्टाः सन्तः नानाविधमुपसर्ग कुर्वन्ति, तमपि भगवान् सम्यक असहत । कदाचित् "कोऽत्र" इति पृष्ठो भगवान् अवदत् "अहमस्मि भिक्षुः" इति श्रुत्वा सकपायैस्तैराहत्य "अपसर इतः" इति कथितो भगवान् ॥ 239 ॥ "अयमुत्तमो धर्मः" इति कृत्वा ततस्तूष्णीक एव निरसरत् । यस्मिन् हिमवाते शिशिरे प्रवेपके मारुते प्रवाति अप्ये के सदा समितियुक्त, तथा रति-अरति का अभिभव करके, मौन रह कर, सम्यक् प्रकार से सहन करते र्हे। कभी-कभी सूने घर में, रात्रि के समय, कामभोग सेवन करने की कामना वाले परस्त्री के साथ आये हुए जार पुरुष, कायोत्सर्ग में स्थित भगवान से पूछते थे-'तू कौन है ?' तो भगवान् कभी भी कुछ भी उत्तर नहीं देते थे-चुपचाप रहते थे। उस समय मौन रहने वाले भगवान् पर वे क्रुद्ध हो कर नाना प्रकार के कष्ट उन्हें देते थे। उस कष्ट को भी भगवान ने सम्यक प्रकार से सहन किया। 'यहा~ कौन है?' इस प्रकार पूछने पर कदाचित् भगवान् उत्तर देते-'मैं भिक्षु हूं|' यह सुनकर वे कषाययुक्त हो जाते और मार पीट करते-' हठ यहा~ से'| इस प्रकार कहे गए भगवान् यही उत्तम धर्म है' ऐसा सोच कर विना बोले ही वहा~ से निकल जाते थे। जिस शीतल वायु वाली शिशिर ऋतु में, ka~pI ka~pI उत्पन्न करने वाली हवा चलने पर, कोई-कोई संबंधी प्रिय अने अप्रिय शब्दोमां विविध प्रकारना महा भयंकर रूपमां भात भातनी सुगंध अने दुर्गामां, अने तरेहतरेहना स्पर्शोमां रति अने अरती लाव्या सिवाय मौन रहीने भगवान सहन कर्यो जता हता. केई कई सूना घरमां रात्रिना वखते छूपी रीते कामगनुं सेवन करवावाळा जार स्त्री पुरुषो पण आवता. तेओ, भगवानने ध्यानमग्न जई "तुं केण छे? शा माटे आव्युं छे?" एवा प्रश्नो पूछता. भगवान निरूत्तर रही, मौनपणाने सेवता आ मौनपणुं जोई तेओ क्रोधातुर थता अने जुदाजुदी जातना दुःखे तेमने आपता आ सर्व दुःखेने भगवान सुपरिणामे सहन करता अने कदाच भगवान जवाब आपता के "हुं भिक्षुक" छुं ते ते तेमनुं आवीज बनतु ! लक्ष' शुद्ध सामजी, तेम्मे। उपाय युइत थता ने भारपीट 421 ॥ भी पडता. घी मत "यास्या !" हटी जा !विगेरे वाकयथी पणु भगवानने नवाजतां. आवा वचन सांभळी भगवान अंतर्गत विचारता के " चाल्या जवुं एज श्रेष्ठ छे" आवुं विचारी या चाल्या विना त्यांथी नीकळी जता हता. शीतळ पवनवाळी उऋ ठंडी ऋतुमां ज्यारे ठंडा पवने सूसवाटा करता फूंकाता होय त्यारे कोई साधु ठंडीमांथी बचवा माटे रेग्य भगवतः समभाववर्णनम् । muu091॥ FANARTHATIYAHITY // 239 // श्री कल्प सूत्र: 02 Page #258 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्प मञ्जरी ॥ 240 ॥ टीका अनगारा निर्वातं स्थानमेषयन्ति, अन्ये 'संघाटीः प्रवेक्ष्यामः' इति वदन्ति, एके च इन्धनानि समादहन्तस्तिष्ठन्ति, केचित् 'पिहिता अतिदुःखं हिमकसंस्पर्श सोढुं शक्ष्यामः' इति शोचन्ति, तस्मिन् तादृशे शिशिरे द्रविको भगवान् अप्रतिज्ञः सन् विकटे स्थाने तत् शीतं सम्यक अध्यास्त । एष विधिः 'अन्ये मुनयोऽपि एवमीरताम्' इति कृत्वा अप्रतिज्ञेन मतिमता भगवता बहुशोऽनुक्रान्तः ॥suu091॥ टीका-"कयाइ भगवं" इति । कदाचित् कस्मिंश्चित् समये भगवान् आवेशनेषु-शिल्पकारशालासु कदाचित् सभासु, कदाचित् प्रपासुम्पानीयशालासु, अवसदिति परेणान्वयः, एवमग्रेऽपि बोध्यम् । एकदा कदाचित् अनगार वायुहीन स्थान की गवेषणा करते थे और कोई-कोई कहते थे कि 'हम संघाटी-चादर or3हेंगे' तथा कोई-कोई योगो आदि शीत निवारण के लिए इंधन जलाते थे, कोई-कोई सोचते थे कि वख or3हने पर ही इस शीत के कष्ट को सहन कर सकते हैं, ऐसे शिशिर के समय में भी भगवान् मुक्ति के अभिलाषी और अप्रतिज्ञ रह कर सम्यक् प्रकार से उस शीत को सहन करते थे। 'अन्य मुनि भी इसी प्रकार का आचरण __ करें ऐसा सोच कर अपतिज्ञ एवं मतिमान् भगवान् ने अनेक बार इस प्रकार का आचार पालन किया । / 09 / / टीका का अर्थ-कभी-कभी भगवान् शिल्पियों की शालाओं में, कभी सभा-स्थलों में और कभीकभी प्याउओं में उतरते थे। कभी-कभी जनशून्य दुकानों में, कभी कारखानों में, कभी पलाल के पुओं में, स्थानेनी शोध करता, कोई कोईनी चादर (संघाटी) एढवानुं पसंद करता ते कई ठंडीमांथी छूटवा माटे छाणां सळगावी तापणुं करता. आवा समयमां पण भगवान जे मुक्तिना अभिलाषी हता अने अप्रतिज्ञ हता तेओ सम परिणामे शीतना परिषदने वेदता हता. अन्य मुनिए 56 भविष्यमां मारा जेवुं ज आचरण करशे एम धारी भगवान वारंवार आवाज प्रकारना आचारनुं पालन करता. (sU091) टीकाने अर्थ-अनिने महेलात अने मसाण सरखां ज होय छे. तेमने मन बंने माटीनी ज बनावट छे. देह रहित एवा सिद्ध सुखे जीवे छे.' ए सूत्र अनुसार देह भानरहित थवामां ज तेओ आनंद अनुभवे छे. रे द्रष्टा छे ते दृष्टिनी re and che 35, अखाध्य अनुभव जे रहे ते छे जीव स्वरूप.' उपरना वाकयनुं जेने भान वती रह्युं छे एवा भगवानने उच्च जातिनी माटीनी महेलाते केम पसंद पडे? ते ते कई पण एकांत स्थळना ज हिमायती हता तेमने कई पण उपाये पितामां समाई जवानी तालावेली लागी हती तेथी एवा एवा स्थळे शोधता के ज्यां कोईने पगरव पण होय नहि! कोई तेमने परेशान करे नहि; कोई तेमना भगवतोविहारस्थानवर्णनम् । muu091॥ ॥ 24 // श्री कल्प सूत्र: 02 Page #259 -------------------------------------------------------------------------- ________________ कल्प मञ्जरी टीका शून्यासु-जनरहितासु पण्यशालासु=आपणगृहेषु पलितस्थानेषु लोहकारशालासु पलालपुञ्जेषु-पलालराशिषु वा अवसत् एकदा एकस्मिन् समये आगन्तुकागारे आगन्तुकगृहे-धर्मशालायाम् आरामागारे-उपवनगृहे नगरे-पुरे वा अवसत् । एकदा एकस्मिन् समये श्मशाने शून्यागारे जनरहितगृहे, वृक्षमूले वा अवसत् । एतेषु आवेशनादिरूपेषु स्थानेषु श्रीकल्प तथाप्रकारेषु अन्येषु स्थानेषु वा वसन् श्रमणो भगवान् महावीरो रात्रिन्दिवम् अहोरात्रम् यतमानः यतनां ॥ 241 ॥ कुर्वन् अप्रमत्तः-प्रमादरहितः, अत एव समाहितः समाधियुक्तः सन् अध्यायत्-धर्मध्यानमकरोत् । तत्र तस्य श्रीवीर स्वामिनः, उपसर्गा, नीताः देवादिभिरुपस्थापिताः, ते उपसर्गाश्च अनेकरूपाः बहुविधा अभवन् । तद्यथा-ये संसर्पकाः चलनशीला प्राणाः द्वीन्द्रियादयस्ते, अथवा-गृध्रादयः पक्षिणः स्थाणुवदचलं भगवन्तं-श्रीवीरम् औपसर्गयन्ः उपसर्ग कृतवन्त । प्रभुरूपमोहिता: भगवद्रपमोहिताः स्त्रियश्च भगवन्तम् औपसर्गयन् । तथा-शक्तिहस्तकाः= कभी धर्मशालाओं में, कभी उपवन में बने घरों में, कभी श्मशानों में, कभी सूने घरों में, कभी वृक्षों के नीचे उतरते थे। इन सब स्थानों में तथा इसी प्रकार के अन्य स्थानों में रहते हुए भगवान् महावीर दिन-रात यतना करते हुए, प्रमादहीन होकर और समाधि में लीन रह कर धर्मध्यान ही करते रहते थे। इन स्थलों में ठहरते समय भगवान् को देवों आदि द्वारा bhA~ti-भांति के उपसर्ग हुए। जैसे-सादि तथा द्वीन्द्रिय आदि चलने-फिरने वाले प्राणी अथवा गीध आदि पक्षी स्थाणु की तरह अचल भगवान् को उपसर्ग करते थे। कभी-कमी प्रभु के रूप पर मोहित होकर स्त्रिया प्रभु को उपसर्ग करती थीं। तथा-शक्ति नामक अस्त्र कार्यमा विरूप के अंतरायनुं कारण थाय नहि! छतां आवा एकांतिक आत्मिक काममां पण तेने घणी विटंबना । उभी थती अने ते विटंबनाएने पण केई आरे हते नहि. भगवान लहारनी कोडमां, पियावा जेवी जग्याए,. खंडेर स्मशान के पडतर घर के दुकानमां जयां ज्यां जता त्यां त्यां, वसवाट करी रहेल पशुपंखीओ पण उपद्रो उभां करतां, तेम ज आवा स्थळोए दुराचारी व्यक्तिओ आवती ज होय छे तेथी तेमनी द्वारा पण लगवानने कष्टोना तीव्र अनुभवो थता हता. आ खाटा-मीठा संसारमां विविध मानस धरावती व्यक्तिओ पिताने ठीक लागे ते रीते संसारनो लहावो मेळववा ईचछे छे, छतां तेओनी आकांक्षा पूरी थती ज नथी अने कुतराना कानमां कीडा पडतां जेम कुतराने कयांय चेन पडतुं नथी तेम संसार लालुपीने क्यांय पण सुख अने शांति नहि मळतां आवां निर्जन स्थानमां हवानेबाचकां भरे छे. परंतु भगवान ते पिताना कार्यमां मस्त रहेता होवाथी आवा कष्टोने तद्दन निर्माल्य जेवा गणता, अने पिताना स्वभावमां तललीन रहेता. आवी जग्याए चामाचीडी-घुवड, डांस,वीछी,-गीध, आदि पुष्कल प्रमाणमां रहेतां होवाने कारणे तेओ, भगवानने जुदी जुदी रीते दुःख आपतां हतां. ञ्क प्रभुना शरीर साथे मेहनी अधिथी चाळा करनार रूपसुंदरीओने उपसमां तेमने केवा थता हशे. ते वखते प्रभुए वामन भगवत उपसर्गवर्णनम् । 09 ॥ ॥ 24 ॥ श्री कल्प सूत्र: 02 Page #260 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 242 ॥ TEC शक्तिनामकास्त्रविशेषधारकाः, ग्रामरक्षकाः = ग्रामपालकाच किमपि किञ्चिदपि वचनम् - अवदन्तम् भगवन्तं = श्रीवीरस्वामिनं, चौरशङ्कया=चौरसंशयेन शस्त्राभिघातेन = शस्त्रप्रहारेण श्रपसर्गयन् उपसर्ग कृतवन्तः । भगवांस्तु तान=उपर्युक्तान् सर्वानपि उपसर्गान् सम्यक् अध्य सहत = सोढवान् । अथ च भगवान् ऐहलौकिकान् = मनुष्य सम्बन्धिनः, तथापारलौकिकान् = देवादिसम्बन्धिनश्च अनेकरूपान् = बहुप्रकारान् प्रियान् = अनुकूलान् अभियान = प्रतिकूलान् शब्दान्, तथा - अनेकरूपाणि नानाविधानि भीमादिरूपाणि भीमानि = भयङ्कराणि रूपाणि-पिशाचादीनामाकाराः, आदिपदात्देवाङ्गनादीनां मनोहराणि रूपाणि च, तथा - अनेकरूपान् = बहुविधान् सुरभिदुरभिगन्धान् सुगन्धान् दुर्गन्धांच, तथाविरूपरूपान् = अमनोज्ञान् उपलक्षणाच्च मनोज्ञान स्पर्शान् सदा-सर्वदा समितः = समितिसम्पन्नः सन् रतिमरतिं= रागद्वेषौ श्रमिभूय त्यक्त्वा श्रवादी- मौनी-मुखदुःखमप्रकाशयन् सम्यक् अध्यास्त= निश्चलतया सोढवान् । हाथ में लिये ग्रामरक्षक - कोतवाल आदि कुछ भी न बोलने वाले भगवान् को चोर की आशंका करके अर्थात् चोर समझ कर शस्त्रों का प्रहार करते उपसर्ग करके थे, परन्तु भगवान् इन सभी उपसर्गों को सम्यग रीति से सहन करते थे । तथा भगवान् इहलोकसंबंधी मनुष्यादिकृत तथा परलोकसंबंधी अर्थात् देवादिकृत अनेक प्रकार के अनुकूल एवं प्रतिकूल शब्दों को, विविध प्रकार के भयानक पिशाच आदि के रूपों को 'आदि' शब्द से देवांगना आदि के मनोहर रूपों को तरह-तरह की सुगंध और दुर्गंध को, तथा अमनोज्ञ और उपलक्षण से मनोज्ञ स्पर्शों को, सदैव समितियुक्त होकर, राग-द्वेष को त्याग कर, मौनभाव से - अपने सुख - दुःख को प्रकाशित न करते हुए, निश्चलरूप से सहन करते थे । कभी-कभी ऐसा भी प्रसंग आता पेआतानी कई अलौकिक शक्ति वडे इन्द्रिया उपर दमन चलाव्युं हशे ? प्रभुने चार तरीके ठेरवीने ग्राम्य रक्षकाए तेमना शुं हाल कर्या हशे? मनुष्यकृत-देवकृत अने तिय चकृत उपसर्गो मरणु उपजावे तेवां हतां, छतां भगवान ते sa`ne उदयभावे गणी फेंकी देतां, कारण के, ते उपसर्गाने उपसमां तरीके मानता ज नहि. जेने आ देह उपरनी सर्वांगी ममता उडी गई हती, तेने देह रहे तेआय शु अने न रहे ते पण शुं? कारण के तेमणे तेआ देहने एक ' जडात्मक ' भाव तरीके गण्या हता. ते देह उपरना वतका-दुःखा ते ते वखतना जडना पारिणामिक भावे ज हता. ते वखते जड देह, ते रूपेज परिणमवा सर्जायेला हता. एम आत्म बुद्धिए, भगवाने नक्की कर्युं हतुं. पछी ते दशाने आपणे ठीक पडे ते अमां घटावीए! परंतु भगवानने देह साथे ता saMba`dha (रुचि) छूटी गया हता. आ वात आंतरिक भावने लक्षमां राखीने करवामां आवी छे. जेनी फक्त बाह्य-दृष्टि छे, तेने आ वातनी घेड बेसशे नहि. पण वास्तविक रीते ते, आ प्रमाणे ज छे. भगवानना समयमां, आत्मदर्शन करवाना हिमायतीओ, पातपातानी श्री कल्प सूत्र : 02 Cang Zhen Zhen Zhen Du kalpa मञ्जरी टीका भगवत उपसर्गवर्णनम् । / 091 ॥ ॥ 242 // Page #261 -------------------------------------------------------------------------- ________________ SEIO श्रीकल्प सूत्रे ॥ 25 ॥ कल्पमञ्जरी टीका भगवत तथा-कदाचित्-शून्यागारे-निर्जनगृहे रात्रौ कायोत्सर्गे स्थितं भगवन्तं-श्रीवीरस्वामिनं कामभोगान् सेवितुकामाः परस्त्रीसहिताः एकचराः जारपुरुषाः समागताः पृच्छन्ति-' कोऽसि त्वम् ' ? इति । तदा कदाचित् भगवान् श्रीवीरस्वामी न किञ्चिदपि वदति, किन्तु तूष्णीका मौनसहितः संतिष्ठते, तदा-तस्मिन् काले अवादके अनुत्तरशीले भगवति-भगवन्तं प्रति, क्रुद्धाः कृतक्रोधाः, रुष्टा-कृतरोषाः सन्तः नानाविधम् अनेकप्रकारम् उपसर्गम् कुर्वन्ति-यष्टिमुष्टयादिभिर्भगवन्तं ताडयन्ति, तमपि उपसर्ग भगवान् श्रीवीरस्वामी सम्यक असहत सोढवान् । कदाचित कस्मिंश्चित्समये-'कोऽत्र' अत्र-अस्मिन् स्थाने कोऽस्ति ? इति एतत् पृष्टः सन् भगवान् श्रीवीरस्वामो अवदत् उक्तवान्-अहं भिक्षुरस्मि, इति-एतद्वचः श्रुत्वा सकषायैः क्रोधादिकपायसहितः तैः जारपुरुषेः आहत्य% ताडयित्वा "इतः अस्मात् स्थानात् अपसर-दूरं गच्छ" इतिएतत् कथितः उक्तः सन् भगवान् 'अयम्=ताडनादिसहनरूपः उत्तमः उत्कृष्टो धर्मोऽस्ति' इति कृत्वा इति ज्ञात्वा ततः तस्मात् स्थानात् तूष्णीका किंचिदवदन्नेव निरसरत-निर्गतवान् । तथा-यस्मिन् हिमवाते शीतलवायुयुक्त शिशिरे शिशिरऋतौ प्रवेषके शीतसंवलितत्वात कि भगवान सुनसान घर में रात्रि के समय कायोत्सर्ग में स्थित रहते थे। व्यभिचारी पुरुप परस्त्री के साथ कामभोग सेवन करने के लिए वहा~ आते और भगवान् से पूछते-'कौन है तू?' तब भगवान कुछ उत्तर नहीं देते, मौन साधे रहते । तब कुछ भी उत्तर न देनेवाले भगवान् पर वे क्रोधित होते, रुष्ट होते और भगवान को अनेक प्रकार से लट्ठी मुट्ठी आदि से tAr3अना क्र्ते। उस उपसर्ग को भी भगवान् सम्यक्रूप se saha lete the| कभी किसी ने पूछा-"कौन है यहा~ ?' इस प्रश्न के उत्तर में वीर प्रभु ने कहाऽमैं भिक्षु हूं|' वह शब्द सुन कर वे जार पुरुष क्रोध आदि कषायों से युक्त हो जाते और tAr3अना करके कहते- दूर जा यहा~ से|' इस प्रकार कहने पर भगवान् सोचते-'तार्3अना आदि को सह लेना उत्कृष्ट धर्म है। और यह सोचकर वे चुपचाप, विना कुछ कहे, निकल जाते थे। रीते, आत्मानी वात करता हता. आचार-विचारोनुं पालन पण पितानी दृष्टि ए ज करता, छतां शीतपरीषहने पण सहन करवामां लाचार हता. शीतपरीषहने सहन नहि करनारा आत्माओ, चादर आदि वस्त्रो, तथा मानव वसवाट विनाना स्थळनी शोधमां ज फरता हता. कारण के तेओने देह दष्टि गइ न हती. जैन धर्मना साधुए सिवायना अन्यमागी साधुओ, अग्नि विगेरे प्रगटावीने शीत सामे रक्षण मेळवता कारण के तेओ शरीरने, आत्म-साधन मानता. अने "देह रखे धम." मानता एटले देहनुं अस्तित्व हशे ते धम थई शकशे. एम तेएआनी धारणा हती. आवाओनुं मंतव्य, भगवानना आचारथी जुदुं तरी आवे छे ! ते उपसर्ग वर्णनम् । ॥suu091॥ ॥ 243 // श्री कल्प सूत्र: 02 Page #262 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्प मञ्जरी टीका ॥ 244 ॥ जनानां प्रकम्पकारके मारुतेन्वायौ प्रवाति-पचलति सति अप्येके केचित् अनगाराः साधवः निर्वातं-वायुरहितं स्थानम् एषयन्ति गवेषयन्ति, अन्ये जनाः "संघाटी: शीतनिवारकवस्त्रविशेषान् प्रवेक्ष्यामः प्रविष्टाः भविष्यामः" इति इत्थं शीतभीत्या वदन्ति-जल्पन्ति, एके अन्ये च भिक्षवः इन्धनानि-काष्ठानि समादहन्तः अग्नौ प्रज्वलयन्तः सन्तस्तिष्ठन्ति, केऽपि "पिहिताः वस्त्राच्छन्नाः अतिदुःख महाकष्टम् हिमकसंस्पर्श सहितुं शक्ष्यामः समर्था भविष्यामः" इति शोचन्ति मनसि विचारयन्ति, तस्मिन् तादृशे तथाभूते शिशिरे शीतकाले द्रविका मोक्षाभिलाषी भगवान्-श्रीवीरस्वामी अप्रतिज्ञः इहलोकपरलोकप्रतिज्ञारहितः सन् विकटे शीतभययुक्ते अनावृते स्थाने तत्-दुःसहं शीतं सम्यक् अध्यास्त-निश्चलतया सोढवान् । "अन्येन्मदितरेऽपि मुनयः साधवः एवम् मदनुष्ठितप्रकारेण ईस्ताम्= विहरन्तु" इति कृत्वा इति विचार्य अप्रतिज्ञेन-प्रतिज्ञारहितेन मतिमता मेधाविना भगवता-श्रीवीरस्वामिना एषः= पूर्वोक्तो विधि: आचारः बहुशः अनेकशः अनुक्रान्त: अनुसृतः-पालितः ॥ 1091 ॥ शीतल वायु से युक्त शिशिर ऋतु में, शीतलता के कारण मनुष्यों को ka~paka~pI उत्पन्न करने वाली हवा चलती थी। उस समय कितने ही साधु ऐसे स्थान खोजते फिरते थे जहा~ वायु का प्रवेश न हो। कोई-कोई जन शीत की भीति se kahate the-'hama to शीत को रोकने वाले वस्त्र में दुबक जाएण्गे। कई लोग आग में ईधन जला कर तापते थे। कोई socate the-vastra or3hane se hI महाकष्टकर सर्दी सहन की जा सकती है। ऐसे शीतलकाल में मी मोक्ष के अभिलाषी भगवान् इहलोक-परलोकसंबंधी समस्त कामनाओं से दूर रह कर सर्दी के भय वाले खुले स्थान में उस दुस्सह शीत को अचल भाव से सहन करते थे। उपरोक्त उपसर्गो द्वारा सहेजे जाणी शकाय छे. जेने आत्मभान जागृत थयुं छे तेने आत्मानी स्वतंत्र शक्ति, स्व-पर प्रकाशकने गुण अनंतवीर्य अने अनंतसुखने अनुभव थतां, देह भानभूलाई जाय छे, ने केवल आत्मा, निज शक्तिए निर्भर थई, आगळ वधे छे. देह दशा अने आत्मदशा वच्चेनुं अंतर, आकाश-पाताळ जेटलुं होय छे. जेनी देहदृष्टि छे, ते गमे तेटली क्रियाओ करशे, शरीरने सुकवी नाखी खाख बनावी देशे, ते पण, आत्मदर्शन नहि थाय. परंतु जेने आमलक्ष थयुं छे, निज स्वभावनी जेने पिछाण थई छे, जेणे आत्मामां रहेल अनंत सुख अने अनंत वीय उपर विश्वास मूकयो छे. ते, DI पण शुद्ध क्रिया करते थे, निज निवास धाममां पहोंची शकशे. भगवान तो, निजभान साथे लई ने ज अवतर्या हतां. जे " उत्कृष्ट आत्मभान" ने क्षायिक सम्यकत्व %i. कहेवामां आवे छे ते सम्यकत्व, ते ज भवमां, भगवानने सिद्ध गतिमां लई जशे. आवा उत्कृष्ट त्यागीना सागने, bhagavata upasarga vrnnnm| saasu091|| // 244 // श्री कल्प सूत्र: 02 Page #263 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 245 ॥ MOMETER Can Bao Bao मूलम् - तओ भगवं पुणोऽवि चिंतेर्3a - "बहुयं कम्मं मम निज्जरेयव्वं अत्थि, अओ अणारियबहुलं लासं वच्चामि तत्थ हील निंदणाईहिं बहुयं कम्मं निज्जरिस्सर" ति कट्टु लाढदेसं पविसीअ । तत्थ पविसमाणस्स भगवओ मग्गे चोरा मिलिया । ते य भगवं दणं 'अवसौणं जायं जं मुंडिओ मिलिओ, एयं अवसरणं एयस्स चेव बहाए भवौ'- त्ति कट्टु भगवं लट्टमुट्टिप्पहारेहिं बहुसो हणिसु । अह दुच्चरलाढचारी भगवं तस्स देसस्स वज्जभूमिं सुग्मभूमिं च समणुपत्ते । तत्थ णं से विरूवरूवाई तणसीयतेयफासाई दंसमसगे य सया समिए सम्मं सहीअ । पंत सेज्जं पंताई आसणाई सेवीअ । तत्थ भगवओ बहवे उवसग्गा समागया, तं जहा -लूहे भत्ते संपत्ते, जाणवया लूसिंसु, कुकुरा हिंसिसु निवार्डिंसु । अप्पा चेव उज्जुया जणा लसएण उसमाणे सुणए य निवारेंति । बहवे उ "समणं कुकुरा डसंतु-त्ति कहु सुगए छुछुकारेंति । तत्थ वज्जभूमीए बहवे फरुसभासिणो कोहसीला वसंति । तत्थ अण्णे समणा लट्ठि नालियं च गहाय विहरिंसु, तहवि ते सुणएहिं पिद्वभागे संलुंचिजिसु । अओ लाटेमु दुच्चरगाणि ठाणाणि संति-त्ति लोए पसिद्धं, तत्थवि अभिसमेच्च भगवं 'साहूणं दंडो अकप्पणिज्जो' कटु दंडरहिए बोसट्टकाए गामकंडगाणं सुणगाणं च उवसग्गे अहियासीअ । संगामसीसे णागो व्व से महावीरे तत्थ पारए आसी । एगया तत्थ गामंतियं उपसंकममाणं अपत्तगामं भगवं अणारिया पडिणिक्खमित्ता एयाओ परं पलेहित्ति कहिय लूसिंसु । हयपुव्वोऽवि भगवं पुणो पुणो तत्थ विहरी । तत्थ केइ अगारिया भगवं दंडे के मुट्ठिआ के कुंताइफलेणं केइ लेलुणा केइ कवालेण हंता हंता कंदिंसु । एगया ते लुंचियपुव्वाणि मंत्रण उमिय विरूवरूवाई परीसहाई दाऊणं कायं लुंचिंसु, हवा पंगुणा उबकिरिंसु उच्छालिय हिणिसु, अदुवा आसणाओ खलईसु, तहवि पणयासे भयवं वोसहकाए अपडिन्ने दुक्खं सही । एवं तत्थ से मुंबुडे महावीरे फरुसाई परीसहोवसग्गाई पडिसेवमाणे संगामसीसे सुरो व्व अयले रीइत्था । एस विही मैमया माहणेण अपने भगवया ' एवं सव्वेऽवि रीयंतु '- त्ति कट्टु बहुसो अणुकंतो ॥092 ॥ 'मेरे सिवाय अन्य मुनि भी इसी प्रकार विहार करें संयम की साधना करें' ऐसा विचार करके भगवान् वीर स्वामी ने बारम्बार इस आचार का पालन किया । / sU091 / / विषयमां राची रहेल विषयना कीडा, केवी रीते समजी शके ? रूप su'darIonA झलहलाट रूप आगळ, खाद्य इन्द्रियाना उश्केराटनु भगवाने कई शक्ति द्वारा, तेनुं शमन कर्युं` हशे ? आवा याग जेणे साध्या होय, अगर आवा यागमां जे मानता होय तेज आवा यागनुं पारखुं करी शके (s091) श्री कल्प सूत्र : 02 कल्पमञ्जरी टीका भगवतो - नार्यकृती प्रसर्गवर्णनम् । / / sU092 / / // 245 // Page #264 -------------------------------------------------------------------------- ________________ श्रीकल्प ॥ 246 ॥ टीका छाया-ततो भगवान् पुनश्चिन्तयति-"बहुकं कर्म मम निर्जरयितव्यमस्ति, अतोऽनार्यबहुलं लाटदेशं व्रजामि तत्र हीलना-निन्दनादिभिर्बहुकं कर्म निर्जरयिष्यते" इति कृत्वा लाटदेशं प्राविशत् । तत्र प्रविशतोवर भगवतो मार्गे चोरा मिलिताः, ते च भगवन्तं दृष्ट्वा "अपशुकनं जातं यन्मुण्डितो मिलितः, एतदपशुकनम् एत कल्पस्यैव वधाय भवतु" इति कृत्वा भगवन्तं यष्टिमुष्टिमहारैर्बहुशोऽनन्, अथ दुश्चरलाटचारी भगवान् तस्य देशस्य मञ्जरी वज्रभूमि शुभ्रभूमि च स्म्नुप्राप्त्ः। तत्र स विरूपरूपान् तृणशीततेजास्पर्शान् देशमशकान् च सदा समितः smygsht। मान्तां शय्यां प्रान्तान्यासनानि असेवत । तत्र भगवतो बहव उपसर्गाः समागताः, तद्यथा-रूक्षं भक्तं मल का अर्थ-'तो भगवं' इत्यादि । तत्पश्चात् भगवान ने पुनः विचार किया-'मुझे बहुत-से कर्मों की निर्जरा करनी है, अतः अनार्य बहुल लाट देश में जाना चाहिए। वहा~ हीलना एवं निन्दना आदि होने से बहुत कर्मों की निर्जरा होगी|' ऐसा सोच कर भगवान ने लाट देश में विहार करते भगवान् भगवतोको मार्ग में चोर मिले। उन्होंने भगवान को देख कर सोचा-'यह मुंडित मिल गया सो अपशकुन हो naaydeshgyaa। यह अपशकुन इसी के वध के लिए हो|' इस तरह सोच कर उन्हों ने भगवान् को लट्ठियों और आ संजातमुट्टियों का प्रहार करके खूब मारा-पीत्ता। भगवान् ने सम्यक् प्रकार से उसका सहन किया। इस के बाद परीषहौस दुर्गम लाट देश में विचरण करने वाले भगवान उस देश की वज्रभूमि में और शुभ्र भूमि में फुण्चे। पसर्गवहा~ भगवान् ने कंटक, शीत और उष्ण आदि के स्पर्शों को तथा डांस-मच्छर आदि के देशों को समाधि में वर्णनम् । suu092॥ लीन रह कर सम्यक् प्रकार से निरन्तर सहन किया। कष्टकर निवासस्थानों का तथा कष्टकर अशन आदि का भूजन अथ-'तओ भगवं' त्यात. मगवान शथी पियार ज्यों , & भारे घइ भनी नि करवानी बाकी छे. माटे अनाय बहल लाटदेशमां जवुं जोईए. त्यां मारी हेलणा-निंदा आदि थवाथी घणां कर्मोनी निर्जरा थशे. आ विचार करी, तेमणे लाटदेशमां विहार कर्यो. विहार करतां, मागमां भगवानने चेर केने भेटे थये. चिराए, भगवानने जोई, मनमां विचार कर्यो के, आ मूडिओ रस्तामां मळवाथी भारे अपशुकन थया. ! आ अपशुकन तेना वध माटे ज छे.! आ निर्णय करी, तेओए, भगवान उपर लाठीओ अने मुठ्ठीओना प्रहार कर्यो. त्यारबाद, गडदा पाथी मार मार्यो. आ बधुं भगवाने समपरिणामे सहन करी लीधुं. दुर्गम लाटदेशमां ॥ 246 ॥ विचरवावाळा भगवान आ देशनी वजभूमिमां अने शुन्नभूमिमां पहोंची गया. अहिं भगवानने कटक-कांटा-कांकश गरमी-ठंडी तथा डांस-मच्छर आदिना विषम प्रकारना कष्ट उपस्थित थता. ते सर्वने तेमणे समभावे सहन करी लीधा. आ उपरांत, उतरवाना स्थळे पशु धा कष्टदायक हतां तेमां पण भगवान अनशन आदिनुं सेवन करी श्री कल्प सूत्र: 02 Page #265 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 247॥ कल्पमञ्जरी टीका संप्राप्तम् । जानपदा अलूपयन् , कुकुरा अहिंसन् न्यपातयन् । अल्पा एव ऋजुका जना लूवकान् दशतः शुनकांश्च निवारयन्ति । बहवस्तु "श्रमणं कुक्कुरा दशन्तु" इति कृत्वा शुनकान् छुच्छुकारयन्ति । तत्र वज्रभूमौ बहवः परुषभाषिणः क्रोधशीला वसन्ति । तत्र अन्ये श्रमणा यष्टिं नालिकां च गृहीत्वा व्यहरन्, तथापि ते शुनकैः पृष्ठभागे समलुच्यन्त, अतो लाटेषु दुश्चरकाणि स्थानानि सन्तीति लोके प्र्सिद्ध्म्। तत्रापि अभिसमेत्य भगवान् 'साधूनां दण्डोऽकल्पनीयः' इति कृत्वा दण्डरहितः व्युत्सृष्टकायो ग्रामकण्टकानां शुनकानां चोपसर्गान् अध्यास्त्। सङ्ग्रामशीर्षे नाग इव स महावीरस्तत्र पारक आसीत् । एकदा तत्र ग्रामान्तिकमुपसंक्रामन्तमप्राप्तग्राममनार्याः प्रतिनिष्क्रम्य सेवन किया । वहा~ भगवान् पर बहुत उपसर्ग आये । जैसे-व्ह्ण्। लखा भोजन मिला, वहा~ के लोगोंने मारपीट की, कुत्तोंने काटा और नीचे गिरा दिया। कोई विरले सीधे लोग ही मारने वालों को और काटने वाले कुत्तों ko rokate the। bahutere to yahI socate the ki isa श्रमण को कुत्ते काटें तो अच्छा, ऐसा सोच कर वे कुत्तों को छुछ- / कारते थे। उस वज्रभूमि में बहुत-से रूखा बोलने वाले और क्रोधशील लोग रहते थे। दूसरे श्रमण वहा~ डंडा और लाठी लेकर विचरते थे, फिर भी कुत्ते उन्हें पीछे se noca lete the ata eva loka में यह बात फैल गई थी कि लाट देश में ऐसे स्थान हैं, जहा~ चलना कठिन है। वहा~ जाकर भी भगवान ने 'साधुओं को डंडा रखना कल्पता नहीं' ऐसा सोच कर विना डंडा काया की ममता त्याग कर दुर्जनों और श्वानों के उपसगों को सहन किया। संग्राम के बीच भाग में हाथी की bhA~ti महावीर प्रभु उन उपसगों के पारगामी हुए। रह्या हता आ देशमां, प्रभुने अणचिंतथा दुःखे उत्पन्न थया. अहि आहार लुखे-सुक्को अंत प्रांत मळते. अहींना लेक मारपीट घणी करता. जंगली डाधीया कुतराओने भगवान उपर छोडी मूकता. आ कुतराओ, तेमने करडी नीचे पटकी देता. केई विरला पुरुषे ज कुतराओने हांकी काढता. बाकी तो कुतराओने सीसकारी, भगवाननी पछवाडे देडावता अने छूटां मूकतां. धणा अनार्यो ते एम पण कहेता के, आ नवतर माणस कयांथी आव्यो छे? माटे तेने अहिंथी काढे-2वाना करे. आ वजभूमिमां लाके करडी भाषा बोलता हता; तेमज वात वातमां कोधे भराई उंडा उडाडवावाळा हता. अहिं जंगली कुतराए तेमज पाळेला कुतराए, विपुल प्रमाणमां दृष्टिगोचर थतां हतां. तेथी अमणे अहिं ठंडा-लाकडी साथे विहार करता हता. ते पण कुतराए तेमने करडी पगमांथी मांसना लेचा काढी नाखता. आ कारणे लोकोमां एवी वात प्रचलित थई हती के, लाट देशमां विचरवुं घणुं कठण छे. भगवान अहीं आवा विकराळ प्रदेशमां आव्या छतां लाकडी-डंडा विगेरे कांई पण राखतां नहि. तेओनुं { मंतव्य एवुं हतुं के "साधुओने लाकडी-डेड कंइ पण राखवुं कहपतुं नथी. उंडे आदि राख्या वगर आ विहार भगवत उप्स्र्ग्व्र्न्न्न्म्। suu092॥ ॥ 247 // श्री कल्प सूत्र: 02 Page #266 -------------------------------------------------------------------------- ________________ श्री कल्पसूत्रे ॥ 248 ॥ PARHAAAAAAAAAAAAAA 'एतस्मात् परं पलायस्व' इति कथयित्वा लूषयन् । हतपूर्वोऽपि भगवान् पुनः पुनस्तत्र व्यहरत । तत्र केचिदनार्या भगवन्तं दण्डेन केचिन्मुष्टिना केचित् कुन्तादिफलेन केचित् लोष्टेन केचित् कपालेन हत्वा हत्वा अक्रन्दन् । एकदा ते लुञ्चितपूर्वाणि मश्रूणि अवष्टभ्य विरूपरूपान् परीषहान् दत्त्वा कायमलुश्चन्, अथवा पांसुना उपाकिरन् उच्छालय न्यन्नन्, अथवा आसनादस्खलयन्, तथाऽपि प्रणताशी भगवान् व्युत्सृष्टकायोऽप्रतिज्ञो दुःखमसहत । एवं तत्र स संवृतो महावीरः परुषान् परीषहोपसर्गात् प्रतिसेवमानः सङ्ग्रामशीर्षे शूर इव अचल ऐर्न । एष विधिः मतिमता माहनेन अप्रतिज्ञेन भगवता 'एवं सर्वेऽपि ईरताम्' इति कृत्वा बहुशोऽनुक्रान्तः ॥092 ॥ एक समय भगवान् gA~va के समीप pahu~ce और gA~va में pahu~ca भी नहीं पाये कि अनार्य लोक बहार निकल - निकल कर भाग जाओ यहा~ से दूर' ऐसा कह कर मारने लगे । जहा~ भगवान् पर पहले महार किया गया था, वहा~ भी वे पुनः पुनः बिहार करते थे । वहा~ कोई अनार्य भगवान् को डंडे से, कोई मुट्ठी से, कोई भाले आदि से, कोई मिट्टी के ढेले से और कोई ठोकरियों से मार-मार कर स्वयं चिल्लाते थे। कभीकभी वे पहले नौंची हुई मूछों को पकडकर, नाना प्रकार के परीपह देकर शरीर को नौंचते थे, अथवा भगवान को धूल se bhara dete the, Upara uchAla kara paTaka dete the, अथवा आसन से धक्का देते थे, तथापि निर्जरार्थी भगवान् कायकी ममता त्याग कर तथा अप्रतिज्ञ होकर दुःखों ko sahana kara lete the| isa प्रकार भगवान् भूमिमां भगवान विचरता हता, कारण के तेमणे देहनी ममताना त्याग कर्यां हता. आथी तेओ दुना अने श्वानाना कष्ट सहन करवा तत्पर थया हता. जेम sa'grAmamAM हाथी मेआखरे होय छे तेम भगवान उपसगे रूपी सग्राममां आगळ रही सकष्टोमां पारगामी बनी गया हता. कोई एक समये भगवान कोई एक गामनी नजीक पहेओंच्या. गाममां ते पूरेपूरा पहोंच्या पण न हता त्यां ते अनाय लेआकेआ sapATAkha'dha बहार नीकळी ' चाल्ये. जा-चाल्येआ जा' विगेरेना पेकारा पाडवा लाग्या. बूमखराडानी साथे लाकडीओना मार पण मारवा लाग्या, ज्यां ज्यां तेमने प्रहारा थया हता त्यां त्यां फरीथी तेओए विहार व 3 . भावी और लूमियां लगवानने डांग, भुडी, लासा, इज, देशं, हीरा विगेरेथी भारी छूटी तेमने। 'हूरीया ' एलावता. कोई केई वखत ते तेमनी वधेली मूछने पकडी आखा शरीरने नीचे वाळी मूकतां. कयारेक कयारेक तेमनी उपर खूब धूळ उडाडी तेमने धूळथी नवरावी मूकता. घणी वखत हाथथी तेमने आखा ने आखा उपाडी नीचे पटकता. तेमने टांगाटोळी करी दूर फेंकता अने बेसवानी जग्याए पण बेसवा देता नहि. आ बधु होवा छतां भगवान निर्जरा परिणामी रही तमाम सहन कर्ये जता हता. तेओए ते समूळगा ममताने त्याग श्री कल्प सूत्र : 02 Zhen Zhen Zhen Zhen Shi Yun Jiang Huo Jiang kalpa मञ्जरी टीका भगवत उपसर्ग - वर्णनम् । ॥ suu092॥ ॥ 248 // Page #267 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे मञ्जरी टीका ॥249॥ टीका-'तओ भयवं' इत्यादि। ततः अनार्यदेशेऽनेकविधोपसर्गसहनानन्तरं पुनरपि भगवान् चिन्तयति विचारयति यद्-बहुकं प्रचुरं कर्म मम निर्जरयितव्यं क्षपणीयम् अस्ति, अतः अस्माद्धेतोः अनार्यबहुलम् अनार्यप्रचुर लाट देश-लाटाख्यं देशं व्रजामि गच्छामि, तत्र लाट देशे हीलना-निन्दनादिभिः-तत्र-हीलना=अनादरः, निन्दना गर्हणा-अवाच्यकथनं, तदादिभिः बहुकंबहु कर्म निर्जरयिष्यते-क्षय प्राप्स्यति" इति कृत्वा इति विचार्य लाटदेशं प्राविशत-लाटदेशे विहारं कृतवान् । तत्र लाट देशे प्रविशतो भगवतः श्रीमहावीरस्य मार्ग चोराः मिलिताः ते-चोराश्च भगवन्तं दृष्ट्वा, अपशकुनं जातम् यत् मुण्डितो मिलितः, एतत् अपशकुनम् एतस्य मुण्डितस्यैव वधाय महावीरने वहा~ संग्राम के अग्रभाग में शुर पुरुष की तरह कठोर परीपहों और उपसर्गों को सहन करते हुए निश्चल भाव से विहार किया। 'अन्यमुनि भी ऐसा ही करें' इस प्रकार विचार कर माहन एवं अप्रतिज्ञ भगवान ने बारम्बार इस विधि का सेवन किया ॥suu092॥ टीका का अर्थ-अनार्य देश में भांति-bhA~ti के उपसर्ग सहन करने के अनन्तर भगवान् ने पुनः चिन्तन किया-मुझे अभी बहुत से कमा~ का क्षय करना है। अतएव मुझे उस लाट देश में विहार करना चाहिये, जहा~ अनार्य लोगों की बहुलता है। लाट देश में अनादर होने से और गालिया~ खाने से तथा इसी प्रकार का अन्य अवांछित व्यवहार होने से मेरे बहुत कमौ का क्षय हो जाय्गा। ऐसा सोचकर उन्होंने लाट देश में विहार किया । लाट देश में प्रवेश किया ही था कि मार्ग में चोर मिल ग्ये। चोरों ने भगवान को देखकर समझा कि हमें यह मुंडा मिला अतः अपशुकन हो गया, यह अपशुकन इसी मुंडे के वध के लिए हो; ऐसा सोचकर चोरोंने कर्यो हतो. आवी रीते संग्रा मभूमिमां मोखरे रही कर्मोनी साथे लडाई करतां, पितानी वृत्तिओ जरा पण उछळवा देता नहि. मुनिजनेने आ धर्म छे ने आ प्रकारे तितिक्षा थशे ते देह भान भूली जई आत्मभान प्रगट थशे सभ समललगवाने या maashpuure। पाउया. (sU082) टीकाने अर्थ-अनार्य देशमां जातजातना उपसर्गो सहन कर्या पछी भगवाने फरीथी चिंतन कर्युं के "मारे हजी घणां कर्मोने क्षय करवानुं बाकी छे, तेथी मारे ते लाट देशमां फरीथी विहार करवो जोईए, ज्यां अनाय लेके वधारे प्रमाणमां छे. लाट देशमां अनादर तिरस्कार थवाथी अने गाळो खावाथी तथा ए प्रकारनो बीजो अनिच्छनीय व्यवहार थवाथी मारा धणु कमेने क्षय थई जशे' एवुं विचारीने तेमणे लाट देश तरफ विहार कर्यो. लाट देशमां जे प्रवेश कर्यो के तरत ज मार्गमां चार लेके मळ्या. चोरोए भगवानने जोईने एम मान्युं आ माथे मुंडावाळे सामे मळवाथी आपणने अपशुकन थया. आ अपशुकन माटे आ मुंडीये एनुं मोत ज मागे भगवत उपसर्गवर्णनम् । ॥suu092॥ म ॥ 249 ॥ श्री कल्प सूत्र: 02 Page #268 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 250 ॥ Wu Wu Wu Wu Wu Wu Se Zhi Bo Pao Bao Bao Can bhavatu =astu" iti कृत्वा = इति मनसि विचार्य भगवन्तं - श्री वीरस्वामिनं, यष्टिमुष्टिप्रहारैः बहुशः = अनेकशः अन्नन्= हतवन्तः । अथ=अनन्तरम्, दुश्वरलाटवारी दुर्गमलाट देशविहारी श्रीवीरस्वामी तस्य देशस्य वज्रभूमिं वत्र भूमि नामकं प्रदेश, शुभ्र भूमि=शुभ्रभूमिनामकं प्रदेशं च समनुप्राप्तः = अनुक्रमेण विहरन् गतः । तत्र - लाटदेशीयवज्र भूमिशुभ्रभूम्योः खलु सः भगवान् वीरस्वामी विरूपरूपान् = अनेकप्रकारान् तृण-शीत- तेज:- स्पर्शान्, तत्र - तृणस्य = दर्भादेः, शीतस्य = हिमस्य तेजसः = उष्णस्य च ये स्पर्शास्तान् च पुनः - दंशमशकान् समितः = समितियुक्तः सदा-सर्वदा सम्यक् असहत = सोढवान् । तथा प्रान्ताम् = शरीरासुखजनिकां शय्यां प्रान्तानि आसनानि च असेवत । तत्र - लाटदेशीय - वज्रभूमि-शुभ्रभूम्योः, भगवतः = श्रीवीरस्वामिनः बहवः उपसर्गाः समागताः = समुत्पन्नाः तद्यथा" तत्र भगवता रूक्ष नीरसं भक्तम् = अशनादिकं संप्राप्तम् = लब्धम् । जानपदाः = लाट देशोत्पन्ना जनाः अलूषयन्= ष्टष्टादिनाऽताडयन् तथा कुकुराः अहिंसन् =अदशन्, न्यपातयन् = निपातितवन्तश्च । अल्पाः कतिपये एव सन् श्रीवीर प्रभु को बार-बार यष्टि और मुष्टि से मारा। वह सब उपसर्ग भगवान् ने सम्यक् प्रकार से सहन किये । इसके बाद दुर्गम लाट देश में बिहार करने वाले भगवान् क्रमशः लाट देशकी वज्रभूमिनामक प्रदेश में तथा शुभ्रभूमि नामक प्रदेश में प्धारे। उस वज्रभूमि और शुभ्रभूमि में भगवान् महावीर स्वामीने अनेक प्रकार के kA~ToM आदि के तथा सर्दी और गर्मी के एवं दंशमशक आदि के कष्टों को समितियुक्त होकर, सम्यक् प्रकार से निरन्तर सहन किया। उन्होंने शरीर को कष्ट pahu~cAne वाले स्थानों में निवास किया, और कष्ट कर आसनों का सेवन किया। उस लाट देशकी वज्रभूमि एवं शुभ्रभूमि में भगवान् महावीर स्वामी को बहुत उपसर्ग याये । जैसे - वहा~ भगवान को रूखा सूखा आहार मिला। लाट के लोगोंने भगवान् को लड्डी - मुडी आदि से tAr3अन किया । प्रभुवोर को कुत्तोंने काटा और नीचे पटक दीया । वहा~ के अधिक लोग तो, 'कुत्ते इस श्रमण को काटें, ' छे एम विचारीने चाराए श्री प्रभुने उपराउपरी लाकडीए तथा गडदापाटुने मार मार्यो. भगवाने ते त्रास समभावे सहन कर्यो. त्यारबाद du^ma लाट देशमां विहार करता भगवान क्रमशः लाट देशना वजाभूमि नामना प्रदेशमां तथा शुभ्रभूमि नामना प्रदेशमां पधार्या. ते वजाभूमि तथा शुभ्रभूमिमां भगवान महावीर स्वामीए अनेक प्रकारना कांटा आदिना ठंडी अने गरमीना डांस-मच्छर आदिना कष्टोने समितियुक्त थईने सम्यक् प्रकारे निर ंतर सहन कर्यां. तेमणे शरीरने कष्ट पहोंचाडनार स्थानामां निवास कर्यां अने कष्टकारी आसनेआना उपयेग राख्या. ते लाट देशनी वभूमि अने शुभूमिमां भगवान महावीर स्वामीने घणा उपसगेर्यां नडया. जेम के त्यां भगवानने लूखा-सूका आहार मळता. लाटना लेके ए भगवानने लाकडी तथा मुठी वडे मार्यां, तेमने कूवराए करडाव्या अने नीचे पछाडी नाख्या. त्यांना घणा लेके ते। 'कृतरा भले आ श्रमणुने कर" एवु श्री कल्प सूत्र : 02 Wu Wu Wu Wu Wu Wu Wu Wu Wu Wu Wu Wu Wu Wu kalpa मञ्जरी टीका भगवतो' नार्य देश संजात परीषहो पसर्ग वर्णनम् । / / 092॥ ॥ 250 // Page #269 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 251 ॥ VEEEEEEEEEEE Bao Bao Bao Bao Zhen ऋजुकाः=कोमलप्रकृतिका जनाः लूषकान् = ताडकान् दशतः = दन्तैः प्रभुशरीरं विदारयतः शुनकान्=कुक्कुरांश्च निवारयन्ति = ताडनाद् लूषकान् दशनात् कुकुरांश्च प्रतिषेधन्ति । बहवो जनास्तु " श्रमणं कुक्कुरा दशन्तु" इति कृत्वा = इति विचार्य शुनकान=कुकुरान् छुछुकारयन्ति = भगवदुपरिसमाक्रमणाय प्रेरयन्ति । तत्र तस्यां वज्रभूमौ बहवो जनाः परुषभाषिणः=कठोर भाषणशीलाः, क्रोधशीला= कोपस्वभावाः वसन्ति । तत्र - लाटदेशीयवज्रभूमौ अन्ये श्रमणा:= शाक्यादयः श्वभयनिवारणाय यष्टिं दण्डं नालिकां= स्वशरीरममाणाच्चतुरङ्गलाधिकं दण्डविशेषं च गृहीत्वा व्यहरन= विहृतवन्तः तथाऽपि ते श्रमणाः, शुनकैः = कुकुरैः पृष्ठभागे पश्चाद्भागे समलुच्यन्त = सन्दष्टा अभवन्, अतः =अस्मात् कारणात् लाटेषु=लाटदेशीयमदेशेषु स्थानानि दुश्चराणि दुर्गर्माणि सन्ति, इति लोके प्रसिद्धम् । तत्रापि तथाभूते लाटदेशेऽपि अभिसमेत्य गत्वा भगवान् 'साधूनां दण्डः अकल्पनीयः' इति कृत्वा = इति विचार्य दण्डरहितो व्युत्सृष्टकायः= त्यक्त देहममत्वः, ग्राम कण्टकानाम् = दुर्जनानां शुनकानां = कुक्कुराणां च उपसर्गान् अध्यास्त= निश्चलतया सोढवान् । सङ्ग्रामशीर्षे = रणमूर्धनि नाग इव हस्तिवत् सः श्रमणो भगवान् महावीरः तत्र = उपसर्गविषये पारकः = पारकर्ता आसीत् । ऐसा सोचकर कुत्तों को छुछकारते ही थे-काटने के लिए उत्साहित ही करते थे। अधिकांश लोग उस वज्रशुभ्रभूमि में रुक्ष और कठोर बोल ही बोलते थे, और स्वभाव के क्रोधी थे । लाट देशकी उस वज्रभूमि में बौद्ध आदि श्रमण कुत्तों के भय से बचने के लिए डंडा लेकर ओर यष्टि अर्थात् अपने शरीर के प्रमाण से चार अंगुल लम्बी लकर्3I लेकर चलते थे, फिर भी कुत्ते पीछे की तरफ से उन श्रमणों को नौंच लिया करते थे । इस कारण यह बात प्रसिद्ध हो गई थी कि लाट देश में ऐसे स्थान हैं, जहा~ चलना bar3A कठिन है। ऐसे लाट देश में भी जाकर भगवान् ने कभी डंडा नहीं लिया। उन्हों ने विचार किया कि डंडा धारण करना साधुओं को कल्पता नहीं है। भगवान् तो देहकी ममता से रहित होकर दुष्टजनो और कुत्तों के विचारीने कूतराओने सिसकारता हता-करडाववाने माटे उश्केरता हता अने ते वाशुभ्रभूमिनां माटा भागना लेक ते कठोर वचने ज खेलता हता अने स्वभावे घणा ज क्रोधी हता. लाट देशनी ते वजाभूमिमां बौद्ध आदि श्रमणा कूतराएना भयथी बचवाने माटे डडा लैने तथा यष्टि एटले के पेआतानां शरीरना मापथी चार आंगळ लांबी लाकडी लईने चालता हता, ते पण कूतरा पाछळनी बाजुएथी श्रमणेआने करतां हतां ते कारणे आ वात प्रसिद्ध थई गई हती के लाट देशमां एवी जग्याओ छे के जयां चालवु' पण मुश्केल छे, एवा लाट देशमां जईने पण भगवाने कदी डंडा पासे राख्या नहि. तेमणे विचार कर्या के डंडा धारण करवा साधुओने कल्पता (खपत) नथी. भगवान ते। देहनी ममता विनाना थैने दुष्ट लेआकेआ अने कूतराए वडे कराता उपसर्गो सहन करता हता. जेम हाथी श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवतोऽनार्यदेश संजात परीषहो पसर्ग वर्णनम् । ॥suu092 ॥ ॥ 251 // Page #270 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी टीका ॥252 / / एकदा एकस्मिन् समये तत्र-लाटदेशदुर्गभूमौ, ग्रामान्तिकं ग्रामसमीपम् , उपसंक्रामन्तम्-उपगच्छन्तम् अप्राप्तग्रामम् अनधिगतग्रामं भगवन्तम् , अनार्याः म्लेच्छाः प्रतिनिष्क्रम्य तद्ग्रामान्निःसृत्य "एतस्मात् स्थानात् परं-दूरं पलायस्वशीघं परावृत्य गच्छ' इति एतद्वचनं कथयित्वा अलूषयन्न्यष्टिमुष्टयादिभिर्हतवन्तः । इतपूर्वोऽपि भगवान् कर्मक्षपणार्थ पुनः पुनः वारं वारं तत्र-लाटदेशे व्यहरत=व्यवरत् । तत्र-लाटदेशे केचिदनार्याः दण्डेन, केचित् मुष्टिना, केचित् कुन्तादिफलेन-कुन्तादिशस्त्राग्रभागेन, केचित्-लोष्टेन-मृत्पाषाणादिखण्डेन, केचित्र कपालेनवर्परेण भगवन्तं हत्वा हत्वा अक्रन्दन कोलाहलमकुर्वन् । एकदा ते भगवतो लुश्चितपूर्वाणि-पूर्वलुञ्चितानि श्मश्रूणि कूर्चाणि अवष्टभ्य अवलम्ब्य विरूपरूपात अनेकप्रकारन् दुःसहान् परीपहान् दत्त्वा कार्य शरीरम् अलुश्चनविदारितवन्तः, अथवा अथ च पांसुना धूल्या उपाकिरन्=पच्छादितवन्तः, तथा ते भगवन्तम् किये हुवे उपसगों को सहन करते थे । जैसे हाथी संग्राम ke morce para Age hI bar3हता जाता है, उसी प्रकार भगवान् महावीर प्रभु भी आगे ही bar3हते गये और उपसर्गों के पारगामी हुए। एक बार लाटदेश की दुर्गम भूमि में ग्राम के समीप pahu~cate हुए, किन्तु ग्राम तक न pahu~ce भगवान् को देखकर म्लेच्छ लोग गाव से बहार निकल कर 'इस जगह से दूर भाग जाओ-यहा से लौट जाओ' इस प्रकार कह कर भगवान को यष्टि और मुष्टि आदि से मारने ल्गे। जहा~ पहले भगवान पर प्रहार हुए थे, उन्हीं स्थानों में भगवान् कर्मों का क्षय करने के लिये वार-वार विचरते थे। उस लाटदेश में कोई अनार्य डंडे से, कोई घूसे से, कोई भाले आदि शस्त्रों की नौंक से, कोई मिट्टी के ढेले से और कोई पत्थर से और कोई ठीकरों से भगवान को मारते और कोलाहल करते थे। कभी-कभी वे पहले नोंची हुई-मूछों की जगह उत्पन्न छोटी2 मूछों को खींच-खींच कर भगवान को नाना प्रकार के कष्ट देते थे। शरीर का विदारण युद्धना मोरचे आगळ ज वधतुं जाय छे तेम भगवान पण आगळ वधता गया अने उपसर्गोना पारगामी थया. एक वखत लाट देशनी दुर्गम भूमिमां कोई एक गामना सीमाडे प्रभु पहोंच्या. पहोंचता वेंत ज भगवानने जोईने म्युच्छ के गाममांथी बहार नीकळीने " अहींथी दूर भागी जतए, अहींथी पाछा फरो" एम कहीने लाकडी अने मडी आदि वडे मारवा लाग्या. जयां पहेलां भगवान पर प्रहारो थया हता, एज स्थानेम भगवान कर्मोने क्षय करवा माटे वारंवार विचरता हता. ते लाट देशमां कोई अनार्य डंडाथी, तो कई गडदाथी, कई भाला आदि शस्त्रोनी अणीथी, ते कई माटीना ढेफाथी, कोई पथ्थरथी, ते कई ढेखाळाथी भगवानने मारता अने कोलाहल करता हता. कई कई वार तेओ लेच करवा छतां फरीथी उगेली टूंकी मूछने खेंची खेंचीने भगवानने भगवतोऽविनार्यदेशका संजात prophopsrgvrnnnm| suu092|| // 252 // zrI kalpa sUtra: 02 Page #271 -------------------------------------------------------------------------- ________________ shriiklp||253|| kalpamaJjarI TIkA Zong Bian Lian Meng Lan Li Ceng You Lan उच्छात्य-ऊर्ध्वनीत्वा न्यन्नन्-प्रताडयन् अथवा अथ च ते भगवन्तम् आसनात् अस्वलयन्=पातितवन्तः, तथापि= पूर्वोक्तोपसर्गेषु कृतेष्वपि प्रणताशः निःस्पृहो भगवान् व्युत्सृष्टकायः-त्यक्तशरीरमोहः अप्रतिज्ञः-इहलोक-परलोकप्रतिज्ञावर्जितश्च सन् दुख वेदनाम् असहत-सोढवान् । एवम् अनेन प्रकारेण स भगवान् संवृतः संवरयुक्तः सन् पुरुषान् कठोरान् परीपहोपसर्गान्-शीतादिपरीषहान मानुपादि कृतानुपसर्गाश्च प्रतिसेवमानः सङ्ग्रामशीर्षे शूर इव अचला स्थिरः सन् ऐत-विहार कृतवान् । एषः-अयं विधिः कल्पो मतिमता-बुद्धिमता माहनेन='माहन' इत्युपदेशकेन अप्रतिज्ञेन-प्रतिज्ञारहितेन भगवता-श्रीवीरस्वामिना "एवं मद्वत् सर्वेऽपि साधवः ईरतां विहरन्तु" इति कृत्वा इति विचार्य बहुश: अनेकशः अनुक्रान्तः अनुसृतः-पालित इति ॥suu092||| मूलम्-तए णं भगवं रोगेहि अपुढेऽवि ओमोयरियं सेविस्था । अहय मुणगर्दसणाईहि पुढेवि, कास सासाइएहि रोगेहिं अपुढे वि भाविसकाए णो से तेइच्छं साइज्जीअ । भगवं संसोहणं वमणं गायब्भंगणं सिणाणं संवाहणं दंतपक्खालणं च कम्मबंधणं परिणाय नो सेवी । गामधम्माओ विरए अवाई माहणे रीइत्था । सिसिरम्मि कर देते थे। अथवा धूलि से आच्छादित कर देते थे। अथवा ऊपर उछाल कर tAr3अना करते थे, अथवा आसन से नीचे गिरा देते थे। इतने सब उपसर्ग होने पर भी निःस्पृह-शरीर के प्रति निर्मम और इहलोकपरलोक संबंधी प्रतिज्ञा-कामना से वर्जित प्रभु उस वेदना को सहन करते थे। इस प्रकार भगवान् ने संवरयुक्त होकर कठोर शीत उष्ण आदि की परीपहों तथा मनुष्यादिकृत उपसर्गों को सहन करते हुए, संग्राम के अग्रभाग में शूर पुरुष के समान, स्थिर भाव से विहार किया। इस विधिकल्प का मतिमान् 'माहन' अर्थात् किसी को कष्ट मत दो, इस प्रकार का उपदेश देने वाले तथा अप्रतिज्ञ भगवान् महावीरने 'मेरे ही समान सब श्रमण आचरण करें' ऐसा विचार कर वार-वार पालन किया ॥suu092॥ विविध प्रकारना कष्ट पहोंचाडता हता. शरीरनुं विदारण करता अथवा धूळथी आच्छादित करी देता हता. अथवा उचकी उछाळीने मारता हता अथवा आसन परथी नीचे पाडी देता हता. आटला बधा उपसर्गो थवा छतां पण निःस्पृह, शरीर प्रत्ये निमम अने ईहलेक-परलोक संबंधी प्रतिज्ञा-कामनाथी रहित प्रभु ते वेदनाने सहन करता हता. आ प्रमाणे भगवाने संवरवाळा थईने, कठोर ठंडी-गरमी आदिना परीषह तथा मनुवादि वडे करायेला उपसगाने सन 42ता 42ता सामना मलामा 2हेस वीर पुरुषनी भ स्थिर लाव विहार या. "माहन" एटले के कोईने पण न हणे ए उपदेश आपनार तथा अप्रतिज्ञ मतिमान भगवान महावीरे "मारी जेमज बधा श्रवण आचरण करे" एवुं विचारीने वारंवार ते ka5 (विधि)नुं पालन कर्युं. (sU092) भगवतोनार्यदेशसंजातपरीषहो प्स्र्ग्व्र्न्न्न्म्। suu092॥ ॥ 253 // श्री कल्प सूत्र: 02 Page #272 -------------------------------------------------------------------------- ________________ कल्पमञ्जरी टीका म भगवं छायाए आसीणे झाई । गिम्हे य आयावीअ, आयावे य उकुडुए अच्छी । अह य भगवं ओयणं मंथु कुम्मासं चेयाणि तिष्णि लूहाणि सीयलाणि पडिसेविय अट्टमासे जाव इत्था । तओ य भगवं अदमासं मासं साहिए दुवे मासे छम्मासे य असणा इयं परिहाय राभोवरायं अपडिन्ने विहरित्था, पारणगेवि गिलाणश्रीकल्प सूत्रे मन्नं भुण्जित्था। एगया कयावि छ?ण कयावि अट्ठमेणं दसमेणं दुवालसमेणं समाहि पेहमाणे अपडिन्ने भगवं ॥254॥ मुंजित्था । णचा य से महावीरे णो चेव पावगं सयमकासी, अन्नेहिं वा णो कारित्था, करतपि न्नान्नुजान्नित्था। गाम णगरं वा पविस्स भगवं परहाए कडं घासमेसित्था, सुविसुद्धतमेसिय आययजोगयाए सेवित्था। भिक्खायरियाए भमंते भगवं वायसाइए रसेसिणो सत्ते घासेसणाए चिटुंते पेहाए सयंताश्रो निवर्तीअ, अह य पुरो ठियं समणं वा माहणं वा गामपिंडोलगं वा अतिहिं वा सोवागं वा पेहाए णिवट्टमाणे अप्पत्तियं परिहरते अहिंसमाणे सया समिए मंद मंदं परकमिय अन्नत्थ घास्मेसित्था। सूइयं वा असूइयं वा उल्लं वा सुक्कं वा सीयपिंड पुराणकुम्मासं अदुवा बक्कसं पुलागं वा जं किंचि लद्धं तं आहरित्था, लद्धे वा अलद्धे वा पिंडे दविए समभावेण रीइत्या। उकुडुयाइ आसणत्थे भगवं अकुक्कए अपडिन्ने उड्ढमहोतिरियलोयसरूवं समाहिय झाणं झाइत्था। छउमत्थेवि भगवं अकसाई विगयगेही सहरूवाईसु अमुच्छिए विपरकममाणे सैंपि पमायं णो kushvitthaa। आयसोहीए आयतजोगं सयमेव अभिसमागम्म अभिणिबुडे आवकहं अम्माइल्ले भगवं समिए आसी। एसो विही मैमया माहणेण अपडिन्नेण भगवया "अण्णेवि मुणिणो एवं रीयंतु" ति कटु बहुसो अणुकंतो |suu093||| छाया-ततः खलु भगवान् रोगैरस्पृष्टोऽपि अवमोदरिक सिषेवे । अथ च शुनकदशनादिभिः स्पृष्टोऽपि कासश्वासादिकै रोगैरस्पृष्टोऽपि भाविशङ्कया नो स चैकित्स्यमस्वादयत । भगवान् संशोधनं वमनं गात्राभ्य्न्य्ज्ञ्। स्नान सवाहन दन्तपक्षालन वा कर्मबन्धनं परिज्ञाय नो असेवत ग्राम्यधर्माद् विरतोऽवादी माहनः ऐत । शिशिरे च मूल का अर्थ-'तए णं' इत्यादि। तत्पश्चात् भगवान् ने रोगों से अस्पृष्ट होकर भी ऊनोदर तप का सेवन किया। इसके अतिरिक्त श्वानदशन आदि से स्पृष्ट होकर भी और श्वास खांसी आदि रोगों से स्पृष्ट न होकर भावी रोगकी आशङ्का से भी भगवान् ने चिकित्सा नहीं करवाई । मलाशय का संशोधन, वमन, व मालिश, स्नान, मर्दन, और दंतधावन को कर्मबन्धन का कारण जानकर सेवन नहीं किया। मैथुन से विरत भाना स...'तए णं' या सगवान अस्त नहता, छतरी तनु तमाये माराथन यु. मा तेणे सिवाय तेमने कुतराओ करडी जता ते भविष्यमां एनु झेर न चढी जाय आ भावनाथी तेमज श्वास कास आदि कोई पण अने रेगे हता नहि, पण भविष्यमां राग न थाय ए आशंकाथी पण शारीरिक चिकित्सा तेमणे कदि पण करावी नहि. र भगवत आचार परिपालन vidhi vrnnnm। ॥suu093|| // 254 // श्री कल्प सूत्र: 02 Page #273 -------------------------------------------------------------------------- ________________ श्रीकल्प व सूत्र ॥ 255 ॥ कल्पमञ्जरी टीका भगवान छायायामासीनोऽध्यायत् , ग्रीष्मे च आतापयत् , आतापे च उत्कुटुक आस्त । अथ च भगवान् श्रोदनं मन्थुकुल्माष चैतानि त्रीणि रूक्षाणि शीतलानि प्रतिसेव्य अष्टमासान् अयाफ्यात् । ततश्च भगवान् अर्द्धमासं मासम् , साधिकौ द्वो मासौ षण्मासांश्च अशनादिकं परिहाय रात्र्युपरात्रमप्रतिज्ञो व्यहरत् पारण केऽपि ग्लानानां बुभुजे। एकदा कदापि पष्ठेन कदाप्यष्टमेन दशमेन द्वादशेन समाधि प्रेक्षमाणोऽप्रतिज्ञो भगवान् बुभुजे । ज्ञात्वा च स महावीरो नो एव पापकं स्वयमकाति, अन्यैश्च वा नो कारयामास कुर्वन्तमपि नान्वजानात् । ग्राम नगरं वा प्रविश्य भगवान् परार्थाय कृतं ग्रासमेषयामास सुविशुद्धं तमेषयित्वा आयतयोगतया सिषेवे, भिक्षाचर्यायै भ्रमन् और मौनधारी होकर माहन विचरे । शिशिर ऋतु में भगवान् छाया में बैठे हुए ध्यान करते थे और ग्रीष्म ऋतु में आतापना lete the। आतापना लेते समय उत्कुटुक आसन से बैठते थे। भगवान् ने प्रोदन, मंथु (बोर का चुरा) और कुल्माप (उडद) इन तीन ठंडी और वासी वस्तुओं का सेवन करके आठ मास विताये। भगनान् ने अर्धमास, मास, अढाई मास और छह मास तक अशन आदि का परित्याग करके, अप्रतिज्ञ होकर विहार किया। पारणा के समय भी वासी भोजन किया। कभी बेला, कभी तेला, कभी चोला, कभी पंचोला करके समाधि को देखते हुए अपतिज्ञ भगवान ने विहार किया। पापके परिणाम को जानकर महावीरने न स्वयं पाप किया, न दूसरों से करवाया और न करते का अनुमोदन किया। ग्राम या नगर में प्रवेश करके भगवान् ने दूसरों के अर्थ बनाये गये आहार की एषणा की, और निर्दोष आहार की एषणा करके ज्ञानपूर्वक - मळ विसर्जन, नमन, मालिश, स्नान, मन, दंतधावन विगेरे ने कमबंधनना कारणे जाणी तेनुं सेवन तेओ करता नहि. अने तेओ मैथुनथी सर्वथा विरक्त हता तेमज मौनवृतने धारण करता हता. शिशिर ऋतुमां, तडकामां उभा रही आतापना लेता. आतापनाना समये उक्कडु आसन वाळीने बेसता हता. भगवाने चोखा, बेरने चूरे. अने अडद आ त्रण ठंडी अने वासी वस्तुओनुं सेवन करी आठ मास विताव्या हता. भगवाने पखवाडियुं मास-अढी मास-अने छ मास सुधीनी तपस्या करी विहार कर्यो. पारणाना समये पण तेमने वासी भजन करवुं पडयुं हतुं. कोई कोई वखते अठ्ठम चेला पांच उपवास विगेरे करीने, द्रव्य-क्षेत्र काल भाव ने जोई अप्रतिज्ञा (निश्चय रीते नहि) भगवान विहार करता हता. पापना माठां परिणामे जोई भगवाने स्वयं पाप कर्युं नथी, तेमज केईनी पासे कराव्युं नथी. तेमज करनारने अनुमोदन पण आप्युं नथी. गाम अगर नगरमां ज्यां ज्यां भगवान पधार्या त्यां त्यां तेमणे प्रासुक आहार ग्रहण कर्यो. प्रासुक आहार एटले, पिताना माटे बनावेलुं नहि. पण निर्दोष आहार आवा आहारनी गवेषण करी, ज्ञानयोग द्वारा तेने जोई तेने उपयोग करता. भगवत आचार परिपालन vidhi vrnnnm। muu093|| // 255 // श्री कल्प सूत्र: 02 Page #274 -------------------------------------------------------------------------- ________________ श्रीकल्प ॥ 256 ॥ सूत्रे कल्पमञ्जरी टीका भगवान् वायसादिकान् रसैषिणः सत्त्वान् ग्रासैषणायै तिष्ठतः प्रेक्ष्य स्वयं तस्मात् न्यवर्तत । अथ च पुरतः स्थितं श्रमणं वा ब्राह्मणं वा ग्रामपिण्डावलगं वा अतिथि वा श्वपाकं वा प्रेक्ष्य निवर्तमानः अप्रत्ययं परिहरन् अहिंसन् सदा समितः मन्दं मन्दं पराक्रम्य अन्यत्र ग्रासमेषयामास । सूपिकं वा असपिकं वा AI वा शुष्क वा शीतपिण्डं पुराणबुल्माषम् अथवा बक्कसं पुलाकं वा यत् किश्चिदपि लब्धं तत् आह्र्त्। उत्कुटुकाद्यासनस्थो भगवान् अकौकुच्योऽमतिज्ञ, उर्ध्वमस्तिर्यग्लोकरूपं समाधाय ध्यानमध्यायत् । छद्मस्थोऽपि भगवान् अकषायी सम्यक् योग से उसका सेवन किया। भिक्षाचर्या के लिए भ्रमण करते हुए भगवान् काक आदि माणियों को। कवल-एषणा के लिए स्थित देखकर वहा~ से लौट जाते थे। सामने खर्3e हुए श्रमण को, ब्राह्मण को, भिखारी को अतिथि को अथवा श्वपाक को देखकर वापिस लौटते, अविश्वास को उत्पन्न न करते, तथा हिंसा से बचते हुए सदा समितियुक्त, धीमे धीमे चलकर दूसरी जगह आहार की गवेषणा करते थे। व्यंजन से संस्कृत या असंस्कृत, गीला या सूखा ठंडा भोजन, पुराने ur3अद अथवा छिलके या निस्सार अन्न-जो कुछ भी मिल गया उसी को ग्रहण कर लिया। मिला या न मिला तो भी संयमो भगवान् मुखविकार आदि चेष्टाए~ नहीं करते थे और अप्रतिज्ञ थे। ऊर्ध्वलोक, अधोलोक और तिर्छलोक के स्वरूप को जानकर ध्यान करते थे। छद्मस्थ होकर भी भगवान् ने कषायहीन, अनासक्त, शब्द एवं रूप आदि में मूर्छा न करते हुए भिक्षाथे भ्रमण करती वखते जे कोई स्थळे कागवास' अपाती होय अने ते स्थळे प्राणुओ आ "कागवासना खेराकने लेवा भेगां थयां होय ते त्यांथी भगवान आहार लीधा विना पाछा वळी जता. आ उपरांत जे कोई स्थळे भगवान आहार माटे प्रवेश करता अने त्यां जे तेओ श्रमण, ब्राह्मण, भिखारी, अतिथि विगेरेने उभा जता ते त्यांथी आहार लीधा विना चूपचाप पाछा वळी जता. पाछा वळती वखते पण एवी रीते चाली नीकळता के कोईने पण अविश्वास उत्पन्न न थाय. तेओ सदाय हिंसाथी बचवा माटे समितियुक्त रही धीमे धीमे चाली अन्य स्थळे आहार गषण माटे जता हता. खेराक वघारे होय के वघारेल न होय ते खोराक, ढील अगर कठण खराक, जुना अडद तथा तेना फतरा अथवा सत्वहीन गमे ते रूक्ष भेजन मळी जाय तेने भगवान समभावथी ग्रहण करी लेता. कई वखत राक मळे के न मळे ते पण तेओ समपरिणामी थई यथेच्छ विचरता. अक्कड आसनथी बेसता भगवान कदापि पण मुखनी विकृति तेम ज अन्य कोई चेष्टाओ करता नहि अने तओ अप्रतिज्ञ हता. उद्घलेक, अलेक अने त्रीछालकनुं स्वरूप विचारी तेओ ध्यानमग्न रहेता. छद्मस्थ अव- स्थामां पण भगवान कषायहीन अने अनासक्त रही शब्द, रूप, गंध, स्पर्श आदिमां मूच्छभाव करता नहि. पिताना बार भगवत आचार परिपालन विधि वर्णनम् । suu093॥ ॥ 256|| 8 श्री कल्प सूत्र: 02 Page #275 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 257 ॥ Tai Wan (LA CLShi Shi Ying Guan विगतगृद्धि: शब्दरूपादिषु अमूच्छितो विपराक्रममाणः सकृदपि प्रमादं नाकरोत् । आत्मशोध्या आयतयोगं स्वयमेव अभिसमागम्य अभिनिर्वृतः यावत् कथम् अमायी भगवान् समितः आसीत् । एवं विधिर्मतिमता माहनेन अप्रतिज्ञेन भगवता महावीरेण 'अन्येऽपि मुनय एवमीरताम्, इति कृत्वा बहुशोऽनुक्रान्तः ॥sU093॥ टीका "तए णं भगवं रोगेहिं" इत्यादि । ततः खलु भगवान् = श्रीवीरस्वामी रोगैः = ज्वरादिभिः, अस्पृष्टोऽपि = रहितोऽपि अवमोदरिकं = न्यूनभोजित्वरूपं तपः सिषेवे = सेवितवान् । अथ च तथा च शुनकदशनादिभिः = कुकुर दन्ताघातादिभिः स्पृष्टोऽपि = समन्वितोऽपि कासश्वासादिकैः रोगैः अस्पृष्टोऽपि = वर्जितोऽपि भाविशङ्कया = आगामिरोगसन्देहेन तन्निवारणार्थमपि स भगवान् - चैकित्स्यं = चिकित्साम् = रोगप्रतिकारं नो अस्वादयत् =न अनुमोदितवान, तथा - भगवान - श्री वीरस्वामी, संशोधनं= मलाशयादि - संशोधनं, वमनम् = वान्ति मात्राभ्यञ्जनं शरीराभ्यङ्ग= शरीरे विशेष रूप से पराक्रम करते हुए एक बार भी प्रमाद नहीं किया । आत्मशोधनपूर्वक स्वतः आयतयोग - ज्ञानपूर्वक सम्यक् योग व्यापार का आश्रय लेकर यावज्जीव निवृत्तिमय, अमायी और समित रहे । 'अन्य मुनि भी इसी प्रकार आचरण करें यह सोचकर मतिमान, माहन अप्रतिज्ञ भगवान् ने अनेकवार इस आचार का पालन किया । / sU093 / / टीका का अर्थ - तब भगवान वीरप्रभुने ज्वर आदि रोगों से अछूते होने पर भी ऊनोदर (भूख से कम खाने रूप) तप का सेवन किया। कभी कुत्ता आदि ने काट खाया तो भी तथा सांस और खांसी आदि रोगों से रहित होने पर भी आगे कहीं ये रोग न हो जाय~ इस लिये उनके निवारण के हेतु भगवान् ने चिकित्सा का कदापि अनुमोदन नहीं किया । भगवान् वीर मलाशय आदि की शुद्धि, वमन (उलटी-कै), कम क्षय करवा mATe peAtAnuM vi'--पराक्रम फारवता, अने काइ पण समये प्रमादनु सेवन करता नहि. आत्मशैधनमां आखा समय गाळता. तेना ज्ञानपूर्वक सम्यक् यागाना व्यापारनो आश्रय लेता, अने आ प्रमाणे जावजीव सुधी निवृत्त रही अमायी थईने व ंता; तेम ज पांच समिति अने त्रण गुप्तिना यागने धारण करी समय वितावता. तेवी ज रीते अन्य मुनिए अमारू अनुकरण करशे एम धारी तेओ स बाबतमां आदरूप पेतानु चारित्र घडता. आ नमुनारूप चारित्र भावी पेढीने एक आदर्श पुरा पाडरशे एम तेमनु सचेट मतव्य हतुं. (s093) टीकाना a--भगवान वीरप्रभुए, ताव आदि रागोथी रहित होवा छतां फक्त कर्यां खयाववाना हेतुथी उनेदर (भूख लागी होय तेना करतां एछुं खावु) तपनुं सेवन कर्युं. कयारेक कूतरा आदि करडवा छतां तथा श्वास अने उधरस आदि रागेथी रहित होवा छतां पण भविष्यमां कदाच ए राग न थाय ते माटे तेना निवारणना उद्देशथी पण भगवाने चिकित्सानु कदी पण अनुमेदन आप्युं नहीं. भगवान वीरप्रभु मळाशय आदिनी शुद्धि, वमन (उलटी), श्री कल्प सूत्र : 02 Man Man Man Man Man Ao kalpa मञ्जरी टीका भगवत आचार परिपालन विधि वर्णनम् । ॥suu093॥ ॥ 257 // Page #276 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 258 ॥ कल्पमञ्जरी टीका तैलमर्दनं, स्नानं प्रसिद्धम् , संवाहनं-शरीरश्रमापनोदनाय शरीरमर्दनं दन्तपक्षालन-दंतधावनं च कर्मबन्धनं परिज्ञाय बुद्धवा तानि नो असेवतम्न सेवितवान् । ग्राम्यधर्मात्-मैथुनाद विरतः पराङ्मुखः अवादि-मौनशीलो माहन:अहिंसापरायणो एत-व्यहरत् । शिशिरे ऋतौ भगवान् छायायाम् वृक्षादीनां छायायाम् , अआसीनः उपविशन् अध्यायत-धर्मध्यानं कृतवान् , तथा-ग्रीष्मे ऋतौ आतापयत् प्रचण्डमार्चडातापनाम् असेवत, आतपे च उत्कुटुकःकृतोत्कुटुकासनः सन् आस्त-उपाविशत् । अथ च भगवान् ओदनं-भक्तं, मन्थु बदरादिचूर्ण कुल्माष-मापं चैतानि त्रीणि अमानि रूक्षाणि-नीरसानि शीतलानि-अनुष्णानि प्रतिसेव्य भुक्त्वा अष्टमासान् अयापयत् व्यतिक्रान्तवान् । ततश्च भगवान्-श्रीवीरस्वामी अर्द्धमासं-पक्ष, मासं, साधिकौकिञ्चिदिनाधिकौ द्वौ मासौ, षड् मासांश्च अशनादिकमशन-पान-खादिम-स्वादिमं परिहाय-त्यक्त्वा अप्रतिज्ञः इहलोकपरलोकप्रतिज्ञारहितः सन् रात्र्युपरात्रम्-निरन्तरं व्यहरत संयममार्गे विहारं कृतवान् । पारणकेपिपारणायामपि भगवान् ग्लानानं-पयुषितान्नं बुभुजे-भुक्तवान् । एकदा कदापि-समाधि-चित्तस्वस्थतां प्रेक्षमाणः अप्रतिज्ञो भगवान् षष्ठेन=षष्ठभक्तं कृत्वा कदापि अष्टमेनशरीर की मालीश, स्नान, शारीरिक थकावट को मिटाने के लिए मर्दन और दांतौन करने को कर्मबन्धन का कारण जानकर कभी सेवन नहीं करते थे। मैथुन के त्यागी, मौनी, अहिंसापरायण होकर विचरते थे। शीत ऋतु में भगवान् वृक्ष आदि की छाया में बैठ कर धर्मध्यान में लीन रहते थे, और ग्रीष्मऋतु में प्रचंड सूर्य की आतापना lete the। आतापना लेते समय उकडू आसन से बैठते थे। भगवान् ने ओदन (भक्त), मंथु बोर आदि का चूरा और ur3अद, इन तीन रूखे और बासी अनों का ही सेवन करके आठ महीने बिताये। भगवान् ने अधमास (एक पक्ष), एक मास, कुछ दिन अधिक दो मास और छह मास तक अशन पान खादिम और स्वादिम आहारों का परित्याग किया और अप्रतिज्ञ होकर निरन्तर शरीरनुं मालिश, स्नान, शारीरिक थाक दूर करवाने माटे मर्दन अने दातण करवा विगेरे क्रियाओने कर्मबंधनुं कारण समजीने कदी तेनुं सेवन करता नहीं. मैथुननो सर्वथा त्याग करी मौन धारण करी अने अहिंसापरायण थईने विचरता हता. ठंडी ऋतुमां भगवान वृक्ष आदिनी छायामां बेसीने धर्म ध्यानमां लीन रहेता हता अने ग्रीष्म ऋतुमां प्रचंड सयनी आतापना लेता हता. मातापना लेती वखते उक आसने बेसतां हता. भगवाने एदन ( भात), मंथ बार) आदिने चूर अने अडद ए त्रण लुखा अने वासी अन्नोनुं ज सेवन करीने आठ मास पसार कर्यो, भगवाने अर्धमास (एक पखवाडियुं), एक मास, बे मास उपर केटलाक दिवसे अने छ मास सुधी अशन पान खादी अने स्वादिम अने त्याग कर्यो अने अप्रतिज्ञ (निश्चित रीते नहि) थईने निरंतर विहार करता रह्या. भगवत आचार परिपालन vidhi - vrnnnm। suu093|| // 258 // श्री कल्प सूत्र: 02 Page #277 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 259 / / मञ्जरी टीका अष्टमभक्तं कृत्वा, कदापि दशमेन-दशमभक्तं कृत्वा, कदापि द्वादशेन-द्वादशभक्तं कृत्वा बुभुजे=भुक्तवान् । ज्ञात्वापापकर्मपरिणाम दुष्टं ज्ञात्वा च सः भगवान महावीरस्वामी पाप-पापकर्म-पाणातिपातादिकं नो एव-नैव स्वयम् अकार्षीत्=कृतवान् । तथा-अन्यैर्जनैश्च नो कारयामास-न कारितवान् , कुर्वन्तं पाणातिपातादिकं पापं कर्म कुर्वन्तं नान्वजाना-नानुमोदितवान् । ग्राम नगरं वा पविश्य भगवान्-श्रीवीरस्वामी परार्थाय अन्यजननिमित्ताय कृतं= निष्पादितं ग्रासम्=आहारम् एषयामास गवेषितवान् । मुविशुद्धम् आधाकर्मादिदोषवर्जितम् एषणीयं तं-ग्रासम् एपयित्वा गवेषयित्वा भगवान् आयतयोगतया सम्यङ्मनोवाकायव्यापारपूर्वकं-समभावेन सिषेवे-सेवितवान् । तथा भिक्षाचर्याय=भिक्षाथै भ्रमन् भगवान् रसैषिणो-रसेनेन्द्रियविषयलोलुपान् वायसादीन् काकमभृतीन् सत्वान्= विहार करते र्हे। पारणा में वासी अन्न का सेवन किया। कभी कभी भगवान् चित्त को स्वस्थता का विचार करके अप्रतिज्ञ भाव से बेला करके आहार करते थे, कभी तेला करके, कभी चौला करके और कभीकभी पंचोला करके, पाप के दुष्ट फल को जानकर महावीर स्वामीने प्राणातिपात आदि पापकों का स्वयं सेवन नहीं किया, दूसरों से सेवन नहीं कराया और पापों का सेवन करने वालों का अनुमोदन नहीं किया। ग्राम अथवा नगर में प्रवेश करके महावीर भगवान ने दूसरे जनों के लिए बनाये हुए आहार की गवेषणा की। आधाकर्म आदि दोषों से रहित तथा कल्पनीय आहार की गवेषणा करके भगवान् ने उसका सम्यक मन वचन काय के व्यापार के साथ अर्थात् समभाव से सेवन किया। भिक्षा के लिए भ्रमण करते हुए भगवान् रस के अभिलाषी अर्थात् जिह्वा के विषय-रस के लोलुप, काक आदि प्राणियों को आहार की पारणामां वासी अन्ननुं सेवन कर्युं. कोई कोई वार भगवान चित्तनी स्वस्थताने विचार करीने अप्रतिज्ञ भावथी छठ करीने, ते क्यारेक अड्रम करीने, ते क्यारेक चौला (चार उपवास) करीने अने कयारेक पंचेला (पांच उपवास) करीने आहार लेता हता. पापना दुष्ट फळने जाणीने महावीर स्वामीए प्राणातिपात आदि पापकर्मोनुं न ते पिते सेवन कर्युं के न बीजा पासे सेवन कराव्युं. तेम ज पापनुं सेवन करनारने कदी अनुदन पण न आप्युं.. गाम अथवा नगरमां प्रवेश करीने महावीर भगवाने बीजा लोको माटे बनावेल आहारनी गषणा करी आधाकर्म (केवळ साधुना निमित्ते बनाववुं ते) आदि दोष विनाना तथा कपे (स्वीकारी शकाय) तेवा आहारनी गवेषण करीने भगवाने तेनुं सम्यफ मन, वचन, कायाना व्यापार साथे एटले के समभावथी सेवन कर्युं. भिक्षार्थ भगवान ज्यारे विचरता त्यारे जे कोई रसना अभिलाषी एटले के जीभना विषय-रसना लालचु, कागडा विगेरे भगवत आचार परिपालन विधिवर्णनम् । suu093॥ ॥ 259 // श्री कल्प सूत्र: 02 Page #278 -------------------------------------------------------------------------- ________________ कल्प श्रीकल्प सूत्रे ॥ 260 ॥ मञ्जरी टीका भगवत आचार परिपालन पाणिनः ग्रासैषणायै आहारान्वेषणार्थ तिष्ठतः प्रेक्ष्य दृष्ट्रा" स्वयं तस्मात् प्राणिनामाहारान्वेषणस्थानात न्यवर्तत परावर्तत । अथ च पुरतः स्वगमनात्पूर्वतः स्थितं श्रमण शाक्यादिकं वा ब्राह्मणं वा ग्रामपिण्डावलगं भीक्षयाजीवनयात्रानिर्वाहक तत्तद्ग्रामाश्रयिणं भिक्षुकविशेष वा अतिथि साधु वा श्वपाकं चाण्डालं वा प्रेक्ष्य दृष्टा तेषां पूर्वतः स्थित श्रमणादीनामन्तरायो मा भूदिति बुदया ततो निवर्तमानः, तथा-जनेषु पूर्वोक्तश्रमणादिविषयम् अप्रत्ययम् अविश्वासं परिहरन परित्यजन , अहिंसन्माणातिपातादीन वर्जयंश्च सदा सर्वदा समितः ईर्ष्यासमित्यादियुक्तः सन् मन्दं मन्द-शनैः शनैः पराक्रम्य-परावृत्य-निवृत्तो भूत्वा अन्यत्र-अपरस्थाने ग्रासम्=आहारम् एषयामास-गवेषितवान् । तत्र भिक्षाचर्यायां तेन सुपिकं व्यन्जनादियुक्तं वा असूपिकम् व्यञ्जनादिरहित वा, आईप्रसिद्धम् शुष्कं नीरसं भर्जितचणकादिकं वा शीतपिण्डम्=पर्युपितमाहारं पुराणकुल्माष-जीर्णमाषम् अथवा-यद्वाखोज में स्थित देखकर, स्वयं ही उस स्थान से निवृत्त हो जाते थे। इसके अतिरिक्त अपने पहुंचने से पहले से खर्3e शाक्य आदि श्रमण को, ब्राह्मण को, अथवा भीख मांग कर जीवन-निर्वाह करने वाले भिखमंगे को, अथवा किसी विशेष ग्राम का आश्रय लेने वाले भिक्षुक को, साधु को, या चाण्डाल को देखकर उन श्रमण आदि को भोजन-लाभ में विघ्न न हो जाय, ऐसा विचार करके उस स्थान से फिर जाते थे। तथा लोगो में उक्त श्रमण ब्राह्मण आदि के अविश्वास का परिहार करते हुए प्राणातिपात आदि पापों से बचते हुए सदैव ईर्या आदि समितियों से सम्पन्न होकर, धीरे धीरे फिरकर दूसरे स्थान पर आहार की गवेषणा करते थे। दूसरे स्थान पर भी चाहे व्यंजन आदि से संस्कार किया हुआ आहार मिले या संस्कार न किया हुआ मिले, गीला मिले या भुने चने आदि रूखा सूखा मिले, वासी मिले या पुराने ur3अद मिले, चने आदि के छिलके प्राणीओने आहारनी शोधमां उभेला जोता ते तेओ पिते ते जग्याएथी पाछा फरी जता हता. तदुपरांत पिते त्यां पहोंच्या पहेलां त्यां उभेला शाक्य आदि श्रमणने, ब्राह्मणने अथवा भीख मागीने जीवननिर्वाह करनार भिखारीएने अथवा कोई खास गामने आश्रय लेनार भिक्षुकने, साधुने के चांडालने जोईने ते श्रमण आदिने भोजनप्राप्तिमां विघ्नरूप न थाय तेवा उद्देशथी विचार करीने तेओ ते स्थानेथी पाछा फरी जता हता. तथा लेकोमां पूर्वोक्त श्रमण, ब्राह्मण आदिना अविश्वासने त्याग करता प्राणातिपात आदि पापथी बचता सदैव ईष्य आदि समितिओथी युक्त थईने धीरे धीरे फरीने बीजी जग्याए आहारनी गवेषणा करता हता. बीजी जग्याए पण चाहे शाक-भाजी सहितना आहार मळे के चाहे शाक-भाजी विनानो आहार मळे, भीने आहार मळे के शेकेला चणा आदिने लुख-सूके आहार मळे, वासी मळे के पुराणा अडद मळे, चणा आदिना फतरो मळे के निःसत्त्व अन्न मळे, जे कंई पण र विधि मई वर्णनम् । suu093॥ ॥ 26 // श्री 395 सूत्र:02 Page #279 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 261 ॥ Zhen Zhen Zhen Zhen Zhen Xiong Zhen Xin बक्कसं=चणकादितुषं पुलाकं = निःसारमन्नं वा यत् किञ्चित् = यत् किमपि कल्पनीयं लब्धं प्राप्तं तत् स आहरत् = भुक्तवान् । तथा-भिक्षाचर्यायां पिण्डे=ग्रासे लब्धे प्राप्ते अलब्धे = अप्राप्ते वा द्रविकः = संयमी स भगवान् समभावेन=लाभालाभे च तुल्यभावेन ऐर्त-विहारं कृतवान् । तथा उत्कुटुकाद्यासनस्थः = उत्कुटुकाद्यासनेन स्थाता भगवान् श्रीवीरस्वामी अकौकुच्यः - मुखविकारादिरहितः अपतिज्ञः = उभयूलोकमतिज्ञावर्जितश्च सन् ऊर्ध्वम् अधस्तिर्यग्लोकस्वरूपं=लोकत्रयस्वरूपं समाधाय = चित्तावधानेन ज्ञात्वा ध्यानम् = धर्मध्यानम् अध्यायत् = कृतवान् । छद्मस्थोऽपि= अनुत्पन्न केवलज्ञानोऽपि भगवान् = श्रीवीरस्वामी, अकषायी = क्रोधादिकपायरहितः विगतगृद्धिः - गृद्धिभाववर्जितः शब्दरूपादिषु - शब्दरूपगन्धरसस्पर्शेषु अमूच्छितः = अनासक्तः विपराक्रममाणः = विशेषेणात्मसामर्थ्यं वितन्वन् सकृदपि== एकवारमपि प्रमादं नाकरोत् =न कृतवान् । तथा भगवान् आत्मशोध्या = आत्मशोधनेन - आत्मशोधनपूर्वकम् आयतयोगम्-सम्यक् मनोवाक्कायव्यापारं स्वयमेव = स्वत एव, अभिसमागम्य-आश्रित्य यावत्कथं=यावज्जीवम् अभिनिर्वृतः= मिले या निःसार अन्न मिले, जो कुछ भी कल्पनीय मिल जाय उसी का आहार करते थे। भिक्षाचर्या में आहार मिला तो और न मिला तो संयमशील भगवान् मध्यस्थभाव में ही विचरते थे । उकडू आदि आसनों से स्थित भगवान् वीरप्रभु मुख आदि किसी अंग पर विकार नहीं होने देते थे । इहलोक और परलोक की प्रतिज्ञा से रहित होकर तीनों लोकों के स्वरूप का मनोयोगपूर्वक चिन्तन करके धर्मध्यान में संलग्न रहते थे । यद्यपि उस समय भगवान् केवलज्ञानी नहीं-छमस्थ थे, फिर भी क्रोध आदि कषायों से रहित थे, ममत्व से रहित थे और शब्द रूप गंध रस और स्पर्श रूप pA~coM इन्द्रियों के विषयों में अनासक्त थे । विशेष रूप से अपनी आत्मा का सामर्थ्य प्रकट करते हुए एक बार भी भगवान् ने प्रमाद नहीं किया । आत्मा की शुद्धिपूर्वक, सम्यक् मन वचन काय के व्यापार को स्वयं ही आश्रित करके भगवान् जीवन पर्यन्त कल्पे एवुं मळे एने ज आहार करता हता. भिक्षाचर्यामां (गोचरी) आहार मळे के न मळे ते पण सयमशील भगवान मध्यस्थभावथी ज विचरता हता. उकडू आदि आसनेथी रहेता वीरप्रभु मुख आदि काई पण अंग पर विकार थवा देता नहि. हिलेआक अने परलाकनी प्रतिज्ञाथी रहित थईने त्रणे लेआकनां स्वरूपनुं मनायेगपूर्वक चिन्तन करीने धर्मध्यानमां लीन रहेता हता. जो के ते समये भगवान केवळ ज्ञानी न हता पण छद्मस्थ हता, ते पण क्रोध आदि कषाये रहित हता, ममत्व विनाना हता; तेमज शब्द, रूप, गांध, रस अने स्पर्शीरूप एम पांचे इन्द्रियाना विषयमां अनासक्त हता. विशेष रूपथी पेआताना आत्मानुं सामर्थ्य प्रगट करता भगवाने एक वार पग प्रमाद सेब्या नहि. आत्मानी शुद्धिपूर्णांक, सम्यक् मन, वचन अने कायाना व्यापारने पे|ते ज आश्रित करीने भगवान आजीवन निवृत्तिभाववाळा माया विनाना श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवत आवर परिपालन विधि वर्णनम् । / / sU0 93 / / // 261 // Page #280 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्प सूत्रे मञ्जरी ॥ 262 ॥ टीका भगवतो' निवृत्तिभावसम्पन्नः, अमायी-मायावर्जितः समितः ईर्यासमित्यादिपञ्चसमितियुक्तश्च आसीत् । एषः पूर्वोक्तो विधिःकल्पः मतिमताम्मेधाविना माहनेन अहिंसापरायणेन अप्रतिज्ञेन-उभयलोकपतिज्ञारहितेन भगवता "अन्येऽपि मदितरेऽपि मुनयः साधवः एवं मद्वत् ईरताम्-विहरन्तु" इति कृत्वा इति विचार्य बहुश: सर्वथा अनुक्रान्तःअनुसृतः-पालित इति ॥मू-93॥ मूलम्-तए णं समणे भगवं महावीरे लाढदेसाओ पडिणिक्खमै पडिणिक्खमित्ता जेणेव सावत्थी गयरी तेणेव उवागच्छइ, उवागच्छित्ता तत्थ विचित्तेणं तबोकम्मेणं अप्पाणं भावेमाणे दसमं चाउम्मासं ठिए । तत्थ णं अट्ठमतवेणं एगराइयं भिक्खुपडिमं पडिवन्ने झाणं झियाइ । तत्थवि दिव्वे माणुस्से तेरिच्छे नाणाविहे उवसग्गे सम्मं सहै । एवं विहेण विहारेण विहरमाणे भगवं एगारसं चाउम्मासं वेसालीए णयरीए ठिए, तो पच्छा सुसुमार णयरं समणुपत्ते, तओ णं विहरमाणे कोसंबीए णयरीए समोसरिए । तत्थ णं सयाणीओ राया। मिगावई म्हिसो। तीए विजया प्द्दिहारिया। वाइणामओ ध्म्म्पाल्गो। गुत्तणामा अमच्चो तस्स नंदा भज्जा, सा साविया आसी। अमू मिगावईए रायमहिसीए सही होत्था। तत्थ णं भगवं पोससुद्धाए पडिवयाए दबखेत्तकालभावं समस्सिय तेरसवत्थु समाउलं इमं एयारूचं अभिग्गहं अभिग्गही । तं जहा-दव्वओ सुप्पकोणे 1, बल्फियामासा 2 होजा। खेत्तओ दाइया कारागारे ठिया 3, तत्थवि देहलीए 4, उवविद्वा 5, सा पुण एर्ग पायं बाहि एणं पायं अंतो किच्चा ठिया 6 भवे । कालो तैयाए पोरिसीए अन्नभिक्खायरेहिं निव्वत्तेहिं 7, भावओ दाइया कयकीया दासित्तं पता रायकन्ना 8, निगडबद्धहत्थपाया 9, मुंडियमत्थया 10, बद्धकच्छा 11, अट्ठमतवजुत्ता 12, अस्सणि मुयमाणा 13 होज्जा। एयारिसेण अभिग्गहेण जै आहारो milissai to पारणगं करिस्सामि, अन्नहा छम्मासीतवं करिस्सामिति कटु भगवं भिक्खवाए अडै । भगवो सो अभिग्गहो न कत्थइ परिपुण्णो हवै । / 094 ॥ निवृत्तिभाव से सम्पन्न, माया से रहित और पाच समितियों से युक्त र्हे। यह विधि मेधावी, अहिंसापरायण और इहलोक-परलोक संबंधी प्रतिज्ञा से रहित भगवान् ने 'अन्य मुनि भी इसी प्रकार इस आचारका पालन करें' इस प्रकार विचार कर इस आचार का पूरी तरह पालन किया ॥ 093 / / / अने पांच समितिएथी युक्त रह्या. आ प्रमाणे मेधावी, अहिंसापरायण अने ईहलेक-परलेक संबंधी प्रतिज्ञाथी रहित भगवाने "बीजा मुनिए पण आ रीते आ आचारनुं पालन करे" एम विचारीने आ आचारनुं संपूर्ण ते पासन (2063) vrnnnm। suu093|| // 262 // श्री कल्प सूत्र: 02 Page #281 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 263 ॥ Shi Shi Zhen Zi छाया - ततः खलु श्रमणो भगवान् महावीरो लाटदेशात् प्रतिनिष्क्राम्यति, प्रतिनिष्क्रम्य यत्रैव श्रावस्ती नगरी तत्रैव उपागच्छति, उपागम्य तत्र विचित्रेण तपःकर्मणा आत्मानं भावयन् दशमं चातुर्मासं स्थितः । तत्र खलु अष्टमतपसा एकरात्रिकीं भिक्षुप्रतिमां प्रतिपन्नो ध्यानं ध्यायति । तत्रापि दिव्यान् मानुषान तैरवान् नानाविधान् उपसर्गान् सम्यग् सहते । एवं विधेन विहारेण विहरन् भगवान् एकादशं चातुर्मासं वैशाल्यां नगर्यो स्थितः । ततः पश्चात् शिशुमारं नगरं समनुप्राप्तः । ततः खलु विहरन् कौशाम्ब्यां नगर्या समवसृतः । तत्र खलु आरात् राजा । मृगावती महिषी । तस्या विजया प्रतिहारिका । वादि नामको धर्मपालकः । गुप्तनामा श्रमात्यः; तस्य नन्दा भार्या । सा श्राविकाऽऽसीत् । असौ मृगावत्या राजमहिष्याः सखी बभूव । तत्र खलु भगवान् पौष मूल का अर्थ - ' तर णं' इत्यादि । तत्पश्चात् श्रमण भगवान् महावीर लाट देश से विहार करके जहा~ श्रावस्ती नगरी थी वहा~ प्धारे। पधार कर विचित्र प्रकार के तपः कर्म से आत्मा को भावित करते हुए दसवा~ चउमासा वहा~ किया। वहा~ अष्टमभक्त (तेले) के साथ एक रात्रि की भिक्षुप्रतिमा को अंगीकार करके भगवान् ने ध्यान किया । वहा~ भी देवों संबंधी, मनुष्यों संबंधी तथा तिर्यंचों संबंधी नाना प्रकार के उपसर्गों को bhalIbhA~ti सहन किया। इसी प्रकार के बिहार से विहरते हुए भगवान् ने ग्यारहवें चतुर्मास वैशाली नगर में किया । तदनन्तर शिशुमार नगर में प्धारे। शिशुमार नगर से विहार करके कौशाम्बी नगरी में प्धारे। वहा~ शतानीक राजा था। मृगावती महारानो थी। विजया नामकी महारानी की द्वारपालिका थी । राजा का वादी नामक धर्माध्यक्ष था, और गुप्त नामक अमात्य था । अमात्य की पत्नी का नाम नन्दा था । वह श्राविका थी । वह राजरानी मृगावती की सखी थी। भूजना अर्थ - 'तपणं' धत्याहि श्रमाभु लगवान महावीर, बाटदेशमांथी बिहार री, श्रावस्ती नगरीमां पधार्या. संयम-तप विगेरेथी आत्माने भावित करी दशमुं चातुर्मास त्यां कर्युं. अहिं अड्रेमनुं' तप आदरी, एक रात्रीनी भिक्षुपडिमा अंगीकार करी, ध्यानमग्न थया. अहिं पण, देव-मनुष्य-तिय चाना उपसगेउ भली भ्रांतिथी तेमणे सहन कर्या. आ प्रकारे विचरतां, अग्यारमुं चउमासु.वैशाळी नगरीमां तेमणे कर्युं. त्यारबाद शिशुमार नामना नगरमां ते पधार्या अने शिशुमार नगरथी विहार करी, कौशाम्बी नगरीमां, तेमनुं आगमन थयुं. आ कौशाम्बी नगरीमां. शतानीक नामे राजा राज्य करता हता. तेने मृगावती नामनी राणी हती. आ राणीने विक्या नामनी अगरक्षिम हती. रामने 'वाही' नामनो धर्माध्यक्ष हतो. अने 'गुप्त' नामनो अमात्य हतो. अमात्यनी पत्नीनुं नाम 'नंदा' हतुं आ नंदा श्राविका हती, अने महाराणी मृगावतीनी म्हेनपणी हती. श्री कल्प सूत्र : 02 Yan कल्प मञ्जरी टीका भगवतोऽभिग्रह वर्णनम् । ॥suu094॥ ॥ 263 // Page #282 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 264 ॥ Yan Ju You Gan Huan Ji De Guo Zi Yan Yan Zhen Yan Yi शुद्धायां प्रतिपदि द्रव्यक्षेत्रकालभावसमाश्रित्य त्रयोदशवस्तुसमाकुलम् इममेतद्रपम् अभिग्रहमभ्यगृह्णात् । तद्यथा" द्रव्यतः शूर्पकोणे 1, वाष्पिता माषा 2, भवेयुः । क्षेत्रतो दायका कारागारे स्थिता 3, तत्रापि देहल्या 4, मुपविष्टा 5, सा पुनरेकं पादं बहिः एकं पादमन्तः कृत्वा स्थिता 6 भवेत् । कालतः तृतीयस्यां पौरुष्याम् अन्यभिक्षाचरेषु निवृत्तेषु 7, भावतः दायिका क्रयक्रीता दासीत्वं प्राप्ता राजकन्या 8 निगडबद्धहस्तपादा 9 मुण्डितमस्तका 10, बद्धकच्छा 11 अष्टमतपोयुक्ता 12 अश्रूणि मुञ्चन्ती 13 भवेत् । एतादृशेन अभिग्रहेण यदि आहारो मिलिष्यति, तदा पारणकं करिष्यामि, अन्यथा षण्मासीतपः करिष्यामि " इति कृत्वा भगवान् भिक्षार्थाय अटति । भगवतः सोऽभिग्रहो न कुत्रापि परिपूर्णो भवति । | 094 ॥ भगवान् ने पौष शुद्ध प्रतिपद् के दिन द्रव्य क्षेत्र काल भात्रका आश्रय लेकर तेरह बोलोंवाला यह अभिग्रह धारण किया - द्रव्य से (1) सूप के कोने में, (2) उबाले हुए ur3अद हों; क्षेत्र से - (3) देनेवाली कारागार में हो, (4) कारागार में भी देहली पर हो, (5) सो भी बैठी हो, (6) वह भी एक पैर बाहर और एक पैर भीतर करके बैठी हो; काल से (7) तीसरे प्रहर में अन्य भिक्षाचरों के लौट जाने पर भाव से(8) दायिका खरीदी हुइ हो, दासी बन गई हो मगर राजकुमारी हो, (9) उसे हाथों-पैरों में ber3I हो, (10) सिर मुंर्3A हो, (11) कांछबंधी हो, (12) तेले के तप से युक्त हो और (13) A~sU बहा रही हो । इस प्रकार के अभिग्रह से यदि आहार मिलेगा तो पारणा करूंगा, अन्यथा छह मास का तप करूंगा । ऐसा प्रभुए पाष सुद एकमना, दिवसे, द्रव्य-क्षेत्र-काल अने भावनो विचार करी, तेर खेलवाळा अभिग्रह धारण कर्या. आ अभिग्रहनी शरत नीचे मुजबनी हती : जो केई व्यक्ति नीचेना आचार सहित मालुम पडे ते हुं मारा तपनुं पारणुं करीश. नहितर आ तपने छ महिना सुधी खेंची, छ मासिक तपनी आराधना करीश. (1) द्रव्यथी सूपडाना खूणामां (2) खाफेलां अडद होय, (3) आपवावाली व्यक्ति कारागारमां पूराई होय (4) कारागारमां डेली पर हाय, (5) ते पण बेठी हाय (6) तेने एक पग उंबरानी बहार अने एक पग उंबरानी अंदर हाय (7) अन्य भिक्षार्थिओ गया पछीना त्रीजो प्रहर चालता हाय, (8) आपनार व्यक्ति वेचाती लेवाएली होय, दासी तरीके तेनु जीवन होय, अने मूळमां ते राजकुमारी होय, (9) तेना हाथ-पगमां बेडीनु बधन हाय, (10) तेनुं माथु मुंडावेल होय (11) तेना कच्छ बांधेला हाय (12) ते अठ्ठम तपथी युक्त हेआय (13) ते मखामांथी आंसुना प्रवाह वहेवडावती हाय ! उपरक्त शरत मुजब, यथार्थ आहार मळे, ताज तपतुं पारणुं करी, ते आहारने शीराथे भागववे. श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवतोस्भिग्रह वर्णनम् । / / sU0 94 / / // 264 // Page #283 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 265 ॥ मञ्जरी टीका टीका-'तए णं समणे भगवं' इत्यादि । ततः लाट देशविहरणानन्तरं खलु श्रमणो भगवान महावीरो लाट देशात् प्रतिनिष्क्राम्यति-प्रतिनिःसरति, प्रतिनिष्क्रम्य प्रतिनिस्मृत्य यत्रैव श्रावस्ती नगरी तत्रैव उपागच्छति, उपागम्य तत्र श्रावस्त्यां नगया, विचित्रेण-अनेकप्रकारेण तपःकर्मणा तपश्चरणेन आत्मानं स्वं भावयन् वासयन् दशमं चातुर्मासं स्थित्ः। तत्र-अष्टमतपसा अष्टमभक्तेन एकरात्रिकीम् एकस्यां रात्रौ भवाम् भिक्षुमतिमां-मुनेरभिग्रहविशेषम् प्रतिपन्नो ध्यानं ध्यायति-करोति । तत्रापि भगवान् श्रीमहावीरस्वामी दिव्यान् -देवकृतान्-मानुपान्मनुष्यकृतान् तैरश्चान-तिर्यकृतान् नानाविधान् बहुपकारन् उपसर्गान् सम्यक् सहते क्रोधाभावेन । एवंविधेन-पूर्वोक्तप्रकारेण विहारेण विहरन्ग्रामानुग्रामं विचरन् भगवान-श्रीवीरस्वामी एकादशं चातुमासम् वैशाल्यां नगर्या स्थित्ः। ततः पश्चात्-चतुर्माससमाप्त्यनन्तरं भगवान-शिशुमारं नगरं समनुमाप्तः= अभिग्रह करके भगवान् भिक्षा के लिये भ्रमण करते थे, मगर वह अभिग्रह कहीं पूरा नहीं होता था ॥suu094॥ टीका का अर्थ-लाट देश में विचरण करने अनन्तर श्रमण भगवान् महावीरने लाट देश से विहार किया। विहार करके जहा~ श्रावस्ती नामकी नगरी थी, वहा~ प्धारे। और अनेक प्रकार के तपश्चरण से अपनी आत्मा को भावित करते हुए भगवान ने दसवा चउमासा वहीं किया। वहा~ पर भगवान् ने अष्टमभक्त (तेले) की तपस्या के साथ एक रात में पूर्ण होने वाली भिक्षुपतिमा-मुनि के विशिष्ट अभिग्रह को अंगीकार करके ध्यान किया। वहा~ भी भगवान् श्रीमहावीरने देवकृत, मनुष्यकृत और तिर्यचकृत तरह-तरह के उपसर्गों को विना क्रोध के सहन किये । इसी प्रकार के विहार को अंगीकार करके एक gA~va से दूसरे gA~va विचरते हुए भगवान् वीर प्रभुने ग्यारवा चउमासा वैशाली नगरी में किया । चउमासे की समाप्ति के पश्चात् नहितर, ते तपनी वृद्धि करी, छमास सुधी खेंची जवुं, एवुं भगवाने मनथी नक्की कर्युं हतुं. आ अभिग्रह धारण करी, भिक्षाथे फरतां हता. परंतु तेनी पूर्तिने वेग नहीं बनतां तेमनुं आहार अर्थेनुं परिभ्रमण चालु 2हयुं. (sU094) टीकाने अर्थ-लाटदेशमां विचरण कर्या पछी श्रमण भगवान महावीरे लादेशमांथी विहार कर्यो. विहार करीने ज्यां श्रावस्ती नगरी हती त्यां पधार्या. त्यां अनेक प्रकारनी तपश्चर्या करीने पिताना आत्माने भावित करता भगवाने त्यां ज दसमुं चोमासुं कर्युं. त्यां भगवाने अष्टभक्त (अठ्ठम)नी तपस्यानी साथे एक रातमां पूर्ण थनारी भिक्षप्रतिमा-मुनिना विशिष्ट अभिग्रहने अंगीकार करीने ध्यान धर्युं. त्यां पण भगवान श्री महावीरे देवकृत, मनुष्यकृत अने तियचकृत जातजातना उपसर्गो क्रोध कर्या विना सहन कर्या. आ प्रमाणे विहारने अंगीकार करीने एक गामथी बीजे गाम विचरता भगवान वीरप्रभुए वैशाली नगरीमां भगवतः तपश्चर्या vrnnnm। su094॥ sU0 265 // श्री कल्प सूत्र: 02 Page #284 -------------------------------------------------------------------------- ________________ श्रीकरण कल्पमञ्जरी रीका ॥ 266 ॥ विहारानुक्रमेण गतवान् । ततः खलु विहरन् भगवान् श्रीवीरस्वामी कौशम्ब्यां नगया smvstH। tatra khalu शतानीको नाम राजा आसीत् । तस्य मृगावती नाम महिषीराज्ञी, तस्याः मृगावत्याः विजया नाम प्रतिहारिकाः द्वारपाली, तस्य शतानीकराजस्य वादि नामको धर्मपालका धर्माध्यक्षः गुप्तनामा च अमात्यः मन्त्री आसीत्। तस्य-गुप्तनाम्नो मन्त्रिणो नन्दा नाम भार्या, सा नन्दा श्राविका श्रमणोपासिको आसीत् । असौ= नन्दा मृगावत्याः राजमहिष्याः सखी वयस्या बभूव । तत्र कौशाम्ब्यां नगया खलु भगवान् श्रीवीरस्वामी पौषशुद्धायां-पौषमासस्य शुक्लपक्षीयायां प्रतिपदितिथौ ट्रव्यक्षेत्रकालभावं समाश्रित्य त्रयोदशवस्तु समाकुलंन्त्रयोदशवस्तु युक्तम् इममेतद्रपं वक्ष्यमाणलक्षणम् अभिग्रहम् अभ्यगृह्णात् स्वीकृतवान् । तद्यथा-तत्र प्रथमं द्रव्यतोऽभिग्रहः प्रदयेते-शूर्पकोणे 1 स्थिता बाष्पिता: स्विन्ना माषा:-'बाकुला' इति प्रसिद्धाः 2 भवेयुः, क्षेत्रतोऽभिग्रहः-दायिकाभिक्षादात्री कारागारे स्थिता 3 भवेत्-तत्रापि कारागारेऽपि देहल्यां ग्रहद्वारे उपविष्य-आसीना 5 भवेत् , वीरप्रभु चलते-चलते शिशुमार नगर में प्धारे। तदनन्तर भगवान् कौशाम्बी नगरी में प्धारे। कौशाम्बी नगर में शतानीक नामक राजा था। मृगावती नामक उनकी रानी थी। मृगावती की द्वारपालिका का नाम विजया था। शतानीक राजा का विजय नामक धर्माध्यक्ष था और गुप्त नामक मंत्री था। गुप्त नामक मंत्रीकी पत्नीका नाम नन्दा था। नन्दा श्राविका थी और रानी मृगावती की सहेली थी। वीर भगवान ने पौष मास के शुक्ल पक्ष की प्रतिपदा तिथि में द्रव्य, क्षेत्र, काल, भावकी अपेक्षा, तेरह बातों से युक्त इस प्रकार का अभिग्रह धारण किया । पहेले द्रव्य की अपेक्षा से अभिग्रह बतलाते हैं(1) सूप (छाजले) के कोने में, (2) उबाले हुए ur3अद अर्थात् बाकले हों; क्षेत्र से अभिग्रह बतलाते हैं(3) भिक्षा देने वाली कारागार में स्थित हो, (4) कारागार में देहली-दरवाजे पर हो (5) सो भी बैठी हो, अगियारमुं चोमासुं कर्युं. चोमासुं पूर्ण कर्या पछी वीरप्रभुए विहार करता करता शिशुमार नगरमां पधार्या. त्यारबाद भगवान कौशाम्बी नगरीमां पधार्या. कौशाम्बी नगरीमां शतानीक नामना राजा हता. तेमने मृगावती नामनी राणी हती. मृगावतीनी द्वारपालिकानुं नाम विजया हतुं. शतानीक राजानो वादी नामने धर्माध्यक्ष हतुं अने गुप्त नामे मंत्री हता. गुप्त नामना मंत्रीनी पत्नीनुं नाम नन्दा हतुं. नन्दा श्राविका हती अने राणी मृगावतीनी बेनपणी हती. वीरभगवाने पोष मासना शुकल पक्षनी पडवेनी तिथिए, द्रव्य, क्षेत्र, काल अने भावनी अपेक्षाए तेर बाबते वाळो आ प्रकारने अभिग्रह धारण कर्यो. पहेला द्रव्यनी अपेक्षाए अभिग्रह बतावे छे-(1) सूपडाना खूणामां (2) बाफेला अडद एटले के बाकळा देय; क्षेत्रथी अभिग्रह बतावे छे-(3) भिक्षा देनारी व्यक्ति कारागारमां रहेल हाय (4) कारागारमां पण दरवाजाना उंबरामां होय (5) ते पण बेठेल होय (6) वळी एक पग उंबरा बहार भगवतो' भिग्रह र वर्णनम् । ॥ 094 ॥ ॥ 266 // रीझ श्री कल्प सूत्र: 02 Page #285 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमन्जरी ॥ 267 ॥ टीका सा पुनः एकं पादं चरणं बहिः-देहलीतो बहिः प्रदेशे एकम् अपरं पादम् अन्तः अभ्यन्तरप्रदेशे कृत्वा स्थिता 6 भवेत् । कालतोऽभिग्रहः-तृतीयस्यां पौरुष्यां-तृतीयपहरे अन्यभिक्षाचरेषु निवृत्तेषु-परावृत्यगतेषु सत्सु 7, भावतोऽभिग्रहः-दायिका-भिक्षायादात्री क्रयक्रोता-मूल्यगृहीता तथा-दासीत्वं प्राप्ता-दासीभूता राजकन्या भवेत् 8 सा पुन: निगडबद्धहस्तपादा-निगाडितकरचरणा 9 तथा-मुण्डितमस्तका-केशापनयतो मुण्डितशिरा 10, बद्धकच्छा 11 अष्टमतपोयुक्ता अष्टमभक्तरूपतपस्यान्विता 12, अश्रूणि मुश्चन्ती 13 भवेदिति । एतादृशेन-एवंविधन अभिग्रहेण यदि आहारो मिलिष्यति तदा पारणकं करिष्यामि, अन्यथा-त्रयोदशवस्तुषु कस्यापि वस्तुनोऽभावेऽभिग्रहापूरणे पष्मासीतपः-पाष्मासिकं तपः अनशनरूपं करिष्यामि' इति कृत्वा एतन्मनसिकृत्य भगवान् भिक्षार्थाय-भिक्षार्थम् कौशाम्ब्याः प्रतिगृहम् अटतिभ्रमति, किन्तु भ्रमतो भगवतः सः त्रयोदशवस्तुयुक्तोऽभिग्रहः कुत्रापि क्वचिदपि गृहे परिपूर्णों न भवति ॥suu094॥ (5) वह भी एक पैर देहली से बाहर निकाले हो और दूसरा पैर देहली के भीतर करके बैठी हो, काल से अभिग्रह बतलाते हैं-(7) तीसरे पहर अन्य भिक्षाजीवियों के लोट कर चले जाने पर, भाव से अभिग्रह बतलाते हैं-(8) भिक्षा देने वाली खरीदी हुई हो, दासी बनी हो मगर राजाको कन्या हो, (9) उसके हाथों-पैरों में ber3इया par3I हों, (10) मस्तक मुंडा हुआ हो, (11) कांछ bA~dhI हुई हो, (12) तेले की तपस्या से युक्त हो और (13) आसू बहा रही हो। इस प्रकार के अभिग्रह से अगर आहार मिलेगा तो मैं पारणा करूंगा, इन तेरह बोलों में से किसी भी एक की कमी होगी और अभिग्रह पूरा न होगा तो छह मासी तपस्या क्रूण्गा। इस प्रकार मन ही मन में निश्चय करके भगवान् भिक्षाके लिए कौशाम्बी के घर-घर में परिभ्रमण करते थे, परन्तु किसी भी घर में यह तेरह बोल का अभिग्रह पूर्ण नहीं होता था ॥suu094॥ मूकेल होय अने बीजो उंबरानी अंदर राखीने बेठी होय, काळथी अभिग्रह बतावे छे-(7) त्रीजा पहोरे भिक्षकोना पाछा फर्या बाद, भावथी अभिग्रह बतावे छे-(8) भिक्षा देनारी व्यक्ति खरीदायेल होय, राजानी कन्या होवा छतां दासी बनी होय (9) तेना हाथपगमां बेडियो नाखेली होय, (10) माथुं मूडेलुं होय (11) कछोटे बांधेले होय (12) अठ्ठमनी तपस्या सहित होय (13) आंखमांथी आंसु वहेता होय; आ प्रमाणेना अभिग्रहथी जे आहार मळशे ते हुं पारणुं करीश आ तेर बेलमांथी एकनी पण खामी हशे अने अभिग्रह पूर नहीं थाय ते छमासी तपस्या करीश. आ प्रमाणे मनोमन निश्चय करीने भगवान भिक्षा माटे कौशाम्बीना घरे घरे परिभ्रमण करता ता, 5 घरभा मा 2 बासना ममिय पू थानतो . (sU084) भगवतो' भिग्रह वर्णनम् । ॥suu094॥ ARTHRITICICIA // 267 // श्री कल्प सूत्र: 02 Page #286 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 268 ॥ कल्पमञ्जरी टीका मूलम-एवं पैदिणं भगवं अडमाणं पासिय लोगा अण्णं मणं वितकेंति, तत्थ केइ एवं vayaMti'esa णं भिक्खू पैदिणं अडै, ण उण भिक्खं गिहै, एत्य केणवि कारणेण हायव्वं' / केइ वयंति-'उम्मत्तणेण भ्मि'| अवरे व्यंति-अयं कस्स वि रणो गुत्तयरो किंपि विसिढे कज्जमुद्दिसिय अद्दि। अण्णे वयंतिचोरोऽयं, चोरियमुद्दिसिय अद्दि। एगे वयंति-'एसो चरिमो तित्थयरो अभिग्गहेण अद्दी'| तो पच्छा सव्वे जणा जाणिसु जं एस णं तेलुकनाहे सबजगजीवहियगरे समणे भगवं महावीरे दुक्करदुक्करेणं अभिग्गहेणं अडै । मंदभग्गा अम्हे जंणं एरिस्स महापुरीसस्स अभिग्गहं पूरिऊ न स्क्कामो। एवं अडमाणस्स भगवओ पंचदिवसोणा छम्मासा वीइक्व्ण्ता। तए णं बीए दिवसे लोहनिगडबंधणतोडणपडिनिहित्तम्मि अणाइकालीणभवबंधणतोडणं काऊं लोहयारद्वाणीए भगवं धणावहसेट्ठिणो गिहे चंदणवालाए अंतीए समणुपत्ते । तं दट्टणं सा चंदणा हतुवा चित्तमाणंदिया हरिसवसविसप्पमाणहियया चितेइ "अहो पत्तं मए पत्तं, किंचि पुण्णं म्म्त्थिवि। जं इमो अतिही पत्तो, कप्परुक्खो ममंगणे" ॥ 9 ॥ त्ति चिंतिय भगवं पत्थेइ-नोचियं इमं भत्तं भदंतस्स, तहवि जै कप्पणिजं तो ममोवरि किवं काऊं गिज्झौ । तए णं से भगवं तत्थ बारस पयाणि पडिपुण्णाणि पासइ, अस्सुरूवं तेरसमं पयं न पासइ, तो भगवं पडिणियहै । पडिणियहमाणं भगवं दट्टणं चंदणा परिचितेइ "आगो भगवं एत्थ, पच्छा एसो निय्हिओ। किंदुकम्मं मए चिणं, जस्सिमं एरिसं फलं" ॥ 9 ॥ ____ अहं केरिसी अधण्णा अपुष्णा अकयत्था अकयपुष्णा अकयलक्खणा अकयविहवा कुलद्धेणं मए जम्मजीवीयफले, जीए इमा एयारूचा दुहपरंपरा लद्धा पत्ता अभिसमन्नागया । मम अट्ठमतवपारणगे समागो एयारिसो गहियभिग्गहो महामुणी महावीरो भगवं अपडिलाभित्री चेव प्द्दिन्निय्त्तो। गिहागनो कप्परुक्खो हत्थाओ अव्स्रिओ। हत्थगयं वज्जरयणं नटुंत्ति कुटु सा चंदणावालाए रोइउमार्भी। तए णं भगवं तेरसमं वयं पडिपुण्णं विण्णाय पडिणियट्टिय चंदणबालाए हत्थाप्रो बप्फिय मासे करपत्ते पडिगहिय पारणं कासी। तेणं कालेणं तेणं समएणं तस्स णं धणावहसेहिस्स गिहंसि देवेहिं पंचदिव्वाइं प्ग्द्दीक्याई। तं जहावसुहारावुढा 1, दसद्धवन्ने कुसुमे णिवाइए 2, चेलुक्खेवे कए 3, आयाओ दुंदुहीओ 4, अंतरा वियणं आगासंसि अहो दाणं अहो दाणंतिघुट्टे य 5 / देवा जयजय सई पौंजमाणा चंदणबालाए महिमं करिंसु । तीए निगडबं का अभिग्रहार्थ मटमानस्य भगवत विषये lokavitarka vrnnnm| suu094|| // 268 // श्री कल्प सूत्र: 02 Page #287 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥269 ॥ Jiang Jiang gia हत्थपाया वलय णेउरसमलंकिया जाया, केसपासो सुंदरो समुन्भूओ । तीए सव्वं सरीरं नाणाविहवत्थालंकारविभूसियं संजायें । सव्वत्थ हरिसपगरिसो जाओ। देवदुंदुहिज्झुणि सुणिय लोगा तत्थ आगंतूण चंदणबालं थुसु, घणावहसेठस्स घण्णवार्य दलमाणा तन्भज्जं मूलं निंदिसु । तं सोऊण चंदणवाला लोगे निवारेमाणी वदीअ - भो लोगा ! एवं मा वयंतु मम उ एसेव मूला माया अणंतोवगारिणी अत्थि, जप्पभावेण अज्जमए एरिसे सुअवसरे लद्धे पत्ते अभिसमन्नागए ति ॥ 095 ॥ छाया -- एवं प्रतिदिनं भगवन्तमदन्तं दृष्ट्वा लोका अन्योऽन्यं वितर्कयन्ति तत्र केचिदेवं वदन्ति - ' एष खलु भिक्षुः प्रतिदिनमटति न पुनर्भिक्षां गृह्णाति, अत्र केनापि कारणेन भवितव्यम् । केचिद्वदन्ति - " उन्मत्तत्वेन भ्रमति" / अपरे वदन्ति - अयं कस्यापि राज्ञो गुप्तचरः किमपि विशिष्टं कार्यमुद्दिश्य अटति । अन्ये वदन्ति चौरोऽयं चौर्यमुद्दिश्य अटति । एके वदन्ति - 'एष चरमस्तीर्थकरोऽभिग्रहेणाटति' ततः पश्चात् सर्वे जना अजानन् - यद् एष खलु त्रैलोक्यनाथः सर्वजगज्जीवहितकरः श्रमणो भगवान् महावीरो दुष्कर दुष्करेणाभिग्रहेणाटति, मन्दभाग्या वयं यत् मूल का अर्थ - ' एवं ' इत्यादि । इस प्रकार प्रतिदिन परिभ्रमण करते हुए भगवान् को देखकर लोग परस्पर तर्कणा करते थे। उनमें से कोइ कहते यह भिक्षु प्रतिदिन परिभ्रमण करता है, किन्तु भिक्षा नहीं लेता। इसमें कोई कारण होना चाहीए। कोई कहते - पागलपन के कारण घूमता है। दूसरे कहते - यह किसी राजा का जासूस है। किसी विशेष कार्य को लेकर घूम रहा है। कोई कहते यह चोर है, और चोरी करने के उद्देश से घूम रहा है । कोई कहते - यह अन्तिम तीर्थकर हैं, अभिग्रह के कारण घूमते हैं। तत्पश्चात् सभी जनों को ज्ञात हो गया कि यह तीन लोक के नाथ, जगत् के समस्त जीवों के हितकारी, श्रमण भगवान् मूळना a--व' इत्यादि. आ प्रमाणे प्रतिदिन भ्रमण करतां भगवानने जोई, लेआकेआ तर्कवितर्क करवा लाग्या. लेकेना केटलाक भाग खेलता हता के, आ भिक्षु हंमेशां फर्या करे छे परंतु भिक्षा लेता नथी, माटे काई पण कारण होवुं जोइए. काइ काई ता खेआलता हता के पागल थई जवाने कारणे घूम्या करे छे. कोई कोई एम पण खेलता हता के राजाना जासुस छे; जेथी कोइ विशिष्ट कार्यंने माटे अहिं तहिं कर्या करे छे. कोई काइ ते एम पण खेलता के आ साधु चार छे, अने चारी माटे चारे तरफ जोया करे छे. कोई काइनु एलवुं एम पण थतु के आ छेल्ला तीर्थंकर छे अने पेताना अभिग्रह पार पाडवा आवी रीते गमनागमन कर्या करे छे. लाखा वखत पछी दरेकना जाणवामां आव्युं के आ भिक्षु trileAkInAtha che. जगतना सर्व जीवाना हितकारी श्रमण भगवान महावीर छे. अने पे|ताना अभिग्रहनी पूर्ति माटे करे छे पण अभिग्रह पूरा थता लागता नथी. श्री कल्प सूत्र : 02 Cang Bing Shi ###Bao Tao Tao Shi Shi Wu Wu Wu Wu kalpa मञ्जरी टीका अभिग्रहार्थ मटमानस्य भगवत विषये लोकवितर्क वर्णनम् । / / sU0 95 / / // 269 // Page #288 -------------------------------------------------------------------------- ________________ श्रीकल्प मञ्जरी टीका ॥ 270 ॥ खलु ईदृशस्य महापुरुषस्याभिग्रहं पूरयितुं न shknumH'| एवमटतो भगवतः पञ्चदिवसोनाः षण्मासा व्य्तिक्रान्ताः। ततः खलु द्वितीये दिवसे लोगनिगडबन्धनत्रोटनप्रतिनिधित्वे अनादिकालीनभवबन्धनत्रोटनं कर्तु लोहकारस्थानीयो भगवान् धनावह श्रेष्ठिनो गृहे चन्दनवालाया अन्तिके समनुमाप्तः, तं दृष्ट्वा सा चन्दना हष्टतुष्टा चित्तानन्दिता हर्षवशविसर्पहृदया चिन्तयति-- "अहो पात्रं मया प्राप्त, किञ्चित् पुण्यं म्मास्त्य्पि। यदयम् अतिथिः प्राप्तः, कल्पवृक्षो ममाङ्गणे" ॥ 9 ॥ इति । चिन्तयित्वा भगवन्तं प्रार्थयति-"नोचितमिदं भक्तं भदन्तस्य, तथापि यदि कल्पनीयं तदा ममोपरि कृपां कृत्वा गृह्न्नातु"| ततः खलु स भगवांस्तत्र द्वादशपदानि प्रतिपूर्णानि पश्यति अश्रुरूपं त्रयोदशं पदं न महावीर हैं, और अतीव दुष्कर अभिग्रह के कारण भ्रमण कर रहे हैं। हम लोग मन्दभाग्य हैं कि ऐसे महापुरुष के अभिग्रह को पूरा नहीं कर स्क्ते। इस प्रकार भगवान् को घूमते-घूमते pA~ca दिन कम छ माह हो ग्ये। तब दूसरे दिन लोहे की बेडियों को tor3अने के स्थानापन्न अनादि कालीन संसार-बंधनों को tor3अने के लिए लोहकार के समान भगवान धनावह सेठ के घर में चन्दनवाला के समीप फुण्चे। भगवान् को देखकर चन्दना हृष्ट-तुष्ट हुई। उसके चित्त में आनन्द हुआ। हर्ष से उसका हृदय विकसित हो ग्या। वह सोचती है "किंचित पुण्य शेष है मेरा, मुझे मिले यह पात्र महान । अतिथि रूप में कल्पवृक्ष ही, उग आया ओण्गन-उद्यान" ॥ इस प्रकार विचार कर उसने भगवान से प्रार्थना की- यह भोजन भगवान् के योग्य नहीं है, तथापि यदि कल्पनीय हो, तो हे भगवान् । मुझ पर कृपा करके ग्रहण कीजीए|' तब भगवान ने वहा~ बारह बोलों का आ प्रकारे अवरजवर करतां छ महिनामां पांच दिवस ओछा एटले समय पसार थई गये. आ व्यतीत वखतना बीजे ज दिवसे कई एक घेर आहार अर्थे जई पहोंच्या, ते त्यां लोढानी बेडिएथी बंधाएल स्थितिमां चंदनबाला नामनी कोई एक कुमारिकाने तेमणे धनावह शेठना मकानमां जई भगवान जाणे साक्षात् लोखंडनी बेडी, तेडवाने बदले अनादि कालिक संसारनी बेडीने तेडवावाळा लुहार आव्या न होय ! तेम चंदनबाला भगवानने जोई हर्षथी पुलकित थई. तेना चित्तमां आनंद व्यापी गयो. तेनुं हृदय विकसित थयुं अने ते विचारवा लागी के "हजु में पाप करतां पाछुं वाळीने जोयुं छे के शेष पुण्यना प्रतापे आवा महानपात्र मारी पासे आवी चडया ! जाणे आ अतिथि रूपमां कल्पवृक्ष ज मारा आंगणा रूपी उद्यानमां उगी नीकळ्युं. आ प्रकारे विचारी तेणी ए प्रभुने प्रार्थना करी के हे भग वान ! आ भोजन ग्रहण करवा ग्य नथी, छतां ka95वा योग्य होय ते हे भगवान, आप महेरबानी करी ले कार मेवी भारी प्रार्थना छे. अभिग्रहपूर्तयेष्टतः म चन्दनबाला समीपेष्ट् गमन वर्णनम् । su095॥ ॥ 27 // श्री कल्प सूत्र: 02 Page #289 -------------------------------------------------------------------------- ________________ म श्रीकल्प सूत्रे ॥ 271 ॥ टीका दृष्ट्वा पश्यति, ततो भगवान् प्रतिनिवर्तते । प्रतिनिवर्तमानं भगवन्तं दृष्ट्वा चन्दना परिचिन्तयति ___"आगतो भगवानत्र, पश्चादेष निवृत्त्ः। किं दुष्कर्म मया चीर्ण, यस्येदमीदृशं फलम्" ॥ 9 ॥ श्रीकल्पाहं कीदृशी अधन्या अपुण्या अकृतार्था अकृतपुण्या अकृतलक्षणा अकृतविभवा, कुलब्धं खलु मया र मञ्जरी जन्मजीवीतफलम् , यया इयमेतद्रपा दुःखपरम्पग लब्धा प्राप्ता अभिसमन्वागता । ममाष्टमतपः परिणके समागत एतादृशो गृहिताभिग्रहो महामुनिमहावीरो भगवान् अपतिलम्भित एवं प्रतिनिवृत्तः गृहाऽऽगतः, कल्पवृक्षो ह्स्ताद्प्सृत्ः। हस्तगतं वज्ररत्नं नष्टमिति कृत्वा सा चन्दनबाला रोदितुमारभत । ततः खलु भगवान् त्रयोदशं पदं पूर्ण होना देखा, किन्तु A~sU रूप तेरह तेरहवा~ बोल नहीं देखते । इस कारण भगवान् वापिस लोटने ल्गे। भगवान् को लौटते देख चन्दना सोचती है भगवन्तं हाय हाय प्रांगण में मेरे, रखकर वरद चरण भगवान् । लौट रहे हैं लोकनाथ यह, मैं कैसी पापों की खान । / चन्दन बालाया मैं कैसी अधन्य हू~, पुण्यहीन हूं। अकृताथ हूं। मैंने पुण्य नहीं किया, मैं मुलक्षणों से हीन हू~, मैंने विभव होम हर्षोल्लासनहीं पाया। मुझे जन्म का और जीवन का भला फल नहीं मिला, जिसने इस प्रकार की दुःखपरम्परा का लाभ vrnnnm। किया, प्राप्ती की और सामना किया। मेरे तेले के पारणक के अवसर पर आये हुए ऐसे अभिग्रहधारी महामुनि ॥ sU095॥ महावीर भगवान् आहार लिए बिना ही लौट गये, जैसे घर में आया हुआ कल्पवृक्ष ही हाथ से चला गया । हाय, हाथ आया हीरा गुम हो ग्या। इस प्रकार विचार कर चन्दनबाला रोने ल्गी। उस समय भगवान ने तेरहवा बोल अहीं भगवाने अभिग्रहनी बार शरते पूर्ण थती जोई, पण तेरमी शरत जोवामां आवी नहि, तेथी भगवान पाछा वळवा लाग्या. भगवानने पाछा फरता जोई चंदनबाला शेक करवा लागी के "आगणे आवेल साक्षात् देवाधिदेव पाछा फरी रह्या छे, हुं केवी अभागणी छुं के हाथमां आवेलुं रत्न खेई बेठी ! हुं खरेखर पाणी छुं, अकृतार्थ छु , पुण्यहीन छुं, विभवहीन छुं, मने मारा जन्म अने जीवननुं शुभ फळ ने मळ्युं. मने अभागणीने जीवनमां दुःखपरंपराओने ज लाभ मळे, मारी ए कमनसीबी छे के मारा अड्डमना पारणे आवेला आवा अभि- ॥ 27 ॥ रही मुनि भगवान महावीर आहार विना पाछा वळी गया. घरमां आवेलुं कल्पवृक्ष हाथमाथी चाल्युं गयुं. अरे! में ते हाथमांथी आवेलुं रत्न गुमाव्युं! आवा प्रकारने शेकविलाप करी चंदनबाला रडवा लागी, अने तेनी आंखमां झळझळीयां आव्यां, चंदनबालानी आंखमां ज्यां आंसुनुं बिंदु देखायुं के भगवान पाछा पधार्या. कारण के कोई श्री कल्प सूत्र: 02 Page #290 -------------------------------------------------------------------------- ________________ कि भी कल्प सूत्रे ॥ 272 ॥ कल्पमञ्जरी टीका प्रतिपूर्ण विज्ञाय प्रतिनिवृत्य चन्दनवालाया हस्ताद वाष्पितमाषान् करपात्रे परिगृह्य पारणमकार्षीत् । तस्मिन् काले तस्मिन् समये तस्य खलु धनावहश्रेष्ठिनो गृहे देवेः पञ्चदिव्यानि प्रकटीकृतानि ! तद्यथावसुधारा दृष्टा 1, दशार्दवर्णानि कुसुमानि निपातितानि 2, चेलोत्क्षेपः कृतः3, आहताः दुन्दुभयः 4, अन्तरापि च खलु आकाशे 'अहोदानम् अहोदानम्' इति घुषितं c। देवा जयजय शब्दं प्रयुञ्जानाः चन्दनवालाया महिमानमकुर्वन् । तस्या निगडवन्धनस्थाने हस्तपादं वलयनपुरसमलङ्कृतं जातम् केशपाशः सुन्दरः स्मुद्भ्त्ः। तस्या सर्व शरीरं नानाविधवस्त्रालङ्कारविभूषितं संजातम् । सर्वत्र ह्र्स्स्प्र्क्र्स्सोजात्ः। देवदुन्दुभिध्वनि श्रुत्वा लोकास्तत्राऽऽगत्य चन्दनबालाप्रस्तुवन् , धनावहश्रेष्ठिने धन्यवादं ददतस्तद्भायर्या मूलामनिन्दन् । तच्छ्रुत्वा चन्दनवाला लोकान् निवारयन्ती अवदत्-'भो लोकाः। एवं मा वदन्तु, मम तु एषैव मूला माता अनन्तोपकारिणी अस्ति, यत्मभावेण अद्य मया ईदृशः अवसरो लब्धः प्राप्तोऽभिसमन्वागत इति suu095॥ पूर्ण हुआ जानकर, लौटकर चन्दनवाला के हाथ से उडद के बाकले करपात्र में ग्रहण कर के पारणक किया। उस काल और उस समय, उस धनावह सेठ के घर में देवोंने पाच दिव्य प्रकट किये । वह इस प्रकार-(1) सोनयो की वर्षा हुई (2) pA~ca रंग के फूलों की वर्षा हुई (3) वस्त्रों की वर्षा हुई (4) दुंदुभियोंको ध्वनि हुई (5) 'आकाश में अहोदान अहोदान' का घोष हुआ। जय-जयकार करके देवोंने चन्दनबाला का महिमा का प्रकाश किया। बेडियों की जगह उसके हाथ-पैर कडों और नूपुरों से अलंकृत हो ग्ये। सुन्दर केशपाश उत्पन्न हो ग्या। उसका समस्त शरीर नाना प्रकार के वखों और अलंकारों से विभूषित हो ग्या। सर्वत्र हर्षका उभार आ ग्या। देवदंदभियों की ध्वनि सुनकर, लोग वहा~ आये और चन्दनवाला की स्तुति करने ल्गे। धनावह सेठ को धन्यवाद देते हुए उसकी पत्नी मूला की निन्दा करने ल्गे। यह सुनकर आंखमां आंसुए तेमना अभिग्रहनी तेरमी शरत हती. तेरेतेर बेल परिपूर्ण थतां भगवाने चंदनबालाना हाथे अडदना बाकळा करपात्रमां स्वीकार्यो अने ए रीते प्रभुए दीर्घ तपश्चर्यानुं पारणुं कर्युं. आ वखते धनावह शेठने त्यां पांच दिव्य प्रगट थया. पांच दिव्य प्रगट थतां देए दुंदुभी ध्वनि साथे जयजयकारनी घेआषण करी अने चंदबालानो महिमा गायो. तेना हाथनी बेडीओना स्थाने सुवर्णमय कंकण अने झाझरेना अल कारे देखायां. तेना माथाना मुंडनने बदले सुंदर केशकलाप दृष्टिगोचर थयो. तेनुं आखु शरीर विविध प्रकारना वस्त्रो अने अलंकारथी विभूषित थयुं. सर्वत्र हर्षनाद थवा लाग्या. देवदुंदुभीने अवाज सांभळी लोके त्यां उभराया अने चंदनबालानी प्रशंसा करवा मंडया. ते वखते लेके धनावह शेठने धन्यवाद अने मूला शेठाणीनी निंदा 1 अभिग्रह पूरणानन्तरं श्रेष्ठिगृहे दिव्यानि प्रकटनादि vrnnnm। 095 ॥ I ||272 / / श्री कल्प सूत्र: 02 Page #291 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥273 ॥ श्रीकल्पमञ्जरी टीका टीका-" एवं पडिदिन भगवं अडमाण" इत्यादि । एवं अनेन प्रकारेण प्रतिदिनं दिने दिने भगवन्तं श्रीमहावीरस्वामिनम् अटन्तंभ्रमन्तं दष्ट्वा लोकाः-जनाः अन्योऽन्य परस्परं वितर्कयन्ति, तत्र-लोकेषु केचित्= कतिपये लोकाः एवं वदन्ति-" एप: अयं खलु भिक्षुः प्रतिदिनम् अटति-भ्रमति, पुनः किन्तु भिक्षां न गृहाति, अत्र प्रतिदिनमटतोऽप्यस्य भिक्षाग्रहणाऽभावे केनापि अस्मदाद्यज्ञातेन कारणेन हेतुना भवितव्यम् । केचित् vadanti'eSa भिक्षुः उन्मत्तत्वेन जातोन्मादतया भ्रमति ' / अपरे वदन्ति-अयं कस्यापि राज्ञो गुप्तचरो वर्तते, सोऽयं स्वस्य राज्ञः किमपि विशिष्टं कार्यमुद्दिश्य केनापि विशिष्टकार्यप्रयोजनेन अटति । अन्ये वदन्ति-चौरोऽयं वर्तते, चौर्यमुद्दिश्य अटति । एके वदन्ति-एषः भिक्षुः चरमः अन्तिमः-चतुर्विंशः, तीर्थकरो जिनः अभिग्रहेण अति। ततः पश्चात् तदन्तरं सर्वे जनाः भगवन्तं श्रीवीरम् अजानन् परिचितवन्त:-"यत् एषः भिक्षुः खलु त्रैलोक्यनाथः= चन्दनबालाने उन्हें रोक दिया, और कहा-लोगो! ऐसा न कहो । मूला माता ही मेरी महान् उपकारिणी है, जिसके प्रभाव से आज मुझे यह सुअवसर लब्ध हुआ, प्राप्त हुआ और मेरे सामने आया ॥suu095॥ टीका का अर्थ--इस प्रकार भगवान् श्रीमहावीर को प्रतिदिन भिक्षा के लिए पर्यटन करते देखकर लोग आपस में तर्क-वितर्क करते थे। उन लोगों में से कितनेक लोग इस प्रकार कहते-यह भिक्षु प्रतिदिन भिक्षा के लिए घूमता है, मगर भिक्षा लेता नहीं है, इस में कोई न कोई कारण होना चाहीए, जो हमें मालूम नहीं pdd'taa। कोई कहते-यह भिक्षु उन्मत होने के कारण चक्कर काटा करता है। दूसरे कहते-यह कीसी राजा का गुप्तचर है। यह अपने राजा के किसी विशेष कार्य को लेकर घूमता हैं। किसीने कहा-यह चोर है और चोरी के उद्देश्य से घूमता है। कोई कोई कहते थे-यह भिक्षु चउवीसवें तीर्थकर हैं, और अपनी प्रतिज्ञा की करवा लाग्या. लेकोने आ प्रमाणे बालता सांभळी चंदनबालाए तेमने अटकाव्या अने कह्यु के "A मूला माता ज मारो महान उपकार करवावाळी छे. जेना प्रभाववडे आजे मने आ अनुपम अवसर प्राप्त थयुं. (sU095) टकानो अथ... सामान्य खेचक ए भिक्षकनुं भजन छे. आवुं भोजन ते गमे त्यांथी प्राप्त थई शके छे, छतां आ भिक्षु घेर घेर आथडे छे, ने भेजन तेनी आगळ धरवा छतां ते लेता नथी. माटे आ भिक्षुने जुदो ज ईरादो * हवे जोइए एम लेक अंदरोअंदर वात करता हता. आ वाते सामान्यपणे आखा गाममां चर्चावा लागी, ने आ चर्चामांथी अनेक प्रकारना तर्कवितर्को उभा थवा लाग्या. वात वायुवेगे प्रसरतां लेके आ भिक्षुकनी टीका करवा लाग्या अने जातजातना गपगोळा फेंकवा लाग्या. आ कल्पनाने कोई पण अंत हतुं नहि. कदाच आ भिक्षुक कोई छे दमनने जासुसी मनुष्य होवुं जोईए ! तेम ज कदाच चोरी करवा निमित्त चारेकेर तपास पण करी रह्यो होय ! अभिग्रहार्थमटतो भगवत: विषये लोकवितर्क वर्णनम् । / suu095॥ ॥ 273 // श्री कल्प सूत्र: 02 Page #292 -------------------------------------------------------------------------- ________________ श्रीकल्प. सूत्रे ॥ 274 ॥ KAALA त्रिलोकस्वामी, सर्वजगज्जीवहितकर=सकलभुवनस्थप्राणिकल्याणकारी श्रमणो भगवान् महावीरः, दुष्करदुष्करेण= अतिकठिनेन अभिग्रहेण अति इति । ततस्ते एवं शोचन्ति - अहो ! वयं = सर्वे मन्दभाग्याः = भाग्यहीनाः स्मः यत् = यस्माद्धेतोः खलु ईदृशस्य = त्रैलोक्यनाथत्वादि विशिष्टस्य महापुरुषस्य अभिग्रहं पूरयितुं = सम्पन्नं कर्त्तुं न शक्नुमः=न समर्था भवामः । एवम् = इत्थम् अटतः = अभिग्रहापूर्त्याभिक्षार्थ भ्रमतः भगवन्तः = श्रीवीरस्वामिनः पञ्चदिवसोनाः=पञ्चभिर्दिनैर्न्यनाः षण्मासाः व्यतिक्रान्ताः = व्यतीता अभवन् । ततः = पञ्चाहन्यूनपाण्मासीव्यतिक्रमणानन्तरं खलु द्वितीये दिवसे लोहनिगडबन्धनत्रोटनप्रतिनिधित्वे = लोहशृङ्खला नियन्त्रण खण्डनस्थाने, अनादिकालिन भवबन्धनत्रोटनं=अनादिकालोद्भवभवबन्धनभञ्जनं कर्त्तु लोहकारस्थानीयः = लोहकारतुल्यो भगवान् महावीरो धनावह श्रेष्ठिन गृहे चन्दनबालायाः = तन्नाम्न्याः राजपुत्र्याः अन्तिके =समीपे समनुप्राप्तः = समागतः तं गृहमाप्तं श्रीवीरस्वामिनं दृष्ट्वा सा चन्दना = चन्दनबाला, हृष्टतुष्टा = हृष्टा = हर्षिता, तुष्टा = सन्तोपं प्राप्ता चित्तानन्दिता=आनन्दितमानसा पूर्ति के लिये भ्रमण करते हैं। कुछ दिनों बाद सभी जन वीर भगवान् से परिचित हो गये । जान गये कि यह भिक्षु तीन लोक के स्वामी और संसार के प्राणी मात्र के कल्याणकर्ता श्रमण भगवान् महावीर हैं, और दुष्कर - दुष्कर (अत्यन्त ही कठोर ) अभिग्रह के कारण भ्रमण करते हैं। जब लोगों को पता लगा तो वे इस प्रकार शोक करने लगे-आह ! हम सब अभागे हैं, जो ऐसेत्रिलोकीनाथ महापुरुष का अभिग्रह पूर्ण करने में समर्थ नहीं हैं। इस प्रकार अभिग्रह पूर्ति के निमित्त भिक्षा के लिए भ्रमण करने वाले भगवान् महावीर को pA~ca दिन कम छह मास पूर्ण हो गये । इतना समय बीत जाने के बाद, दूसरे दिन, लोहेकी सांकलोंके बंधनों को tor3a देने के स्थानापन्न अनादि काल से चले आ रहे भव-बन्धनों को tor3अने के लिए लुहार के समान भगवान् महावीर धनावह श्रेष्ठी के घर चन्दनवाला के निकट फुण्चे। भगवान् को आये देखकर चन्दनबाला हर्षित हुई, और सन्तोष को प्राप्त हुई, उसका चित्त आनन्दित हुआ । हर्षकी अधिकता से हृदय उछलने लगा । आवी दुषित निंदाए उपरांत सज्जनाने विचारप्रवाह पण वहेता थवा लाग्यो. आ विचारप्रवाहमां भगवानने तीर्थंकर तरीके स खाधी तेए केइ पोताना अभिग्रहने पार पाडवा प्रयास करी रह्या हशे तेम तेमने लागवा मांडयु. तीर्थंकरो पोताना कर्मोने तोडवा माटे विविध प्रकारना भगीरथ प्रयासे अगाउ करता हता, एवुं मंतव्य पण विद्वाना जाहेर करी रह्या हता. नाना प्रकारना gapageALAnI vacce zuM satya che te zeAdhavuM घणुं मुश्केल थई पडयु हतु. आखा गामनी चर्चा आ विषय उपर केन्द्रि थई हती. लेके पण चर्चा करता करता थाकी गया हता, कारण के लग श्री कल्प सूत्र : 02 म कल्प मञ्जरी टीका अभिग्रहपूर्तयेऽटतः चन्दनबाला समीपे गमन वर्णनम् । ॥suu095॥ ॥ 274 // Page #293 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 275 ॥ Jod Togo Tor हर्षवश विसर्पद्धृदया= हर्षाधिक्ये नोच्छलया सती चिन्तयति = मनसि विचारयति - 'अहो पत्तं' इत्यादि - 'अहो' - इति विस्मये' मया पा=सुपात्रं प्राप्तं लब्धम् । ममापि किञ्चित् पुण्यम् अस्ति यत् यस्मात् हेतोः अयं कल्पवृक्ष:= कल्पवृक्षतुल्यः अतिथिः = भिक्षार्थी मुनिः ममाङ्गणे प्राप्तः समागतः । " इति चिन्तयित्वा भगवन्तं प्रार्थयति - हे प्रभो ! यद्यपि भदन्तस्य = कल्याणकारकस्य इदम् = एतद् भक्तम् = आहारः नोचितं=न योग्यं, तुच्छत्वात् भवादृशस्यातिथेयोग्यं तु विशिष्टं भक्तं समर्पणीयम्, तथापि यदि एतत् तुच्छमपि अन्नं संतोषामृतपायिनो भवतः एषणीयेषिणः कल्पनीयम् = एषणीयं भवेत्, तदा तर्हि ममोपरि कृपां=दयां कृत्वा एतदन्नं गृह्णातु = स्वीकरोतु भवान् । ततः खलु स भगवान् = श्रीवीरस्वामी तत्र द्वादश = अभिगृहीतेषु त्रयोदशसु पदेषु द्वादशसंख्यानि पदानि प्रतिपूर्णानि= अविकलानि पश्यति, किन्तु तत्रैकमेव अश्रुरूपं नेत्रोदविन्दुलक्षणं त्रयोदशं पदं न पश्यति, ततः = तस्मात् कारणात् भगवान् =श्रीवीरस्वामा प्रतिनिवर्तते = परावृत्तो भवति, प्रतिनिवर्तमानं भगवन्तं - श्रीवीरं दृष्ट्वा चन्दना = चन्दनबाला परिचिन्तयति = मनसि संविचारयति - 'भगवान श्रीवीरस्वामी अत्र आगतः, पश्चात् भक्तमगृहीत्वैव एषः श्रीवीरस्वामी वह मन ही मन सोचती है- अहा, आज मुझे सुपात्र की प्राप्ति हुई, इस से प्रतीत होता है कि मेरा कुछ पुण्य शेष है, जिससे कल्पवृक्ष के समान यह भिक्षार्थी श्रमण मेरे आंगन में आये है, इस प्रकार विचार कर चन्दनवाला भगवान् से प्रार्थना करती है-'प्रभो! यद्यपि तुच्छ होने के कारण यह आहार आपके योग्य नहीं है; आप जैसे अतिथि को तो विशिष्ट आहार अर्पित करना उचित है; तथापि यह तुच्छ अन्न भी सन्तोषामृत पीने वाले तथा एषणीय आहारकी एषणा करने वाले आपको कल्पनीय हो तो मुझ पर दया करके इसे स्वीकार कर लीजिए। ' तब भगवान् ग्रहण किये हुए तेरह बोलों में से बारह बोलोंकी पूर्ति हुई देखते हैं, सिर्फ बहते A~sU जो तेरहवा~ बोल था उसे नहीं देख्ते। अतएव भगवान् वीरस्वामी वहा~ से लौटने लगते हैं । भगवान् को लौटते देख कर चन्दनबाला मनमें विचार करती है- भगवान् श्रीवीरमभु यहा~ पधारे और आहार ग्रहण किये भग छ मासना वखत व्यतीत थतां ते वात जुनी अने पुराणी बनी गई हती अने कालना इतिहासमां नवनवा प्रकरणे। दिनप्रतिदिन उपस्थित थतां लोकोने रस आ बाबतमां घटवा लाग्या. भगवान पणु इच्छित आहारना हमणां जोग नथी एम विचारी शांत रही आहार माटे झाझी मथामण नहि करतां शांतचित्ते आत्ममथनमां चित्त परावा लाग्या. सज्जनाने मन आ वात हृदयमां खूंचवा लागी के आटआटला वखत पसार थै गया छतां अमे भगवानने इच्छित आहार आपी शकया नहि! ते अमारू खरेखरू कमभाग्य छे. भगवानने ते आ बाबतनु' दु: ख हतुं ज नहि, कारण के तेमने तेआ आवा खाना नीचे वधारे क क्षय थता हेआवाथी, तेमज आत्म-स्वभावनुं प्राबल्य वधवाथी श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका आहारग्रहणार्थ चन्दनबालायाः प्रार्थना । / sU095 / / ॥ 275 // Page #294 -------------------------------------------------------------------------- ________________ निवृत्तः=परानृत्य गतः । मया किं दुष्कर्म दुष्कृतं पापं चीर्ण = कृतम् यस्य = दुष्कर्मणः इदृशम् अशुभं फलं जातम्= उदयावलिकायामागतम् । तथा अहं कीदृशी अपन्या = अप्रशस्या अपुण्या= पुण्यहीना अकृतार्था=अकृतकृत्या, अकृतपुण्या=अननुष्ठितपुण्यकर्मा अकृतलक्षणा = लक्षणहीना=प्रशस्तलक्षणवर्जिता अकृतविभवा = असम्पादितवैभवा अस्मि मया खलु जन्मजीवीतफलम् = जन्मनो जीवीतस्य च फलं कुलब्धं = कुत्सितरूपेण प्राप्तम्, यथा - adhnytvaadivishi||276 // टथा मया इयमेतद्रूपा = ईदृशी दुःखपरम्परा लब्धा = उपार्जिता, प्राप्ता = उपार्जिता सती स्वायत्तीकृता, स्वायत्तीभूताऽपीयं दुःखपरम्परा अभिसमन्वागता अभि= आभिमुख्येन सम्= साङ्गत्येन प्राप्तेः अनु=पश्चात् आगता= भोग्यतामुपगता । तथा मम अष्टमतपः पारणे समागतः, एतादृशः = इदृशः दुष्कर- दुष्करः गृहीताभिग्रहो महामुनि महावीरो भगवान् अप्रतिलम्भितः = भक्तम् अप्रतिग्राहित एव प्रतिनिवृत्तः परावृत्य गतः । तन्मन्ये- गृहागतः = गृहप्राप्तः कल्पवृक्षः हस्तात् अपसृतः = दूरीभूतः । तथा हस्तागतं हस्तस्थितं वज्ररत्नं = सर्वरत्नेभ्यः श्रेष्ठं वज्राख्यं रत्नं नष्टम् = अपगतम् । इति कृत्वा इत्थं परिचिन्त्य सा चन्दनबाला रोदितुम् = अश्रूणि विमोचयितुम् आरभत= आरब्धवती । ततः = चदनबालाया रोदनानन्तरं खलु भगवान् श्रीवीरस्वामी तत्रैव चन्दनागृहेऽवशिष्टमेकं त्रयोदशं विना ही लौट गये । न जाने मैंने क्या पाप कर्म किया है, जिसका ऐसा अशुभ फल उदय में आया है ! मैं कैसी अन्य हू~, पुण्यहीन हू~, अकृतार्थ हू~ ! मैंने पुण्य - उपार्जन नहीं किया ! मैं सुलक्षणी नहीं हू~ ! मैंने कोइ वैभव नहीं पाया ! मुझे जन्म का और जीवन का कैसा दुष्फल मिला है ! जिससे कि मुझे ऐसी दुःख - परम्परा की उपलब्धि हुई, प्राप्ति हुई और दुःखपरम्परा ही मेरे सन्मुख AI ! अष्टममभक्त के पारणे के अवसर पर ऐसे अत्यन्त दुष्कर अभिग्रह को धारण करने वाले महामुनि महावीर प्रभु आहार लिये बिना ही वापस लौट गये, सो मैं समझती हू~ कि घर में आया कल्पवृक्ष ही हाथ से चला ग्या। मानों हाथ में आया हुआ सर्वोत्तम हीरा गुम हो ग्या|' इस प्रकार विचार करके चन्दवाला रुदन करने लगी- उसके नेत्रों से अपूर्व Ana'danI हेली वरसती हती, छतां शरीर साथेना पूर्व संयोग काई काई वार डोकीयुं काढतां छतां आहारनी ईच्छा प्रगट पण थती छता ते ईच्छाने ज्ञानयोग द्वारा विवेकथी शांत पाडता अने विचारता के, काळ ज्यारे परिपकव थशे त्यारे ज आहारनी जोगवाई आपोआप थई जशे! आ प्रमाणे काळ व्यतीत थतां छ महिनामां पांच दिवस ओछा रहेतां धनावह शेठने त्यां आहार अर्थे भगवाननुं आगमन थयुं त्यारे तेमणे इच्छित वस्तुओ समग्रपणे एकत्र थयेली जोइ. पर ंतु एक मुख्य वस्तुना अभाव जोतां ते पाछा वळवा लाग्या. आ वस्तु ए के हृदयना तीव्र उल्लास. अने ते उल्लासनी निष्फळतानी पछवाडे अपात. आ बंने भावे। भक्तिना पूरक छे. जे भक्तमां श्री कल्प सूत्र : 02 श्रीकल्प सूत्रे ःउअन् CLEANA LEEEEEEEEE कल्प मञ्जरी टीका भिक्षा ग्रहणं बिना परा वर्त्तमानं भगवन्तं दृष्ट्वा चन्दनबालायाः अश्रुपात वर्णनम् । / / suu095॥ // 276 // Page #295 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 277 ॥ कल्पमञ्जरी टीका पद वस्तु प्रतिपूर्ण विज्ञाय प्रतिनित्य-परागत्य चन्दनवालायाः हस्तात् बाष्फितमाषान्-स्विन्नमाषान् 'बाकुला' इति भाषा प्रसिद्धान् करपात्रे हस्तभाजने प्रतिगृह्य-आदाय पारणम् अकार्षीत कृतवान् । तस्मिन् काले तस्मिन् समये श्रीमहावीरस्वामीनो भिक्षाग्रहणकालावसरे तस्य-चन्दनबालाक्रेतु-र्धनावह श्रेष्ठिनः गृहे देवैः पञ्चदिव्यानि-अनुपदं वक्ष्यमाणानि वसुधारादिकानि वस्तूनि प्रकटीकृतानि-तद्यथा-देवः वसुधारा-स्वर्णवृष्टिः वृष्टा-कृताः 1, दशार्द्धवर्णानि पञ्चवर्णानि कुसुमानि-पुष्पाणि निपातितानिवृष्टानि 2, चेलोत्क्षेपः= वस्त्रवर्षणं, कृतः3, दुन्दुभयः भेर्यः आहताःताडिताः-वादिताः 4, अन्तरापि च खलु आकाशे ऽअहोदानमहोदानम् ' इति एतद्वचनं घुषितम् उच्चैरुच्चारितम् 5 / ततश्च देवाः जयजय शब्दं प्रयुञ्जानाः वदन्तः चन्दनवालाया महिमान-प्रभावम् अकुर्वन् ख्यापित्व्न्त्ः। तस्या-चन्दनवालायाः निगडबन्धनस्थाने हस्तपादं हस्तद्वयं पादद्वयं च वलयनूपुरसमलन्कृत वलयाभ्यां नूपुराभ्यां च समलङ्कृतं जातम् , मुण्डितशिरसश्च तस्याः केशपाश केशसमूहः सुन्दर: शोभनः समुदभूतः संजातः । तथा-तस्याः चन्दनवालायाः सर्वशरीरं नानाविधवस्त्रालङ्कारविभूषितंबहुपकारकवस्त्राभूषणमुशोभितं संजातम् । सर्वत्र पर्वस्मिन् स्थाने हर्षप्रकर्ष: आनन्दातिशयो जातः लोकाः जनाः A~sU बहने ल्गे। चन्दनबाला के रुदन करने पर भगवान् शेष रहे हुए एक बोल की पूर्ति हुई जानकर पुनः वापिस लउत्ते। लोटकर चन्दनवाला के हाथ से उबले हुए उडद-बाकले-करपात्र में ग्रहण किये। उस काल और उस समय में अर्थात् भगवान् महावीर के भिक्षा ग्रहण करने के अवसर पर चन्दनबाला को खरीदने वाले धनावह सेठ के घर देवोंने pA~ca दिव्य वस्तुए~ प्रकट की। वे इस प्रकार हैं(1) देवोंने स्वर्णमुद्राओं की दृष्टि की (2) pA~ca वर्ण के अचित फूलोंकी वर्षा की (3) वस्त्रोंकी वर्षा की (4) दुन्दुभिया बजाई (5) आकाश के मध्य में 'अहो दानं, अहो दानं' का उच्चस्वर से घोष किया। तत्पश्चात् देवोंने 'जय-जय' शब्द का प्रयोग करके चन्दनवाला की महिमा प्रसिद्ध की। चन्दनबाला की बेडियों की जगह दोनों हाथ कंकणों से और दोनों पैर नूपुरों से अलंकृत हो ग्ये। उसके मुंडित मस्तक पर सुन्दर केश-पाश उत्पन्न हो ग्या। सारा शरीर भाति-bhA~ti के वस्त्रों और आभूषणो से सुशोभित पिताना इष्टदेवने माटे हृदयने उल्लास उछळतुं होय तेनामां आ बे वानां ते जरूर होवा घटे! उपरोक्त भाव भगवाने ज्यारे पाछा वळती वखते जे के तरत ज पिताने अभिग्रह पूरा थयेल जे अने भक्तने लुख-सुक आहार वहरी भक्तना हृदयना अने तेना संसारनां तीव्र बंधने तोडी नाख्यां तेमज भक्त चंदनबाळाने मरणना असह्य धनावह भी श्रेष्ठिनः गृहे पंचदिव्य प्र्ग्त्त्न्म्। suu095॥ ॥ 277 // श्री कल्प सूत्र: 02 Page #296 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 278 ॥ Ence देवदुन्दुभिध्वर्नि= देवदुन्दुभिशब्दं श्रुत्वा तत्र = चन्दनाधिष्ठितस्थाने आगत्य = चन्दनबालाम् अस्तुवन् = तत्प्रभाववर्णनवाक्यैः स्तुतवन्तः । तथा धनावहश्रेष्ठिने धन्यवादं ददतः तद्भार्या धनावहपत्नीं मूलाम् अनिन्दन=धिकृतवन्तः । तत् = मूलानिन्दनं श्रुत्वा चन्दनबाला लोकान् = मूलां निन्दतो जनान् निवारयन्ती अवदत् उक्तवती-'भो लोकाः != हे जनाः ! एवम् अनेन प्रकारेण मा वदन्तु, ममतु पूषैव - इयमेव मूला माता अनन्तोपकारिणी = अत्यन्तोपकारिणी च अस्ति, यत्मभावेण अद्य-अस्मिन्दिने मया ईदश:- श्रीवीरमभोरभिग्रहपूरणरूपः स्ववसरः = प्रशस्तप्रसङ्गः, लब्धः=अधिगतः, प्राप्तः =स्वायत्तीभूतः, ततश्चायम् - अभिसमन्वागत H - अभि = आभिमुख्येन सं=सांगत्येन अनु-माप्ते पश्चात् आगतः = सुपात्रदानतः साफल्यमुपगत इति ॥ suu095॥ मूलम् - तर णं 'एसा चंदणवाला समणस्स भगवओ महावीरस्स पढमा सिस्सिणी भविस्सर'- त्ति आगासंसि देवेह ह । का एसा चंदणवाला जीए हत्थेग भगवओ पारणगं जायं-" ति तीए चरितं संखेवओ दंसिज्ज - गया कोसंबी नयरी नाही सयाणीओ णामं राया चंपा णयरीणायगं दधिवाहणाभिहं निवं अवकमिय दण्णीईए चंपाणयरिं लुंटीअ । दधिवाहणो राया पलाइओ । तओ सयाजीयरायस्स कोवि भडो दधिवाहणरायस्स धारिणी णामं महिसीं वसुम पुतिं च रहमि ठाविय कोसंविं नयै, मग्गे सो भगइ - इमं महिसिं भज्जं करिस्सामित्ति । तत्र धारिणी देवी तं वयणं सोचा निसम्म सीलभंगभरण सयजीहं अवकरिसिय मया । तं दणं भीओ सो हो ग्या। सब जगह खूब हर्ष ही हूर्ष छा गया । देवदुन्दुभी का घोष सुना, तो सब लोग वहीं आ pahu~ce, जहा~ चन्दनवाला थी और उसके प्रभावकी प्रशंसा करने ल्गे। सबने धनावह सेठ को धन्यवाद देते हुए उनकी पत्नी मूला की निन्दा की, उसे धिकार दिया। मूला की निन्दा सुनकर चन्दनवाला निन्दा करने वाले लोगों को रोकती हुई कहने लगी- 'हे भाईओ इस प्रकार मत बोलो । मूला माता ही मेरा अनन्त उपकार करने वाली है, जिसके प्रभाव से आज मैंने भगवान का अभिग्रह पूर्ण करने का यह शुभ अवसर लाभ किया है, पाया है और सन्मुख किया है। अर्थात् यह मूला माता का ही उपकार है कि मै भगवान का अभिग्रह पूर्ण करके सुपात्रदान का फल पा सकी । 095॥ बजामांथी मुक्त करी, अगध दुःखना गतमां धकेली देनार तेनी कहेवाती मूला मातानी निंदा करनार leAkeAne अटकावी चदनबाळा बेली के, ' मारी माताए मने आ प्रमाणे न कर्युं. हात ता हुं शी रीते साक्षात् भगवाननां दन करी शकत! अने आवुं मारूं फेंकी देवा लायक तुच्छ धान्य भगवानना करपात्रमां शी रीते पडत! आ बधा साग मेळवी आपनार मारी मूला माताना जेटला उपकार मानु' तेटला थाडा छे! आम कहीने मूला शेठाणीने गट्टुगद् मुठे जाळी पडी. (su0स्य) श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका चन्दन - बालायाः चरित वर्णनम् । / / suu095॥ // 278 // Page #297 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 279 ॥ कल्पमञ्जरी टीका भडो इमावि एयारिसं अकज मा करिज तिकटु तं वसुमई किंचिवि न भणिय कोसंबीए चउप्पहे विक्की। विकायमाणि तं एगा गणिया मुलं दाउं किणी । सा वसुमई तं गणियं भणी हे अंब ! कासि तं ? केण अटेण अहं तए कीणीया? सा भणइ-अहं गणिया, मम कजं परपुरिसपरिरंजणं । तीए एरिसं हियय वियारगं अणज्जं वजपायविव वयणं सोचा सा क्ण्दिउमार्भीउ। तीए अट्टणायं सोचा तत्थढिओ धणावहो सेट्ठी citI'imA कस्सवि रायवरस्स ईसरस्स वा कन्ना दीसइ, मा इमा आवया भायणं हौ' ति चिंतीय सो तैच्छियं दव्वं सोचा तं कन्नं घेटूण नियभवणे गी। सेट्ठी तब्भज्जा मूला य तं णियपुर्तिविव पालिउं पोसिउ उव्क्मी। एगया गिम्हकाले अण्णभिचाभावे सा वसुमई सेटिणा वारिज्जमाणावि गिहमागयस्स तस्स पायपक्खालणं करीअ । पाए पक्खालतीए तोए केसपासो छुत्तिओ। "इमाए केसपासो उल्लभूमीए मा पडौ" ति कटू तं सेट्ठी नियपाणिलट्ठीए धरिऊण ब्ण्धी। तया गवक्खटिया सेटिणा भज्जा मूला वसुमईए केसपासं बंधमाणं सेटिं दहण चिंतीमा-'इमं कन्नं पालिय पोसिय मए अगटुं कयं, जै इमं कन्नं सेट्ठी उबहेजा तो है अवयवा चेव भविम्सामि, उप्पज्जमाणा चेव वाही उवसामेयव्वि' त्ति कटु एगया अन्नगाम गयं सेढि मुणिय सा नाबिएण तीए सिरं मुंडाविय सिंखलाए करे निगडेण पाए नियंतिय एगम्मि भूमिगिहे तं ठाविय तं भूमिगहं तालपण नियंतिय सयं तस्सि चेव गामे पिउगेहं ग्या। सा य वसुमई तत्थ छुहाए पीडिजमाणा चिंतेइ "कत्थ रायकुलं मेऽत्थि, दुइसा केरिसी इमा। कि मे पुरा कयं कम्म, विवागो जस्स ईरिसो ॥ 1 ॥ " ___ एवं चिंतेमागा 'सा कारागारमुत्तिपजतं तवं करिस्सामि' ति कटु मणमि परमेष्ठिमंतं ज्विउमार्भी। एवं तीए तिमि दिणा बैकंता । cautthe diNe सेट्ठी गामंतराओ आगो वसुमई अदहण परियणे पुच्छीअ । मूला निवारिया ते तं न किंपि खी। तओ कुद्धो सेट्ठी भणीअ-जाणमाणावि तुम्हे वसुमई न कहेह, अओ मज्झगिहाओ निग्गच्छह'-त्ति सोऊण एगाए वुढाए दासीए 'ममं जीविएण सा जीवौ' त्ति कटु सेटिणो तं सव्वं कहियं । तं सोऊण सेट्ठी सिग्घं तत्थ गंतुणं तालगं भंजिय दारं उग्याडिय वसुमई आसासी । तएणं से सेट्ठी गिहे न भायणं न य भत्तं कथवि पासइ, पमुनिमित्तं निप्फाइए बप्फिय मासे चेव तत्थ पासइ, ते अण्ण भायणाभावे मुप्पे गहिय तेण भत्तटुं बमुमईए स्म्धिया। सयं च निगडाइ बंधणच्छेयणटुं लोहयारमाकारिउं तम्गिहे gmishr। सा वमुमई य स वप्फियमासं मुष्पं हत्थेण गाहिय चिंतीअ-'इयोपुव्वं मए किंपि दाणं दाऊण मेव पारणगं कयं, अज्जौ न किंपि दाऊणं कह पारेमि ? केरिसो मे दुहविवागो उदिओ, जेणं अहं एरिसं संस्खलाए करे उगह ग्या। साकेरिसी इमारतो ॥ 1 ॥ चन्दनबालायाः चरित वर्णनम् । suu096॥ ॥ 279 // श्री कल्प सूत्र: 02 Page #298 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 280 ॥ FRE दसं संपत्ता । जै कस्सवि अतिहिस्स एवं भत्तं दचा अहं पारणगं करेमि, तो सेयं-त्ति चिंतीय गिहदेहलीए एगं पायं वाहि एवं पायं च अंतो किच्चा मुणिमग्गं पासमाणी चिट्ठर । सा चैव वसुमई चंदणस्सेव सीयलसहावत्तणेण चंदनवालत्ति नामेण पसिद्धिं पत्ता । sU0 96 / / छाया - ततः खलु एषा चन्दनबाला श्रमणस्य भगवतो महावीरस्य प्रथमा शिष्या भविष्यति' इति आकाशे देवैर्युषितम् । कैषा चन्दनबाला ?, यस्या हस्तेन भगवतः पारणकं जातमिति-तस्याश्चरित्रं संक्षेपतो दृश्यतेएकदा कौशाम्बी नगरीनाथः शतानीको राजा चम्पानगरी नायकं दधिवाहनाभिधं नृपमवक्रम्य दुर्नीत्या चम्पानगरी मलुष्टत् । दधिवाहनो राजा पलायितः । ततः शतानीकराजस्य कोऽपि भटो दधिवाहनराजस्य धारिणीं नाम्नीं महिषीं वसुमतीं पुत्र च रथे स्थापयित्वा कौशाम्बीं नयति, मार्गे स भणति - 'इमा महिषीं भार्या करिष्यामि ' इति । ततो धारिणी देवी तद्वचनं श्रुत्वा निशम्य शीलभङ्गभयेन स्वजिद्दामपकृष्य मृता । तां दृष्ट्वा मूल का अर्थ - ' तए णं' इत्यादि । तदनन्तर आकाश में देवोंने घोषणा की - ' यह चन्दनबाला श्रमण भगवान् महावीर की प्रथम शिष्या होगी । ' जिसके हाथ से भगवान का पारणा हुआ, वह चन्दनबाला-कौन थी ? और उसका चरितसंक्षेप में दिखलाया जाता है। एकबार कौशाम्बी नगरी के अधिपति राजा शतानीक ने चम्पानगरी के नायक राजा दधिवाहन पर आक्रमण करके दुर्नीति से चम्पानगरी को लूटा । दधिवाहन राजा भाग ग्या। तब शतानीक राजा का एक योद्धा राजा दधिवाहन की धारीणी नामक रानी को और वसुमती नामक पुत्री को रथ में विठलाकर कौशाम्बी ले च्ला। मार्ग में उसने कहा- 'इस रानी को मै अपनी पत्नी banAU~gA । ' धारीणी देवीने उसके यह वचन सुनकर और समझकर शीलभंग होने के भय से अपनी जीभ बहार खींच ली और प्राण त्याग दिये । धारिणी देवी को भूजना अर्थ - 'तपणं' इत्याहि या बणते आशमां हिव्य घोषणा सांभणवामां आवी हे ऽआयनमा श्रमण भगवान महावीरनी प्रथम शिष्या थशे.' जेना हाथे भगवाने आहार ग्रहण कर्यां ते चंदनबाळा कोण हती? तेना स ंक्षेप हेवाल नीचे वर्णववामा आवे छे-- कंई एक समये कौशाम्बी नगरीना अधिपति राजा शतानीके ca'pAnagarInA नायक राजा दधिवाहन उपर आक्रमणु कर्युं. तेने हरावी चंपानगरीने लूटी लीधी, धिवाहन राजा राज्य छोडी नासी गया. त्यारबाद शतानीक राजाना एक चेह्वो दधिवाहन राजानी राणी धारिणी अने तेनी पुत्री वसुमतीने रथमां बेसाडी कौशाम्बी नगरी तरफ उपडी गया. मार्गोमां तेणे धारिणी राणीने कह्यु के, हुं तने मारी राणी बनावीश.' आ सांभळी zIlabha`ganA भयथी श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका चन्दनबालायाः चरित वर्णनम् । / / 096 ॥ ॥ 280 // Page #299 -------------------------------------------------------------------------- ________________ श्री कल्प भीतः स भटः 'इयमपि एतादृशमकार्य मा कुर्यात्' इति कृत्वा तां वसुमतीं किञ्चिदपि न भणित्वा कौशाम्ब्याश्चतुष्पथे व्यक्रीणात् । विक्रीयमाणां तामेका गणिका मूल्यं दत्वाऽक्रीणात् । सा वसुमती तां गणीकामभणथे अम्ब ! काऽसित्वम् ?, केनार्थेनाहं त्वया क्रीता?, सा भणति-'अहं गणिका-मम कार्य परपुरुषपरिरञ्जनम् । तस्या ईदृशं हृदयविदारकमनार्य वज्रपातमिव वचनं श्रुत्वा सा क्रन्दितुमारभत । तस्या आर्तनादं श्रुत्वा तत्रस्थितो धनावहः श्रेष्ठी अचिन्तयत्-'इयं कस्यापि राजवरस्य ईश्वरस्य वा कन्या दृश्यते, मा इयमापद्भाजनं भवतु' इति चिन्तयित्वा स तदिष्टं द्रव्यं दत्वा तां कन्यां गृहीत्वा निजभवनेऽनयत् । श्रेष्ठी तद्भार्या मूला च तां निजपुत्री सूत्रे कल्पमञ्जरी टीका । / 281 ॥ मृतक देखकर वह भट जरा भी डरा नहीं, यह राजकुमारी भी ऐसा ही अकार्य न कर बैठे, यह सोच कर उसने वसुमती से कुछ भी न कहा और कौशाम्बी के चौक में लेजाकर बेच दिया। विकती हुई वसमती को एक वेश्याने मूल्य देकर ख्रीदा। वसुमतीने उस वेश्या से कहा-'माता, तुम कौन हो? किस प्रयोजन से मुझे रखीदा हैं ?' वेश्या बोली-' में गणिका हू~, परपुरुषों का मनोरंजन करना मेरा कार्य है|' गणिका के इस प्रकार के हृदयविदारक, अनार्य और वज्रपात के समान व्यथाजनक वचन सुनकर वह रोने ल्गी। उसका आर्तनाद सुनकर वहा~ खडे धनावह सेठने विचार किया यह किसी उत्तम राजा की या धनिक की कन्या दीखती है। यह आपत्ति का पात्र न बने तो अच्छा, ऐसा सोचकर गणिका को इच्छित धन देकर वसुमती को चन्दनबालायाः मा वर्णनम् । 096 ॥ RTITARADIS राणी जीभ करडी मरी गई. धारिणी राणीनी आवी दशा जोई द्वाए विचार कर्यो के कदाच वसुमती पण आ प्रमाणे करी बेसे ते ? आथी तेणे वसुमतीने कांई पण कह्युं नहि ने सीधी कौशाम्बी नगरीमां लई जई तेने चेक वच्चे उभी राखी अने तेनुं लिलाम करी पैसा उपजाव्या. आ वसुमतीनुं वेचाण एक वेश्याने त्यां थयुं. कारण के तेणीए वधारे मूल्यनी आंकणी मूकी हती. आ दश्य जोई वसुमतीए वेश्याने प्रश्न कर्यो के "हे माता ! तमे कोण छे अने कया प्रजनथी तमे मारी खरीदी करो छो ?" वेश्याए आ सांभळी प्रत्युत्तर आपे के "हुं गणिका छुं अने परपुरुषना मनरंजन माटे तारी खरीदी करूं छुं.' गणिकानुं आवुं अनर्थकारी हृदयविदारक अने वापात समान व्यथाजनक वचन सांभळी वसुमती हृदयफाट रूदन करवा लागी. तेनुं कपात सांभळी त्यां उभा रहेला धनावह शेठ मनमां विचार करवा लाग्या के आ कन्या केई उत्तम राजानी अथवा कोई शेठनी होवी जोईए. जेथी आ आपत्तिनुं पात्र न थाय ते सारूं एटले आ वेश्याने त्यां न वेचाय ते ईच्छवा योग्य छे. एम विचारीने ते रोके REPROSHARE ॥ 28 // श्री कल्प सूत्र: 02 Page #300 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्प सूत्रे मञ्जरी ॥ 282 ॥ टीका मिव पालयितुं पोषयितुमुपाक्रमेताम् । एकदा ग्रीष्मकाले अन्यभृत्याभावे सा वसुमती श्रेष्ठिना वार्यमाणाऽपि गृहमागतस्य तस्य पादप्रक्षालनमकरोत् । पादौ प्रक्षालयन्त्यास्तस्याः केशपाशः छुटितः "अस्याः केशपाशः आर्द्रभूमौ मा पततु" इति कृत्वा तं श्रेष्ठी निजपाणियष्टया धृत्वाऽबन्नात् । तदा-गवाक्षस्थिता श्रेष्ठिनो भार्या मूला वमुमत्याः केशपाशं वन्नन्त श्रेष्टिनं दृष्ट्वाऽचिन्तयत्-'इमां कन्यां पालयित्वा पोपयित्वा मयाऽनर्थ कृतम् , यदि इमां कन्यां श्रेष्ठि उद्वहेत तदाऽहम् अपदस्था भविष्यामि-उत्पद्यमान एवं व्याधिः उपशमयितव्यः' इति कृत्वा एकदा अपने घर ले आया। सेठ और सेठ की पत्नी मूला, अपनी पुत्री के समान उसका पालन-पोषण करने ल्गे। एक वार ग्रीष्म के समय में अन्य सेवक के अभाव में वसुमती, सेठ के द्वारा मना करने पर भी बाहर से घर आये हुए धनावह के पैर धोने ल्गी। पैर धोते समय उसका केशपाश छुट ग्या। तब 'इसका केशपाश गीलीभूमि में न par3a जाय' ऐसा सोचकर सेठने उसे अपने हाथरूप यष्टि में लेकर bA~dha दिया। तब गवाक्ष में स्थित सेठ की पत्नी मूलाने सेठ को वसुमती का केशपाश बाधते देखकर विचार किया-'इस कन्या का पालन-पोषण करके मैंने अनर्थ किया। कदाचित् सेठने इस कन्या के साथ विवाह कर लिया तो मैं अपदस्थ हो जाऊण्गी। बीमारी को उत्पन्न होते समय ही शान्त कर देना चाहिए|' इस प्रकार सोचकर एक बार सेठ को गणिकाने समजावी, वधारे धन आपी तेनी पासेथी वसुमतीने मेळवी लीधी. शेठ अने तेनी पत्नी मूला तेने पितानी पुत्री समान उछेरवा लाग्या. कई एक उनाळानी ऋतुमां धनावह शेठ अगत्यना कामने लीधे बहार गया हता. गरमी अने प्रचंड तापने लीधे अकळाता तेओ घरमां दाखल थया. ते वखते कई पण नेकर के शेठाणीनी हाजरी जोवामां आवी नहि. पिते गरमीथी घणा आकुळ-व्याकुळ थता हता. आ जोई वसुमती बहार आवी अने शेठे ना पाडवा छतां पिताना पितातुल्य धनावह शेठना पग धेवा लागी. पग छेती वखते वसुमतीने अबेडो छूटो थई जवाथी तेनी लटे नीचे पडी खराब थशे ने रगदोळाशे एवा विचारथी अंबेडाने पिताना हाथमां लई शेठे बांधी दीधे. आज समये मूला शेठाणुं. बारीमां बेठी हती. तेणे आ बधुं नजरोनजर निहाळ्युं. आथी तेनुं मन चगडोळे चडयुं अने विचारवा लागी के आ कन्यानुं पालन-पेषण करवामां में गंभीर भूल करी छे. कदाच शेठ आ छोकरी साथे लग्नग्रंथीथी जोडाई जशे ते मारी कडी स्थिति थई जशे. रोग अने दुश्मनने उगता ज डामवा जोईए ! आवो विचार मनमां ANI वसुमतीनुं कासळ काढी नाखवा ते तत्पर थई. चन्दनबालायाः चरित वर्णनम् । 096 ॥ होम ॥ 282 ॥ VAR श्री कल्प सूत्र: 02. Page #301 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 28 ॥ कल्प मञ्जरी टीका अन्यग्रामं गतं श्रेष्टिनं ज्ञात्वा सा नापितेन तस्याः शिरो मुण्डयित्वा शृङ्खलया करौ निगडेन पादौ नियन्त्र्य एकस्मिन् भूमिगृहे तां स्थापयित्वा तद् भूमिगृहं तालकेन नियन्त्रय स्वयं तस्मिन्नेव ग्रामे पितृगृहं ग्ता। सा च वसुमती तत्र भूमिगृहे क्षुधया पीड्यमाना चिन्तयति " कुत्र राजकुलं मेऽस्ति, दुर्दशा कीदृशी इयम् । किं मे पुरा कृतं कर्म, विपाको यस्य इदृशः ॥ 1 ॥ " एवं चिन्तयन्ती सा कारागारमुक्तिपर्यन्तं तपः करिष्यामि' इति कृत्वा मनसि परमेष्ठिमन्त्रं जपितुमारभत । एवं तस्यास्त्रीणि दिनानि व्यतिक्रान्तानि । चतुर्थे दिने श्रेष्ठी ग्रामान्तरादागतो वसुमतीमदृष्ट्वा परिजनानपृच्छत् । मूलानिवारितास्ते तं न किंचिदकथयन् । ततः क्रुद्धः श्रेष्ठी अभणत्-जानाना अपि यूयं वसुमती न दूसरे गाव गया जानकर उसने नाई से बमुमती का मस्तक मुंडवा दिया। हथकर्3इयों से हाथ और वेडियों से पैर बांधकर उसे एक भूगृह में डाल भूगृह को ताले से ba~dha कर दिया । मृला स्वयं उसी ग्राम में अपने पिता के घर चली गी। वसुमती उस भूगृह (भोयरे) में भूख और प्यास से पीडित होती हुई सोचती है कहा~ वह राजकुल मेरा, कहा~ यह दुर्दशा मेरी! न जाने पूर्व के किस कर्म-का परिपाक है ऐसा!!! इस प्रकार विचार करती हुई उसने 'मैं कारागार से मुक्त होने तक तप करूंगी' ऐसा निश्चय कर के मन में परमेष्ठी मंत्र का जाप करना आरंभ कर दिया। यों उसके तीन दिन बीत ग्ये। चौथे दिन सेठ घर आये। वसुमती को न देखकर परिजनों से पूछा। मूला ने उन्हें मना कर दिया था, अतः उन्होंने कुछ केई एक वखते शेठने बहारगाम जवानुं थयुं. ते समयनो लाभ लई तेणीए एक हजामने बोलाव्यो अने वसुमतीना मस्तकनुं मुंडन करावी नाख्युं. तेना हाथपगमां बेडीओ नाखी तेने भेआंयरामां हडसेली मूकी अने भयराने ताळुं वासी पिते मेडी पर चडी गई. मेडी पर आवी कपडांलताथी सजज थई पिताना पियेर पहोंची गई. आ भेंयरामां वसुमती भूख अने तृषाथी पीडित थई विचारवा लागी के "य ते रास bhA3', या मा हुशा भारी; कया ए पूर्वकर्मोए, करी छे आ दशा मारी." एटले के "कयां मारुं राजकुळ अने कयां आ भोंयरानुं केदखानुं? क्या अशुभ कर्मोने आ विपाक हशे" आम विचारे चडतां तेणुए "केदमांथी मुक्त थाउं त्यां सुधी तपनी आराधना करीश" ए निश्चय कर्यो. अने आ आराधना साथे तेणे नमस्कार मंत्रना जाप शरू कर्या. आम करतां तेणीए त्रण दिवस पसार कर्यो. चोथे दिवसे शेठ घेर आव्या. चन्दनबालायाः carita vrnnnm। suu096|| // 28 // श्री कल्प सूत्र: 02 Page #302 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 284 ॥ Zhao Yong कथयत ? अतो मगृहात् निर्गच्छत' इति श्रुत्वा एकया वृद्धया दास्या 'ममजीवीतेन सा जीवतु' इति कृत्वा श्रेष्ठिनः तत् सर्व कथितम् । तत् श्रुत्वा श्रेष्ठि शीघ्रं तत्र गत्वा तालकं भङ्क्त्वा द्वारमुद्घाटय वसुमतीमाश्वासयत् । ततः खलु स श्रेष्ठी गृहे न भाजनं न च भक्तं कुत्रापि पश्यति, पशुनिमित्तं निष्पादितान् वाष्पितमाषानेव तत्र पश्यति । तेऽन्यभाजनाभावे शूर्पे गृहीत्वा तेन भक्तार्थ वसुमत्यै समर्पिता, स्वयं च निगडादिबन्धनच्छेदनार्थ लोहकारमा कारयितुं तद्गृहेऽगच्छत् । सा वसुमती च स वाष्पितमाषं शूर्पं हस्तेन गृहीत्वा अचिन्तयत् -' इतः पूर्व मया किमपि दानं दत्वैव पारणकं कृतम्, अद्यतु न किमपि दत्त्वा कथं पारयामि ? कीदृशो मे दुर्विपाक उदित नहीं ब्त्लाया। तब क्रुद्ध होकर सेठने कहा- 'तुम जानते हुए भी वसुमती के विषय में नहीं बतलाते ho to mere ghara se बाहर निकल जाओ। यह सुनकर एक बूट्टी दासीने 'मेरे जीवन से भी वह जीये' ऐसा सोचकर अर्थात् मेरे प्राण जाए~ तो जाए~, मगर वसुमती के प्राण बच जाऐं, यह विचार कर सेठ को सब बतला दिया । सुनकर सेठने शीघ्र ही वहा~ जाकर, ताला तोडकर, द्वार खोलकर, वसुमती को आश्वासन दिया । तत्पश्चात् सेठ को घर में न कोई भाजन दिखाई दिया, न भोजन ही। उसे पशुओं के लिए उबाले हुए उडद ही वहा~ नजर आए। दूसरा भाजन न होने से उन्हें सूप में लेकर उसने भोजन के लिए वसुमती को दिये । धनावह सेठ स्वयं बेडी आदि बन्धनों को छेदने के लिए लुहार को बुलाने उसके घर चला । वसुमती उबले उडदों वाले हुए सूप को हाथ में लेकर सोचने लगी- ' इससे पहले मैंने कुछ दान देकर ही पारणा किया है। आज कुछ भी वसुमतीने नहि देखवाथी नाकरवर्गने पूछयु.ने करव ने शेठाणीए मनाइ karela heAvAthI tee kAMI जवाब आपी शकया निह. नाकरा तरफथी जवाब नहि मळतां शेठ क्रोधे भराया अने घरनी बहार चाल्या जवाना सर्वेने हुकम कर्यां. आ नेकरवर्गनी अंदर एक वृद्ध दासी हती. तेणे जीवना जोखमे पण वसुमतीने बचावी लेवा दृढ निश्चय कर्यो. मन मजबूत करी ते दासीए शेठने सर्व हकीकतथी वाकेफ कर्यां. आ सांभळी शेठ भोंयरा पासे पहोंच्या, ताळुं तेडी वसुमतीने बहार काढी. बे त्रण दिवसथी भूखी-तरसी छे' एम जाणी घरमां अन्नने माटे शेआध करी, पण कयांय कोई पण प्रकारनुं अन्न तेमने हाथ आव्युं नहि. तपास करतां करतां भेंसने खाणमां आपवाना अडदने चुले उकळता जोया. झडप लईने तेमणे सूपडुं' हाथमां लीधुं, अने तेमां अडदना बाकळा लई वसुमती पासे आवी तेनी सामे धर्या. 'हुं हमणां आवु छु" एम वसुमतीने कही tee eDI teADavA mATe लुहारने खालाववा गया. वसुमती आ अडदना बाकळावाळा सुपडाने हाथमां लई विचारवा लागी के आज सुधी ते कई पण प्रकारना तपनी पूर्ति पहेलां अन्नदान आव्युं छे, अने अन्ननु दान आप्या पछी ज में पारणुं कर्युं छे, ते आ श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका चन्दनबालायाः चरित वर्णनम् । / / sU096 / / // 284 // Page #303 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे कल्पमञ्जरी टीका ॥ 285॥ येन अहमीदृशीं दशां स्म्पाप्ता। यदि कस्या अपि अतिथये एतद् भक्तं दत्त्वा अहं पारणकं करोमि, तदा श्रेयः इति चिन्तयित्वा गृहदेहल्या एकं पादं बहि, एकं पादं च अन्तः कृत्वा मुनिमार्ग पश्यन्ती तिष्ठति । सैव वसुमती चन्दनस्येव शीतलस्वभावत्वेन 'चन्दनबाले ति नाम्ना प्रसिद्धिं गता ॥ 1096 / / टीका-'तए णं' इत्यादि । ततः खलु "एषा चन्दवाला श्रमणस्य भगवतो महावीरस्य प्रथमा सर्वत आद्या शिष्या भविष्यति" इति-एतद वचनम् आकाशे देवैः घुषितम् उच्चैरुच्चारितम् । एषा चन्दनबाला का?= अस्याः कः परिचयः? यस्याः चन्दनवालायाः हस्तेन भगवतः श्री महावीरस्वामिनः पारणकं जातम् इति= एतज्जिज्ञासूनां कृते तस्याः चन्दवालायाः चरित्रं संक्षेपतो दृश्यते, तथाहि-एकदा एकस्मिन् समये कौशाम्बी दान दिये बिना कैसे पारणा करूं ! कैसा मेरे पापकर्म का उदय आया है कि, मै ऐसी दुर्दशा को प्राप्त हुई। अगर किसी अतिथि अर्थात् महात्मा को यह भोजन देकर मै पारणा करूं तो अच्छा । इस प्रकार विचार करके वह एक पैर घर की देहली के बाहर और एक पैर भीतर करके मुनि की राह देखती हुई बैत्थी। वही वसुमती चन्दन के समान शीतल स्वभाव वाली होने से 'चन्दनबाला' के नाम से प्रसिद्ध हुई ॥suu096॥ टीका का अर्थ-भगवान का पारणा हो जाने के पश्चात् 'यही चन्दनबाला श्रमण भगवान् महावीर की सब से पहली शिष्या होगी' इस प्रकार की घोषणा देवोंने आकाश में की। कौन थी यह चन्दनबाला ? जिसके हाथ से भगवान् का पारणा हुआ, उसका परिचय क्या है, इस बात के जिज्ञासुओं के लिए चन्दनवाला का संक्षिप्त परिचय दिया जाता हइअठ्ठमतपनुं पारणुं कोईने दान दीधा विना केवी रीते करूं? आ कोई निविड अशुभ कर्मोने उदय छे के मने आवी दुर्दशा प्राप्त थई ! अत्यारे कोई अतिथि अर्थात् महामां आवी पडे ने तेने दान दौं ते केवुं सारूं? अने आवुं दान लेनार कई तथा रूपनो आत्माथी मुनि होय तो केवुं सुंदर ! आवा प्रकारनी चिंतवना करती अने भाव प्रगट करती ते एक पग उंमरानी बहार अने एक पग उंमरानी अंदर करी मुनिनी राह जोवा लागी. वसुमतीने स्वभाव चंदन जे शीतळ अने चंद्रमा जे ठंडे होवाना कारणे तेनुं नाम "चंदनबाला" पाडवामां आव्युं हतुं भने मा नामथी ते प्रसिद्धिने पाभी ती. (2069) टीकानो अर्थ-भगवाने पाराणुं कर्या पछी देवेए आकाशमां एवी घेषणु करी के " आज चंदनबाळा श्रमण भगवान महावीरनी सौथी पहेली शिष्या थशे." जेना हाथे भगवाने पारणुं कर्युं ए चंदनबाळा कोण हती? जिज्ञासुओने आ वातने परिचय कराववा माटे चंदनबाळानुं संक्षिप्त वृत्तांत आपवामां आवे छे बालायाः चरित वर्णनम् । muu096॥ ॥ 285 // श्री कल्प सूत्र: 02 Page #304 -------------------------------------------------------------------------- ________________ श्री कल्प सूत्र ॥ 286 ॥ नगरीनाथः शतानीको नाम राजा चम्पानगरीनायक-चम्पानामकनगरीस्वामिनं दधिवाहनाभिध-दधिवाहन नामक, नृपं राजानम् अवक्रम्य सैन्यैराक्रम्य दुर्नीत्या चम्पानगरीम् अलुण्ट लुण्टितवान् । दधिवाहनो राजा लुण्टने प्रारब्धे चम्पानगरीतो भयाबहिः प्लायित्ः। ततः शतानीकराजस्य कोऽपि कश्चित् भट: योद्धा दधि कल्पवाहनराजस्य धारिणीनाम्नी महिषीराज्ञी वसुमती नाम पुत्री च रथे स्थापयित्वा कौशाम्बी नयति, स भटो मञ्जरी मार्गे भणति इमां धारिणीं महिषींदधिवाहनराजस्य राज्ञीम् अहं स्वकीयां भाया पत्नी करिष्यामि इति । टीका ततः भटस्य एवंविधवचनकथनानन्तरं सा धारिणी देवी तद्वचनं श्रुत्वा निशम्य शीलभनभयेन स्वजिह्वामपकृष्य वलान्मुखतो बहिनिःसार्य मृता। तां धारिणी मृतां दृष्ट्वा भीत: भयाकुलः सः भटः चिन्तयति, यत् इयमपि वसुमत्यपि एतादृशम्-धारिणीवत् अकार्यम्-प्राणत्यागरूपम् अकर्तव्यम्-मा कुर्यात्' इति कृत्वा इति एक समय कौशाम्बी नगरी के राजा राजा शतानीक ने चम्पानगरी के स्वामी दधिवाहन राजा पर अपनी सेना के साथ आक्रमण किया और दुर्नीति का आश्रय लेकर चम्पानगरी को लूत्ता। राजा दधिवाहन चम्पानगरी में लूटपाट प्रारंभ होने पर भयभीत होकर बाहर भाग ग्या। तब शतानीक का कोई योद्धा दधि- चन्दनवाहन राजाकी धारिणी नामक रानी को और वसुमती नामक पुत्री को रथ में बिठला कर कौशाम्बी की ओर ले च्ला। रास्ते में उस योद्धाने कहा-'राजा दधिवाहन की रानी धारिणी को मैं अपनी स्त्री ब्नाऊण्गा|' वर्णनम् । योद्धा का यह कथन धारिणी रानीने सुना और स्म्झा। उसे शील के खंडित होने का भय हुआ। अत एव suu096॥ उसने अपनी जिहा बाहर खाच लो और प्राण त्याग दिये ! धारिणी को मृतक अवस्था में देखकर योद्धा भयभीत हो ग्या। वह सोचने लगा-कहीं ऐसा न हो कि यह-वसुमती भी धारिणी की bhA~ti कोई अवांछनीय एक वखत कौशाम्बीनगरीना राजा शतानीके चंपानगरीना राजा दधिवाहनना राजय पर पितानां सैन्य साथे आक्रमण कर्युं अने छळनो आश्रय लईने चंपानगरीने लुंटी. चंपानगरीमां लुंटफाट शरू थतां राजा दधिवाहन भयभीत थईने नासी गयो ते वखते शतानीकने कई द्धो दधिवाहन राजानी धारिणी नामनी राणीने अने वसुमती नामनी पुत्रीने रथमां नाखीने कौशाम्बीनी तरफ उठावी गयो. रस्तामां ते योद्धाए राजा दधिवाहननी राणी धारिणीने कह्युं के "हुं तने मारी पत्नी बनावीश." ये द्धानुं आ कथन धारिणी राणीए सांभळतां तेने पितानुं शियळ भंग थवाने डर लाग्यो, तेथी तेणे पितानी जीभ बहार खेंची काढीने प्राणत्याग कर्यो. धारिणीने मृता- शक : वस्थामां जोईने ते द्धो भयभीत थयो. तेणे विचार कर्यो के कदाच एवुं बने के वसुमती पण धारिणीनी जेम रे बालायाः चरित ॥ 286 ॥ डर लागे, तेथी तेमनी योद्धानुं आ कथनधारा द्धाए राजा दधिवाहननी राज श्री कल्प सूत्र: 02 Page #305 -------------------------------------------------------------------------- ________________ श्री कल्प सूत्र ॥ 287 ॥ Lear चिन्तयित्वा तां वसुमतीं मार्गे स्वहृदिस्थितं किञ्चिदपि किमपि न भणित्वा = नोचवा कौशाम्ब्याः चतुष्पथे व्यक्रीणात विक्रीतवान् । विक्रीयमाणां तां वसुमतीं एका-गणिका = वेश्या मूल्यं =भटनियतं शुल्कं दत्त्वा अक्रीणात् = क्रीतवतो । तदनु सा वसुमती - तां गणिकां अभणत् पृष्टवती - 'हे अम्ब ! = हे मातः ! त्वं काऽसि ? केन अर्थेन = प्रयोजनेन अहं त्वया क्रीता? इति वसुमती प्रश्नानन्तरं सा गणिका भणति = उत्तरयति - अहं गणिका अस्मि मम = गणिकायाः कार्य = प्रयोजनं, परपुरुषपरिरञ्जनम् - अन्यपुरुषाणां बिलासहासादिभिः प्रसादनम् इति । ईदृशम् = एवम्विधं तस्या वेश्याया हृदयविदारकं = मनः खेदजनकम् अनार्यम् = आर्यजनानुचितं वज्रपातमिव = वज्रपतनबद्दुःसहं वचनं श्रुत्वा सा वसुमती क्रन्दितुं = रोदितुम् आरभत - आरब्धवती । रुदत्यास्तस्या = वसुमत्याः आर्तनादं श्रुत्वा तत्र = चतुष्पथे स्थितो धनावहः = धनावहनामा कश्चित् श्रेष्ठी अचिन्तयत् = चिन्तितवान् इयम् = क्रन्दन्ती बालिका कार्य कर बैठे प्राण त्याग दे ! यह सोच उसने अपने मन की कोई भी बात वसुमती से न कह कर कौशाम्बी के चौराहे पर ले जाकर उसे बेच दिया। बिकती हुई वसुमती को योद्धा के द्वारा निश्चित किया हुआ शुल्क देकर एक वेश्याने खरीद लिया। तत्पश्चात् वसुमतीने उस गणिका से पूछा-माताजी, तुम कौन हो ? और किस प्रयोजन से तुमने मुझे खरीदी है ? वसुमती के इस प्रश्न के पश्चात् इस गणिका ने कहा- 'मैं वेश्या हू~ / वेश्या का काम है-पर-पुरुषों को प्रसन्न करना, विलास हास आदि करके उनका मनोरंजन करना । " हृदय को विदारण करदेने वाले, मनमें खेद उत्पन्न करने वाले, आर्यजनों के लिए अनुचित तथा वज्रपात की तरह असह्य वचन सुनकर वसुमती आक्रन्दन - रुदन करने ल्गी। रोती हुई वसुमती की दुःखभरी वाणी सुनकर उसी चौहारे पर खडे हुए धनावह नामक एक सेठ ने विचार किया- 'आकृति से प्रतीत होता है कि रोनेवाली अनिच्छनीय कार्य करी बेसे-प्राणत्याग करे. आम विचारीने तेणे पेताना मननी कोई पण वात वसुमतीने न कहेतां कौशाम्बीना चेकमां लई जईने तेने वेची दीधी. एक वेश्याए याद्धाए नक्की करेली कींमत आपीने वसुमतीने खरीदी लीधी. त्यारमाद वसुमतीए ते वेश्याने पूछ्युं, " माताजी, तमे कोण छे? अने शा उद्देशथी तमे मने खरीदी छे ?" वसुमतीना आ प्रश्न बाद ते गणीकाए कह्युं, "हुं वेश्या छुं. पर-पुरुषोने प्रसन्न करवा, विलास आदि द्वारा तेमनुं manAra'jana करवु ते वेश्यानु काम छे. हृदयनुं विदारण करनार-मनमां खेद उत्पन्न करनार, आजनाने माटे अनुचित तथा वज्रपात जेवां असह्य वचन सांभळीने वसुमती आक्रंद करवा लागी रडती वसुमतीनी दुःखभरी वाणी सांभळीने एज चेआकमां उभेला धनावह नामना एक शेठे विचार कर्यां, "मुखाकृति परथी लागे छे के आ रडती खाळा कांते कोई मेटा श्री कल्प सूत्र : 02 श्रीकल्प मञ्जरी टीका चन्दनबालायाः चरित वर्णनम् । / / sU096 / / // 287 // Page #306 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी ॥ 288 ॥ टीका कस्यापि राजवरस्य महाराजस्य ईश्वरस्य धनिकस्य वा कन्या-पुत्री दृश्यते आकारेण ज्ञायते, इयं बालिका आपद्भाजन-दुःखपात्रम् मा भवतु' इति इत्थं चिन्तयित्वा-विचार्य सः धनावहः श्रेष्ठी तदिष्टं वेश्याभिलषितं द्रव्य-मूल्यं दत्त्वा तां-वसुमती कन्यां राजपुत्रीं गृहीत्वा आदाय निजभवने स्वगृहे अनयत्-नीतवान् । स्वगृहाऽऽनयनानन्तरं श्रेष्ठी धनावहः मूला-नाम तद्भर्या धनावहस्ती च तां वसुमती निजपुत्रीमिव स्वकन्यावत् पालयितुं रक्षितुं पोषयितुं च उपाक्रमेताम् आरभेते स्म । एकदा ग्रीष्मकाले ग्रीष्मऋतु समये अन्यभृत्याभावे-अपरकिङ्करानुपस्थितौ सा वसुमती, श्रेष्ठिना-धनावहेन वार्यमाणाऽपि ग्रामान्तराद् गृहम् स्वभवनम् आगतस्य श्रेष्ठिन:-धनावहस्य पादपक्षालनं अकरोत-पितृबुद्धया कृत्व्ती। पादौ-धनावहस्य चरणौ प्रक्षालयन्त्याः तस्याः-वसुमत्याः, केशपाश:-केशकलापः छुटितः-बन्धान्मुक्तो जात्ः। तदा अस्याः केशपाशः आभूमौ पङ्किलभुवि मा पततु । इति कृत्वा इति विचार्य तं केशपाशं स लडकी यह या तो बडे राजा की या किसी धनवान् की बेटी होनी चाहिए। वह बेचारी लडकी दुखिनी न हो तो अच्छा|' ऐसा सोचकर धनावह सेठने वेश्या का मुंहमांगा मोल चुकाकर राजकुमारी वसुमती को ले लिया। वह उसे अपने घर ले ग्ये। घर ले जाने के पश्चात् धनावह सेठ और उनकी पत्नी मूलाने वसुमती का अपनी ही बेटी के समान पालन-पोषण करना आरंभ किया। एक वार ग्रीष्म ऋतु का समय था, सेठ धनावह दूसरे गांव से लौट कर अपने घर आये थे। जब वे घर आये. उस समय कोई नौकर उपस्थित नहीं था। अत एव वसुमती ही धनावह को अपना पिता समझकर पैर धोने ल्गी। धनावहने मना किया, पर वह नहीं मानी। जब वसुमती धनावह के चरण प्रक्षालन कर रही थी, उस समय उसका केशकलाप (jur3A) खुल ग्या। सेठ धनावहने सोचा-इसके बाल kiicdd'rAjAnI अथवा कोई पैसादारनी दीकरी होवी जोईए. आ बिचारी बाळा दुःखी न थाय ते सारूं" एवुं विचारीने वेश्याने में माग्या दाम चूकवीने तेणे वसुमतीने लई लीधी. ते तेने पिताने घेर लई गये. घेर लई गया पछी धनावह शेठ अने तेनी पत्नी मूलाए वसुमतीनुं पितानी ज पुत्रीनी जेम पालनपोषण करवा मांडयुं. एकवार ग्रीष्म ऋतुने समय हते. धनावह शेठ बीजे गाम जईने पिताने घेर पाछा फर्या. ज्यारे तेओ घेर आव्या त्यारे केई नेकर हाजर न हतुं तेथी वसुमती ज धनावहने पिताना पिता गणीने तेमना पग धेवा लागी. धनावहे ना पाडी, पण ते मानी नहीं ज्यारे वसुमती धनावहना पग देती हती त्यारे तेने केशकलाप चन्दनबालायाः चुरित वर्णनम् । suu096॥ ॥ 288 // श्री कल्प सूत्र: 02. Page #307 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 289 ॥ धनावहः श्रेष्ठी, निजपाणियष्टया = विकाराभावेन यष्टि तुल्याभ्यां स्वहस्ताभ्यां धृत्वा गृहीत्वा अवघ्नात् = बद्धवान् । तदा गवाक्ष स्थिता = बातायनोपविष्टा श्रेष्ठिनो= धनावहस्य भार्या=मूला वसुमत्याः केशपाशं केशकलापं बन्धन्तं श्रेष्ठिनं =धनावहं दृष्ट्वा श्रचिन्तयत् = मनसि विचारितवती - 'इमाम् = एतां कन्यां = बालिकां पालयित्वा पोषयित्वा च मया अनर्थम् = स्वस्यैवानिष्टं, कृतम् - सम्पादितन् 'कुतः ? इत्याह = 'जै' इत्यादि वा यदि इमां वसुमतीं कन्यां श्रेष्ठी= मम पतिर्धनावहः उद्वहेत् = परिणयेत्, तदा तर्हि तस्यां परिणीतायां सत्याम् अहम् अपदस्था=अधिकारच्युता एव भविध्यामि, तदत्र मया प्रयतनीयं येन वसुमतीं मत्पतिः परिणेतुं न शक्नुयात्, यतः - उत्पद्यमानाः = जायमान एव व्याधिः = रोगः उपशमयितव्यः = चिकित्सनीयः, इति कृत्वा = चिन्तयित्वा सा=मूला एकदा = एकस्मिन् समये अन्यग्रामं=ग्रामान्तरं गतं श्रेष्ठिनं ज्ञात्वा नापितेन तस्याः वसुमत्याः शिरो मुण्डयित्वा शृङ्खलया करो = हस्तौ निगडेन वाली जमीन पर न गिर जाए~, यह सोचकर उन्होंने निर्विकारभाव से यष्टि (लकर्3I) के समान अपने हाथों में लेकर उसके केशपाशको bA~dha दिया। उस समय धनावह शेठ की पत्नी मूला खिर्3अकी में बेठी थी । उसने वसुमती का केशकलाप bA~dhate हुए धनावह को देखकर मन में विचार किया - इस lar3अकी का पालनपोषण करके मैंने अपना ही अनिष्ट कर डाला है। क्यों कि इस छोकरी के साथ मेरे पतिने विवाह कर लिया तो इसके साथ विवाह करलेने पर मैं अपदस्थ हो jAU~gI - अर्थात् मैं अधिकार से वंचित हो jAU~gI । अत एव मुझे कोई ऐसा प्रयत्न करना चाहीए कि मेरे पति इस से विवाह न कर स्कें। जब बीमारी उत्पन्न हो रही हो तभी उसका इलाज कर लेना ही अच्छा है । मूलाने ऐसा विचार कर लिया। कुछ ही समय के बाद उसे अवसर मिल ग्या। एक बार धनावह सेठ दूसरे gA~va चले गये । उन्हें बाहर गया जान कर मखेडा) छूटी गया. शेठ धनावहे मनमां "तेना वाळनी लटो कादववाळी जमीन पर रखेने पडे. " आम विचारीने तेमणे निर्विकार भावे-ष्टि (लाकडी)ना जेवा पेआताना हाथामां लईने ते केशकलाप बांधी दीधा. आ खाजु तेज वखते धनावह शेठनी पत्नी मूला बारीमां बेठी हती तेणे वसुमतीना केशकलाप बांधता धनावहने जोया. तेणे विचायु" के "A छे.करीनुं पालन-पोषण करवामां मे' मारूं peAtAnu ja aniSTa karyu che. कारण के आ कन्या यौवनना उंबरे पहोंची छे. जो आ छोकरी साथे मारा पति लग्न करशे ते तेनी साथे लग्न थतां ज हुं अधिकार रहित बनी जैश. तेथी मारे एवा उपाय करवा जोइए के जेथी मारा पति तेनी साथे विवाह करी शके नहि. रोग अने दुश्मन उत्पन्न थतां ज तेना इलाज करवा जोइए. मूलाए आ प्रमाणे निर्णय कर्यां. घेआडा समय पछी तेने तक पण मळी. एक वार धनावह शेठने बीजे गाम जवानुं थयुं. तेमने बहार गयेला श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका चन्दनबालायाः चरित वर्णनम् । ॥su096॥ ॥ 289 // Page #308 -------------------------------------------------------------------------- ________________ SARE श्रीकल्प सूत्रे कल्पमञ्जरी टीका पादौ-चरणौ च नियन्त्र्य-निगडितौ कृत्वा एकस्मिन् भूमिगृहे तां-वसुमती स्थापयित्वा तद्-भूमिगृहं तालकेन नियन्त्र्य-नियन्त्रितं कृत्वा स्वयं तस्मिन्नेव ग्रामे-कौशाम्बी नगर्यामेव पितृगृहे ग्ता। सा-निगडितहस्तपादा वसुमती च तत्र-नियन्त्रिते भूमिगृहे क्षुधया पीड्यमाना चिन्तयति मनसि विचारयति, चिन्ता स्वरूपमाह-'कस्य रायकुलं' इत्यादिना-'मे मम राजकुलं-नृपवंशः कुत्र-क्य ? तथा इयम् उपस्थिता मम दुर्दशा गर्हितावस्था कीदृशी? अनयोर्नास्ति किंचिदपि साम्यम् । अहो ! मेमम पुरा-पूर्वभवे कृतम्-उपार्जितं कर्म अशुभकर्म किकथम्भूतमस्ति ? यस्य-अशुभकर्मण: ईदृश:एवम्विधः विपाका दुर्दशालक्षणं फलम् उद्य्माग्त्ः|" एवं चिन्तयन्ती सा कारागारमुक्तिपर्यन्तं तपः अनशनलक्षणं करिष्यामि' इति कृत्वा-इति विचार्य मनसि 'नमो अरिहंताणं' मूलाने नाई से वसुमती का सिर मुंडवा दिया। हाथों में हथकर्3I और पैरों में ber3I डाल दी। तब वसुमती को एक भौयरे में बंद कर दी। भौंयरे को ताला jar3a दिया। यह सब करके वह मूला, कौशाम्बी में ही अपने माय के (पिता के घर) चल दी। हाथों-पैरों से जकर्3I वसुमती भौंयरे में par3I हुई मन ही मन विचार करने ल्गी। वह क्या विचार करने लगी सो कहते हैं कहा~ तो मेरा वह राजवंश-जिसमें मेरा जन्म हुआ और कहा~ यह इस समयकी मेरी दुर्दशा ? दोनों में तनिक भी समानता नहीं । आह ! पूर्व भव में मेरे द्वारा उपार्जित अशुभ कर्म न जाने कैसा है ? जिसका फल ऐसा भोगना par3a रहा है। इस दुर्दशा के रूपमें जो उदय में आया है। इस प्रकार विचार करती हुई वसुमतीने यह निश्चय कर लिया कि 'जब तक मैं इस कारागार से छुटकारा न pAU~gI तब तक अनशन तपस्या क्रूण्गी|' इस प्रकार विचार कर वह वमुमति 'नमो अरिहंताणं' इत्यादि रूप पंचपरमेष्ठी मंत्र का जाप करने ल्गी। जाणुने मूलाए हजामने बोलावी तेनी पासे वसुमतीनुं माथुं मुंडावी नाख्युं. अने हाथमां हाथकडी अने पगमां बेडी नाखी. पछी वसुमतीने एक भेंयरामां पूरी दीधी, भेंयराने ताळ वासी दीधुं. आ बधुं करीने ते कौशाम्बीमां ज पिताने पियर चाली गई. हाथ अने पगोथी बंधायेली वसुमती ते भयरामां केद-अवस्थामां मनोमन विचार करवा लागी. ते शे विचार करवा लागी ते बतावे छे- कयां मारो ए राजवंश, जेमां मारो जन्म थये अने कयां मारी आ समयनी दुर्दशा ? बन्नेमां जरी पण समानता नथी. अहा ! पूर्वभवमां में उपार्जित करेल अशुभ कर्म शुं खबर केवां छे, के जेनुं आवुं फळ भेगववुं पडे छे ! आ दुकशाना रूपे ज ते उदयमां आव्या छे." आ प्रमाणे विचार करती वसुमतीए ए निर्णय कर्यो के " ज्यां सुधी आ कारागारमांथी मारे छुटकारे न थाय त्यां सुधी हुं अनशन तपस्या करीश." आ प्रमाणे चन्दनबालायाः चरित वर्णनम् । ॥suu096॥ है ॥ 29 ॥ श्री कल्प सूत्र: 02 Page #309 -------------------------------------------------------------------------- ________________ ROMATOES श्रीकल्प सूत्रे ॥ 29 ॥ कल्पमञ्जरी टीका इत्यादि रूपं पञ्चपदस्वरूपं परमेष्ठिमन्त्रं जपितुम् आरभत पार्ब्ध्व्ती। एवं भूमिगृहे निगडितहस्तपादायाः परमेष्ठिमन्त्र जपन्त्याः तस्याः वसुमत्याः त्रीणि दिनानि व्यतिक्रान्तानि व्यतीतानि, ततः चतुर्थे दिवसे श्रेष्ठी धनावहः ग्रामान्तरात् आगतो वसुमतीम् अदृष्ट्वा परिजनान् स्वजनान् भृत्यादीन् तद्विषये अपृछत्=पृष्टवान् । परन्तु श्रेष्ठिना वसुमती जिज्ञासायां कृतायामपि पूर्वत एव मूलानिवारिताः ते सर्वे परिजनाः तं धनावहं वसुमती विषये किमपि न अकथयन्न क्थित्व्न्त्ः। ततः क्रुद्धा जातकोपः श्रेष्ठी धनावहः अभणत्-जानाना अपि यूयं मया बहुशो जिज्ञासितां वसुमती न कथयत, अतो यूयं मद्गृहाद् निर्गच्छत-निस्सरत, इति-इत्थं श्रेष्ठिनो वचनं श्रुत्वा एकया वृद्धया दास्या "मम जीवीतेन= जीवनेन सा वसुमती जीवतु-प्राणान्धरतु" इति कृत्वा एतद् विचिन्त्य श्रेष्ठिने धनावहाय सर्व वृत्तम् कथितम् तत् सर्व श्रुत्वा श्रेष्ठी-धनावहः शीघ्रं तत्र भूमिगृहद्वारसमीपे गत्वा तालकं भङ्कत्वात्रोटयित्वा द्वारम् उद्धाटय वसुमती आश्वासयत्-धैर्यकारकवचनैःसमतोषयत् । ततः-वसुमत्याइस प्रकार तीन दिन बीत ग्ये। चौथे दिन धनावह सेठ दूसरे गांव से लउत्ते। उन्हें वसुमती दिखलाइ नहीं दी तो भृत्य आदि परिजनो से उसके विषय में पूछताछ की। इस प्रकार शेठ के द्वारा जानने की जिज्ञासा करने पर भी, मूला द्वारा मना किये हुए नोकरचाकर वसुमती के विषय में कुछ भी न बोले । तब धनावह सेठ को क्रोध आ ग्या। उन्होंने कहा-तुम लोक जानते-बूझते भी और मेरे द्वारा पूछने पर भी, वसुमती के विषय में कुछ भी नहीं kahate ho to mere ghara se बाहर निकल जाओ। इस प्रकार सेठ के बचन सुनकर एक वृद्ध दासीने सोचा-मेरे जीवन से भी वसुमती जीवीत रहे; अर्थात् मेरे प्राण जाते हो तो भले जाए~, मेरे प्राणों के बदले वसुमती के प्राण बच जाने चाहिए। यह सोचकर उसने समग्र वृत्तान्त धनावह से कह दिया। इस वृत्तान्त को सुनकर धनावह शीघ्र ही भौंयरे के द्वारके समीप ग्ये। भौयरे का ताला todd'aa। द्वार खोला, वसुमतो को धीरज बंधाने वाले वचन कह कर सन्तोष दिया। विया2 4शनते "नमो अरिहंताणं" त्यादि 35 पय परमेही भत्रन 5 4211 साली. मारीत त्रहिवस पसार थया. दिवसे धनावह शेठ बीजे गामथी पाछा फर्या. तेमणे शेठाणी के वसुमती केईने न जोतां नकर आदि परिजनने तेना विषे पूछपरछ करी आ प्रमाणे शेठे पूछवा छतां पण मूला शेठाणी तरफथी मना करायेल होवाथी नेकर-चाकर वसुमतीने विषे कंई पण बोल्या नहीं त्यारे धनावह शेठ गुस्से थया. तेमणे कह्युं, "तमे लेके जाणवा छतां अने मारा पूछवा छतां पणु वसुमती विषे कंई पण कहेता नथी माटे मारा घरमांथी बहार नीकळी चाल्या जाओ." शेठना एवां वचन सांभळीने एक वृद्ध दासीए विचार कर्यो, "मारे प्राण जाय ते भले जाय पण वसुमतीने जीव बचावो ज जोईए." आम विचारी तेणे आखुं वृत्तांत धनावह शेठने कही दीधुं. आ वृत्तांत सांभळीने धनावह तरत ज भोंयराना द्वारनी पासे गया भेंयरानुं ताळुं तेडी नाख्युं. द्वार खेल्युं अने वसुमतीने आश्वासननां वचने कहीने सांत्वन आप्युं. चन्दनबालायाः carita vrnnnm। suu096|| // 29 श्री कल्प सूत्र: 02 Page #310 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 292 ॥ कल्पमञ्जरी टीका आश्वासनानन्तरं खलु स श्रेष्ठी गृहे स्वभवने मूलया पितृगृहगमनावसरे गुप्तस्थाने संरक्षितत्वाव किमपि भाजनं= पात्रं भक्तम् ओदनादिकं च कुत्रापि न पश्यति, केवलं पशुनिमित्तं पश्चर्थ निष्यादितान् कृतान् वाष्पितमाषान्= स्विन्नमाषान् 'वाकुला' इति भाषा प्रसिद्धान् तत्र पश्यति, तेबाष्पितमाषाः अन्यभाजनाभावे शूर्पे एव गृहीत्वा-आदाय तेन-धनावहेन भक्तार्थ भोजनार्थ वसुमत्यै समर्पिता: दत्ताः स्वयं च धनावहो निगडादिबन्धनच्छेदनार्थ लोहकारम् आकारयितुम् आहातुम् तद्गृहे अगच्छन् गतवान् । सा=निगडितहस्तपादा वसुमती च सवाष्पितमाघ-बाष्पितमापसहितं शूर्प हस्तेन गृहीत्वाऽचिन्तयत्-मनसि विचारितवती-इतः पूर्व मया किमपि दानम् अशनपानखाद्यस्वाद्यरूपं साधुभ्यो दत्वैव पारणकं कृतम् , अद्यतु=अस्मिन् दिने तु किमपि=किञ्चिदपि अशनादिकं मुनये न दत्वा कथं केन प्रकारेण पारयामि-पारणं करोमि ? में मम कीदृशः कथम्भूतो दुर्विपाकः= गर्हितकर्मफलम् , उदित: उदयावलिकायाम् उपस्थितः येन दुर्विपाकेन अहं ईदृशीम्==एतादृशीं दासीत्वादिरूपां मूला जब अपने पिता के घर गई थी तो बरतन-मांर्3e सब गुप्त जगह मे रख गई थी। अतएव सेठ को जल्दी में न कोई बरतन मिला और न भोजन ही कहीं दिखाई दिया। केवल जानवरों के लिये उबले हुए ur3अद, जिन्हें लोकभाषा में 'बाकुला' कहते है, वही मिले। दूसरा वरतन न होने के कारण सूप में ही उन्हें लेकर धनावह सेठने वह वसुमती को दिये। सेठ स्वयं ber3I वगैरह को काटने के हेतु लुहार को बुलाने के लिये लुहार के घर चले ग्ये। बंधे हुए हाथों-पैरों वाली वसुमती उबले हुए ur3अद वाले सूप को हाथ में लेकर सोचने लगी-इस से पहले मैंने साधुओं को अशनपान खादिम और स्वादिम का दान देकर ही पारणा किया है, आज विना दान दिये पारणा कैसे करू~ ? कैसा गर्हित कर्म मेरे उदय में आया है, जिसके दुर्विपाक के कारण मूला ज्यारे पिताना पिताने घेर गई हती त्यारे वासण-कुसणु बधुं गुप्त जग्याए मूकीने गई हती, तेथी शेठने उतावळमां कई वासण पण न जडयुं तेम ज भेजन पण नजरे न पडयुं. फक्त तेने माटे बाफेला अडद जेने लेकभाषामां "बाकळा" कहे छे तेज मळ्या. बीजु वासण न जडवाथी सूपडामां ज बाकळा लईने धनावह शेठे वसुमतीने आप्या. अने शेठ जाते ज बेडी वगेरे तेडवाने माटे लुहारने बेलाववा माटे लुहारने घेर गया. जकडायेल हाथ-पगवाळी वसुमतीए बाफेला अडदवाळुं सूपडुं हाथमां लईने विचार्युं, "A पहेलां में साधुएने अशन, पान, खादिम अने स्वादिमनुं दान दईने ज पारणां कर्या छे, आजे दान आप्या विना पारणुं केवी रीते करूं? केवा उपार्जित कमने मारे उदय थयो छे के जेना दवि पाकने कारणे हुं दासीपणुं vagere vagere भेगवी आ दशा पामी चन्दनबालायाः चरित वर्णनम् । मासू096॥ तेनुं ॥ 292 ॥ श्री कल्प सूत्र: 02 Page #311 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी टीका ॥ 293 ॥ दशाम अवस्था स्म्प्राप्ता=ल्ब्ध्व्ती। यदि-चेत् कस्मै अपि अतिथये-मुनये एतद् भक्त शूर्पस्थं वाष्पितमापरूपमशनं दत्वा पारणकं करोमि, ततः श्रेयः कल्याणं भवेत् । इति चिन्तयित्वा गृहदेहल्याः बहिः बहिर्भागे एक पाद-चरणं कृत्वा एकम् अपरं पाद-चरणं च अन्त: अन्तर्भागे कृत्वा मुनिमार्ग=मुनेरागमनं पश्यन्ती प्रतीक्षमाणा तिस्स्त्थ्ति। सैव वसुमती चन्दनस्येव श्रीखण्डचन्दनवत् शीतलस्वभावत्वेन शीतलप्रकृतितया 'चन्दनबाले' ति नाम्ना प्रसिद्धिं ख्याति प्राप्ता-लब्धवतीति |suu096॥ अंतिमो उवसग्गो मुलम्-तएणं से समणे भगवं महावीरे कोसंबीओ णयरीओ पडिणिक्खमै, पडिणिक्खमित्ता जणवयविहारं विहरै । तओ पच्छा भगवं बारसमं चाउम्मासं चंपाए णयरीए चउम्मासतवेणं ठिए, तो निक्खमिय छम्माणियाभिहस्स गामस्स बहिया उज्जाणम्मि काउसग्गे त्थिए। तत्थ णं एगो गोवालो आगंतूण भगवं दट्टणं एवं वयासी-भो भिक्खू ! मम इमे बैल्ले रक्खौ त्ति कहिय गामम्मि गो। गामाओ आगमिय बैल्ले न पासइ, भगवं पुच्छेइ-कत्थसे बैल्ला ? / झाणनिमग्गे भगवं न किंचि वयै । तओ से पुचभव वेराणुबंधिकम्मुणा कुद्धी आसुरत्तो मिसिमिसेमाणो भगवश्री कष्णेमु सरगडनामस्स कढिणरुक्खस्स कीले निम्माय कुढारप्पहारेण अंतो निखणिय ते सिं उवरिभागे छेदी, जे ते न कोइ नाउं सकिज्जा न वि य निस्सारिउं । पहस्स इमो अट्ठारसमभवबद्धकम्मुणी उदओ स्मुव्द्दिओ। दुरासो सो गोवालो तो निक्खमिय अन्नत्थ गो। पह य तो निक्खमिय मज्ज्ञिमपावाए णयरीए भिक्खट्टाए अडमाणे सिद्धत्थ सेठि गिहमणुपवितु । तस्थ णं खरगाभिहो विजो अच्छइ, सो य पहुं दट्ट जाणीअ-जं एयस्स कण्णेसु केणवि सल्लाई निखायाई, तेणं एस पह मैं दासीपन आदि की इस दशा को प्राप्त हुइ हू~, अगर मैं किसो मुनि को यह भोजन-रूप मे स्थित ur3अद अशन-देकर पारणा करू~ तो मेरा कल्याण हो जाय्। इस प्रकार विचार करके वह घर की देहली से एक पैर बाहर और दूसरा पैर अन्दर करके मुनि के आगमन की प्रतीक्षा करने ल्गी। वही राजकुमारी वसुमती श्रीखंड चन्दन के समान शान्त प्रकृति वाली होने के कारण 'चन्दनवाला' इस नाम से विख्यात हुइ ॥suu096॥ छुं ! जे हुं कोई मुनिने आ भेजन-सूपडामां रहेल बाफेलां अडद रूप अरान-वहेरावीने पारणुं करूं ते मारुं कल्याण थई जाय. आ प्रमाणे विचार करीने ते एक पग घरना उमरनी बहार अने बीजो पग अंदर राखीने मुनिना आगमननी राह जोवा लागी. ए ज राजकुमारी वसुमती श्रीखंड चन्दन जेवी शांत स्वभाववाळी होवाथी ते "yanamANA"nA नामथी प्रण्यात य. (2006) अन्तिमोहै पसर्ग का वर्णनम् । suu097॥ ॥ 29 // श्री कल्प सूत्र: 02 Page #312 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥294 ॥ कल्पमञ्जरी टीका अन्तिमो औलं वेयणं अणुभव इति । तए णं सो विज्जो सेटिं खी। पहू य गहियभिक्खे उज्जाणं स्म्न्नुप्त्ते। सो सेट्ठी विज्जो य उज्जाणे गमिय काउस्सग्गढियस्स पहुस्स कण्णेहितो महईए जुत्तीए ताई सल्लाई निस्सारेंति । जै वि कीलगुद्धरणे पहुस्स दुस्सहा वेयणा संजाया, तहवि भगवं चरिमसरीरत्तणेण अनंतबलत्तणेण य तं उज्जलं तिच्वं घोरं कायरजणदुरहियास वेयणं सम्मं shii। तए णं से सेट्ठी विज्जो य ओसहोवयारेण तं नीरुयं काउं सयं गिहं ग्मी। तेण कुविच्चेण गोवालो मरिय नरयं गो। सेट्ठी विज्जो य तेण मुह कम्मुणा बारसमे कप्पे उक्वन्ना ई गंथंतरे ॥ sU0 97 ॥ छाया-ततः खलु स श्रमणो भगवान महावीरः कौशाम्ब्या नगर्याः प्रति निष्क्राम्यति, प्रति निष्क्रम्य जनपदविहारं विहरति । ततः पश्चाद् भगवान् द्वादशं चातुर्मासं चम्पायां नगयो चतुर्मास तपसा स्थितः ततो निष्क्रम्य षण्मानिकाभिधस्य ग्रामस्य बाह्योद्याने कायोत्सर्गे स्थितः तत्र खलु एको गोपाल आगत्य भगवन्तं दृष्ट्रा एवमवादी-"भो भिक्षो! मम इमौ बलीवौं रक्षतु" इति कथयित्वा grAme gtH। ग्रामात् आगत्य अन्तिम उपसर्ग ___मूल का अर्थ-'तए णं से' इत्यादि । तत्पश्चात् श्रमण भगवान महावीरने कौशाम्बी नगरी से विहार किया और विहार करते हुए वे जनपद में विचरने ल्गे। तत्पश्चात् भगवान् चउमासी तप के साथ चम्पानगरी में बारहवें चतुर्मास के लिए विराजे। तदनन्तर वहा~ से विहार कर षण्मानिक नामक ग्राम के बाह्य उद्यान में कायोत्सर्ग में स्थित हुए। वहा~ एक गुवाल आकर और भगवान् को देखकर इस प्रकार बोलाऽहे भिक्षु ! मेरे इन दोनों बैलोंकी रखवाली क्र्ना|' ऐसा कहकर gA~va में चला ग्या। gA~va से लोटने पर उसे अंतिम उपसर्ग भूल्न्। मथ-'तएणं से' त्याहि. या पछी श्रम लगवान महावीर, अशा नारीमाथी विहा2 री, देशना जुदा जुदा भागमां विचरवा लाग्यां. बारमुं चातुर्मास करवा तेओश्री चंपानगरीमां पधार्यां ने त्यां चउमासी तपनी आराधना करी, आ चातुर्मास पूरुं कर्युं. आ मासु पसार कर्या पछी, तेओ "मासिक" नामना गामनी बहार उद्यानमां कासग करी स्थित थयां. त्यां कोई एक गोवाळ आवी भगवानने देखतां बोलवा लाग्यो के हे भिक्षुक ! तुं आ मारा बन्ने बलदेनुं रक्षण करजे" आम कही ते गाममां रवाना थये. गाममांथी पाछा वळतां, पसर्ग वर्णनम् । suu097॥ ॥ 294 // श्री कल्प सूत्र: 02 Page #313 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 295 ॥ कल्प. मञ्जरी टीका बलीवद्दौं न पश्यति, भगवन्तं पृच्छति-कुत्र मे बलीमहौं । ध्याननिमग्नो भगवान् न किश्चिद् वदति । ततःस पूर्वभववैरानुबन्धिकर्मणा क्रुद्धः आशुरक्तः मिसमिसायमानो भगवतः कर्णयोः शरकटनाम्नः कठिनवृक्षस्य कीले निर्माय कुठारप्रहारेण अन्तर्निखन्य तयोरुपरिभागावच्छिनत् , येन ते न कोऽपि ज्ञातुं शन्कुयात् नापि च निस्सारयितुम् । प्रभोरयम् अष्टादशभवबद्धकर्मणौदयः स्मुप्स्थित्ः। दुराशयः स गोपालः ततो निष्क्रम्यान्यत्र गतः प्रभुश्च ततो निष्क्रम्य मध्यमपापायां नगर्या भिक्षार्थाय अटन् siddhaarthshresstthigRhmnupvissttH| तत्र खलु खरकाभिधो वैद्य आस्ते स च प्रभुं दृष्ट्वा अजानीत यत्-एतस्य कर्णयोः केनापि शल्ये निखाते, तेन एष प्रभुः बैल दिखाई न दिये। भगवान् से पूछा-'कहा~ है मेरे बैल ?' ध्यानमग्न भगवान् कुछ न बोले। तब उसने पूर्वभव के वैरानुबंधी कर्म के कारण क्रुद्ध होकर, लाल होकर और मिसमिसाते हुए शरकट नामक कठिन वृक्ष की दो कीलें बनाकर, भगवान के कानों में कुठार के प्रहार से अन्दर ठोक दी, और उनके बाहर के भागों को काट डाला, जिस से किसी को मालूम न हों और कोई निकाल भी न स्के। प्रभु के यह अठारहवें भव में bA~dhe हुए कर्म का उदय उपस्थित हुआ। वह दुराशय गुवाल वहा~ से निकल कर अन्यत्र चला ग्या। भगवान् वहा~ से निकल कर मध्यम पापानगरी में भिक्षा के लिए अटन करते हुए सिद्धार्थ सेठ के गृह में प्रविष्ट हुए। वहा~ खरक नामक एक वैद्य था। उसने प्रभु को देखकर जान लिया कि इनके कानों में ते गोवाळे बळदने जोयां नहीं. तेथी तेणे भगवानने पूछ्युं के "हे साधु ! मारा बळद कयां ?" ध्यानमग्न प्रभुए कांईपण जवाब वाळे नहीं. आथी पूर्वभवना वैरानुंबंधी कर्मना चगे, ते गोवाळ क्रोधायमान थयो. धथी लाल पीळा था, शकट नामना कठण वृक्षनी डाळीमांथी, बे खीलां बनाव्यां. आ खीलाने भगवानना कानमां कुहाडाना घा वडे घांची मजबूत करी दीधा, ने ते खीलाना बहार देखातां भागने कापी नाख्यां. आम करवानुं कारण ए हतुं के, आवा कार्यनी केईने जाण थाय नहीं. तेमज आवा बंधबेस्ता खीलाने कोई काढी पण शके नहि. आवुं निकाचित कर्म, ब्रह्माए पोताना अढारमां भवमां बांध्युं हतुं. ने तेने उदय तेमने आ अंतिम भावमां जणाय. ने तेनुं परिपकव फळ पण भेगववुं पडयुं. आ दुराशयी गेवाळ त्यांथी निकळी जई, केई अजाण्या स्थळे चाल्यो गयो. भगवान अहींथी नीकळी, मध्यम पावा नगरीमां भिक्षाथे अटन करतां करतां, सिद्धार्थ शेठने त्यां जई चड्यां. आ शेठने त्यां "खरक' नामने एक वैद्य हतुं. तेणे प्रभुने जोतां ज कानमां ठोकेलां खीलाने ओळखी लीधां. ने विचार करतां तेने ख्यालमां आव्युं antimopasarga vrnnnm| ||muu097|| पण भगव8 काई अ ॥ 295 ॥ ने त्यां जई श्री कल्प सूत्र: 02 Page #314 -------------------------------------------------------------------------- ________________ कल्प श्रीकल्पसूत्रे मञ्जरी ॥ 296॥ टीका अतुलां वेदनामनुभवतीति । ततः खलु स वैद्यः श्रेष्ठिनमकथयत् । प्रमुश्च गृहीतभिक्षः उद्यान्म्नुमाप्त्ः। स श्रेष्ठो वैद्यश्च उद्याने गत्वा कायोत्सर्गस्थितस्य प्रभोः कर्णाभ्यां महत्या युक्त्या ते शल्ये निःसारयतः । यद्यपि कीलकोद्धरणे प्रभोः दुःसहा वेदना संजाता, तथाऽपि भगवान् चरमशरीरत्वेन अनन्तबलत्वेन च तामुज्ज्वलां तीवां घोरां कातरजनदुरध्यासां वेदनां सम्यक् असहत । ततः खलु स श्रेष्ठी वैद्यश्च औषधोपचारेण तं नीरूजं कृत्वा स्व्गृह्म्ग्च्छ्ताम्। तेन कुकृत्येन गोपालो मृत्वा सप्तमं नरकं गतः श्रेष्ठी वैद्यश्च तेन शुभकर्मणा द्वादशे कल्पे उत्पनौ इति ग्रंथान्तरे ॥suu097| टीका-'तए णं से समणे' इत्यादि । ततः खलु स श्रमणो भगवान् महावीरः कौशाम्ब्याः नगर्याः प्रतिनिष्क्राम्यति-पतिनिःसरति प्रतिनिष्क्रम्य प्रतिनिःसृत्य जनपदविहारं देशविहारं विहरति । ततः पश्चात= किसीने कीलें ठोंक दी हैं। इस कारण प्रभु को अतुल वेदनाका अनुभव हो रहा है। तब उस वैद्यने सेठ से खा। भगवान् भिक्षा ग्रहण करके उद्यान में आ ग्ये। सेठने और वैद्यने उद्यान में जाकर कायोत्सर्ग में स्थित प्रभुके कानों से bar3I युक्ति के साथ उन कीलों को निकाल दिया। यद्यपि कीलों के निकालने में प्रभु को दुस्सह वेदना हुई, तथापि चरमशरीरी और अनन्तबली होने के कारण भगवान ने उस जाज्वल्यमान, तीव्र, घोर और कायर जनों द्वारा असह्य वेदना को सम्यक् प्रकार से सह लिया। तत्पश्चात् वह सेठ और वैद्य औषधोपचार से भगवान को निरोग करके अपने घर ग्ये। उस कुकृत्य से गुवाल मर कर नरक में ग्या। तथा सेठ और वैद्य उस शुभ कर्मके कारण से बारहवें देवलोक में उत्पन्न हुए suu097॥ टीका का अर्थ-तत्पश्चात् वह श्रमण भगवान् महावीर कोशाम्बी नगरी से विहार किये और विहार कर के, कई दुरात्माए जाणी जोईने, दुःख देवा निमित्त आवुं दुष्ट कार्य कर्युं छे. तेमज प्रभुने थती अतुल वेदना पण, तेणे जाणी लीधी. आ दृश्य पारखी वेचे ते वात शेठने करी, भगवान भिक्षा ग्रहणुं करी, उद्यानमां पधार्या. ने त्यां तेओ पिताना दैनिक कार्यक्रम मुजब कार्योत्सर्गमां उभा रह्यां. तेटलामां शेठ अने वैद्य त्यां आवी पहोंच्यां ने प्रभुना कानमांथी मुक्तिपूर्वक खीला खेंची लीधा. आ खीला खेंचाती वखते, प्रभुने असह्य वेदना थई ते पण प्रभुए, आवी जाजवलयमान तीक अने घर वेदनाओने सम्यफ प्रकारे सही लीधी. खीला काढया, अने 5 औषध उपचार करीने भगवानना काने वेदनारहित बनावी शेठ अने विद्य घर तरफ वळ्या. सारानरसा कार्योने घात-प्रत्याघात होय ज छे. तदनुसार पितानां दुष्कृत्यानुं फळ भेगववा, आ गोवाळने नरकगतिमां जवुं पडयुं. ज्यारे वैद्य तेम ज शेठ शुभकार्योना फळ रूपे बारमां देवलेकमां देवपणे उत्पन्न थयां. (sU097) टकाने अथ-चतुर्मास पूरुं थया बाद ते स्थळ छेडीने देशना अन्य स्थळोए विहार करवाने साधुओनो अन्तिमो पसर्ग वर्णनम् । ॥suu097॥ ॥ 296 // श्री कल्प सूत्र: 02 Page #315 -------------------------------------------------------------------------- ________________ श्री कल्प कल्पमञ्जरी टीका ॥ 297 ॥ तदगन्तरं भगवान् श्रीवीरस्वामी द्वादशं चातुर्मासं चम्पायां नगयों चतुर्मासतपसा-मासचतुष्टयांवधिकेन तपसा स्थितः, चतुर्मासानन्तरं ततःचम्पानगरी तोनिष्क्रम्य षण्मानिकाभिधस्य षण्मानिकनामकस्य ग्रामस्य बाह्योद्याने कायोत्सर्गे स्थित्ः। तत्र खलु एकः कश्चित् गोपालः आगत्य भगवन्तं श्रीवीरस्वामिनं दृष्ट्वा एवं वक्ष्माणं वचनम् अवादीत् उक्तवान् तथाहि "भो भिक्षो ! मम इमौ=पुरतः स्थितौ बलीवदौं-वृषभौ भवान् रक्षतु इति एतद्वचनं कथायिता grAme gtH। पश्चात् ततः पश्चात् ग्रामात् तत्र आगत्य स बलीवौं न पश्यति, ततो भगवन्तं श्रीवीरस्वामिनं पृच्छति-यद् भो भिक्षो । मे बलीवदी कुत्र गतौ? इति जिज्ञासायां कृतायामपि ध्याननिमग्न: ध्यानासक्तो भगवान् श्रीवीरस्वामी न किश्चिद् वदति-न किमप्युत्तरयति । ततः स पूर्वभववैरानुवन्धिकर्मणा क्रुद्धः-जातकोपःआशुरक्तःशीघ्रक्रोधारुणः मिसमिसायमानः क्रोधेन जाज्वल्यमानो भगवता श्रीवीरस्य कर्णयोः शरकटनामस्य जनपद-देश में विचरने ल्गे। तत्पश्चात् भगवान् वीरप्रभु बारहवें चउमासे में चम्पानगरी में विराजे और चार मासकी तपस्या की। चउमासा समाप्त हो जाने पर चम्पानगरी से विहार कर षण्मानिक नामक गांव के बाहरी बगीचे में कायोत्सर्ग में स्थित हुए। व्ह्। एक गुवालने आकर भगवान् वीरप्रभुको देखा और इस प्रकार कहा-'हे भिक्षु । सामने खडे मेरे इन दोनों बैलों की रखवाली क्र्ना। यह वचन कह कर वह gA~va में चला ग्या। जब वह गुवाल गाव जाकर वापिस लौटा to use वहा~ बल नजर नहीं आये। तब उसने भगवान् से पूछा-'भिक्षु, मेरे बैल कहा~ चले गये ?' इस प्रकार जिज्ञासा करने पर भी ध्यान में लीन भगवान ने कुछ उत्तर नहीं दीया। तब वह गुवाल पूर्व भव में bA~dhe हुए वैरानुबंधी कर्म के उदय से कुपित हो उठा, एकदम ही क्रोध से लाल हो गया और क्रोध से जल उत्था। उसने भगवान के दोनों कानों में शरकट आचार छे. ते सदाचार मुजब भगवान पण अन्य स्थानमां विचारवा लागे. कौशाम्बी-चंपापुरी विगेरे नगरीएमां रह्या बाद भगवान ते प्रदेशमां आवेला "वमानिक नामना गामनी बहार कायेत्सर्ग करी स्थिर रह्या. अहीं तेमने छेले उपसर्ग आव्यो, अने ते त्रिपृष्ठ वासुदेवना भवे शख्या पालकना कानमां रेडेला शीशानुं परिपकव फळ हतुं. निकाचित कर्म बांधती वखते जे भावे द्वारा बंधायुं होय ते भावेना रस रूपे ज आ कर्म परिणमे छे. तेना रसमां कई फेरफार पडतो नथी, छतां जे आत्मा वीय फेलवे ते तेना अनुभागमां फेर पडे छे. आ फेर एटले के रसनी तीव्रता मदतामां फेरवाई जाय छे. पण रस तदन उडी जतो नथी. निकाचित कर्मवाळानी गति करती नथी, पण जाति करी शके छे. नरकनां स्थाने सात जातनां बतावेलां छे. ते स्थानेनी कक्षा आत्मवीय वडे नीचे आवी शके छे, परंतु गमे तेवा प्रयास द्वारा पण नरकगतिथी मुक्त थवानुं नथी. pasarga vrnnnm| // 097 // // 297 // श्री कल्प सूत्र: 02 Page #316 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्र ॥298 ॥ Wan An Man Man Man Man कठिनवृक्षस्य कीले= कीलकद्वयं निर्माय कृत्वा कुठारमहारेण = कुठारपृष्ठापातेन अन्तः = कर्णाभ्यन्तरे निखन्य = वेश्य तयोः = निखातयोः कीलकयोः उपरिभागौ-कर्णविवरतो बहिर्भूतभागौ अच्छिनत् = कुठारेण छेदितवान् । येन हेतुना ते = कर्ण निखाते कीलके न कोऽपि = कश्चिदपि दृष्ट्वा ज्ञातुं शक्नुयात् नापि च निस्सारयितुं =अपनेतुं शक्नुयात् । प्रभोः= श्री वीरस्वामिनः अयम् - एषः अष्टादशभवबद्धकर्मण: = अष्टादशे भवे= त्रिपृष्ठवासुदेवजन्मनि शय्यापालकस्य कर्णयोरुत्कलित शीशकद्रवनिक्षेपणेन बद्धस्य = उपार्जितस्य कर्मणः उदयः = उदयोवलिकायां प्रवेशः समुपस्थितः जातः । दुराशय: = दुरात्मा स गोपालः ततः तस्मात् स्थानात् निष्क्रम्य = निर्गत्य अन्यत्र गतः । प्रभु श्रीवीरस्वामी च ततः = षण्मानिकग्रामस्य बाह्योद्यानात् निष्क्रम्य = निःसृत्य मध्यमपापायाम् = मध्यमपापानामिकायां नगर्या भिक्षार्थाय = भिक्षार्थम् अटन = भ्रमन् क्रमेण सिद्धार्थश्रेष्ठिगृहम् अनुप्रविष्टः । तत्र - सिद्धार्थश्रेष्ठिगृहे खलु प्रयोजनवशादागतः खरकाभिधः = खरकनामावैद्यः = चिकित्सकः आस्ते= तिष्ठति । स च प्रभुं दृष्ट्वा अजानित = ज्ञातवान् यत् एतस्य=श्रीवीरस्य कर्णयोः कर्णद्वये केनापि दुर्जनेन शल्ये = कीले निखाते = कर्णविवराभ्यन्तरे प्रवेशिते, तेन=कील नामक कठिन वृक्षकी दो कीलें बनाकर तथा कुल्हाडे के पिछले भाग से ठोंक ठोंक कर गाड दीं। कानों के भीतर ठोंकी हुइ कीलों के बाहर निकले हुए सिरे उसने कुल्हाडे से काट डाले, जिस से देखनेवाला देख न सके कि कानों में कीले ठोंकी हुइ है और वह कीले निकल भी न सकें । भगवान ने अठारहवें भव में jo karma bA~dhe the, उनका यह फल था । उस भव में वह त्रिपृष्ठ वासुदेव थे । उन्होंने शय्यापालक के कानों में उकलता हुआ शीशेका रस डलवाया था। वही कमें अब उदय में आया । दुष्टाशय वह गुवाल उस स्थान से निकल कर दूसरी जगह चला ग्या। भगवान् वीरप्रभुने मानिक ग्राम से निकल कर मध्यमपावा नामक नगरी में भिक्षा के लिए भ्रमण करते हुए अनुक्रम से सिद्धार्थ नामक सेठ के घर में प्रवेश किया। सिद्धार्थ सेठ के घर खरक नामक वैद्य किसी प्रयोजन से आया था । उसने प्रभु को देखकर जान लिया कि इनके कानों के अन्दर किसी दुर्जनने कीलें ठोक दी हैं। कीलें ठोंकने के निद्धत्त कर्मानु जड उ ंडु हेतु नथी, तेथी ते निर्मूल करी शकाय छे. पण निकाचित कर्मोने जडमुळथी काढी शकातां नथी. प्रकृति, स्थिति, अनुभाग अने प्रदेश ए चार भेद छे. निन्द्वत कर्मोमां आ चारे प्रकारो भस्मीभूत थई शके छे, ज्यारे निकाचितमां प्रदेशवेदन जरूर रहे छे. भगवाने पूर्वे बांधेलां निकाचित कर्म आ भवे ते मूळ रसमां उदय आव्युं अने तेना फळ रूपे तेमना कानमां खीला ठोकाया. क` बराबर भागवाई रह्यु अने तेने अंते आवतां सिद्धार्थी शेठ अने वैद्यनु मिलन थयुं. आ बन्ने धर्मात्मानां मन भगवाननु दुःख जोइ घणा ज विहवल थया. खीला पण एवी रीते नाखवामां आव्या हता के श्री कल्प सूत्र : 02 श्रीकल्पटीका अन्तिमोपसर्ग वर्णनम् । ॥ suu097॥ ॥ 298 // Page #317 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी सूत्रे ॥ 299 ॥ टीका निखननेन एषः अयं प्रभुः श्रीवीरस्वामी अतुलां निरुपमा दुःसहां वेदनांव्यथाम् अनुभवति इति । ततः खलु सः= खरकनामावैद्यः श्रेष्टिनं सिद्धार्थम् अकथयत्-श्रीवीरव्यथावृत्तांतं निवेदितवान् । प्रभुश्च गृहीतभिक्षासन उद्यानम्= उपवनम् समनुप्राप्तः आगतः । इतश्च सःसिद्धार्थनामकः श्रेष्ठी खरकनामा-वैद्यश्च उद्याने उपवने गत्वा कायोत्सर्गस्थितस्य प्रभोः श्रीवीरस्वामिनः कर्णाभ्यां कर्णद्वयात् महत्त्या अति कौशलवत्या युक्त्या ते कर्णनिखाते शल्ये= कीलके निस्सारयत: भिस्स्कुरुत्ः। यद्यपि कीलकोद्धरणे कर्णविवरतः कीलकबहिष्करणे प्रभोः श्रीवीरस्वामिनः दुःसहा-कष्टेन सहनीया वेदना-पीडा संजाता, तथाऽपि भगवान् श्रीवीरस्वामी चरमशरीरत्वेन अनन्तबलत्वेन च ताम् उज्ज्वलाम् उत्कृष्टाम् तीव्राम् उग्राम् धोरां भयङ्कराम् कातरजनदुरध्यासाम्-कातरजनैः अधीरपुरुषैः वेदनां सम्यक असहत सोढवान । ततःकीलकनिःसारणानन्तरं खलु सिद्धार्थनामा श्रेष्ठी वैद्यः खरकश्च औषधोपचारेण= कारण भगवान् अनुपम और दुस्सह वेदनाका अनुभव कर रहें हैं। खरक बैद्यने यह बात सिद्धार्थ सेठ से खी। भगवान भिक्षा ग्रहण करके उद्यान में चले ग्ये। इधर सिद्धार्थ नामक सेठ और खरक वैद्य-दोनों उद्यान में फुण्चे। भगवान् कायोत्सर्ग में स्थित थे। उन्हों ने अत्यन्त कुशलतापूर्ण युक्ति से भगवान के दोनों कानों में से ठोकी हुई वह कीलें निकालीं। यद्यपि दोनों कानों में से कीलें बाहर निकालने में भगवान को अतीव दुस्सह व्यथा हुई फिर भी चरमशरीरी अर्थात् तदभवमोक्षगामी होने तथा अनन्त बल से संपन्न होने के कारण भगवान् ने उस उत्कृष्ट, उग्र भयानक और अधीर पुरुषों द्वारा असह्य वेदना को bhalIbhA~ti सहन कर लिया। सिद्धार्थ सेठ और खरक वैद्य औस्स्धोदेखनारने ते कानना शणगार रूप लागे ! कोईने पण आ वेदनानुं स्वरूप समजायुं नहि. फक्त आ बे ज पुण्यशाळी पुरुषने भगवाननी वेदनानी पीडा समजाई. आथी युक्ति-प्रयुक्ति वडे कानमाथी खीलाओने बहार काढी नाख्या काढती वखते भगवानना मुखमांथी नीकळेली चीस एटली वेदनापूर्वकनी तीव्र हती के आसपासनां प्राणी ए प्रजी उठयां. लेकेक्ति ए प्रमाणे हती के भगवाने पाडेली चीसथी पासेना पर्वतमां चिराड पडी गई. एवी प्रबल वेदना प्रभु ते समये भोगवी rahRAA हता. संयमी मुनिओनी शुश्रुषा तीर्थकर शेत्र पण बंधावी आपे छे; प्रखर संयमी मुनि होय, साधनामां ओतप्रेत थयेल होय, तेमनी सेवा करवावाळी व्यक्ति, त्याग भावनी इरछुक अने पिषक होय ते जरूर पुण्यानुबंधी पुण्य बंधाय ते निश्चित वात छे. आ बंने पुण्यात्माए यथा समये मरण पामी, अचुत नामना बारमां देवलोकमां देवपणे उत्पन्न थया. अन्तिमो पसर्ग वर्णनम् । ॥suu097॥ ॥ 299 // श्री कल्प सूत्र: 02 Page #318 -------------------------------------------------------------------------- ________________ श्रीकल्प श्रीकल्पमञ्जरी सुत्रे ॥ 30 ॥ टीका अन्तिमो औषधप्रयोगेण तं-श्रीवीरस्वामिन nIrujaniya'thaM कृत्वा स्व-निजं गृहम् अगच्छताम् ग्त्व्न्तौ। तेन कुकृत्येन गोपालः कालावसरे मृत्वा सप्तकं नरकं gtH। श्रेष्ठी-सिद्वार्थः वैद्यःखरकश्वेमौ द्वौ कालावसरे कालं कृत्वा तेन शुभकर्मणा-पुण्यकर्मणा द्वादशे कल्पे-अच्युताख्ये देवलोके उपपन्नौ-देवत्वेनोत्पन्नौ ॥suu097॥ मूलम्-तएणं से समणे भगवं महावीरे इरियासमिए, जाव गुत्त बंभयारी, अममे, अकिंचणे, अकोहे, अमाणे, अमाए, अलोहे संते, पसंते, उपसंते, परिणिबुए, अणासवे, अग्गये, छिण्णगंथे, छिण्णसोए, निरुवलेवे, आयहि , आयाहए, आयजोइए, आयपरकमे, समाहिपत्ते, कंसपायंवमुक्कतोए, संख इव निरंजणे, जीवो इव अप्पडियगई, अञ्चकणगंविव जायसवे, आदरिसफलगमिव पागडभावे, कुम्मोव्व गुर्तिदिए, पुक्खरपत्तंब निरुवले वे, गगणमिव निरालंबणे, अणिलोव्व निरालए, चंदोइव सोमलेसे, सूरो इव दित्ततेए, सागरो इव गंभीरे, विहगो इव सव्वओ विप्पमुके, मंदरी इव अपकंपे, सारयसलिलंब सुद्धहियए, खम्गिविसाणंव एगजाए, भारंडपक्खीव अप्पमत्ते, कुंजरो इव सोंडीरे, वसभी इव जायस्थामे, सीहो इव दुद्धरिसे, वसुंधरेव सव्वफाससहे, मुहुयहुयासणो इव तेयसा जलते वासावासवजं अट्ठसु गिम्ह हेमंतिएसु मासेमु गामे 2 एगरायं जयरे 2 पंचरायं वासीचंदणकप्पे समलेटुकंचणे समसुहदुहे इह लोगपरलोग अप्पडिबद्ध आडिने संसारपारगामी कम्मणिग्यायणटाए अब्भुहिए विहरै, नस्थिणं तस्स भगवओ कत्थइ पडिबंधे । पचार से भगवान् महावीर को नीरोग करके अपने 2 घर चले ग्ये। इस पापकर्म के कारण वह गुवाल मृत्यु के अवसर पर मर कर सातवें नरक में ग्या। सेठ सिद्धार्थ और खरक वैद्य दोनों यथासमय शरीरत्याग कर उस पुण्य कर्म के उदय से बारहवें अच्युत नामक देवलोक में देवरूप से उत्पन्न हुए ॥ sU0 97 ॥ वेरने स्वभाव करेळीयानी लाळ जे होय छे. जेम करेळीयानी लाळ बहार नीकळतां वधवा ज मांडे छे. अने तेने आरेतारे आवतुं नथी, अने तेमां सपडायेल जीवजंतु तेमांथी कोई काळे नीकळी शकतुं नथी. ते प्रमाणे वेरनी परंपरा वधती ज रहे छे अने ते वैरानुबंधी कमे एक पछी एक बंधाता बंने भेगवाता जाय che. mATe verane badale वाळवानी इच्छा न राखवी; परंतु तेनी क्षमापना करतां te nimLa ane निर्जीव थई जाय छे. बीज बळी गया पछी जेम तेनामांथी अंकुरो फूटता नथी तेज प्रमाणे वेरनुं उपशम थता ते शमी जाय छे, माटे जे जे भवमां वेरे उत्पन्न थयां होय ते सर्वेनुं उपशम मानव भवमां विवेक अने समजणपूर्वक करी नाखवुं जोईए. अन्य भमां आवी सामग्री होती नथी, तेम ज जीवने पण क्षयोपशमभाव मानवभाव एटले ते नथी. (sU097) पसर्ग वर्णनम् । ॥ suu097॥ ॥ 30 // श्री कल्प सूत्र: 02 Page #319 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 30 ॥ एवं विहेणं विहारेणं विहरमाणस्स भगवओ अणुत्तरेण णाणेण अणुत्तरेण दसणेण अणुत्तरेण तवेण अणुत्तरेण संजमेण अणुत्तरेण उठाणेण अणुत्तरेण कम्मेण अणुत्तरेण बलेण अणुत्तरेण वीरिएणं, अणुत्तरेण पुरिसकारण अणुत्तरेण परक्कमेण अणुत्तराए खंतीए अणुत्तराए मुत्तोए अणुत्तराए लेसाए अणुत्तरेण अजवेण अणुत्तरेण मद्दवेण कल्पाणुत्तरेण लाघवेण अगुत्तरेण सच्चेग अणुतरेण झाणेग अणुत्तरेण अज्झवसाणेण अप्पाणं भावमाणस्स बारसवासा मञ्जरी तेरस पक्खा वोइक्ता। तेरसमस वासस्स परियाए घट्टमाणाणं जे से गिम्हाणं doce mAse cautthe pakkhe टीका वैसाह सुद्धे, तस्स णं वैसाह सुद्धस्स नवमी पक्खेणं जंभियाभिहस्स गामस्स बहिया उजुवालियाए णईए उत्तरकूले सामगामिहस्स गाहावैस्स खित्तम्मि सालरुक्खस्स मूले रति काउस्सग्गे त्थिए। तत्थणं छउमत्थावत्थाए अंतिमराइयंमि भगवं इमे दस महासुमिणे पासित्ताणं पडिबुदे । तं जहा एगं च णं महं घोरदित्तस्वधरं तालपिसायं पराजियं सुविणे पासित्ताणं पडिबुद्धे 1 / एवं एगं च णं महासुकिल पक वर्ग पुंसकोइलं 2, एगं च णं महं चित्तविचित्त पक्रवगं पुंसकोइलं 3, एगं च णं महंदामयुगं सनरयणामयं 4, एगं च णं महं सेयं गोवग्गं 5, एगं च णं महं पउमसरं सबओ समंता कुसुमियं 6, एगं भगवतो च णं महं सागरं उम्मिवीइसहरस कलियं भुयाहि तिण्णं 7, एगं च णं महं दिणयरं तेयसा जलंतं 8 एगं च विहार णं महं हरिवेरुलियवनाभेणं नियगेणं अंतेणं माणुमुत्तरं पञ्चयं सन्चो समंता आवेढियपरिवेढियं 9 एगं च वर्णनम् । णं मह मंदरे पम्पए मंदरचूलियार उवरिं सीहासणवरगयं अप्पाणं सुविणे पासित्ताणं पडिबुद्धे 10 ॥suu098॥ ॥suu098|| __छाया-ततः खलु स श्रमणो भगवान महावीरः ईर्यासमितो यावद् गुप्तब्रह्मचारी अममोऽकिञ्चनोऽक्रोधोऽमानो हो ऽमायोऽलोभः शान्तः प्रशान्तः उपशान्तः परिनिर्वतः अनास्रवः अग्रन्थः छिन्नग्रन्थः छिन्नस्रोता निरुपलेपः आत्मस्थितः आत्महित: आत्मज्योतिष्कः आत्मपराक्रमः समाधिपाप्तः कांस्यपात्रमिव मुक्ततोयः, शङ्ख इव मूल का अर्थ--'तएणं से' इत्यादि । तत्पश्चात् श्रमण भगवान् महावीर ईर्यासमिति से सम्पन्न, यावत्मा गुप्त ब्रह्मचारी, निर्मम, अकिंचन, क्रोधहीन, मानहीन, मायाहीन, शान्त, प्रशान्त, उपशान्त, परिनिर्वृत्त, आस्रवरहित, छिन्नग्रन्थ छिन्नस्रात, निरुपलेप, आत्मस्थित, आत्महित, आत्मज्योतिष्क, आत्मपराक्रम, समाधिमाप्त, ॥ 30 ॥ भूजना अय-'तपणं से चल्ले-या समिति सपन, लाषा समिति आल्लग्! गुरथी सपन्न भने सुस ब्रह्मयारी, निभ, मयिनी, मोधी, सभानी, अमायावी, निसली, शांत, raid, Guid पनिवृत्त, निरासपी, अग्रन्थी, छिन्नग्रन्थी, छिन्नोती, निलेपी, आत्मस्थित, आत्महितेच्छ, आत्मप्रकाशक,-आत्मवीर्यवान, समाधि प्राप्त श्री कल्प सूत्र: 02 Page #320 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्प सूत्रे मञ्जरी ॥ 302 ॥ टीका निरञ्जनः, जीन इवापतिहतगतिः, जात्यकनकमिव जातरूपः, आदर्शफलकमिव प्रकटभावः, कर्मैव गुप्तेन्द्रियः, पुष्करपत्रमिव निरुपलेपः, गगनमिव निरालम्बनः, अनिल इव निरालयः, चन्द्र इव सौम्यलेश्यः, सूर इच दीप्ततेजाः, सागर इव गम्भीरः, विहग इच सर्वतो विषमुक्तः, मन्दर इव अप्रकम्पः, शारदसलिलमिव शुद्धहृदयः, खड्गिविषाणमिव एकजातः, भारण्डपक्षीव अप्रमत्तः, कुञ्जर इव शौण्डीरः, वृषभ इत्र जातस्थामा, सिंह इच दुर्द्धर्षः, वसुन्धरेव सर्वस्पर्शसहः, सुहुत हुताशन इव तेजसा ज्वलन् वर्षावासबर्जुमष्टासु ग्रेष्म हेमन्तिकेषु मासेषु ग्रामे 2 एकरात्रं नगरे 2 पञ्चरात्रं वासीचन्दनकल्पः समलोष्टकाश्चनः समसुखदुःखः इव लोकपरलोकाप्रतिबद्धः अप्रतिज्ञः संसार पार गामी कर्मनिर्यातनार्थाय अभ्युत्थितो विहरति, नास्ति खलु तस्य भगवतःकुत्रचित प्र्तिब्न्ध्ः। कांसे के पात्र के समान स्नेह-वर्जित, शंख के समान निरंजन, जीव के समान अव्याहत गति वाले, उत्तम स्वर्ण के समान देदीप्यमान, दर्पण के समान तच्चों को प्रकाशित करने वाले, कच्छप के समान गुप्तेन्द्रिय, कमल-पत्र के समान उपलेप-विहीन, आकाश के समान, निरवलम्बन, पवन के समान आलयविहीन, चन्द्रमा के समान सौम्य लेश्या वाले, सूर्य के समान देदीप्यमान तेज से युक्त, सागर की तरह गंभीर, पक्षी के समान सर्वतः विषमुक्त, सुमेरु की तरह अकम्प, शरद ऋतु के जल के समान स्वच्छ-हृदय, गइडे के सींग के समान अद्वितीयजन्म लेनेवाले, भारण्ड पक्षी के समान अप्रमत्त, गज के समान वीर, वृषभ के समान वीर्यवान् , सिंह के समान अजेय, पृथ्वी के समान समस्त स्पर्टी को सहने वाले, अच्छी तरह होमी हुई अग्नि के समान तेज से जाज्वल्यमान, वर्षाकाल के सिवाय ग्रीष्म और हेमन्त के आठ महीनों में ग्राम में एक रात्रि और नगर में पाच रात्रि तक रहनेवाले, वासी-चन्दन के समान, मिट्टी और स्वर्ण को समदृष्टि से देखनेवाले, सुख-दुःख में समान, इहलोक-परलोक में अनासक्त, अप्रतिज्ञ, संसार पारगामी और कर्मों को नष्ट करने के लिए पराक्रमशील होकर विचरते थे। भगवान् को कहीं भी प्रतिबन्ध नहीं था। निःस्नेही, निरंजन, अव्याहतगति, देदीप्यमान, तत्वप्रकाशक, गुप्तेन्द्रिय, निर्लिप्त, निरावलंबी, निरालयी, सौम्पलेक्षा तेजस्वी, जलीर, सप्ता, विप्रभुत, मध, 25274आयी, मद्वितीय, अप्रमत्त, वीर, पियवान्, मय, सह जाज्वलवमान, वर्षाकाल सिवाय ग्रीष्म अने हेमंतना आठ महीनामां गाममां एक रात्रि अने नगरमां पांच रात्रि सुधी रहेवावाळा, वासी चदन समान, माटी अने सोनाने समान दृष्टिए जेनार, सुखदुःखमां समान, ईहलेक परलेकनी आसक्ति रहित, अप्रतिज्ञ, संसार परिगामी, पराक्रमशील एवा उपरोकत गुणवाळा श्रमण भगवान महावीर, विचारवा लाग्या. प्रभुने क्यांय पण प्रतिबंध हतो नहि. भगवतो विहार वर्णनम् । ॥ 9098 ॥ ॥302 // श्री कल्प सूत्र: 02 Page #321 -------------------------------------------------------------------------- ________________ वात लग श्रीकल्पसूत्रे 1130311 OECD=1 एवंविधेन विहारेण विहरतो भगवतः अनुत्तरेण ज्ञानेन अनुत्तरेण दर्शनेन अनुत्तरेण तपसा अनुत्तरेण संयमेन अनुत्तरेण उत्थानेन अनुत्तरेण कर्मणा अनुत्तरेण बलेन अनुत्तरेण वीर्येण अनुत्तरेण पुरुषकारेण अनुत्तरेण पराक्रमेण अनुत्तरया क्षान्त्या अनुत्तरया मुक्तया श्रनुत्तरया लेश्यया अनुत्तरेण आर्जवेन अनुत्तरेण मार्दवेन अनुतरेण लाघवेन अनुत्तरेण सत्येन अनुत्तरेण ध्यानेन अनुत्तरेण अध्यवसानेन आत्मानं भावयतो द्वादशवर्षाः त्रयोदशपक्षा व्यतिक्रान्ताः । त्रयोदशस्य वर्षस्य पर्याये वर्तमानानां यः स ग्रीष्माणां द्वितीयो मासः चतुर्थः पक्षः इस प्रकार के बिहार से विचरते हुए भगवान् को अनुत्तर (सर्वोत्तम ) ज्ञान, अनुत्तर दर्शन, अनुत्तर तप, अनुत्तर संयम, अनुत्तर उत्थान, अनुत्तर क्रिया, प्रव्रुत्त य, बन्नुत्तर त्रीय, अनुत्तर पुजा, अनुत्तर् पाम, अनुत्तर क्षमा, अनुत्तर नियंमिता, अनुत्तर छेवा, अनुत्ता गार्गव, प्रव्रुत्त मात्र, अनुत्तर जाधव, अनुत्तर सत्य, अनुत्तर ध्यान तथा अनुत्तर अध्यवसाय से आत्मा को भावित करते करते बारह वर्ष और तेरह पक्ष व्यतीत हो गये । भगवान् की दीक्षा के तेरहवें वर्ष के पर्याय में वर्तमान ग्रीष्म ऋतु का जो दूसरा मास अहीं निःस्नेही आदि शब्दोना अर्थ करवामां आवे छे-- भगवान, कांसाना पात्र समान स्नेहवर्जित होवाथी, तेए नि:स्नेही कहेवाया. शुं ख समान मळरहित हावाथी ते निरजन कहेवाया. जीवनी समान होवाथी अन्याहुतगति कहेवाया. उत्तम suva`samAna तेमनी काया हावाथी तेओ देदीप्यमान कहेवाया. दत्रु समान तत्वो ने प्राशीत करवावाळा होवाथी, ते तत्व प्रकाशक कहेवाया. काचबानी समान इन्द्रियाने गेआपवावाळा होवाथी तेए गुप्तेन्द्रिय कहेवाया. कमलपत्रनी माफक लेप रहित होवाथी निलिम *हेवाया. आकाश माफक आधार-विनाना होवाथी, ते निरावलंबी कहेवाया. पत्रननी समान घरवगरना हावाथी निरालयी कहेवाया. चंद्रमा समान सौम्य होवाथी तेओ सौम्यलेश्यी गाया, सूना तेज जेवु तेमनु तेज होवाथी तेओ तेजस्वी लेखायां. सागर समान हावाथी ga'bhIra गणाया, पक्षी समान गमे त्यां जई शकवावाळा होवाथी तेओ सता विप्रमुत काइपण जातनी रूकावट-वगरना लेखाया, सुमेरूनी समान निश्चयमां अआल हेआवाथी अकप-मनाया, शरऋतुना जळ जेवा स्वच्छ हृदयवाळा गणाता, गेडाना शीगडानी समान अद्वितीय--एक जन्म लेनार कहेवाया; bhAra'DapakSI समान जागृत हावाना कारणे ते अप्रमत्त गणाया, गज जेवा हावाथी 'वीर' कहेवाया; वृषभ समान होवाथी वीय वान्-पराक्रमी-कहेवाया, si'hu समान जोरदार होवाथी अजेय गणायां; पृथ्वी समान सना भार खमवावाळा होवाथी तेओ सव सहु-सहनावी मनाया. घी हामेला अग्नि जेवा तेजस्वी हावाथी जाजवल्यमान गणाया; वर्षाकाळ सिवायना ग्रीष्म अने हेमंतना आठ महीनाओमां गाममां एक रात्रि अने नगरमां पांच रात्रि श्री कल्प सूत्र : 02 Zheng Jia Zhen Cang Lu Cang Cang Man Man Man 5 मञ्जरी टीका भगवतो विहार नम्। / / 098 ॥ ॥ 20 // Page #322 -------------------------------------------------------------------------- ________________ कल्प. shriiklp॥304॥ मञ्जरी टीका भगवतो दशमहान वैशाखशुदः, तस्य खलु वैशाखशुद्धस्य नवमीपक्षे खलु ऋम्भिकाभिधस्य ग्रामस्य बाये ऋजुपालिकाया नद्या उत्तरकूले सामगाभिधस्य गायापतेः क्षेत्रे शालवृक्षस्य मूले रात्रि कायोत्सर्ग स्थित । तत खलु छद्मस्थावस्थाया अन्तिमरात्रे भगवान् इमान् दशमहास्वमान् दृष्ट्वा प्र्तिबुद्ध्ः। तद्यथा एकंच खलु महान्तं घोरं दीमरूपधरं तालपिशाचं पराजितं स्वप्ने दृष्ट्वा खलु प्रतिबुद्धः 1 / एवमेकं च खलु महाशुक्लपक्षकं पुंस्कोकिलम् 2, एकंच खलु महान्तं चित्रविचित्र पक्षकं पुंस्कोकिलम् 3 / एकं च खलु और चौथा पक्ष-वैशाख शुक्ल पक्ष था, उस वैशाख शुक्ल पक्ष की नौवींके दिन भगवान् जूंभिक नामक ग्राम के बाहर, ऋजुपालिका नदी के उत्तर किनारे, सामग नामक गाथापति के खेत में,सालवृक्ष के नीचे, रात्रि में, कायोत्सर्ग में स्थित हुए। छद्मस्थ अवस्था की उस अन्तिम रात्रि में भगवान् यह दस महास्वम देखकर प्रतिबुद्ध हुए। वे स्वप्न ये हैं (1) एक महान् घोर दीप्त रूप धारी तालपिशाच को स्वप्न मे पराजित देखकर प्रतिबुद्ध हुए। (2) इसी प्रकार एक अत्यन्त सफेद पंखोवाले पुरुष जातीय कोकिल को देखकर प्रतिबुद्ध हुए। (3) एक विशाल सुधी रहेवावाळा अपकारी ने उपकारी मानवाथी सुवासित चंदन समान, माटी अने सेनाने समान दष्टिथी जोनार, सुखदुःखमां समान, ईहलोक परलोकनी आसकित रहित अप्रतिज्ञ-कोईपण जातनी प्रतिज्ञा वगरना, संसारना पारगामी अने आकर्मोने नाश करवा माटे पराक्रमशील कहेवाया. उपरना गुणेथी विराजित एवा श्रमण भगवान महावीर केवा केवा अध्यवसायथी आत्माने भावित करता हता तो छ 5, अनुत्तर-(सवोत्तम) ज्ञान, अनुत्त2 शन, अनुत्तर ta5, मनुत्त2 सयभ, अनुत्तर उत्थान, मनुत्तर क्यिआ, अनुत्तर बळ, अनुत्तर वीय, अनुत्तर पुरुषकार, अनुत्तर पराक्रम अनुत्तर क्षमा, अनुत्तर निर्लोभता, अनुत्तर लेश्या, अनुत्तर आर्जव, अनुत्तर माव, अनुत्तर लाघव, अनुत्तर सत्य, अनुत्तर ध्यान अने अनुत्तर अध्यवसाय वडे पिताना आत्माने भावित करता हता. आवी रीते आत्माने भावित करतां, करतां तेमने बार वर्ष अने तेर पखवाडीयां पसार थई गयां. दीक्षा पर्यायना तेरमा वर्षे ग्रीष्म ऋतुने बीजे मास अने चोथुं अठवाडियुं एटले वैशाख सुद नवमीने दिवस चालतुं हतुं. भिक नामना गामनी बहार, त्राजु पालिका नदीना उत्तर किनारे, सामग नामना गाथा पतिना क्षेत्र मध्ये, साल वृक्षनी नीचे, रात्रीना समये कात्सर्गमां तेओ स्थित थया. आ छद्मस्थ अवस्थानी छेल्ली रात्री हती. आ रात्रीना समये, भगवाने दश महास्वप्न जोयां, अने जोतानी साथे तेओ प्रतिबुद्ध थया. ते स्वप्न आ प्रमाणे हतां- स्वप्ननुं ज्ञान-(1) एक महान अघरी दीप्तरूपधारी तालपिशाचने स्वप्नमां पिते हराव्युं छे एम भगवाने स्वप्न दर्शन वर्णनम् । suu098॥ ॥ 304 // श्री कल्प सूत्र: 02 Page #323 -------------------------------------------------------------------------- ________________ श्रीकल्प सत्र कल्पमञ्जरी टीका ॥305 ॥ महद् दामद्विकं सर्वरत्नमयम् 4, एकं च खलु महान्तं श्वेतं गोवर्गम् 5, एकं च खलु महत् पद्मसरः सर्वतः समन्तात् कुसुमितम् 6, एकं च खलु महान्तं सागरम् ऊर्मिवीचिसहस्रकलितं भुजाभ्यां तीर्णम् 7, एकं च खलु महान्तं दिनकर तेजसा ज्वलन्तम् 8, एकं च खलु महान्तं हग्वइइडूर्यवर्णाभेन निजकेन अन्त्रेण मानुषोत्तरं पर्वतं सर्वतः समन्ताद आवेष्टितपरिवेष्टितम् 9, एकं च खलु महान्तं मन्दरे पर्वते मन्दरचूलीकाया उपरि सिंहासन वरगतमात्मानं स्वप्ने दृष्ट्वा प्र्तिबुद्ध्ः॥098॥ टीका-'तएणं से समणे' इत्यादि । ततः खलु स श्रमणो भगवान् महावीरः ईर्ष्यासमितः इर्यासमिति-समन्वितः-यतनया गमनेन प्राणिगणं रक्षन्-'यावत्'-पदेन भाषासमितः, एषणासमितः, आदानभाण्डमात्रनिक्षेपणासमितः, उच्चार प्रस्रवणश्लेष्मशिवाणजल्लपरिष्ठापनिकासमितः, मनोगुप्तः, वचोगुप्तः कायगुप्तः, चित्र-विचित्र पंखेवाले पुरुष-कोकिल को देखा। (4) एक महान् सर्व रस्नमय माला-युगल देखा। (5) एक विशाल श्वेत गोवर्ग देखा। (6) सब तरफ से पुष्पित एक पद्म-युक्त विशाल सरोवर देखा । (7) एक हजारों तरंगों से युक्त, महान् समुद्र को अपनी भुजाओं से पार किया देखा। (8) एक महान् तेज से जाज्वल्यमान मूर्य को देखा। (9) पिंगलवर्ण की हरि मणि और नीलवर्ण की नीलम मणि की आभा के समान कान्तिवाली अपनी आंत से महान् मानुषोत्तर पर्वत को सब और से वेष्टित और परिवेष्टित देखा। (10) मेरु पर्वत पर मन्दरचूलिका के उपर अपने आप को एक श्रेष्ठ सिंहासन पर बैठा देखा । स्वम देखकर भगवान जागृत हुए |mu098॥ टीका का अर्थ-उस समय भगवान महावीर ईर्यासमिति, भाषासमिति, एषणासमिति, आदानभाण्डमात्रनिक्षेपणा समिति, उच्चारप्रस्रवणश्लेष्मशिंगाणजल्लपरिष्ठापनिकासमिति से युक्त थे, तथा मनोगुप्ति, वचनगुप्ति जोयुं. (2) एक अत्यंत सफेद पांखवाळा पुरुष जातिना केफिलने जे. (3) एक विशाळ चित्र-विचित्र पांखेवाळा न-कोकिलने तेमणे जोये. (4) एक सुवर्णमय अने रत्नमय माळानी जोडी जोई. (5) एक विशाळ सफेद वणवाळुं गायोनुं धण देख्युं. (5) चारे तरफ पुष्पोथी भरेलुं एक विशाल पद्म सरवर देख्युं. (7) हजारे जांवाला महान समुद्रने पोते भुजाओथी तरी गया होय तेवुं स्वप्न तेमणे जोयु. (8) महान तेजस्वी सूर्यने जे. (9) पीळा रंगना अने लीला रंगना नीलम मणिएनी कांतिनी समान कांतिवाळा आंतरडाथी महान "मानुषेत्तर' पर्वत ने चारे बाजुथी विंटळाएल जे. (10) मेरू पर्वत उपरना "मंदारचुलीका" नामना शिखर उपर एक उत्तम सिंहासननी उपर पिते बेठेला जोया. आ प्रमाणे देखतांनी साथे ज भगवान जागृत थया sU098 टीकानो अर्थ ते समये भगवान महावीर ईर्यासमिति, भाषासमिति, एषणाममिति, आदानभांड मात्र निक्षेषण 2 समिति, उच्चार प्रसवण श्लेष्मसिंधाणुजल परिष्ठापनिका समितिथी युक्त हता तथा मागुति, अने वचनगुप्ति, भगवतो दशविधमहास्वप्नदर्शन vrnnnm। |suu098|| // 305 // श्री कल्प सूत्र: 02 Page #324 -------------------------------------------------------------------------- ________________ श्री कल्प सूत्रे ॥ 306 ॥ कल्पमञ्जरी टीका गुप्तः, गुप्तेन्द्रियः" इत्येषां संग्रहः, तत्र 'भाषासमित: भाषासमितियुक्तः-भाषासमितिश्च-निरवद्यवचनमवृत्तिः, तया युक्तः, एपणासमितः-एषणायाम् अशनादिगवेषणायाम् उद्गमादि द्विचत्वारिंशदोषवर्जनेन समितः समितियुक्तः, आदानभाण्डमात्रनिक्षेपणासमितः-आदानेभाण्डमात्रयोहणे भाण्डमात्रयोः-भाण्डस्य पात्रस्य मात्रस्य= वस्त्रादिरूपस्योपकरणस्य च, यद्वा-भाण्डामत्रयोः-भाण्डस्य-वस्खाधुपकरणस्य अमत्रस्य-पात्रस्य चेत्युभयोः निक्षेपणायाम्-अवस्थापनायां समितः प्रतिलेखनदिपूर्वकमटत्तियुक्तः, उच्चारप्रस्रवणश्लेष्मशिकागजल्लपरिष्ठापनिकासमितः-तत्र-उच्चारः-पुरीपं, प्रस्रवणं-मूत्रं, श्लेष्मा कफः, शिवाणं नासिकामलं, जल्लः-प्रस्वेदमलम् , एतेषां परिष्ठापनिकायां परित्यागे समितः स्थण्डिलादि दोषपरिहारपूर्वकपत्तियुक्तः, मनोगुप्त:-मनोगुप्तिस्विविधा-तत्र प्रथमा सा-आद्ररौद्रध्यानानुवन्धिकल्पनाजालवियोगरूपान् , द्वितीयामनोगुप्तिश्च-शास्त्रानुसारिणी परलोकसाधिनी और कायगुप्ति se sampanna the, gupta the aura guptendriya the| प्राणियों की रक्षा करते हुए यतनापूर्वक चलना ईर्यासमिति है। निर्दोष वचनों का प्रयोग करना भाषासमिति है। एषणा में अर्थात्-आहार आदि को गवेषणा में उदगम आदि 42 (बयालीस) दोषों का वर्जन करना एपणासमिति है। भांड-पात्र तथा मात्र-वस्त्र आदि उपकरणों के ग्रहण करने और रखने में अथवा भाण्ड और वस्त्र आदि उपकरणों के तथा अमत्र अर्थात् पात्र के आदान-निक्षेप में यतना करना अर्थात् प्रतिलेखनादि पूर्वक प्रवृत्ति करना आदानभाण्डमात्रनिपेक्षणासमिति है। उच्चार-मल, प्रस्रवण मूत्र, श्लेष्म-कफ, शिंघाग-रेंट, जल्ल-पसीने का मैल, इन सब के परिष्ठापन-परठने में यतना करने को उचारप्रसगश्लेष्मर्शिवाणजलपरिष्ठापनिकासमिति कहते हैं। भगवान् मनोगुप्ति से युक्त थे। मनोगुप्ति तीन प्रकार की है-(1) आर्तध्यान और रौद्रध्यान संबंधी कल्पनाओं का अभाव होना । (2) शास्त्र के अने कायगुप्तिथी संपन्न हता, गुप्त हता अने गुप्तन्द्रिय हता. प्राणीओनी रक्षा करतां यतना पूर्वक चालवुं ते इसमिति छे, निर्दोष वचनने प्रयाण करे ते भाषासमिति छे, एषणामां एटले के आहार आदिनी गवेषणोमां उद्दगम आहि 42 दोषने त्याग करवो ते एषण समिति छे. भांड-पात्र तथा मात्र-वस्त्र आदि उपकरणोने ग्रहण करवामां तथा राखवामां अथवा भांड के वस्त्र आदि उपकरण तथा अमत्र एटले के पात्रना आदान-निक्षेपमां यतना करवी एटले के प्रतिलेखन अने प्रमार्जन करीने प्रवृत्ति करवी ते आदान-भांड मात्र निक्षेपण समिति छे. उचार मळ प्रवण-मूत्र, ग्लेम-कफ, शिंघाण-लट) जल-परसेवाने मेल, छे बधाना परिष्ठापन परडवामां यतना करवी तेने उचार प्रवण श्लेष्मचिंघाणजल-परिष्ठापनिका समिति कहे छे. भगवान मने मुसिवाळा हता. मनगुप्ति त्रण प्रकारनी छे-(1)आध्यान संबंधी ka95नाओने अभाव हे. (2) शास्त्रने अनुकूळ, पराकने साधनारी धर्मस्थानने ईर्यादि पंचसमिति लक्षण वर्णनम् । लाएं|suu098॥ ॥ 306|| श्री कल्प सूत्र: 02 Page #325 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 307 ॥ कल्पमञ्जरी टीका धर्मध्यानानुबन्धिनी माध्यस्थ्यपरिणतिः 2, तृतीया च सा सकलमनोवृत्तिनिरोधेन योगनिरोधावस्थाभाविनी आत्म्र्म्न्न्रूपा। उक्तंच योगशास्त्रे "विमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तज्ज्ञै मनोगुप्ति रुदाहृता ॥1॥इति । तया मनोगुप्त्या युक्त्ः। bcoguptH-vcnguptiyuktH| tatra वचनगुप्तिश्चतुर्विधा, उक्तंच-"सच्चा तहेव मोसा-य, सच्चा मोसा तहेव य । चउत्थी असच्च मोसा u, वयगुत्ती चुबिहा॥1॥" (उत्त. 24 a.) छाया-"सत्या तथैव मृषा च, सत्यामृषा तथैव c। चतुर्थ्यसत्यामृषा तु, वचोगुप्तिश्चतुर्विधा ॥1॥इति। अनुकूल, परलोक को साधनेवाली, धर्मध्यान के अनुकूल मध्यस्थभाव रूप परिणति, (3) समस्त मानसिक वृत्तियों के निरोध से, योगनिरोध की अवस्था में उत्पन्न होनेवाली आत्मरमणरूप प्र्वृत्ति। योगशास्त्र में कहा है "विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता" ॥ 1 ॥ इति । कल्पनाओं के जाल से सर्वथा मुक्त, समत्व मे सुपतिष्ठित और आत्मारूपी उद्यान में रमण करनेवाला मन ही मनोगुप्ति है; ऐसा गुप्ति के ज्ञाताओने कहा है ॥ 1 ॥ भगवान् वचनगुप्ति से भी युक्त थे। वचनगुप्तिचार प्रकार की है। कहा भी हैअनुकूळ मध्यस्थभावरूप परिणुति (3) सघळी मानसिक वृत्तिओना निरोधथी योग निराध अवस्थामां उत्पन्न थनारी आमरमणरूप प्रवृत्ति. चोगशास्त्रमां कह्युं छे-- विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् । / आत्मारामं मनस्तज्ञ, मनोगुप्तिरुदाहृता ॥ 1 ॥ इति । कल्पनाओनी जाळथी सर्वथा मुक्त, समत्वमां सुप्रतिष्ठित अने आत्मामां रमण करनार मन ज, मने गुप्ति छे, एवुं मने गुप्तिना जाणुकाए कहेल छे. 15 भगवान वचनगुप्तिवाळा पण हता. वचन गुप्ति चार प्रकारनी छे, कह्युं पण छे- मनोगुप्ति लक्षण वर्णनम् । च्म् MARREARiger श्री कल्प सूत्र: 02. Page #326 -------------------------------------------------------------------------- ________________ कल्प सूत्रे मञ्जरी टीका वचोगुप्ति अयमर्थः--वचोगुप्तिः वचनगुप्तिश्चतुर्विधा-सत्या, मृषा, सत्यामृपा, असत्यामृषाचेति । अयं भाव:-जीव-प्रति__'अयं जीवः' इति कथनं सत्यवचनम् 1, जीवं प्रति-'अयमजीवः' इति कथनं मृषावचनम् 2, 'अद्यास्मिन् नगरे 'शतं वालका जाताः' इति पूर्वमनिर्णीय कथनं सत्यामृषावचनम् 3, 'ग्रामःसमागतः' इति कथनं न सत्यं नापि श्रीकल्प मृषेति, असत्यामृषावचनम् 4, इति चतुर्विध वचनयोगनिटत्तिर्वचोगुप्तिरिति । एवं चतुर्विधवचोगुप्ति युक्त्ः। ॥ 308 ॥ यद्वा-कुशलानां वचसाम् उदीरणम् अकुशलानां च निवर्तनं वचोगुप्तिः, तया युक्त इति । काय्गुप्तियुक्त्ः। तत्र "सच्चा तहेव मोसा य, सच्चा मोसा तहेव य । चउत्थी असच्च मोसा u, वयगुत्ती चउविहा" ॥ 1" इति । (1) सत्यवचनगुप्ति (2) मृषावचनगुप्ति (3) सत्यामृपावचनगुप्ति और (5) चौथा असत्यामृषावचनगुप्ति, इस प्रकार वचनगुप्ति चार प्रकार की है ॥ 1 ॥ इसका अभिप्राय यह है-वचन चार प्रकारका है, जैसे-जीव को 'यह जीव है' ऐसा कहना सत्यवचन है। जीव को यह अजीव है। ऐसा कहना मृपावचन है। 'आज इस नगर में सौ बालकजन्मे' इस प्रकार पहले निर्णय किये बिना ही कहना सत्यामृपावचन है। 'गाव आ गया' इस प्रकार का कहना न सत्य है, न मृषा (असत्य) है, इस लिये यह असत्यामृषावचन-व्यवहारभाषा है। इन चारों प्रकार के वचन योग के त्याग को सूचनगुप्ति हैं। कहते अथवा-प्रशस्त वचनों का प्रयोग करना और अपशस्तवचनों का त्याग करना वचनगुप्ति हैं। भगवान् इस वचनगुप्ति से युक्त थे। "सच्चा तहेव मोसा व, सच्चा मोसा तहेव य । चउत्थी असच्च मोसा u, वयगुती चउविहा" ॥ 1 ॥ इति । (1) सत्या वयन गुप्ति (2) भृपा पयन मुक्ति (3) सत्याभूषा वयन शुक्ति भने (4) असत्याभूषाक्यन स्ति, आ प्रमाणे वचनगुप्ति चार प्रकारनी छे. (1) तेनो भावार्थ आ छे. वचन चार प्रकारनां छे, जेमके-जीवने "A जीव छे." एम कहेवुं ते सत्य वचन छे. जीवने "A जीव छे." एम कहेवुं ते मृषावचन छे. "आजे आ नगरमां से बाळको जम्यां" आ प्रमाणे पहेलां निर्णय कर्या विना कहेवुं ते सत्यामृषा वचन छे. "गाम आवी गयुं" आ प्रमाणे कहेवुं ते सत्य पण नथी अने मृषा (असत्व) पण नथी. तेथी ते असत्यामृषा वचन छे. ए चारे प्रकारनां वचन योगना त्यागने वचन गुप्ति एटले के मौन कहे छे. अथवा प्रशस्त वचनेने प्रयोग करे अने षा अप्रशस्त वचनने त्याग करे ते वचन गुप्ति छे. भगवान आ वचनगुप्तिवाळा हता. लक्षण vrnnnm। ॥suu0981 // 308 // श्री कल्प सूत्र: 02 Page #327 -------------------------------------------------------------------------- ________________ कल्प श्रीकल्प सूत्रे ॥ 309 ॥ मञ्जरी टीका कायगुप्तिश्च-द्विधा चेष्टानिवृत्ति रूपा 1, यथाऽऽगमंचेष्टानियमरूपा च 2 / तत्र परीषहोपसर्गादि सम्भवेऽपि यत् कायोत्सर्गकरणादिना कायस्य निश्चलताकरणम् , सर्वयोगनिरोधावस्थायां वा सर्वथा यत् कायचेष्टानिरोधनं सा प्रथमा 11 गुरुमापृच्छय शरीरसंस्तारकभूम्यादि प्रतिलेखना-प्रमार्जनादिसमयोक्त-क्रियाकलापपुरस्सरं शयनासनादि विधेयम्, ततः शयनासननिक्षेपाऽऽदानादिषु स्वेच्छया चेष्टापरिहारेण नियता-शास्त्रनियमानुसारिणी या कायचेष्टा सा द्वितीयेति, उक्तंच-- "उपसर्गप्रसंङ्गेऽपि, कायोत्सर्गजुषो मुनेः। स्थिरीभावःशरीरस्य, कायगुप्तिर्निगद्यते ॥ 1 ॥ भगवान् कायगुप्ति से युक्त थे। कायगुप्ति दो प्रकार की है---(1) कायिक चेष्टाओं को त्याग देना और (2) चेष्टाओं का आगम के अनुसार नियमन करना । इन में परिषह उपसर्ग आदि उत्पन्न होने पर कायोत्सर्गक्रिया आदि के द्वारा शरीर को अचल कर लेना अथवा योग मात्र का निरोध हो जानेकी अवस्था में पूर्ण रूप से कायिक चेष्टा का रुक जाना प्रथम कायगुप्ति है। गुरु से आज्ञा लेकर शरीर, संथारा, भूमि आदि की प्रतिलेखना तथा प्रमार्जना आदि शास्त्रोक्त क्रियाए~ करके ही शयन आसन आदि करना चाहिए। अतः शयन, आसन, निक्षेप और आदान आदि क्रियाओं में स्वेच्छापूर्वक चेष्टाओं का परित्याग करके शास्त्रानुसार काय की चेष्टा होना दूसरी कायगुप्ति है। कहा भी है " उपसर्गप्रसङ्गेऽपि, कायोत्सर्गजुषो मुनेः। स्थिरीभावः शरीरस्य, कायगुप्तिर्निगद्यते ॥ 1 ॥ भगवान कायमुसिवाळा पण हता. कायगुप्ति बे प्रकारनी छे-(1) कायिक चेष्टाओनो त्याग करे अने (2) चेष्टाओनुं आगम प्रमाणे नियमन तेमां परषिठक उपसर्ग आदि उत्पन्न थतां कासग क्रिया आदि वडे शरीरने अचळ करी लेवुं अथवा युग मात्रने निरोध थई जवानी अवस्थामां पूर्णरूपे कायिक चेष्टानुं अटकी जवुं ते पहेली कायमुर्ति छे. गुरुनी आज्ञा लईने शरीर, संथारे, भूमि आदिनी प्रतिलेखना तथा प्रमार्जना आदि शास्त्रोक्त कियाए करीने ज शयन आसन आदि करवुं जोईए. तेथी शयन, आसन, निक्षेप, अने आदानआदि क्रियाओमां वेच्छापूर्वक चेष्टाएने परित्याग करीने शस्त्रानुसार कायनी चेष्टा होवी ते बीजी कायगुप्ति छे. कह्युं पण छे "उपसर्ग प्रसंगेपि, कायोत्सर्गजुयो मुनेः । स्थिरीभावः शरीरस्य, कायगुप्तिर्निगद्यते ॥ 1 ॥ कायगुप्ति लक्षण वर्णनम् । ॥ 098 ॥ ॥ 309 // श्री कल्प सूत्र: 02 Page #328 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे मञ्जरी ॥310 ॥ टीका शयनाऽऽसन निक्षेपा,-'ऽदानसंक्रमणेषु च । स्थानेषु चेष्टा नियमः, कायगुप्तिस्तु सा परा ॥2॥इति । भगवतो गुरोरभावाद् द्वितीया कायगुप्तिर्गरुमनापृच्छयैव बोध्याः। एवं द्विविध्काय्गुप्तियुक्त्ः। अत एव-गुप्ता म्नोव्च्ःकाय्गुप्तियुक्त्ः। नथा-गुप्लेन्द्रियः स्व स्व विषयतो निगृहीतेन्द्रियः वशीकृतेन्द्रिय इत्य्र्थ्ः। इति यावत्पदसंग्रहीत विवरणम् । तथा-गुप्तब्रह्मचारी-गुप्ता रक्षितः-ब्रह्मचार:-यावज्जीवनं मैथुनविरमणलक्षण:-ब्रह्मणः= ब्रह्मचर्यस्य चतुर्थव्रतस्य चारः अनुष्ठान सेवनम् अस्यास्तीति गुप्तब्रह्मचारो-यावज्जीवमैथुननिवृत्ति इति भाव्ः। शयनासननिक्षेपाऽऽदान संक्रमणेषु च स्थानेषु चेष्टानियमः, कायगुप्तिस्तु सा परा" / / 2 / / उपसर्ग का प्रसंग होने पर भी कायोत्सर्ग को सेवन करने वाले मुनि के शरीर का स्थिर होना प्रथम कायगुप्ति कहलाती है ॥ 1 ॥ शयन, आसन, निक्षेप (किसी वस्तु को रखना), आदान (ग्रहण करना) तथा संक्रमण (इधर-उधर करना) आदि स्थानों में चेष्टा का नियम होना दुसरी कायगुप्ति है ॥ 2 ॥ भगवान के गुरु का अभाव था, अत एव उनकी कायगुप्ति गुरु को विना पूछे ही जान लेनी चाहीए। इस प्रकार वे दोनों प्रकार की कायगुप्ति से युक्त थे। इन तीनों गुप्तियों से युक्त होने के कारण वे गुप्त थे। तथा गुप्तेन्द्रिय थे-विषयों में प्रवृत्त होनेवाली इन्द्रियों का निरोध कर चूके थे। भगवान् गुप्त ब्रह्मचारी थे। अर्थात् यावज्जीवन मैथुनस्थागरूप चौथे ब्रह्मचर्य महावत का अनुष्ठान करनेवाले थे। शयनासननिक्षेषाऽऽदान संक्रमणेषु च स्थानेषु चेष्टानियमः कायगुप्तिस्तु सा परा" ॥ 2 ॥ उपसर्गना प्रसंगे पण कायोत्सर्गनुं सेवन करनार मुनिना शरीरनुं स्थिर होवुं ते पहेली कायगुप्ति कहेवाय छे. 1 शयन, भासन, निमेष (35 तुने रामवी), आहान (डए 429), तथा सभ (माम तम 427) मा स्थानमां चेष्टानुं नियमन हेवुं ते बीजी कायगुप्ति छे. भगवानने गुरु न हता तेथी तेमनी कायमुर्ति गुरुने पूछया विनानी समजी लेवी जोईए. आ रीते तेओ बन्ने प्रकारनी कामगुप्तिवाळा हता. ए त्रणे गुप्तिवाळा होवाथी तेओ गुप्त हता. तथा गुणेन्द्रिय हता. विषयोमां प्रवृत्त थनारी इन्द्रियने निरोध करी चूक्या हता. भगवान गुप्त हुं ब्राचारी हता. एटले के आजीवन मैथुन त्यागरूप चेथा ब्रह्मचर्य व्रतनुं अनुष्ठान करनार हता. तथा ममता कायगुप्ति लक्षण वर्णनम् । |muu098॥ ॥ 310 // श्री कल्प सूत्र: 02 Page #329 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 311 ॥ तथा - अममः = ममतारहितः, अकिञ्चनः = निष्क्रिञ्चनः, अक्रोधः = क्रोधरहितः, तथा - अमानः = मानरहितः, अमायः= मायावर्जितः, अलोभः = निर्लोभः तथा - शान्तः = अन्तर्दृर्ष्या, प्रशान्तः - बहिर्व्वत्या, उपशान्तः - उभयवृत्या, परिनिर्वृतः = सर्वसन्तापरहितः, अनास्रवः = आस्रववर्जितः, अग्रन्थः = बाह्याभ्यन्तरग्रन्थिरहितः, छिन्नग्रन्थः = परित्यक्तद्रव्यभावग्रन्थः, छिन्नस्रोताः = विनाशितास्त्रत्र कारणः, निरुपलेपः = द्रव्यभावमलवर्जितः, तथा आत्मस्थितः =आत्मनि स्थितः - आत्मनिष्ठः, यद्वा- 'आयट्ठिए' इत्यस्य 'आत्मर्थिकः' इतिच्छाया, तस्पक्षे - आत्मैवार्थः - प्रयोजनम् आत्मार्थः, सोऽस्त्यस्येत्यात्मार्थिकः, यद्वा-आत्मानमर्थयतीति आत्मार्थी स एवाऽऽस्मार्थिकः- आत्माभिलाषी = आत्मकल्याणोत्सुकः, तथा आत्महितः =षड्जीवनिकाय परिपालकः, तथा - आत्मज्योतिष्कः - आत्मैवज्योतिः - आलोको यस्य स आत्मज्योतिष्कः, यद्वा- 'आयजोइए' इत्यस्य 'आत्मयोगिकः' इतिच्छाया, तत्पक्षे-आत्मनो योगाः - मनोवाक्कायविषययोगाः सन्त्यस्य स आत्मयोगिकः= वशीकृतवाङ्मनः काययोग इत्यर्थः । तथा-आत्मपराक्रमः = आत्मबलशाली । तथा-समाधि प्राप्तः सम्यङ्गमेओक्षमार्गातथा - ममता से रहित थे। अकिंचन थे, क्रोध मान माया और लोभ से रहित थे । अन्तर्वृत्ति से शान्त थे, बाहर से प्रशान्त थे, और भीतर बाहर से उपशान्त थे । सब प्रकार के सन्ताप से रहित थे । आव से रहित थे । बाह्य और आभ्यन्तर ग्रन्थि से रहित थे । द्रव्य-भाव ग्रन्थ ( परिग्रह ) के त्यागी थे । आस्रव के कारणों को नष्ट कर चुके थे । द्रव्य और भावमल से वर्जित थे । आत्मनिष्ठ थे । अथवा 'आयट्ठिए' की 'आत्मार्थिक' ऐसी छाया होती है । इसका अर्थ है- आत्मार्थी, आत्म कल्याण के इच्छुक, भगवान् आत्महित-षड्जीवनिकाय के परिपालक थे । आआयजोइए - आत्मज्योतिवाले थे, अथवा आत्मयोगिक अर्थात् मन वचन तथा काययोग को वश में करनेवाले थे । आत्मबल से सम्पन्न थे । समाधि-मोक्षमार्ग में स्थित थे। विनाना हता, अकिंचन हता क्रोध, मान, माया अने लेआभथी रहित हता. आन्तवृत्तियी शांत हता, महारथी प्रशांत हता अने अंदर तथा बहारथी उपशांत हता. बधा प्रकारना सतापथी रहित हता. आस्रवथी रहित हता. बाह्य अने आभ्यन्तर ग्रन्थिथी रहित हता. क्रूव्य-भाव ग्रन्थ (परिग्रह)ना त्यागी हता. आवना अरोना नाथ पुरी यूभ्या हता. द्रव्य भने लाव भजथी रहित हता. आत्मनिष्ठ इता. अथवा " आयट्ठिए" नी "मात्मार्थिकु" शेवी छाया होय छे. तेनो अर्थ छे-आत्माथी, आत्मालिसाषी, भेटखे हैं- भुभुक्षु इता. लगवान आत्मडित छवनिडायना परिपाक्ष हता. आयजोइए - आत्मन्योतिवाजा अथवा आत्मयोगीक भेटते है भन, वथन, तथा काययेआगने वश करनार हता. आत्मबळथी सपन्न हता. समाधि-मेआक्षमाग मां स्थित हता. कांसांनां पात्रनी जेम श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवदवस्था वर्णनम् । / / muu098॥ // 311 // Page #330 -------------------------------------------------------------------------- ________________ श्रीकल्प. 922 कल्पमञ्जरी ॥ 312॥ टीका भगवद वस्थितः, तथा-कांस्यपात्रमिव-कांस्यपात्रवत् मुक्ततोयः स्नेहवर्जितः, शङ्खैव-शङ्खवत् निरञ्जनःनिर्मलः, तथा जीवैव-जीववत् अप्रतिहतगतिः अकुण्ठितगतिः, जात्यकनकमिव-उत्तमसुवर्णवत् जातरूपः सुरूपसम्पन्नः, आदर्शफलकमिव-दर्पण फलकवत् प्रकटभावाप्रकाशितजीवाजोवादि सकलपदार्थः, कूर्मैत्र-कच्छपवत् गुप्तेन्द्रियः= वशीकृतेन्द्रियः, पुष्करपत्रमिव कमलपत्रवत् , निरुपलेपः स्वजनायभिष्वङ्गरहितः, गगनमिव-आकाशवत् , निरालम्बना कुल्ग्राम्न्ग्राधाल्म्ब्न्व्र्जित्ः। अनिल इव-वायुवत् निरालयःनिर्गृहः, चन्द्र इव-चन्द्रवत् सौम्यलेश्य: अनुपतापहेतुमनः परिणामधारक, मूर इव-मूर्यवत् दीप्ततेजा द्रव्यतः शरीरदीप्त्या भावतो ज्ञानेन देदीप्यमानः, सागर इव-समुद्रवत् गम्भीरः हर्षशोकादि कारणसंयोगेऽपि निर्विकारचित्तः, विहग इव-पक्षिवत् सर्वतो विभमुक्तः निर्बन्धनः, मन्दर इव=मन्दरपर्वतवत् अप्रकम्पः परोषहोपसर्गपवनैरचलित;, शारदजलमिव शरदृतुजलवत् कांसे के पात्र के समान स्नेह (राग) से रहित थे। शंख के समान निर्मल थे। जीव के समान अठिताबाध गतिवाले थे। उत्तम स्वर्ण के समान सुन्दर रूप थे। दर्पण-फलक के समान जीव-अजीव समस्त पदार्थों को प्रकाशित करनेवाले थे। कछुवे के समान इन्द्रियों को वष करनेवाले थे। कमल के पत्ते के समान स्वजन आदि को आसक्ति से रहित थे। आकाश के समान कुल, ग्राम, नगर आदिका आलंबन नहीं lete the। pacana ke समान घर रहित थे । चन्द्रमा के समान सौम्य लेश्यावाले अर्थात् क्रोधादिजन्यसन्तापसे रहित मानसिक परिणाम के धारक थे। सूर्य के समान दीप्ततेज थे। अर्थात् द्रव्य से शारीरिक दीप्ति से और भाव से ज्ञान से देदीप्यमान थे। सागर के समान गंभीर थे। हर्ष-शोक आदि के कारणों का संयोग होने पर भी विकार-विहीन चित्तवाले थे। पक्षीके समान सब प्रकार के बन्धनों से मुक्त थे। मेरु शैल के समान परीषह और उपसर्ग रूपी पवन से चलायमान नहीं होते थे। शरदऋतु के जल के समान निर्मल चित्त थे। स्नेह (राग) विनाना हता. शंखना जेवां निर्मळ हता. जीवना जेवां अकुंठित अबाध गतिवाळा हता. उत्तम सुवर्ण जेवा सुंदर रूपवाळा हता. दर्पणनी जेम जीव-अजीव आदि समस्त पदार्थोने प्रकाशित करनार हता. काचबानी जेम पितानी इन्द्रियोने गे पावनार-वश करनार हता. कमळनां पाननी जेम स्वजन आदिनी आसक्ति विनाना हता आकाशनी जेम कुळ, गाम, नगर आदिनुं अवलंबन लेतां नहीं. पवननी जेम गृह विनाना हता. चन्द्रमानी जेम सौम्य वेश्यावा मेटोचाहिन्य सतपथी 2हित मानसि परिणामना pA24 ता सूर्य नामप्तते- वाळा हता एटले के द्रव्यथी शारीरिक दीप्तिथी अने भावथी ज्ञान वडे देदीप्यमान हता. सागरना जेवा गंभीर हता. हर्ष-शक आदिना कारणे संयोग थवा छतां पण निविकार चित्तवाळा हता. पक्षीनी जेम बधी जातनां बंधनथी मुक्त हता. मेरू पर्वतनी जेम परीषह अने उपसर्ग रूपी पवनथी चलायमान थता नही. शरदऋतुनां वस्था वर्णनम् । |suu098॥ ॥ 312 // पी श्री कल्प सूत्र: 02 Page #331 -------------------------------------------------------------------------- ________________ श्री मल्प मूत्रे ॥ 313 ॥ कल्पमञ्जरी टीका शुद्धहृदयः निर्मलचित्तः, खनिविषाणमिव एकजातः एकः प्रधानः जातः उत्प्न्न्ः। तथा-भारण्डपक्षीव-भारण्डनामकपक्षिवत् अप्रमत्तः-प्रमादरहितः, कुञ्जर इव हस्तिवत् शौण्डीर-शूर:-पराक्रमी, तथा-वृषभ इव-बलीवर्दवत् , जातस्थामा उत्पन्नवीयः, सिंह इव-सिंहवत् , दुर्धर्षः अपराजेयः, वसुन्धरेव-पृथिवीवत् सर्वस्पर्शसहः, शीतोष्णादि सकल स्पर्शसहनशीलः, तथा-मुहुतहुताशन इव-निक्षिप्तघृतादि वह्निरिव तेजसा प्रकाशेन ज्वलन्= दीप्यमानः, तथा-वर्षावासवर्जवर्षतौ वासं विहाय-वर्षाकालिकमासचतुष्टयं परित्यज्य तदतिरिक्तेषु अष्टासु ग्रैष्महेमन्त ऋतु सम्बन्धिषु मासेषु ग्रामे 2 एकरात्रत-नगरे 2-पश्चरात्रम् , तथा-वासीचन्दनकल्प:-वासीव वासीतामपकारिणमित्यर्थः, चन्दनभिव उपकारकत्वेन कल्पयति मन्यते-इति वासीच्न्द्न्क्ल्प्ः। उक्तश्च "यो मामपकरोत्येष त्त्त्वेनोप्क्रोत्य्सौ। शिरामोक्षायुपायेन कुर्वाण इव नीरुजम् ॥ " गेंडा के सींग के समान ये रागादि को की सहायता से रहित होने के कारण, एक स्वरूप थे। भारंड नामक पक्षी के समान प्रमादरहित थे। हाथी के समान पराक्रमी थे। वृषभ के समान वीर्यशाली थे। सिंह के समान अजेय थे। पृथ्वी के समान सर्वसह-शीत-उष्ण आदि सकल स्पर्शों को सहन करनेवाले थे। जिस में घोकी आहुति दी गई हो ऐसी अग्नि के समान तेजोमय थे। वर्षावास-वर्षाऋतु के चार मासों के सिवाय ग्रीष्म और हेमन्त ऋतुओं के आठ महिनों में, ग्राम में एक रात और नगर में pA~ca रात से अधिक नहीं ठहरते थे। भगवान बासी चन्दन कल्प थे अर्थात् वमूले के समान अर्थात् अपकारी पुरुष को भी चन्दन के समान उपकारक मानते थे। जैसे कहा है-- "यो मामपकरोत्येप, त्त्त्वेनोप्क्रोत्य्सौ। शिरामोक्षाधुपायेन, कुर्वाण इच नीरुजम्" ॥ इति । जळ जेवा निर्मळ चित्तवाळा हता. गेंडाना शिंगडानी जेम एक ज अद्वितीय उत्पन्न थयेल हता. भाखंड नामना पक्षीना जेवा प्रमाद रहित हता. हाथी जेवा पराक्रमी हता. वृषभनी जेम वीर्यवान हता. सिंह जेवा अजेय हता. पृथ्वीनी जेम सर्व-शीत, उष्णु आदि सकळ स्पर्शोने सहन करनार हता. जेवां घीनी आहुति अपाई होय एवा भनि तपस्वी ता. वर्षावास-वर्षांतुना थार म्हीना। सिवाय श्रीभ मन भन्त ऋतुभाना मानाएमां गाममां एक रात अने नगरमां पांच रातथी वधारे रहेता नही. भगवान वासी चन्दन ka95 हता, एटले के वांसलानी जेम अपकारी पुरुषो पण प्रभुने चन्दननी जेम उपकारक मानता हता जेमके कह्युं छे भगवदवस्था वर्णनम् । suu098॥ ॥ 313 // श्री कल्प सूत्र: 02 Page #332 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 314 ॥ अथवा-वास्यामपकारिण्यां चन्दनस्य कल्प इच-छेद इव उपकारित्वेन यो वर्तते स वासीच्न्द्न्क्ल्प्ः। उक्तश्च "अपकारपरेऽपि परे, कुर्वन्त्युपकारमेव हि म्हान्त्ः। सुरभी करोति वासी, मलयजमपि तक्षमाणमपि ॥"इत्येव्म्भूत्ः, तथा-समलोष्टकाञ्चन: मृत्पाषाणादिखण्ड-सुवर्णयोः साम्यदर्शी, समसुखदुःखः मुखदुःखे तुल्ये जानानः, जैसे शिरामोक्ष-चढी हुई नस के उतारने आदि उपायों से रोगी को निरोगी करनेवाला उपकारक होता है, उसी प्रकार जो मेरा अपकार करता है, वह वास्तव में उपकार करता है। अथवावासी अर्थात अपकारी वसूला के प्रति जो चन्दन के छेद (खण्ड) के समान उपकारी के रूप में वर्ताव करता है, अर्थात् अपकारी का भी उपकार करता है, वह वासी चन्दनकल्प कहलाता है। कहा भी है "अपकारपरेऽपि परे, कुर्वन्त्युपकारमेव हि म्हान्त्ः। सुरभी करोति वासी, मलयजमपि तक्षमाणमपि" ॥1॥इति॥ महान् पुरुष, अपकार करनेवाले का भी उपकार ही करते हैं। जैसे मलयज चन्दन छीला जाता हुआ भी बमूले को सुगंधित ही करता है। भगवान एसे ऽवासीचन्दनकल्प थे। तथा-भगवान् मिट्टी एवं पाषाण के टुकडे को तथा सोने को समान दृष्टि से देखते थे। सुख-दुःख को समान समझते थे। इह लोक में यश- "यो मामपकरोत्येष, तत्त्वेनोपकरोत्यसौ । शिरामाक्षाद्युपायेन, कुर्वाण इब नीरुजम् । जेम शिरामेश्न-एटले के चडि गयेली नसने उतारवा आदि उपायथी रोगीने नीरोगी करनार उपकारक थाय छे, एज प्रमाणे जे मारा पर अपकार करे छे, ते वास्तवमां ते उपकार करे छे." अथवा वासी एटले के अपकारी वांसला प्रत्ये जे चन्दनना टुकडानी जेम उपकारी रूपे वर्ताव करे छे, एटले के अपकारी उपर पण उपकार करे छे, ते वासी चन्दन ka9प कहेवाय छे. कह्युं पण छे ___ "अपकारपरेऽपि परे, कुर्वन्त्युपकारमेव हि महान्तः । सुरभीकरोति वासी, मलयजमपि तक्षमाणमपि ॥ 11 ॥ " इति जेम मलयज-चन्दन कापवा छतां पणु वांसलाने सुगंधित करे छे तेम महान पुरुष अपकार करनार उपर 54122 ." सगवान मेवा "vAsIcaMdanakalpa"tA. तथा भगवान भारी मन पथ्थना 14आने तथा सेनाने समदष्टिए जोता हता. सुख-दुःखने समान गणता हता. आ लोकमां यश-कीति आदिनी तथा परीकिक भगवदवस्था वर्णनम् । mu09v। ॥ 314 // श्री कल्प सूत्र: 02 Page #333 -------------------------------------------------------------------------- ________________ श्री कल्प कल्पमञ्जरी टीका ॥s098| ॥ 315॥ इहलोकपरलोकापतिबद्धः इहलोकसम्बन्धिषु यशाकीर्त्यादिषु परलोकसम्बन्धिषु स्वर्गीयसुखादिष्वासक्तिरहितः अप्रतिज्ञः इहलोकपरलोकप्रतिज्ञारहितः, संसारपारगामी संसारमहासमुद्रपारकर्ता, तथा-कर्मनिर्घातनार्थाय कर्मणां समूलनाशं कर्चम् अभ्युत्थितः उद्यतश्च सन् विहरति । इत्थं तस्य विहरतः भगवतः खलु कुत्र चित्-कस्मिंश्चिस्थाने प्रतिबन्धः अवरोधो नास्ति । एवंविधेन एतादृशेन विहारेण जनपदविचरणेन विहरतः विचरतो भगवतः श्रीवीरस्वामिनः अनुत्तरेण लोकोत्तरेण सर्वातिशायिना ज्ञानेन, तथा अनुत्तरेण दर्शनेन-जीवादिपदार्थानां श्रद्धानेन तथा अनुत्तरेण तपसाद्वादश विधानशनादिरूपेण, अनुत्तरेण संयमेन सप्तदशविधेन, अनुत्तरेण उत्थानेन=उद्यमेन अनुत्तरेण कर्मणाक्रियया, अनुत्तरेण बलेन शारीरशत्त युपचयेन, अनुत्तरेण वीर्येण आत्मजनितसामर्थ्य विशेषेण, अनुत्तरेण पुरुषकारेण-पौरुषेण, अनुत्तरेण पराक्रमेण सामर्थ्यन, अनुत्तरया क्षान्त्या-सामर्थ्य सत्यपि परापकारसहनरूपया क्षमया, अनुत्तरया मुक्त्या निर्लोभतया, अनुत्तरया लेश्यया-शुक्ललक्षणया, अनुत्तरेण आर्जवेन=सरलस्वेन अनुकीर्ति आदि की तथा पारलौकिक-स्वर्ग आदि के सुखों की आसक्ति से रहित थे। इहलोकपरलोक संबंधी प्रतिज्ञा से रहित थे। संसार रूपी महासमुद्र के पारगामी थे। कौंका समूल उन्मूलन करने के लिए उद्यत होकर विचरते थे। इस प्रकार विचरते हुए भगवान् को किसी भी स्थान पर प्रतिबंध नहीं था। __ अनुत्तर अर्थात् लोकोत्तर-सवोत्कृष्ट ज्ञान, अनुत्तर दर्शन (जीव आदिपदार्थों का श्रद्धान), अनुत्तर बारह प्रकार के अनशन आदि तप, सत्तरह प्रकार के अनुत्तर उत्थान-उद्यम, अनुत्तर कर्म-क्रिया, अनुत्तरबलशारीरिक शक्ति का उपचय, अनुत्तर वीर्य-अआत्मजनित सामथ्ये, अनुत्तर पुरुपकार-पुरुषार्थ, अनुत्तर पराक्रम शक्ति, अनुत्तर क्षमा (सामर्थ्य होने पर भी पर के किये अपकार को सहन कर लेना), अनुत्तर मुक्ति-निर्लोभता, अनुत्तर शुक्लेश्या, जीव के शुभपरिणाम, अनत्तर मृदुता, अनुत्तर लाघव । द्रव्य से अल्प उपाधि और स्वर्ग आदि सुखनी आसक्तिथी रहित हता. आ लेक पलेक संबंधी प्रतिज्ञाथी रहित हता. संसाररूपी महासागरना पारगामी हता. कर्मोने मूळमांथी ज छेदवाने तत्पर थईने विचरता हता. आ प्रमाणे विचरता भगवानने कोई पण स्थाने प्रतिबंध न हतुं. अनुत्तर एटले के लोकोत्तर-सर्वोत्कृष्ट ज्ञान, अनुत्तर दशन (जीव आदि पदार्थोनुं श्रद्धान) अनुत्तर बार प्रकारनां अनशन आदि तप, सत्तर प्रकारनां अनुत्तर संयम, अनुत्तर उत्थान-उद्यम, अनुत्तर कम-किया, अनुत्तर बळ,-शारीरिक शक्तिनो उपचय, अनुत्तर वय-आत्मजनित सामर्थ्य, अनुत्तर पुरुषकार-पुरुषार्थ अनुत्तर पराक्रम-शकित अनुत्तर क्षमा ! सामर्थ्य होवा छतां पण बीजाए कहेल अपकार सहन करवा) अनुत्तर मुकित, भगवद्विहार वर्णनम् । ॥s098॥ TRALIAMARIORITERATOREE // 315|| श्री कल्प सूत्र: 02 Page #334 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 316॥ कल्पमञ्जरी टीका त्तरेण मार्दवेन-मृदुत्वेन अनुत्तरेण लाघवेन-द्रव्यतोऽल्पोपाधिकत्वेन भावतो गौरवत्यागेन, अनुत्तरेण सत्येन= प्राणिहितार्थयथार्थ भाषणेन, अनुत्तरेण ध्यानेनन्धर्मध्यानेन, अनुत्तरेण अध्यवसानेन आत्मपरिणामेन च आत्मानं स्वं भावयतः वासयतः श्रीवीरस्य द्वादशवर्षाणि त्रयोदशपक्षाश्च व्यतिक्रान्ताः व्य्तीताः। भगवतो दीक्षायाः त्रयोदशस्य वर्षस्य संवत्सरस्य पर्याये वर्तमानानां यः स ग्रीष्माणां ग्रीष्मऋतूनां द्वितीयो मासः चतुर्थः वैशाखशुद्धः-वैशाखमासस्य शुक्ल: पक्षो भवति, तस्य खलु वैशाखशुद्धस्य-वैशाखमाससम्बन्धिशुक्लस्य पक्षस्य नवमीपक्षे नवम्यां तिथौ जृम्भिकाभिधस्य जृम्भिकनामकस्य ग्रामस्य बाह्य ऋजुपालिकायाः ऋजुपालिकानाम्न्याः नद्याः उत्तरकूले-उत्तरतोरे सामगाभिधस्य-सामगनामकस्य गाथापते:-गृहस्थस्य क्षेत्रे सालवृक्षस्य मूलेन्मूलासनप्रदेशे रात्रि स्थित्ः। तत्र सालवृक्षमूलासन्नप्रदेशे रात्रौ कायोत्सर्गे खलु छद्मस्थावस्थाया अन्तिमरारानेरन्तिमप्रहरे भगवान्-श्रीवीरप्रभु इमान वक्ष्यमाणान् दश महास्वप्मान-विशिष्ट स्वमान् दृष्ट्वा खलु प्रतिबुद्धः । तद्यथा-- भाव से गौरव का त्याग, अनुत्तर सत्य प्राणियों के हितार्थ यथार्थ भाषण, अनुत्तर धर्मध्यान और अनुत्तर आत्मिक परिणाम से अपनी आत्मा को भावित करते हुए तथा इस प्रकार के विहार से विहरते हुए भगवान् श्रीवीर प्रभुको बारहवर्ष और तेरह पक्ष व्यतीत हो ग्ये। तेरहवां वर्ष जब चल रहा था, उस तेरहवें वर्ष का उस समय ग्रीष्म ऋतु का दूसरा मास, चौथा पक्ष-वैशाख शुद्धपक्ष-अर्थात् वैशाख मास का शुक्ल पक्ष था, उसकी नौंवी तिथि को जंभिक नामक गांव के बाहर ऋजुपालिका नदी के उत्तर तीर पर सामग नामक गाथापति के खेत में, साल वृक्ष के मूल में अर्थात् मूल के पास के प्रदेश में रात्रि में भगवान् विराजे। उस साल वृक्ष के मूल के नीचे समीपवर्ती प्रदेश में, रात्रि के समय, कायोत्सर्ग में छद्मस्थ अवस्था की अन्तिम रात्रि के प्रहर में भगवान् आगे कहे जानेवाले दश महास्वप्नो को देखकर जागृत हुए। य्थानिर्लभता, अनुत्तर शुक्ललेड्या-जीवना शुभ परिणाम, अनुत्तर सरलता, अनुत्तर मृदुता, अनुत्तर लाघव-द्रव्यथी अलप उपाधि अने भावथी गौरवनो त्याग, अनुत्तर सत्य-प्राणीओने हितार्थ यथार्थ भाषण, अनुत्तर धर्मध्यान अने अनुत्तर आत्मिक परिणामथी पिताना आत्माने भावित करता तथा ए प्रकारना विहारथी विचरता श्री वीर प्रभुने बार वर्ष अने तेर पखवाडिया पसार थई गयां. ज्यारे तेरमुं वर्ष चालतुं हतुं, त्यारे ते तेरमां वर्षनी ते ग्रीष्मऋतुने बीजे मास-आथे पखवाडियु-वैशाख सुदी एटले के वैशाख मासने शुकलपक्ष हतुं, तेनी नेमनी तिथिए जंभिक नामना गामनी बहार जुपालिका नदीना उत्तर किनारे सामग नामना गृहस्थना खेतरमां, सालवृक्षनी नीचे रात्रे भगवान बिराजयां. ते सालवृक्षनी नीचे रात्रिने समये, कार्योत्सर्गमां छद्मस्थ अवस्थानी अंतिम रात्रिना अंतिम प्रहरे, भगवान आगळ कहेवानार दस महास्वने जोईने जाग्या. जेम के दश महास्वप्न दर्शनम् । ॥suu098॥ ॥ 316 // श्री कल्प सूत्र: 02 Page #335 -------------------------------------------------------------------------- ________________ श्रीकल्प. सूत्रे ॥ 317 ॥ श्रीकल्पमञ्जरी टीका तेषु दशसु महास्वमेषु एकं च खलु महान्तं विशालं घोरदीप्तरूपधरं भयङ्कररूपधारिणं तालपिशाचं= तालवृक्षवदीर्घतरपिशाचं पराजितम् स्वस्य पराक्रमेण अभिभूतं, स्वप्ने दृष्ट्वा प्रतिबुद्ध: जाग्रित्ः। इति प्रथमः स्व्प्न्ः। एवम् अनेन प्रकारेण एकं च खलु महाशुक्लपक्षम् अतिशुक्लपक्षयुक्तं पुंस्कोकिलं-पुरुषजातीयं कोकिलं दृष्ट्वा प्रतिबुद्ध इति पूर्वेण स्म्ब्न्ध्ः। इति द्वितीय्ः। तथा-एक च खलु महान्तं विशालं चित्रविचित्रपक्षकं चित्रेण-चित्रकर्मणा विचित्रौ विविधवर्णवन्तौ पक्षौ यस्य तं तथा भूतं बहुविधवर्णयुक्तपक्षवन्तं पुंस्कोकिलं दृष्ट्वा प्र्तिबुद्ध्ः। इति तृतीय्ः। एकं च खलु मह= विशालं सर्वरत्नमयं दामद्विकं मालाद्वयं दृष्ट्वा प्रतिबुद्धः इति चतुर्थः । एकं च खलु महान्तं श्वेत-शुक्लवर्ण गोवर्ग: गोसमूहं दृष्ट्वा प्रतिबुद्धः इति प्न्य्च्म्ः। एकं च खलु महत्-दीर्घ पद्मसर: कमलालङ्कृतजलाशयं सर्वतः समन्तात कुसुमित-कमलइआप्तम् दृष्ट्रा प्रतिबुद्धः इति स्स्स्स्त्थ्ः। एकं च खलु महान्तं सागरम् ऊर्मियोचिसहस्त्रकलितमूर्मीणां महातरङ्गाणां वीचिनांसाधारणतरङ्गाणां च सहस्रः कलितं युक्तं भुजाभ्यांबाहुभ्यां तीण पारितं दृष्ट्वा 1. प्रथम स्वप्न-उन दस स्वप्नों में से पहले स्वप्न में एक विशाल तथा भयानक-भयंकर रूपवाले तालपिशाच (tAr3a के सदृश खूब लम्बे पिशाच) को अपने पराक्रम से पराजित हुआ देखा । 2. द्वितीय स्वामैसी प्रकार एक अत्यन्त सफेद पंखों से युक्त पुरुषजाति के कोकिल को देखकर जागे। 3. तीसरा स्वप्न-एक विशाल चित्रविचित्र-चित्रों से विचित्र होने के कारण अनेक वर्ण के पंखोवाले, अर्थात् नाना प्रकार के वर्णों से युक्त पंखवाले पुरुष-कोकिल को देखकर जागे। 4. चौथा स्वम-एक बडे सर्वरत्नमय मालाओं के युगल को देखकर जागे। 5. pA~cavA स्वप्न-सफेद रंग की गायों के एक समूह को देखकर जागे। 6. छट्ठा स्वाम-एक विशाल पद्मसरोवर को देखा, जो सब तरफ से कमलों से छाया हुवा था। 7. सातवा~ स्वमहजारों लहरों से युक्त एक महासागर को अपनी भुजाओं से पार कर दिया देखा । 8. आठवा स्वम-तेज से 1. प्रथम स्वप्न-ते दस स्वाओमांथी प्रथम स्वप्नमां भगवाने एक विशाळ तथा भयानक रूपवाळा तालपिशाचन-ताडना जेवा खूब लांबा पिशाचने पिताना पराक्रमथी पराजित थतो जोया. 2. बीजुं स्वप्नएज प्रमाणे एक अत्यंत सफेद पांखवाळा नरजातिना कायलने जोया. 3. त्रीजुं स्वप्न-एक विशाळ चित्रविचित्रचित्रोथी चित्रित होवाने कारणे अनेक रंगनी पांखवाळा, एटले के विविध प्रकारना वणवाळी पांखेवाळा नरकोयलने जे. 4. चोथुं स्वप्न-एक मोटा सर्वरत्नमय माळाओनी जोडी जोई. प. पांचमुं स्वप्न-सफेद रंगनी गायना एक समूहने जे. 6. छठ्ठुं स्वप्न-एक विशाळ पासवरने जोयुं जे चारे बाजुए कमळथी छवायेलुं हतुं. 7. सातमुं स्वप्न-हजारे जांएवाळा एक महासागरने पोतानी भुजाएथी पार करता पिताने जोया. 8, आठमुं दश महास्वम vrnnnm। suu098॥ // 317 // श्री कल्प सूत्र: 02 Page #336 -------------------------------------------------------------------------- ________________ श्री कल्पसूत्रे ॥318॥ Qi Qi ) Hui प्रतिबुद्धः इति सप्तमः । एकं च खलु तेजसा ज्वलन्तं दीप्यमानं महान्तं विशालं दिनकरं = सूर्य दृष्ट्वा प्रतिबुद्धः इत्य्स्स्त्त्म्ः। एकं च खलु महान्तं - हरिवैडूर्यवर्णाभेन - हरिः पिङ्गलवर्णो मांणः, वैडूर्य-नीलवर्णो मणिः, तद्वयसम्ब न्धिनोर्वर्णयोरिव आभा=कान्तिर्यस्य तद् हरिवैडूर्यवर्णाभं तेन तथाभूतेन निजकेन= स्वकीयेन अत्रेण = 'a~taDI' इति भाषाप्रसिद्धेन, मानुषोत्तरं पर्वतं सर्वतः समन्तात् आवेष्टितपरिवेष्टितम् = आवेष्टितं = सामान्यतोवेष्टितं परिवेष्टितम् = सर्वथावेष्टितं दृष्ट्वा प्रतिबुद्धः इति नवमः । तथा एकं च खलु महान्तं मन्दरे = मन्दर चूलिकायाः उपरि= defeat सिंहासनवरगतं = श्रेष्ठसिंहासनास्थितम् आत्मानं = स्वं स्वप्ने दृष्ट्वा प्रतिबुद्धः इति दशमः । । 098॥ मूलम् एएसि णं दस महासुविणाणं के महालए फलवित्तिविसेसे भवैत्ति सो कहिज्ज - जणं समणेण भगवया महावीरेण सुविणे महाघोरदित्तरुत्रघरे तालपिसाए पराजिए दिट्ठे तेणं भगवं मोहणिज्जं कम्मं मुलाओ उग्वाइस्सर 1 / जं गं सुकिलपक्खगे पुंसकोले दिट्ठे, भगवं सुक झाणोवगए विहरिस्सर 2 / जं णं चित्तविचित्त पक्खगे पुंसकोइले दिट्ठे, तेणं भगवं ससमयपरसमैयं दुवालसंगं गणिपिडगं afras after परुस्सी दंसिस्सर निदंसिस्सइ उबईसिस्सर 3 / जं ण सव्व रयणामयं दामदुगं दिनं, ते भगवं अगारधम्मं अणगारधम्मंति दुविहं धम्मं आवविस्सर 4 / जं णं सेयगोवग्गो दिट्टो, तेणं चाउब्वण्णा इणं संघ ठाविस 5 / जं णं पउमसरं दिनं, तेणं भवणवैवाणमंतरजोइसिय वेमाणियत्ति चौन्त्रि देवे आविस 6 / जं णं महासागरी भुयाहिं तिष्णो दिडो, तेणं अणादीयं अणवदग्गं चाउरंत संसारसागरं रिस्सर 7 / जं णं तेयसा जलंतो दिणयरो दिट्ठो, तेणं अगतं अणुत्तरं कसिणं पडिपुण्णं अव्वाहयं निरावरणं केवल राणदंसणं समुप्पज्जिस्सइ 8 / जं णं हरिवेरुलियवन्नामेणं नियगेणं अंतेणं माणुमुत्तरे पत्रए सव्वओ जाज्वल्यमान विशाल सूर्य को देखा । 9. नौंवा स्वम - - हरि ( पिंगलवर्ण की)) मणि और वैडूर्य (नीले वर्ण की) मणि के वर्ण के समान कान्तिवाली अपनी आंत - आंतर्3I से मानुषोत्तर पर्वत को चारों तरफ से सामान्य रूप से आवेष्टित ओर विशेष रूप से परिवेष्टित देखा । 10. दसवां स्वम - - महान् मेरु पर्वत की चोटी पर श्रेष्ठ सिंहासन पर स्थित अपने आप को देखा। यह दस स्वम देखकर भगवान् जागृत हुए ॥098॥ स्वप्न तेभ्थी भन्वल्यमान विशाण सूर्य ने लेया . नवभु स्वप्न - हरि (पिंगल वर्गुनी) भी मने वैडूर्य (नीस्वना) मणीना वण जेवी कान्तिवाळां पेआतानां आंतरडांथी मानुषात्तर पतने चारे तरफथी सामान्यरूपे वीटळायेल अने विशेषरूपे परिवेष्टित जोया. 10. दसमु स्वग्न-एक, महान, मेरू पर्वतनां शिखर पर श्रेष्ठसिंहासने पेआताने बीराजता जोया, ए दस स्वसो जोइने भगवान जाग्या ! sU0985 श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका दश महास्वम वर्णनम् । / / mR098 ॥ // 318 // Page #337 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 319 ॥ MERELATEDECE COMPOSES समंता आरवेदियपरिवेढिय दिट्ठे, तेणं भगवओ कितिवन्न सहसिलोगा सदेव मणुयासुरे लोए गिजिस्संति 9 / जं णं मंदरे पत्रए मंदरचूलियाए उवरिं सीहासणवरगओ अप्पा दिट्ठे, तेणं भगवं सदेवमणुयासुराए परिसाए मज्झगए केवलिपन्नत्तं धम्मं after पन्नविस्तर परूविस्स सिस्सर निदंसिस्स उवदंसिस्स । | 099 / / छाया - एतेषां खलु दशमहास्वनानां को महालयः फलवृतिविशेषो भवतीति स कथ्यते यत् खलु श्रमणेन भगवता महावीरेण स्वप्ने महान् घोरदीप्तरूपधरस्तालपिशाचः पराजितो दृष्टस्तेन भगवान् मोहनीयं कर्ममूलाद् उद्घातयिष्यति 1 / यत्खलु शुक्लपक्षः पुंस्कोकिलो दृष्टस्तेन भगवान् शुक्लध्यानोगत विहरिष्यति । यत्खलु चित्रविचित्रपक्षकः पुंस्कोकिलो दृष्टस्तेन भगवान् स्वसमयपरसमयिकं द्वादशाङ्ग गणिषटकम् आख्यापयिष्यति प्रज्ञापयिष्यति प्ररूपयिष्यति दर्शयिष्यति निदर्शयिष्यति उपदर्शयिष्यति 3 / यत्खलु सर्वरत्नमयं दामद्विकं दृष्टं तेन भगवान् अगारधर्ममनगारधर्ममिति द्विविधं धर्मम् आख्यापयिष्यति 6 / 4 / मूल का अर्थ -- 'एएसि णं इत्यादि। इन दस महास्वनो का क्या महान फल है, सो कहते हैं-(1) श्रमण भगवान महावीर ने स्वममें जो भयंकर और दीप्तरूप धारण करनेवाले ताल पिशाच को देखा और पराजित किया, उसके फल स्वरूप भगवान् मोहनीय कर्म को समूल नष्ट क्रेण्गे। (2) सफेद पंखवाला पुरुष - कोकिल देखा, इस से भगवान् शुक्ल ध्यान से युक्त होकर विच्रेण्गे। (3) भगवान् ने चित्र -- विचित्र पंखवाला पुरुष - कोकिल देखा, सो उसके फलस्वरूप भगवान् स्वसमय एवं परसमय का निरूपण करनेवाले द्वादशांग गणिपिटक का कथन करेंगे, प्रज्ञापन करेंगे, प्ररूपण करेंगे, दर्शित करेंगे, निदर्शित करेंगे और उपदर्शित क्रेण्गे। (4) सर्वरत्नमय माला का युगल देखा, उसके फलस्वरूप भगवान् अगारधर्म और अनगार भूलना अर्थ - 'एसिणं प्रत्याहि मा हरा महास्त्रभोनां zu zu महान छ. ते अहेवामां आवे छे. (1) श्रमण भगवान महावीरे पहेला स्वप्रमां, जे दिव्य अने अधाररूप धारण करेल पिशाच जोया, अने तेने पोते स ंग्राममां हराव्या, तेना अथ ए के, भगवान 'माह' राजाना समूळगा उच्छेद करी, माहनीय कने नष्ट करशे. (2) खीजे स्वप्नुं सफेद पांखावाळा नर काकिलने जोवाथी भगवान शुक्ल ध्यानयुक्त थशे. (3) त्रीजे स्वप्नुं चित्र-विचित्र पांखावाळा नर-कोकिलने देखवाथी भगवान, स्वसमय-परसमयना निरूपण करवावाळा थशे, अने द्वादशांगीना कथन करवावाळा बनशे. आ द्वादशांगीनुं ज्ञान प्ररूपशे, तेनुं दर्शन करावशे, निर्देशन करावशे तेमज उपदन पण करावशे. (4) चेआथे स्वप्ने स-रत्नमय माळानी जोडीने देखवाथी भगवान आगार अने अणुगार श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका दश महास्वझ फूल वर्णनम् । / / 099 / / ॥ 319 // Page #338 -------------------------------------------------------------------------- ________________ श्री कल्पसूत्रे ॥ 320 ॥ tkhalu vearian stena चातुर्वर्ण्याकीर्ण संघ स्थापयिष्यति 5 / यत्खलु पद्मसरो दृष्टं तेन भवनपति व्यन्तरज्योतिषिक वैमानिकेति चतुर्विधान् देवान् आख्यापयिष्यति 6 / 6 / यत्खलु महासागरो गुजाभ्यां तीर्णो दृष्टः तेनानादिकमनवदग्रं चातुरन्तसंसारसागरं तरिष्यति 7 / यत् खलु तेजसा ज्वलन् दिनकरो दृष्टः, तेन अनन्तमनुत्तरं कृत्स्नं प्रतिपूर्णमव्याहतं निरावरणं केवलवरज्ञानदर्शनं समुत्पत्स्यते 8 / यत्खलु हरिवैडूर्यवर्णान निजकेनान्त्रेण मानुषोत्तरः पर्वतः सर्वतः समन्ताद् आवेष्टितपरिवेष्टितो दृष्टः तेन भगवतः कीर्तिवर्णशब्दश्लोकाः सदेवमनुजासुरे लोके गास्यन्ते 9 / यत्खलु मन्दरे पर्वते मन्दरचूलिकाया उपरि सिंहासनवरगतः धर्म इस प्रकार दो तरह के धर्मों को कथन क्रेण्गे। (5) श्वेत रंग की गायों का समूह देखा, उससे भगवान् चातुर्वर्ण्य से युक्त संघ - श्रमण, श्रमणी श्रावक और श्राविकारूप चार तीर्थ की स्थापना क्रेण्गे। (6) पद्मों से युक्त सरोवर देखने से भगवान् भवनपति, व्यन्तर, ज्यौतिषिक और वैमानिक-इन चार प्रकार के देवो को प्ररूपण क्रेण्गे। (7) महासागर को भुजाओं से पार किया देखा, इससे भगवान् अनादि अनन्त चारगति रूप संसार समुद्र को पार करेंगे । (8) तेज से जाज्वल्यमान सूर्य को देखने से भगवान् को अनन्त, अनुत्तर, प्रतिपूर्ण, प्रतिघाती और आवरण रहित श्रेष्ठ केवलज्ञान और केवलदर्शन प्राप्त होण्गे। (9) हरि मणि और वैडूर्य मणि की आभा के समान अपनी श्रांत से मानुषोत्तर पर्वत को आवेष्टित और परिवेष्टित देखा, उसके फल स्वरूप भगवान् की कीर्ति, वर्ण, शब्द और श्लोक देवों, मनुष्यों एवं असुरों सहित लोक में गाये jAe~ge । (10) मेरु पर्वत पर मेरु की चोटी के ऊपर श्रेष्ठ सिंहासन पर अपने आपको बैठा देखा, उसके फलस्वरूप अने धर्मोनुं कथन करशे. (5) पांचमे स्वप्ने श्वेतरंगनी गायाना धणने देखवाथी भगवान चारव वाळा धर्मांनी स्थापना करशे एटले ते साधु-साध्वी श्रावक अने श्राविका रुपी तीनी स्थापना करशे. (6) छठ्ठुं स्वप्ने कमळेआवाळुं सरोवर द्वेषवाथी, भगवान, भवनयति, व्यंतर, ज्योतिषि भने वैमानि देवाने उपदेश आपशे. (7) सातभे स्वप्ने महासागरने, स्वभुजाए वडे पार करता जोवाथी अनाद्वि-अनंत-चतुतिरूप सोंसार समुद्रना तेओ पार चामशे. (8) आठभे स्वप्ने तेलेभय सूर्यने लेवाथी भगवान, अनंत, अनुत्तर, प्रतिपूर्ण, अप्रतिघाती, भने निरावरण श्रेष्ठ केवळज्ञान अने केवळदनने प्राप्त करशे. (9) नवमा स्वप्ने हर नामना मणुइ अने लिलम एटले वैझूमणीनी कांतिवाळां पेआताना आंतरडांथी चारेबाजु विंटाएल मानुषात्तर पहाडने देखवाथी भगवाननी कीर्ति, वणु शब्द अने श्लोक दवा मनुष्या अने असुरामां गवाशे. (10) दशमे स्वप्ने मेरु पर्वतना शिखरे si'hAsana श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका दश महास्वम फल वर्णनम् । / / 099 / / ॥ 320 // Page #339 -------------------------------------------------------------------------- ________________ श्रीकल्प आत्मा दृष्टः, तेन भगवान् सदेव-मनुजासुरायाः परिषदो मध्यगतः केवलिमज्ञप्तं धर्ममाख्यापयिष्यति प्ररूपयिष्यति दर्शयिष्यति निदर्शयिष्यति उपदर्शयिष्यति । 10 ॥ mU099 ॥ टीका--'एएसिणं दसमहासुविणाणं' इत्यादि । एतेषां पूर्वोक्तानां भगवदृष्टानां खलु दश महास्वप्नानां कः= कथंभूतः महालयः अतिमहान फलत्तिविशेषः फलोपस्थितिविशेषो भवति इति जिज्ञासायां स कथ्यते तथाहि-- यत् खलु श्रमणेन भगवता महावीरेण स्वप्ने घोरदीप्तरूपधरः तालपिशाचः पराजितो दृष्टः, तेन भगवान् मोहनीयं कर्म मूलात् उद्घातयिष्यति-उन्मूलयिष्यति 1 / इति प्रथमं महास्वप्नफलम् 1 / यत् खलु शुक्लपक्षका श्वेतपक्षवान् पुंस्काकिलो भगवता दृष्टः, तेन भगवान् शुक्लध्यानोपगतः शुक्लध्यानावस्थितः सन् विहरिष्यति 2 / / इति द्वितीयम् । / यत् खलु चित्रविचित्रपक्षकः पुस्कोकिलो भगवता स्वप्ने दृष्टः, तेन भगवान् स्वसमयपरसमयिकम् मञ्जरी ॥321 ॥ टीका दश महास्वाम फल भगवान देवों, मनुष्यों और असुरों सहित समवसरणपरिषद् के मध्य में विराजमान होकर केवलियों द्वारा प्ररूपित धर्म का उपदेश करेंगे, धमकी प्रज्ञापना, प्ररूपणा, दर्शना, निदर्शना और उपदर्शना क्रेण्गे॥099॥ टीका का अर्थ-भगवान् द्वारा देखे गये इन पूर्वोक्त दश महास्वप्नों का क्या अतिमहान् फल होगा? इस प्रकार की जिज्ञासा (जानने की इच्छा) होने पर उसफल को कहते हैं। यथा-- (1) श्रमण भगवान महावीर ने स्वप्न में जो भयंकर और प्रचण्डरूप वाले tAr3a जैसे पिशाच को पराजित किया देखा, उससे भगवान् मोहनीय कर्म को मूल से ukhaadd'ege। यह पहले महास्वप्न का फल है। (2) भगवानने जा श्वेत पंखोवाला पुरुष-कोकिल देखा, उससे भगवान शुक्लध्यान में लीन होकर विच्रेण्गे। यह दुसरे महास्वप्न का फल है। (3) भगवानने जो चित्र-विचित्र पखोवाला पुरुषकोकिल स्वप्न में देखा, वर्णनम् । suu099॥ उपर आरूढ थयेल पिताने जोवाथी भगवान, देव-मनुष्य अने तियानी परिषदमां बेसी-केवली प्ररूपित धमने उपदेश करशे, ने धर्मनी प्रज्ञापना-दर्शन-निदर्शन अने उपदर्शनपिपांच रीति नीति समजावशे. (sU099) टीकाने अर्थ-भगवाने जेएलां ते पूर्वोकत दस महास्वप्ननुं शुं अतिमहान फळ मळशे? आ प्रकारनी रोजिज्ञासा थता ते फळने आ प्रमाणे वर्णवे छे-(1) श्रमण भगवान महावीरे स्वप्नमां जे भयानक अने प्रचंड रूपवाळा ताड जेवा पिशाचने हराव्ये एने भाव ए छे के तेथी भगवान महनीय कमने मूळमांथी उखाडी नाखशे, नी आ पहेला महास्वप्ननुं फळ छे. (2) भगवाने जे वेत पांखेवाळा नर-कोयलने जे, तेना भाव ए छे के भगवान ॥ 32 ॥ श्री कल्प सूत्र: 02 Page #340 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्प मञ्जरी । / 322 ॥ टीका महास्वन स्वसिद्धान्त-परसिद्धान्तसमन्वितं द्वादशाङ्ग-द्वादशानि अङ्गानि यस्मिन् स तथा तं गणिपिटकं-गणिनाम् आचार्याणां पिटक इव-रत्नाधारमञ्जषेव यः स तं आख्यापयिष्यति सामान्यतया कथयिष्यति, तथा-प्रज्ञापयिष्यति-वचन पर्यायेण नामादिभेदेन वा कथयिष्यति, तथा-प्ररूपयिष्यति-स्वरूपतः कथयिष्यति, तथा-दर्शयिष्यति-उपमानोपमेयभावादिभिः कथयिष्यति, तथा-निदर्शयिष्यति-परानुकम्पया भव्यकल्याणापेक्षया वा निश्चयेन पुन: पुनर्दर्शयिष्यति, तथा-उपदर्शयिष्यति-उपनय-निगमनाभ्यां सकलनयाभिप्रायतो वा निशएं शिष्यबुद्धी व्यवस्थापयिष्यति इति तृतीयम् 3 / यत् खलु सर्वरत्नमयं दामद्विकं दृष्ट, तेन भगवान्-श्रीवीरस्वामी अगारधर्म-गृहधर्मम् अनगारधर्म-मुनिधर्ममिति द्विविध-द्विप्रकारं धर्मम् आख्यापयिष्यति-सामान्यतया विशेषतया च कथयिष्यति, तथा-प्रज्ञापयिष्यति, प्ररूपयिष्यति, दर्शयिष्यति, निदर्शयिष्यति, उपदर्शयिष्यति, इति चतुर्थम् 4 / यत् खलु श्वेत उससे भगवान स्वसिद्धान्त और परसिद्धान्त से युक्त बारह अंगोवाले गणिपिटक (आचार्यों के लिए रत्नों की पेटो के समान आचारांग आदि) का सामान्य विशेषरूप से कथन करेंगे, पर्यायवाची शब्दों से अथवा नामादि भेदों से प्रज्ञापन करेंगे, स्वरूप से प्ररूपण करेंगे, उपमान-उपमेय भाव आदि दिखाकर कथन करेंगे, पर की अनुकम्पा से या भव्यजीवों के कल्याण की अपेक्षा से निश्चयपूर्वक पुनःपुनः dikhalAe~ge; तथा उपनय और निगमन के साथ अथवा सभी नयों के दृष्टिकोण से, शिष्यों की बुद्धि में निश्शंक रूप से jamAe~ge यह तीसरे स्वम का फल है । (4) भगवान् ने समस्त रत्नोंवाले मालायुगल को देखा, उससे भगवान् गृहस्थधर्म और मुनिधर्म दो प्रकार के धर्म का सामान्य और विशेषरूप से कथन करेंगे, प्रज्ञापन करेंगे, प्ररूपण करेंगे, दर्शित करेंगे, निदर्शित करेंगे और उपदर्शित करेंगे यह चौथे महास्वप्न के फल है। (5) भगवान् ने जो श्वेत गोवर्ग (गायों का शुकलध्यानमां लीन थईने विचरशे. आ बीजा महास्वप्ननुं फळ छे. (3) भगवाने जे चित्र-विचित्र पांखेवाळा नर कोयलने जोये, भगवान स्वसिद्धांत अने परसिद्धांतथी युक्त बार अंगे वाळा गणिपिटक (आचार्यने माटे 2नानी पिटी समान आचारांग आदि)नुं सामान्य विशेषरूपथी कथन करशे, पर्यायवाची शब्दथी अथवा नामादि भेदथी प्रज्ञापन करशे, स्वरूपथी प्ररूपणा करशे, उपमान उपमेय भाव आदि बतावीने कथन करशे, बीजानी अनुकंपाथी के भव्य जीवोना कल्याणनी अपेक्षाए निश्चयपूर्वक फरी फरीने बतावशे, तथा उपनय अने निगमननी साथे अथवा बधा नाना दृष्टिकोणथी, शिष्यनी बुद्धिमां निःशंकरूपे ठसावशे. आ त्रीजा स्वप्ननुं फळ छे. (4) भगवाने समस्त रवाळी माळानी जोडी जोई, तेनो भाव ए छे के भगवान गृहस्थधम अने मुनिधर्म ए बे प्रकारना धर्मनुं सामान्य अने विशेषरूपथी कथन करशे, प्रज्ञापन करशे प्ररूपणु करशे, दर्शित करशे, निदशित करो. आ चोथा महास्वप्ननुं फळ छे. वर्णनम् । ॥ 322 ॥ श्री कल्प सूत्र: 02 Page #341 -------------------------------------------------------------------------- ________________ Parag श्राकल्प. सूत्रे ॥ 323 ॥ कल्पमञ्जरी टीका RETRIESARITASAGAR गोवर्गों दृष्टः, तेन चातुर्वर्ण्याऽऽकीर्ण चत्वारोवर्णाश्चातुर्वर्ण्य श्रमण-श्रमणी-श्रावक-श्राविकारूपं, तेन आकीण= युक्तं संशं स्थापयिष्यति, इति पश्चमम् 5 / यत् खलु पद्मसरो दृष्टं तेन भगवान् भवनपतिव्यन्तरज्योतिषिक वैमानिकेति चतुर्विधान् देवान् आख्यापयिष्यति-प्रज्ञापयिष्यति, दर्शयिष्यति, निदर्शयिष्यति उपदर्शयिष्यति-इति षष्ठम् 6 / यत् खलु महासागरो भुजाभ्यां तीणों दृष्टः, तेन अनादिकम् आदिवर्जितम् अनवदग्रम् अन्तरहितं, चातुरन्तसंसार सागरं चतुर्रगतिकसंसाररूपसमुद्रं तरिष्यति, इति सप्तमम् 7 / यत् खलु तेजसा ज्वलन् दिनकरः सूर्यो दृष्टः, तेन भगवतः श्रीवीरप्रभोः अनुत्तरमप्रधानं, कृत्स्नं-सकलम्-अखण्डम्-सर्वपदार्थावगाहनात् केवलवरज्ञानदर्शनमपि कृत्स्नं व्यपदिश्यते, एवं प्रतिपूर्णम्-सकलांशसम्पन्नम् , अव्याहतम् व्याघातवर्जितम् , निरावरणम्-आवरणरहितं च केवलवरज्ञानदर्शनं केवलवरज्ञानं-केवलवरदर्शनं च समुप्तत्स्यते-इत्यष्टमं 8 / यत् खलु हरिवडयवर्णाभेन निजझुंड) देखा, उससे साधु, साध्वी, श्रावक और श्राविकारूप चार प्रकार के संघ की स्थापना करेंगे यह pA~caveM महास्वम का फल है। (6) पद्मों से युक्त जो सरोवर देखा, उससे भगवान् भवनपति, व्यन्तर, ज्योतिषिक और वैमानिक, इन चार प्रकार के देवों को सामान्य-विशेषरूप से उपदेश करेंगे, प्रज्ञापन करेंगे, प्ररूपण करेंगे, दर्शित, निदर्शित तथा उपदर्शित करेंगे, यह छठे महास्वम का फल है। (7) भगवान् ने महासमुद्र को भुजाओं से तिरा देखा, उससे आदि तथा अन्त से रहित, चार गतिवाले संसार रूप समुद्र को पार करेंगे यह सातवें महास्वन का फल है। (8) भगवानने तेज से देदीप्यमान सूर्य देखा, उससे भगवान् को प्रधान, सम्पूर्ण एवं समस्त पदार्थों को जानने के कारण अविकल (कृत्स्न) प्रतिपूर्ण (सकल अंशोंसे युक्त) सब प्रकार को रुकावटों से रहित तथा आवरण रहित केवलज्ञान और केवलदर्शन की प्राप्ति होगी यह आठवें (5) भगवाने जे श्वेत गोवझ (गायनुं धण) देख्युं तेने भाव ए छे के साधु, साध्वी, श्रावक अने श्राविकारूप चार प्रकारना संधनी स्थापना करशे. आ पांचमां महास्वप्ननुं फळ छे. (6) पोवाळुं जे सरोवर जोयुं, तेने भाव ए छे के भगवान भवनपति, व्यंतर, ज्योतिषिक, अने वैमानिक ए चार प्रकारना देवेने सामान्य विशेष रूपथी उपदेश आपशे, प्रज्ञापन करशे, दर्शित, निदर्शित तथा उपदर्शित करशे. आ छठ्ठा महास्वप्ननुं फळ छे. (7) भगवाने महासागरने पितानी भूजाओ वडे पार कर्यो, तेनो भाव ए छे के आहिं तथा अन्तविनाना, चार गतिवाळा संसाररूपी सागरने पिते पार करशे. आ सातम महास्वप्ननुं फळ छे. (8) भगवाने तेजथी देदिप्यमान सूर्य जे, तेनो भाव ए छे के भगवानने प्रधान, संपूर्ण अने सकळ पदार्थोने जाणवाने कारणे अविकल (कूख), प्रतिपूर्ण (सकल a'zevALa') बधी जातनी संवट विनानुं तथा आवरण विनानुं केवळज्ञान प्राप्त थशे. आ आठमां महास्वप्ननुं महास्वन vrnnnm। muu099॥ // 323 // श्री कल्प सूत्र: 02 Page #342 -------------------------------------------------------------------------- ________________ श्री कल्य सूत्रे ॥ 324 / / केनान्त्रेण मानुषोत्तरः पर्वतः सर्वतः समन्तात् आवेष्टितपरिवेष्टितो दृष्टः, तेन भगवतः-श्रीवीरस्वामिनः कीर्तिवर्णशब्दश्लोका-तत्र-कीर्तिः-"अहो अयं पुण्यभागी" त्यादि सर्वव्यापि साधुवादः, वर्णः एकदिग्व्यापिसाधुवादः, शब्द: अर्धदिग्व्यापिसाधुवादः, श्लोकः-तत्रैव गुणवर्णनं चैते स देवमनुजाऽसुरे-देवमनुष्यासुरसहितलोके कल्पभुवने मनुष्यादिभिः गास्यन्ते-इति नवमम् 9 / यत् खलु मन्दरे पर्वते मन्दरचूलिकाया उपरि सिंहासनवर गत मञ्जरी आत्मा दृष्टः, तेन भगवान् श्रीवीरप्रभु स देवम नुजासुरायाः देवमनुष्यासुरसहितायाः परिषदः सभायाः मध्य टीका गतः मध्ये विराजितः सन् केबलिप्रज्ञप्तं सर्वज्ञप्ररूपितं धर्मम् 'आख्यापयिष्यति, प्रज्ञापयिष्यति, प्ररूपयिष्यति, दर्शयिष्यति, निदर्शयिष्यति, उपदर्शयिष्यति' एषां पदानां व्याख्याऽस्मिन्नेव सूत्रे कृतेति सिंहावलोकनन्यायेनसाऽवलोकनीयेति दशमं महास्वमफलम् 10 ॥muu099॥ महास्वप्न का फल है। (9) भगवान् ने जो हरिमणि और वैडूर्यमणि की कान्ति के समान अपनी आंत से मानुषोत्तर पर्वत को सब तरफ से आवेष्टित और परिवेष्टित देखा, उससे समस्त लोक में-देवों मनुष्यों एवं असुरों सहित सम्पूर्ण लोक में भगवान की कीर्ति का गान होगा। वर्ण, शब्द और श्लोक का भी गाना होगा। 'अहा, यह पुण्यशाली हैं। इत्यादि सभी दिशाओं में व्याप्त होनेवाले साधुवाद-प्रशंसावचनों को कीर्ति महास्वन कहते हैं। एक दिशा में व्याप्त होनेवाला साधुवाद 'वर्ण' कहा जाता है। आधी दिशा में फैलने वाला साधुवाद शब्द कहा जाता है। और जिस स्थान पर व्यक्ति हो, वहीं उसके गुणों का बखान होना zloka vrnnnm। कहलाता है। यह नौवे महास्वप्न का फल है। मेरू पर्वत पर, मेरू पर्वत की चूलिका के ऊपर उत्तम सिंहासन muu099॥ पर अपने आपको बैठा देखा, उससे भगवान् वीरप्रभु देवों मनुष्यों एवं असुरों सहित सभा के मध्य में विराजित होकर सर्वज्ञ प्ररूपित धर्म का कथन, प्रज्ञापन, प्ररूपण करेंगे; धर्म को दर्शित, निदर्शित और उप्फळ छे. (9) भगवाने जे लीला रंगना अने वैडूर्य मणीनी कान्ति जेवा पिताना आंतरडांथी मानुषेत्तर पर्वतने बधी तरफथी आवेष्टित अने परिणित जे, तेने भाव ए छे के सकळ लेकमां देवे मनुष्य अने असुरो सहित संपूर्ण लेकमां भगवाननी कीति गवाशे. वर्ण शब्द अने श्लोकना पण गीत गवाशे. "अहा!A पुण्यशाळी छे" इत्यादि सघळी दिशाओमां प्रसरनार साधुवाद-प्रशंसावचनोने "कीति' कहे छे. एक दिशामां प्रसरनार साधुवादने वण कहे छे. अधी दिशामां फेलावनार साधवादने "शब्द" कहे छे अने जे स्थाने व्यक्ति होय त्यां ज तेना गुणोने ॥ 324 ॥ वखाण थाय तेने "क" कहे छे. आ नवमां महास्वप्ननुं छे. (10) मेरू पर्वत पर, मेरु पर्वतना शिखर उपर उत्तम सिंहासन पर पिताने बीराजेला जोया, तेने भाव ए छे के भगवान महावीर स्वामी दे, मनुष्य अने तेने असुर सहितनी मध्यमां विराजीने सर्वज्ञ प्ररूपित धर्मनुं कथन, प्रज्ञापन, प्ररूपण करशे, धर्मने दर्शित अने उपदर्शित करे छे श्री कल्प सूत्र: 02 Page #343 -------------------------------------------------------------------------- ________________ श्री कल्पसूत्रे ॥ 325 ॥ KAAAAAAAAAAAAAAAAABAAHARA मूलम् - - तरणं तस्स समणस्स भगवओ महावीरस्स तत्रसंजममाराहेमाणस्स बारसेहिं वासेहिं तेरसेहिं पखखेहिं बीइक्कतेहिं तेरसमस्स वासस्स परियाए बढमाणस्स जे से गिम्हाणं docce mAse cautthe pakkhe वैसाहसुद्धे, तस्स णं वैसाहसुद्धस्स दसमीपक्खेगं सुब्वएणं दिवसेणं विजएणं, मुहुत्तेणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागणं पाईणगामिणीए छायाए वियत्ताए पोरिसीए तत्थ गोदोहियाए उकुडयाए निसिजाए आयावणं आयावेमाणस्स छडे भत्ते अपाणएणं उदुजाणु अहोसिरस्स झार्कोट्टोवगयस्स सुक्कज्झाणं तरियाए वमाणस्स निव्वाणे कसिणे पडणे अवाहए निरावरणे अगते अणुत्तरे केवलवरणाणदंसणे समुप्पण्णे । तणं से भगवं अरहा जिणे जाए केवली सव्वाण्णू सव्वदरिसीस देवमणुयासुरम्स लोयस्स आगईं गई ठि चव उववायं भुतं पीयं कडं पडिसेवियं आवीकम्मं रहोकम्मं लवियं कहियं माणसियंति सव्वे पज्जाए जाणइ पासर । सव्वलोए सव्वजीवाणं सव्यभावाई जाणमाणे पासमाणे विहरस् । तणं समणस्स भगवओ महावीरस्स केवलवरणाणदंसणुप्पत्तिसमए सव्वेहिं भवणवै - वाणमंतर जोइसियविमाणवासी देवे देवीहि य उवयंतेहि य उप्पयंतेहि य एगे महं दिव्वे देवुज्जोए देवसण्णिवाए देवकहकहे उपिं लगभूए यानि होत्या ॥0100 ॥ छाया--ततः खलु तस्य श्रमणस्य भगवतो महावीरस्य तपः संयममाराधयतः द्वादशसु वर्षेषु त्रयोदशसु पक्षेषु च व्यतिक्रान्तेषु त्रयोदशस्य वर्षस्य पर्याये वर्तमानस्य यः सः ग्रीष्माणां द्वितीयो मासः चतुर्थः पक्षः वैशाखशुद्धः, तस्य खलु वैशाखशुद्धस्य दशमीपक्षे सुत्रते दिवसे विजये मुहूर्ते हस्तोत्तरासु नक्षत्रे योगमुपगते दशित क्रेण्गे। इन पदों की व्याख्या इसी सूत्र में पहले की जा चुकी है। अतः सिंहावलोकन - न्याय से बही व्याख्या देखलेनी चाहिए। यह दसवें महास्म का फल है । / 099 / / मूल का अर्थ - ' तरणं' इत्यादि । उस समय श्रमण भगवान् महावीर को तप संयम की आराधना करते हुए बारह वर्ष और तेरह पक्ष व्यतीत हो चुके थे । तेरहवा~ वर्ष चल रहा था । ग्रीष्म ऋतु का दूसरा महीना था, चौथा पक्ष - वैशाख शुद्ध पक्ष था । उस वैशाख शुक्ल पक्ष की दसमी तिथि थी । सुव्रत दिवस, करशे. ए पदोनी व्याख्या आज सूत्रमां पहेलां करायेल छे. तेथी सिंहावलाकन-न्यायथी जीज्ञासुओए एज व्याख्या जोई लेवी जोइए. आ दसमा महास्वप्ननुं फळ छे. AsU09A भूलना अर्थ- 'तणं' इत्यादि श्रम भगवान महावीरने तप संयमनी आराधना करता, जार वर्ष अने तेर पखवाडिया व्यतीत थयां हतां, ने तेरमुं वर्ष चालतुं हतुं. ग्रीष्मॠतुना खीले महिना, चेआथुं पखवाडियु श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका केवलज्ञान दर्शनप्राप्ति वर्णनम् । ॥suu0 100 ॥ // 325|| Page #344 -------------------------------------------------------------------------- ________________ कल्प श्रीकल्प सूत्रे ॥ 326 ॥ मञ्जरी टीका प्राचीनगामिन्यां छायायां व्यक्तायां पौरुष्याम् तत्र गोदोहिकया उत्कुटुकया निषद्यया आतापनाम् आतापयतः षष्ठेन भक्तेनाऽपानकेन ऊर्ध्वजान्वधः शिरसो ध्यानकोष्ठोपगतस्य शुक्लध्यानान्तरिकायां वर्तमानस्य निर्वाणं कृत्स्नं प्रतिपूर्णमव्याहतं निरावरणमनन्तमनुत्तरं केवलवरज्ञानदर्शनं समुत्पन्नम् । ततः खलु स भगवान् अर्हन् जिनो जातः केवली सर्वज्ञः सर्वदर्शी सदेवमनुजासुरस्य लोकस्य आगति गति स्थितिं च्यवनमुपपातं भुक्तं पीतं कृतं प्रतिसेवितम् आविष्कम रहाकर्म लपितं कथितं मानसिकमिति सर्वान् पर्यायान् जानाति पश्यति । सर्वलोके सर्वजीवानां सर्वभावान् जानानः पश्यन् विहरति । विजय मुहूर्त, उत्तरा फाल्गुनी नक्षत्र का योग था। छाया पूर्व दिशा की और ढल रही थी। व्यक्त नामक पौरुषी थी अर्थात् दिन का तीसरा पहर था ऐसे समय में भगवान् गोदोह नामक उकडू आसन से स्थित होकर आतापना le rahe the। चउविहार षष्ठभक्त (बेले) की तपस्या थी। प्रभु ने दोनों घुटने ऊपर कर रक्खे थे और मस्तक नीचे की ओर झुका रक्खा था । ध्यानरूपी कोष्ठ में प्राप्त थे। शुक्लध्यान की आन्तरिका में वर्तमान थे। उस समय भगवान् को मुक्ति के हेतुभूत, अविकल, प्रतिपूर्ण, अव्यावाध, अनावरण, अनन्त तथा अनुत्तर केवल ज्ञान और केवल दर्शन उत्पन्न हुआ। तब वह भगवान् अर्हन् और जिन हो ग्ये। केवली, सर्वज्ञ और सर्वदर्शी हो गे। देवों मनुष्यों और आसुरों सहित लोक की आगति, गति, स्थिति, च्यवन तथा उपपात को और खाये, पीये, किये, सेवन किये को, प्रकट कर्म को, पारस्परिक भाषण को, कथन को, मनोगत भाव को, इस प्रकार सब पर्यायों को जानते और देखने ल्गे। समस्त लोक में, सब जीवों के एटले वैशाख शुदि वर्तती हती. ते दिवसे शुकल पक्षने दशमे दिवस आवी रह्यो हतो. साथे साथे दिवस पण सारे, विजय मुहूत, अने उत्तराफालगुनी नक्षत्रने वेग हता. दिवसने त्रीजो प्रहर चालतुं हतुं. आ समये भगवान, गदोह' नामनुं उक आसन जमावी रह्या हता ते आसने स्थित थई, "आतापना" लेता हता. चतुर्विध आहारना त्याग साथे तेमणे छठ्ठनी तपस्या आदरी हती. प्रभुए बन्ने घूंटण उपर पिताना हाथ राख्यां हतां. अने माथु नीचे झुकाव्युं हतुं. ध्यानना केठामां मग्गल हता. ते वखते तेओ शुकलध्यानमां आरूढ थयेला हता. आ समये प्रभुने मुक्तिना हेतुभूत, अविकळ, प्रतिपर्ण, अव्याबाध, अनावरणु, अनंत, अने अनुत्तर एवुं केवलज्ञान-केवलदर्शन उत्पन्न थयुं. केवळ ज्ञान-केवळ दर्शन उत्पन्न थता, भगवान अत् जीन-केवली कहेवायां. तेओ सर्वज्ञ अने सशी' या. तेसो हेव-मनुष्य-तियय सहित बोना सोनी, भागति, ति, स्थिति, यवन, 5पात, विशेरे, केवलज्ञान दर्शनप्राप्ति SER वर्णनम् । muu0100॥ ॥ 326 // श्री कल्प सूत्र: 02 Page #345 -------------------------------------------------------------------------- ________________ STARAC ततः खलु श्रमणस्य भगवतो महावीरस्य केवलबरज्ञानदर्शनोत्पत्तिसमये सर्वैः भवनपति-व्यन्तर-ज्योतिषिक-विमानवासिभिः देवश्च देवीभिश्च उपयद्भिश्च उत्पतद्भिश्च एको महान् दिव्यो देवोदयोतो देवसन्निपातः देवकलकल: उत्पिञ्जलकभूतश्चापि बभूव ॥muu0100॥ श्रीकल्पसूत्रे टीका-'तए णं तस्स' इत्यादि । ततः महास्वप्नदशकदर्शनानन्तरं खलु श्रमणस्य भगवतो महावीरस्य ॥327॥ तपः संयम-तपोद्वादशविधं संयम सप्तदशविधं समाराधयतः सम्यक् प्रकारेण कुर्वतो द्वादशसु वर्षेषु त्रयोदशसु पक्षेषु च अर्थात-सार्धषण्मासाधिकेषु द्वादशवर्षेषु व्यतिक्रान्तेषु व्यतीतेषु सत्सु, त्रयोदशस्य वर्षस्य पर्याये= संयमपर्याये वर्तमानस्य, यः सः ग्रीष्माणां प्रीष्मऋतुसम्बन्धी द्वितीयो मासः चतुर्थः पक्षो वैशाखशुद्धः, तस्य खलु वैशाखशुद्धस्य दशमीपक्षे दशम्यां तिथौ सुव्रते-सुव्रतनामके दिवसे, विजये मुहूर्ते, हस्तोत्तरासु नक्षत्रेसभी भावों को जानते हुए तथा देखते हुए विचरने ल्गे। तब श्रमण भगवान् महावीर के केवलज्ञान और केवलदर्शन की उत्पत्ति के समय में, सब भवनपति, व्यन्तर, ज्योतिषिक तथा विमानवासी देवों और देवियों के आने-जाने से एक महान् दिव्य देव प्रकाश हुआ, देवोंका संगम हुआ, कल-कल नाद हुआ और देवों की बहुत bar3I भीर्3a हुई|suu0100॥ टीका का अर्थ-दस महास्वप्न देखने के पश्चात् , तप संयम की आराधना करते हुए श्रमण भगवान् महावीर को दीक्षा अंगीकार किये, बारह वर्ष और तेरह पक्ष अर्थात् sAr3हे बारह वर्ष और पन्द्रह दिन बीत जाने पर संयम-पर्याय का तेरहवा वर्ष चलता था, उस समय ग्रीष्मऋतु संबंधी दूसरा मास और चौथा पक्ष-वैशाख शुद्ध पक्ष था। उस वैशाख शुद्ध पक्ष की दशमी तिथि में, सुव्रत नामक दिवस में, विजय मुहूर्त में, चर्याओने जाणवा अने देखावा लाग्या. दरेक जीवनी खान-पान आदिनी क्रियाओ पण, तेमना ज्ञान द्वारा जणाती जती हती. प्रगटकम रहस्यकम, परस्परना भाषणो, कथन अने मने गत भावे विगेरेने तेओ जाणवा तेमज देखता जे थका विचरवा लाग्या. त्यारे श्रमण भगवान महावीरने केवळज्ञान-केवळदर्शन उत्पन्न थता भवनपति, व्यंतर, ज्योतिर्षिक तथा विमानवासी देव-देवीओ आववा लाग्यां. आ अवरजवरने परिणामे, एक महान दिव्य देव प्रकाश पडवा लागे. देवने सुध "कल-कल' अवाज करते भगवानना दर्शन करवा भीड करी रह्यो हते. (sU0100). विशेषार्थ- भगवानने उग्र तप-संयमनी आराधनाना अंते, साडाबार वर्ष अने पंदर दिवसने वखत पूरा थया हता. आ संयमनी छेल्ली अवस्थामां, तेमने जे दश महास्वप्नने अनुभव थयो हतो, ते तेमना निरावरणीय हीर ज्ञानना उधाडनी पूर्वभूमिकानुं दिग्दर्शन हतुं. आ स्वप्नो सुखद अनुभवना आगाहीरूपे हतां. आ स्वप्नबाद पण केवलज्ञान दर्शनमाप्ति वर्णनम् । ॥suu0100॥ ॥327|| श्री कल्प सूत्र: 02 Page #346 -------------------------------------------------------------------------- ________________ श्री कल्पसूत्रे ॥ 328॥ MAAAAAA Zi हस्तोपलक्षितोत्तरानक्षत्रे - उत्तराफाल्गुनीनक्षत्रे योगं - चन्द्रेण योगम् उपगते = प्राप्ते प्राचीनगामिन्यां= पूर्वदिग्गतायां छायायां व्यक्तायां व्यक्ताभिधानायां पौरुष्यां= दिवसस्य तृतीये महरे इत्यर्थः, तत्र = सालवृक्षमूलासन्नमदेशे अपानकेन निर्जलेन षष्ठेन भक्तेन, गोदोहिकया उत्कुटुकया निषद्यया = गोदोहनामकोत्कुटुकासनेन आतापनाम् आतापयतः =आतापनां कुर्वतः ऊर्ध्वजान्वधः शिरसः = उपरिकृतजानुद्वयाधः कृतमस्तकस्य, ध्यानकोष्ठोपगतस्य-ध्यानं= धर्मध्यानं शुक्लध्यानं च, तदेव - कोष्ठः = कुशूलस्तमुपगतः सम्प्राप्तस्तस्य ध्यानेन निगृहीतेन्द्रियः करणवृत्तिकस्य शुक्लध्यानान्तरिकायाम्=शुक्लध्यानं पृथत्तववितर्क सविचारम् 1, एकत्ववितर्कम् अविचारम् 2, सूक्ष्मक्रियम् अमतिपाति 3, समुच्छिन्नक्रियम् अनिवर्ति 4, इति चतुर्विधं तत्र - आद्यं ध्यात्वा-द्वितीये एकत्ववितर्का विचाररूपे ध्याने वर्तमानस्य=स्थितस्य निर्वाणं निर्वाणकारणत्त्रात् कृत्स्नं= सकलम् - अखण्डम्, सर्वपदार्थावगाहनात् केवलवर ज्ञानदर्शनमपि कृत्स्नं व्यपदिश्यते । प्रतिपूर्णम्-मकलां सम्पन्नम् अव्याहतं = व्याघातवर्जितम् निरावरणम् = आवरणरहितम्, अनन्तम्=अनन्तवस्तुविषयकम् = अनुत्तरं = सर्वत उत्कृष्टं केवलवरज्ञानदर्शनं समुत्पन्नम् । चन्द्रमा के साथ उत्तरफाल्गुनी नक्षत्र का योग होने पर, छाया जब पूर्वदिशाकी ओर जाने लगी थी, व्यक्ता नाम की पौरुषी में अर्थात् दिन के तीसरे पहर में, सालवृक्ष के मूल के समीपवर्ती प्रदेश में, चउविहार षष्ठभक्त के तप से, गोदोह नामक उत्कुटुक आसन से आतापना लेते हुए, दोनों घुटने ऊपर और सिर नीचा किये हुए भगवान् धर्मध्यान और शुलध्यान रूपी कोष्ठ में प्रविष्ट, थे। ध्यान के द्वारा उन्होंने इन्द्रियों के और अन्तःकरण के व्यापार को रोक दिया था। शुक्ल ध्यान चार प्रकार का है- (1) पृथक्त्ववितर्क सविचार (2) एकत्व वितर्क अविचार ( 3 ) सूक्ष्मक्रिय अप्रतिपाति (4) समुच्छिन्नक्रिय अनिर्वर्ति भगवान् शुक्लध्यान के पृथक्त्व वितर्क विचार नामक प्रथमपाये को ध्याकर एक वितर्क अविचार नामक दूसरे पाये में लीन थे । भगवान ध्यानमां आरूढ थया हता. आ ध्यान श्रेष्ठ भूमिकानुं हतुं आ श्रेष्ठ भूमिका शुल ध्यान कहे छे. आ शुकल ध्यानना चार प्रकार छे. (1) पृथकत्व चिंतक सविचार (2) एकत्व वितक अविचार (3) सूमक्रिया अप्रतिपाति (4) समुच्छिन्न क्रिया अनिवा शुकल ध्यानना पहेला पाया; पृथकत्व एकत्व सविचारने छे, जेमां तमाम आत्मिक भावाने पृथक् पृथक् करी तेना पर संपूर्ण विचार करतां करतां तमाम भावाने एकरूप बनावी, आत्म परिणतिमां स्थिर करे छे बीजा 'शुकल dhyAna'nA पाया रूपे ऽएकत्व पृथकत्व avicAra'nI श्रेणी पर जीव चडे छे. आ श्रेणीमां जगतना सर्व पदार्थीनी सामुदायिक अंतर अवस्थाए अने तेनी पीतओने जुदी जुदी करी, ते स उपर सूक्ष्म भावे विचार करे छे अने तेमना वं-गंध-रस-स्पश आदिने आत्म परिणति अने आत्म शक्तिथी भिन्न श्री कल्प सूत्र : 02 ञो ञ्न्द् ञोग्दे KERALAYALAMHEE कल्प मञ्जरी टीका केवलज्ञान दर्शनप्राप्ति वर्णनम् । ॥muu0100 ॥ // 328 // Page #347 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 329 ॥ ततः खलु स भगवान् अहंन्-अशोकादिमातिहार्ययोग्यः जिनो रागद्वेषजेता जातः, पुनः कीदृशो जात इत्याह-केवली केवलज्ञानसम्पन्नः, सर्वज्ञः सर्वपदार्थज्ञः, सर्वदर्शी सर्वपदार्थदर्शकः, तथा-सदेवमनुजासुरस्य लोकस्य आगति-भवान्तरात् गति-भवान्तरे स्थितिं च्यवनं देवलोकात्तिर्यग्नरेषु अवतरणम् उपपातं मनुष्यतिर्यगायु: कल्पसमाप्स्यनन्तरं देवलोके नरके वा उत्पत्तिम् , भुक्तं खादिवमोदनादिकं पीतं पानविषयीकृतं जलदुग्धादिकम् , मञ्जरी कृतं चौर्यादिकं प्रतिसेवितं दोषादिकम् आविष्कर्म-प्रकटकृतं रहः कर्म-प्रच्छन्नकृतं, लपित्त-परस्परभाषितं कथितं= टीका कंचिज्जनं प्रति एकाकिनोक्तम् , मानसिकम्-मनोगतं दुःखसुखादिकम् इति-एतत्पकारान् सर्वान् पर्यायान् जानाति उसी समय भगवान् को निर्वाण-मोक्ष का कारण, कृत्स्न-सकल पदार्थों को जानने के कारण सम्पूर्ण या अखण्ड, प्रतिपूर्ण-समस्त अंशो से युक्त, अव्याहत-व्याघातो से रहित, आवरणहीन, अनन्त-अनन्त वस्तुओं को जाननेवाला तथा अनुत्तरसर्वोत्कृष्ट केवलज्ञान और केवलदर्शन उत्पन्न हुआ। तब भगवान् अर्हन् अर्थात् अशोकवृक्ष आदि आठ प्रातिहार्यों के योग्य तथा जिन-राग-द्वेष के विजेता हो ग्ये। और केवली केवलज्ञानसम्पन्न, संवज्ञ-पदार्थों के ज्ञाता, तथा सर्वदर्शी=सभी पदार्थों को देखनेवाले हो ग्ये। तथा देवों, मनुष्यों और असुरों सहित लोक की आगति भवान्तर से आना, गति-भवान्तर में जाना, भार वर्णनम् । च्यवन देवलोक से तियंच और मनुष्य भवों में अवतरित होना, उपपात-मनुष्य या तिर्यच के भव की समाप्ति के 0100 ॥ पश्चात् देवलोक या नरक में उत्पन्न होना, भुक्त-खाया हुआ ओदन आदि, पीत-पिया हुआ जल, दूध आदि, कृत-किया हुआ काम-चोरी आदि, प्रतिसेवित-सेवन किया हुआ दोष आदि, प्रकटकर्म, गुप्तकर्म, लपित-पारस्परिक भाषण, कथित-किसी के प्रति अकेले द्वारा किया हुआ कथन, मानसिक-मन के सुखदुःख करी, केवळ आम अवलंबने जीव स्थिर थाय छे. आ क्रियाओ पहेला अने बीजा शुकलध्यानना पाया उपर थाय छे. आ बीजा पायाना अंत समये, अने त्रीजा पायाना पहेला समये, निर्वाणुना कारणभूत, समस्त अंशथी युक्त, अव्याहत अने आघाते रहित, निरावरणवाळुं अनंत वस्तुओना सूम पर्याय अने तेनी रूपांतर अवस्थाओने जाणवावाळुं, अनुत्तर केवळ ज्ञान-केवलदर्शन, भगवानने प्राप्त थयुं. आ प्राप्त थतां अशोकवृक्ष आदि आठ महा प्रतिहार्यो योग्य भगवान थया. राग-द्वेषने क्षय करवावाळा "जिन" थया केवलज्ञान संपन्न, सर्व पदार्थोना ज्ञाता अने द्रष्टा ॥ 329 ॥ थयो. सवजगतवासी जतु जीवोनी सकल अवस्थाओ अने तेना रुपांतरने भगवान जाणवा-देखवावाळा थया. तेमज जड पर्याना सूक्ष्म भावने पण जाणवा-देखवावाळा थया. पिताने ज्ञानगुण अने निजानंदी स्वभाव, जे अनंताकालथी अप्रगट हतां. ते प्रगट थये. आने लीधे अनंत सुख जे ढंकाई रहेलुं हतुं ते बहार आव्युं पोतानी दृष्टि छे. केवलोत्पत्ति श्री कल्प सूत्र: 02 Page #348 -------------------------------------------------------------------------- ________________ श्री कल्प कल्प मञ्जरी ॥ 330 ॥ टीका प्रत्यक्षीकरोति, पश्यति केवलज्ञानालोकेन करामलकवत् प्रेक्षते । एवंभूतः स भगवान् सर्वजीवानां सर्वभावान्= सर्वपर्यायान् जानाना विदन् पश्यन्-प्रेक्षमाणो विह्र्ति। ततः तदनन्तरं खलु-श्रमणस्य भगवतो महावीरस्य केवलवरज्ञानदर्शनोत्पत्तिसमये-केवलवरज्ञानस्यकेवलवरदर्शनस्य च प्रकटनकाले सर्वैः समस्तैः भवनपति-व्यन्तरं-ज्योतिषिक-विमानवासिभिश्चतुर्विधैः देवेश्व देवोभिश्च उपयद्भिः-प्रभुसमीपमागच्छद्भिश्च, उत्पतद्भिः ऊर्ध्वगनमण्डलं गच्छद्भिश्च एको महान्-विशालः दिव्यः शोभन: देवोद्योता देवप्रकाशः देवसनिपात: देवसङ्गमः देवकलकला-देवनादः उत्पिञ्जलकभूतः-संबाधश्वापि बभूव ॥muu0100॥ मूलम् --तए णं से समणे भगवं महावीरे उप्पण्णणाणदंसणधरे अप्पाणं च लोगं च अभिसमिक्ख जोयणवित्थारणीए सयसयभासापरिणामिणीए वाणीए पुवं देवाणं पच्छा मणुस्साणं धम्ममाइक्खइ । तत्थ भगवओ सा धम्मदेसगा तित्थयर कप्पपरिपालगाए जाया, न केगवि तत्थ विरई प्द्दिव्न्ना। नो णं एवं कस्सवि तिस्थयरस्स भूयपुव्वं अओ एयं चउत्थं अच्छेरयं जाय्ण्। आदि भाव, इत्यादि सभी पर्यायों को साक्षात्-केवलज्ञान के प्रकाश में इस्तामलकवत् जानने ल्गे। इस प्रकार के भगवान् समस्त जीवों से सब पर्यायों को जानते-देखते हुए विचरने ल्गे। श्रमण भगवान महावीर के केवलज्ञान और केवलदर्शन की उत्पत्ति के समय भवनपति, व्यन्तर, ज्यौतिपिक और विमानवासी-इन चार प्रकार के सभी देवों और देवियोंका भगवान् के समीप आने और आकर ऊपर आकाशमंडल में जाने के कारण एक विशाल शोभनप्रकाश फैल ग्या। देवों का संगम हो ग्या। देवों का कल-कलनाद हो उठा और देवों की बहुत bar3I भीर्3a हो गई ॥suu0100॥ na kevalotpatti vrnnnm| // 0100 // // 330 // अनंतकाळथी पर पदाथरूपे परिणमी रही हती ते "स्व" तरफ वळी त्यां स्थिर थई शुद्धाशुद्ध पर्यायने पिंड गणाते आत्मा, समस्त पर्याने शुद्ध निरावलंबी अने निज गुण युक्त बनावी, पितामां समाई गये. "समजीने समाई जवुं" ए अव्यक्त "भाव" जे दीक्षा पर्याय वखते भगवानने प्रगट थया हता, ते भावे व्यक्तरूप धारण कर्युं. सव पर्यायो अने भावे, निजानंदमां आवी जवाथी ते सर्व केवळ ज्ञान स्वरूपे परिणमवा लाग्या अने आ पर्याये स्थिर अने एकरूप थतां आत्मा अखंडरूपे बनी, केवळ एकरूप संपूर्णज्ञानमय थयो जे ज्ञान अने आनंद तेने निज स्वभाव छे. (sU0-100) श्री कल्प सूत्र: 02 Page #349 -------------------------------------------------------------------------- ________________ श्री कल्प सूत्रे । / 331 / / Ying Yang Can Ying Zhuo P तणं से समणे भगवं महावीरे तभ पडिणिक्खमै, पडिणिक्खमित्ता जगत्रयविहारं विहरै । तेणं काणं वेणं समरणं पावापुरीणामं णयरी होत्या - रिद्धत्थिमियसमिद्धा । तत्थ णं पात्राए पुरीए सीहसेणो णाम राया होत्था, महाहिमवंतमहंत मलय मंदरमहिंदसारे । तस्सणं सीह सेगस्स रष्णये सीलसेणा णामं देवी, हत्थिवालो णामं पुत्तो जुराया होत्था । तीए णं पात्राए पुरोए bar3हिया उत्तरपुरत्थिमे दिसीभाए सब्वौय पुष्प फलसमिद्धे रम्मे नंदा महासेणं नाम उज्जाणे होत्था । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे महासेणे उज्जाणे समोसढे ॥ sU0101 ॥ छाया -- ततः खलु स श्रमणो भगवान महावीर उत्पन्नज्ञानदर्शनधरः आत्मानं लोकं च अभसमीक्ष्य योजनविस्तारिण्या स्व स्व भावा परिणामिन्या वाण्या पूर्व देवेभ्यः पश्चात् मनुष्येभ्यो धर्ममाख्याति । तत्र भगवतः सा धर्मदेशना तीर्थकर कल्पपरिपालनाय जाता, न केनापि तत्र विरतिः प्रतिपन्ना । नो खलु एवं कस्यापि तीर्थकरस्य भूतपूर्वम्, अतः एतच्चतुर्थमाश्वर्यं जातम् । मूल का अर्थ - 'तए णं' इत्यादि । तत्पश्चात् उन उत्पन्न ज्ञान-दर्शन को धारण करनेवाले श्रमण भगवान् महावीरने आत्मा को और लोक को परिपूर्ण तथा यथार्थ रूप से जानकर, एक योजन तक फैलनेवाली और ( श्रोताओं की अपनी-अपनी भाषा में परिणत हो जानेवाली वाणी से, पहेले देवों को और फिर मनुष्यों को धर्म का उपदेश दिया। वहा~ भगवान की वह धर्मदेशना तीर्थकरों के कल्प का पालन करने के लिए ही हुई। वहा~ किसीने विरति अंगीकार नहीं की। ऐसा किसी भी तीर्थकर के विषय में नहीं हुआ था । अत एव यह चौथा आश्चर्य हुआ । भूज्ञ्। अर्थ- 'तणं' इत्यादि 'उत्पन्न नाथ हंसाघरे भरडाबिन ठेवली' श्रमाशु भगवान महावीर स्व भने परना यथा जाणकार बन्या. आ ज्ञाननी साथे, तेमने अलौकिक दिव्यवाणीनी पण प्राप्ति थै आ वाणीनुं श्रवण, एक चेआजन सुधी थई शकतुं हतु. तेमज आ वाणीना प्रभाव एवा हता के स* प्राणीए आ वाणी द्वारा व्यक्त थता भावने पातपेआतानी भाषाओमां समजी शकतां आ वाणीद्वारा भगवाने पहेलां देवाने त्यारबाद मनुष्यने उपदेश आप्या. आ धम देशना अगाउना तीर्थंकरोनी 'परं पराऽनु... पालन करवा पूरतीज निवडी. आ धम देशनांमां काई पण जीवे विरति लीधी नथी. आवा बनाव भगवान महावीरनी बाबतमां तेमज अनंत तीर्थंकराना व्यवहारमां पहेलव्हेलेआज बन्या. तेथी ते चेआथुं आश्चय थयुं. श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका चतुर्थमाचर्य (अच्छेरा 4) ॥suu0101॥ // 331 // Page #350 -------------------------------------------------------------------------- ________________ श्रीकल्प. सूत्रे ॥332॥ AILAKE ततः खलु स श्रमणो भगवान् महावीरस्ततः प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य जनपदविहारं विहरति, तस्मिन् काले तस्मिन् समये पावापुरी नाम नगरी आसीत् ऋद्धस्तिमितसमृद्धा । तत्र खलु पावायां पुर्वी सिंहसेनो नाम राजाऽऽसीत् महाहिमवन्महामलयमन्दरम हेन्द्रसारः । तस्य खलु सिंहनेस्य राज्ञः शीलसेना नाम देवी, हस्तिपालो नाम पुत्रो युवराज आसीत् । तस्याः खलु पापायाः पुर्याः बहिः उत्तरपौरस्त्ये दिग्भागे सर्वक पुष्पफलसमृद्धं रम्यं नन्दनवन प्रकाशं महासेनं नामोद्यानमासीत् । तस्मिन् काले तस्मिन् समये श्रमणो भगवान महावीरो महासेने उद्याने समवसृतः ॥ 101 ॥ टीका--"तए णं से समणे भगवं' इत्यादि । ततः खलु स श्रमणो भगवान् महावीरः उत्पन्नज्ञानदर्शनतत्पश्चात् श्रमण भगवान् महावीर वहा~ से विहार करके जनपद में विचरने ल्गे। उस काल और उस समय में पावापुरी नगरी थी। वह ऋद्ध = U~ce-U~ce भवनों से युक्त, स्विमित = स्वपरचक्र के भय से रहित और समृद्ध धन-धान्य की समृद्धि से युक्त थी। उस पावापुरी नगरी में सिंहसेन नामक राजा था। वह महाहिमवान्, महामलय, मेरु और महेन्द्र पर्वत के समान श्रेष्ठ था। उस सिंहसेन राजा की शीलसेना नाम की रानी थी । हस्तिपाल नामक पुत्र युवराज था। उस पावापुरी के बाहर उत्तर-पूर्व दिशा में, सब ऋतुओ के पुष्पों तथा फलों से समृद्ध, रमणीक, नन्दनवन के समान प्रकाशवाला महासेन नामक उद्यान था। उस काल और उस समय मे श्रमण भगवान् महावीर महासेन उद्यान में पधारे ॥ 0101 ॥ टीका का अर्थ - उस समय उत्पन्न हुए ज्ञानदर्शन के धारक श्रमण भगवान् महावीरने आत्मा के अपने त्यारपछी श्रमण भगवान महावीर अनुक्रमे विहार करतां करतां, पावापुरी नामनी नगरीमां पधार्यां. आ नगरी ऋद्ध-एटले तेमां उंचा उचा भवना रहेलां हतां. स्तिमित-एटले स्व-पर चक्रना भयथी विमुक्त हती. समृद्धएटले धन अने धान्यथी समृद्ध थयेली हती. आ नगरीमां सिंहुसेन नामनेआ राजा राज्य करता हता. आ राजा महाहिमवान पहाड, महामलय, मेरू अने महेन्द्र पर्यंत समान श्रेष्ट हता आ राजाने शील नामनी राणी हती. तेमज हस्तिपाल नामना पुत्र हता. आ पुत्रे युवराजपद प्राप्त करेलुं हतु. आ पावानगरीनी बहार, उत्तर पूर्व दिशामां एटले ईशानकाणमां सवऋतुना पुष्पो अने कळावाळु एक समृद्ध अने रमणीय उद्यान हतुं. आ उद्याननी शैआभा नंदनवन समी हती. आ उद्याननु नाम 'महासेन' राखवामां आव्युं हतुं. आकाल अने आ समये भगवान महावीर आ उद्यानमां पधार्या. (sU0 101) विशेषा...अहा जिनकेवली' एवा ज्ञान दर्शनना धारक श्रमणु भगवान महावीर, पांच अस्तिकायरूप श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका चतुर्थमा (अच्छेरा 4) ॥ mU0101 ॥ / / 332 // Page #351 -------------------------------------------------------------------------- ________________ श्रीकल्प. कल्पमञ्जरी ॥ 333 ॥ टीका प तीर्थकरस्य-जिनास्करस्य धर्मदेशनाया मावन विरतिः वि. धरः-उत्पन्नस्य जातस्य ज्ञानस्य केवलज्ञानस्य दर्शनस्य च धरधारकः आत्मानस्वं, लोक पश्चास्तिकायलक्षणं च अभिसमीक्ष्य यथावद विज्ञाय योजनविस्तारिण्या-योजनप्रमाणप्रदेशव्यापिन्या स्व स्व भाषापरिणामिन्या देवमनुष्यतिर्यग्भाषातया परिणतीभवन्त्या वाण्यावाचा पूर्व-सर्वतः प्रथमं देवेभ्यः देवानुद्दिश्य प्रश्चात् अनन्तरम् मनुष्येभ्या मनुष्यानुद्दिश्य धर्मम् आख्याति-उपदिशति । तत्र-सदेवासुरमनुनाया परिषदि भगवतो या धर्मदेशना जाता साधर्मदेशना केवलं तीर्थकरकल्पपरिपालनाय जाता, तत्र-धर्मदेशनायां केनापि जीवेन विरतिः विरक्तिः, सावधव्यापारनिवृत्तिलक्षणा न प्रतिपन्नाम्न स्वीकृता। एवम् तीर्थकरस्य धर्मदेशनायां सत्यां कस्यापि विरत्यस्वीकरणं खलु श्रीमहावीरातिरिक्तस्य कस्यापि तीर्थकरस्य-जिनस्य परिषदि नो भूतपूर्वम्-पूर्व न भूतम् । अत:= और पंचास्तिकाय रूप लोक के स्वरूप को यथावत् जान करके, एक योजन प्रमाणप्रदेश तक व्याप्त हो जानेवाली, तथा देवो मनुष्यों और तिर्यचों की अपनी-अपनी भावा में परिणत हो जानेवाली वाणी से पहले देवों को लक्ष्य करके और फिर मनुष्यों को लक्ष्य करके धर्म का उपदेश दिया। . अनुरों और मनुष्यों की उस परिषद में भगवान् की जो धर्मदेशना हुई, वह धर्मदेशना केवल तीर्थंकरों के कल्प-मर्यादा का पालन करने के लिर ही हुई। उस धर्मदेशना के होने पर किसी भी जीबने विरति-सावधव्यापार के परित्याग रूप विरति-अंगीकार नहीं की। तीर्थकर की धर्मदेशना हो और कोई भी जीव विरती अंगिकार न करे, यह घटना श्री महावीर के सिवाय किसी भी तीर्थकर की परिषद् में कभी घटीत नहीं हुई थी। अर्थात तीर्थकरों की देशना अमोघ होती है। उसे श्रवण कर कोई न कोई भव्य जीव अवश्य ही संयम अंगीकार करता है। परन्तु महावीर स्वामी की यह देशना इस रूप में खाली गी। यह लकने देखवावाला थया. जेनी वाणी एक योजन सुधी संभळाय एवा वाणी-प्रभावक बन्या. आ वाणीनुं व्यापकपणुं चारे दिशाओमां प्रसरित हतुं. भाषाना सर्व पुद्गले जुदी जुदी रीते रूपांतर थई शके, एवा अलौकिक शब्दो रूपि परमाणुओ आ वाणीमां गोठवायां हतां अने भाषाना पगलाने उत्पाद-व्यय झपाटाबंध थई रहेतां, धवणीमां स्थिर थये जतां हतां तेने लीधे आखी वाणी अखंडरूपे नीकलती अने तेना वहनने प्रवाह सलंगरीते खंडित थया विना, एक जन सुधी चारे बाजु वहेते. आ ते ते वखतने प्रबल वाणी प्रवाह विचार रूपे गोठवाई, भगवानना मुखमांथी नीकळ्या करते ! आवी वाणी द्वारा, भगवान् देवने अनुलक्षी तेमने बोध आपता तेमज त्यार पछी मनुष्य तरफ लक्ष करी, तेमने अनुलक्षी धमने उपदेश आपता हता. आ पहेल वहेली जे धर्म देशना आपवामां आवी हती, तेनुं लक्ष्यांक केवल अतीत तीर्थकरोनी परंपराना पालन पूरतुं ज हतुं. अगाउना तीर्थकरेनी वाणुं, केवलज्ञान थया पछी छूटती हती त्यारे, घणुं सुलम बधी जीवो संसारथी विरक्त थता हता. चतुर्थमाश्चर्य (अच्छेरा 4) ॥ 0101 ॥ ॥ 333 // श्री कल्प सूत्र: 02 Page #352 -------------------------------------------------------------------------- ________________ परिषत् 4, कृष्णस्यापरककसयतेषु पूजा 10, श्रीकल्प ताम्सालवृक्षमूलासन्न ॥ 334 ॥ , अभूतपूर्वत्वाद् हेतोः एतत् चतुर्थ-दशानामाश्चर्याणाम् उपसर्गः 1, गर्भहरणम् 2, स्त्रीतीर्थकरत्वम् 3, अभावितापरिषन् 4, कृष्णस्यापरकङ्का:-अपरकङ्कारख्यराजधानीगमनम् 5, मूलरूपेणावतरणं चन्द्रमूर्ययोः 6, हरिवंशकुलोत्पत्तिः, चमरोत्पातः 8, अष्टशतसिद्धाः, असंयतेषु पूजा 10, इत्येतेषां मध्ये परिषदभावितत्वरूपं चतुर्थम् आश्चर्य जातम् । ततः धर्मदेशनानन्तरं खलु स श्रमणो भगवान् महावीरः, ततः सालवृक्षमूलासन्नपदेशात् प्रतिनिष्कामति प्रतिनिःसरति, प्रतिनिष्क्रम्य प्रतिनिःसृत्य जनपदविहार-जनपदो-देशो विहीयतेविचर्यते येन विहरणेन-गमनेन तज्जनपदविहारं यथास्यात्तथा विहरति-विचरति, यद्वा-जनपदविहारं विहरति-करोति । धातूनामनेकार्थत्वादर्थान्तरवृत्ते ; करोत्यर्थों बोध्य्ः। तस्मिन् काले तस्मिन् समये 'पापापुरी' नामनगरी आसीत् पापापुरी 'पा' इति पापात् पाति-रक्षतीति पापा, पृस्सोद्रादित्वात्सिद्धिः। सा चासौ पुरी चेति पापापुरी एतन्नाम्नी नगरी, अभूतपूर्व घटना थीं। अत एव दस अच्छेरों में यह चौथा अच्छेरा है। दस अच्छेरे ये है--(1) उपसर्ग होना (2) गर्भ का संहरण होना (3) स्त्रीका तीर्थकर होना (4) अभावित परिषद् होना। (5) कृष्ण का अपरकंका नामक घातकीखंडव" राजधानी में जाना (6) चन्द्र और सूर्यका असली रूप में समवसरण में आना। (7) हरिवंशकुल की उत्पत्ति (8) चमर का उत्पात (9) एकसौ आठ जीवों का एक ही समय में सिद्ध होना और (10) असंयतों की पूजा होना । इन दस अच्छेरों में अभावित परिषद् रूप चौथा अच्छेरा हुआ। धर्मदेशना के बाद वह घमण भगवान महावीर सालक्ष के मूल के निकटवर्ती प्रदेश से निकले और निकल कर जनपद-विहार करने लगे-देश में विचरने ल्गे। उस काल उस समय में पापापुरो नामकनगरी थी। श्रमण भगवान महावीरनी वाणी उपरना बे लक्ष्यांकने प्राप्त करी शकी न हती, तेनुं कारणु, त्रण रीते जणाय छे. पहेलुं कारण ए के चेथा आराना कालनुं प्राबल्य पुरूं थयुं हतुं. पांचमां आराना कालने प्रभाव जामते हते. तेथी कालना प्रभावे पशु दुर्लभ बधीपणुं आव्युं होय? बीजुं कारण ते वखतना नी लायकात पण तैयार न होय ! ज्यां उपादान न जाग्युं होय, त्यां प्रचंड निमित्तो पण शुं करी शके? जीवनी भूमिका विरागीपणाने ग्य न थवाने कारणे, भगवाननुं बाधबीज क्षाररूपी भूमिकामां पडवाथी, ते बीज बळी गयुं. वळी आ छेने, बहाअने पुण्यबंध प्रबल नहि होवाने कारणे पण, आ जीने, विरती दशावाळा संगे पण, कदाच उपलब्ध न थई शक्या होय, त्रीजु कारण त्यां रहेला नी भवस्थिति नहि पाकी होय. गमे ते कारणे अतभूत काम करी रह्या होय पण एक वात ते साबीत थाय छे के महावीरनी प्रथम वाणी, असरकारक बनी नही ! आ घटनाने असंभवित चेथा "आश्रय" तरीके शास्त्रीमां गणवामां आव्युं छे. आश्चर्यदर्शक (अच्छेरा 10) वर्णनम् । suu010॥ PRANERJEL // 334 // श्री कल्प सूत्र: 02 Page #353 -------------------------------------------------------------------------- ________________ श्री कल्प सूत्रे ॥335॥ सेयं सम्प्रति पावापुरीतिकथ्यते सा कीदृशी ? इत्याह-ऋद्धस्तिमितसमृद्धा - तत्र - ऋद्धा नभःस्पर्शिबहुल प्रासादयुक्ता बहुलजनसंकुला च स्तिमिता = स्वपरचक्रभयरहिता, समृद्धा = धनधान्यादिपरिपूर्णा, अत्र - त्रिपदकर्मधारयः । तत्र तस्यां खलु पापायां पूर्वी सिंहसेनो नाम राजा आसीत्, स कीदृशः ? इत्याह- 'महाहिमवन्महामलयमन्दरमहेन्द्रसारः - महाहिमवन्महामलयमन्दर महेन्द्राणां पर्वतानां सार इव सारो यस्य स तथा - लोकमर्यादाकारित्वेन महाहिमवत्सदृशः, प्रसृतयशः कीर्तित्वेन महामलयतुल्यः, dRr3हप्रतिज्ञत्वेन कर्तव्यदिग्दर्शकत्वेन च मेरुमहेन्द्रसदृश पाप से रक्षा करनेवाली होने से पापा कहलाती है। आजकल वह 'पावापुरी' है । वह नगरी कैसी थी, सो कहते हैं - वह ऋद्धा आकाश को स्पर्श करनेवाले बहुत से प्रासादों से युक्त थी और जनों की बहुलता से व्याप्त थी, तथा स्तिमिता स्व-परचक्र के भय से रहित थी । और समृद्धा-धन-धान्य आदि से भरी-पूरी थी। उस पावापुरी नगरी में सिंहसेन नामक राजा था। महाहिमवान्, महामलय, मेरु और महेन्द्र पर्वतों के सार के समान सारवाला था । लोकमर्यादा की स्थापना करनेवाला होने के कारण महाहिमवान् पर्वत के समान था । उसकी यश-कीर्ति सर्वत्र फैली हुई थी, अतः महामलय पर्वत के समान था । dRr3ह प्रतिज्ञ होने तथा कर्त्तव्य रूपी दिशाओं का दर्शक होने के कारण मेरु और महेन्द्र के समान था । सिंहसेन राजा की तीथ``करानी वाणी अने देशनाना विचार प्रवाह, एटलेआ बधा अमेध होय छे के, तेनुं श्रवण थतां भव्य जीवा अदृश्य संयम अने विश्तीपणाने अंगिकार करे छे. जेम अषाढ मासना वरसाद एकधारे वरसी, पृथ्वीनी अंदर पोताना जल प्रवाह दाखल करी दे छे, तेम भगवान तीर्थंकरनी वाणी पणु, ताती तेजवती होई अशुभ विचारा ने क्षणु वारमां पटावी नाखे छे. ने संसारना भावाने फगाववामां भव्य जीवने सहायक बने छे. दश आश्चर्य रूप घटनाओमां आ चाथी आश्चरूप घटना छे, जेने जैनशाओमां 'अच्छेरा' कहेवामां आवे छे. आ दश अच्छेराए नीचे प्रमाणे छे- (1) पहेलुं अच्छेरू एके भगवान महावीर ने उपसर्गो थया. आवा उपसगेर्ग काई पण तीथ' कराने थया होय तेम जणातु नथी. तेथी ते आश्चयभूत गणाय छे, अने ए तीव्र कर्मांबधननु परिणाम छे. (2) खीजुं अच्छेरू ए के भगवाननुं ga`kALa दरम्यान हरण थवु आवुं आगमन तीर्थंकराने हेआयज नहि छतां पण ते थयुं तेथी आश्चय गणायुं. (3) त्रीजी स्त्रीनुं तीर्थंकर पणे थवुं. (4) चेआथुं अभावित पिरषद्-खाधना फल रहित बनेली पहेली परिषद्. (5) पांचमु श्री कृष्ण महाराजनुं अपर केका ' नामनी राजधानी जे घातकी खंडमां आवेली छे त्यां जवुं, वैषदीनु त्यां हरण थयुं हतुं. वासुदेव पातानी भूमिनी सीमा काइ पण काले वटावी शकता नथी. छतां कैपदीने त्यांथी लाववा माटे अने पांडवानुं काम करवा माटे श्री कृष्णराजने त्यां जवु पडयु श्री कल्प सूत्र : 02 You Zhen Yan आओ कल्प मञ्जरी टीका पापापुरी तन्नृपवर्णनम् । ॥suu0101॥ ॥ 335 // Page #354 -------------------------------------------------------------------------- ________________ EMA श्रीकल्प कल्पमञ्जरी टीका ॥ 336 ॥ इत्य्र्थ्ः। तस्य खलु सिंहसेनस्य राज्ञः शीलसेना नाम देवी महिषी आसीत्, तथा-इस्तिपालो नाम तत्पुत्रः युवराजः आसीत् । तस्याः खलु पापायाः पुर्याः बहिः उत्तरपौरस्त्ये-उत्तरपूर्वान्तराले दिग्भागे ईशानकोणे सर्वर्तुकपुष्पफलसमृद्धं-वसन्तादि षडृतु सम्बन्धिपुष्पफलसुसम्पन्न, रम्यं सुन्दरं नन्दनवनप्रकाश-नन्दनवनतुल्यं, महासेनं नाममहासेननामकम् उद्यानम् आसीत् । तस्मिन् काले तस्मिन् समये=सिंहसेनराजशासनकालावसरे श्रमणो भगवान् महावीरः, महासेनाद्याने समवसृतः विहारक्रमेण समागतः ॥suu0101॥ मूलम्-तेणं कालेणं तेणं समएणं तीए पावाए पुरीए एगस्स सोमिलाभिहस्स बंभणस्स जनवाडे जन्नकम्मम्मि समागया रिउ जजु सामा थन्वणाणं चउण्हं वेयाणं ईहासपंचमाणं निघंटुछटाणं संगोवंगाणं सरहस्साहं सारया वारया धारया, सडंगवी सद्वितंत विसारया संखाणे सिक्खाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोइसामयणे अन्नेसु य बहुमुं बंभण्णएसु परिवायएसु नएसु सुपरिणिहिया सव्वविहबुद्धिनिउणा जन्नकम्मनिउणा इंदभूइपभीणो एगारस माहणा सयसयसिस्स परिवारेण परिवुडा जन्नकम्मनिउणा तत्थ जण्णं कुन्न्ण्ति। तहा शीलसेना नामको रानी थी। हस्तिपाल नामक उसका पुत्र युवराज था |उस् पावापुरी के उत्तर-पूर्व दिशा के अन्तराल में, ईशान कोण में, वसन्त आदिछहों ऋतुओं संबंधी फूलों और फलों से सम्पन्न, रमणीक एवं नन्दनवन के समान महासेन नामक उद्यान था। उस काल, उस समय में, अर्थात् सिंहसेन राजा के शासन- काल के अवसर पर श्रमण भगवान् महावीर क्रमशः विहार करते हुए महासेन उद्यान में पधारे ॥muu01012॥ मा हतु (6) छठुं-चंद्र अने सूर्य देवे, पिताना असल स्वरूपे कोई पण वखते तीर्थ करेना समवसरणमां आवता ज नथी. छता भगवान महावीरना समवसरणामां तेमनुं आववुं थयुं. (7) सातमुं हरिवंश कुलनी उत्पत्ति, गलि- डोम आना एक युगलने अहिं लावी तेमांथी थई, ते एक अहेरा भूत वात बनी.! (8) आठमुं शक्रेन्द्र ने मारवा, चमरेन्द्र महान उत्पात मचाव्य, ते पण एक आश्चर्यकारक बीना छे चमरेन्द्र नीचेनी धरतीने धणी छे. अने शक्रेन्द्र पहेलां देवकने धणी छे छतां अमरेन्द्र तेनी साथे युद्ध करवा तत्पर थये. (9) नवमुं एकी साथे एकज समयमां एक आठ जी, सिद्धगतिने पाम्या, ते पण आश्चय कारक गणाय. (10) दशमुं आ शासनमां असंयतिएनी पूजा जगतमां थाय तेना गुण गान गवाय ! ते एक अच्छेरुं छे. भगवान त्यांथी नीकळी. समृद्ध एवी पावापुरी नगरीमां पधार्या. अहिंने राजा सिंहसेन ते वखते महाबलवान अने सर्व प्रकारना आयुधथी सजज ए गणाते. ते नगरीमां एक महान" नामनुं उद्यान हतुं. ते पण बधा उद्यानेमां उच्च श्रेणीनुं गणातुं हतुं (sU0 101) ते पापापुरी तन्नृप vrnnnm। suu0101|| ARASH // 336 // श्री कल्प सूत्र: 02 Page #355 -------------------------------------------------------------------------- ________________ श्रीकल्प सत्रे श्रीकल्पमञ्जरी टीका ॥ 337 ॥ अण्णे वि तत्थ बहवे उत्रज्झाया-गग्ग-हारीय-कोसिय-पेल-संडिल्ल-पारासज्ज-भरद्दाज-वस्सिय-सावणियमेत्ते जां-गिरस-कासव-कच्चायण-दक्खायण-सारव्ययायण-सोनगायण-नाडायण-जातायणा-स्सायण-दब्भायणचारायण-काविय-बोहियो-वमन्नवा-तेजप्पभीओ मिलिया होज्जा ॥muu0102॥ छाया तस्मिन् काले तस्मिन् समये तस्यां पापायां पुर्याम् एकस्य सोमिलाभिधस्य ब्राह्मणस्य यज्ञपाटे यज्ञकर्मणि समागता ऋन्यजुः सामाथर्वगां चतुर्गा वेदानाम् इतिहासपश्चमानां निघण्टु षष्ठानां साङ्गोपाङ्गानां सरहस्यानां स्मारका बारका धारका षडङ्गविदः षष्टितन्त्रविशारदा संख्याने शिक्षणे शिक्षाकल्पे व्याकरणे छन्दसि निरुक्ते ज्योतिषामयने अन्येषु च बहुषु ब्राह्मण्येषु पारिव्राजकेषु नयेषु सुपरिनिष्ठिताः सर्वविधबुद्धिनिपुणा यज्ञकर्मनिपुणा इन्द्रभूतिमभृतय एकादश ब्राह्मणाः स्त्र स्व परिवारेण परिवृता यज्ञ कुर्व्न्ति। तथा अन्येऽपि तत्र बहव उपाध्यायः-गार्य-हारीत-कौशिक-पैल-शाण्डिल्य-पाराशर्य-भारद्वाज-वात्स्य-सावर्ण्य-मैत्रेया मूल का अर्थ-'तेणं कालेणं' इत्यादि। उस काल और समय में, पावापुरी में, किसी सोमिल नामक ब्राह्मण के यज्ञ के पाडे-महोल्ले में, यज्ञ-कर्म में आये हुए अंगोपांग सहित तथा रहस्य सहित ऋग्वेद, यजुर्वेद, सामवेद और अथर्ववेदः इन चारों वेदों के, पांचवें इतिहास के और छठे निघंटु के स्मारक (दूसरों को याद करानेवाले ), वारक (अशुद्ध पाठ को रोकनेवाले) और धारक (अर्थ के ज्ञाता), छहों अंगों के ज्ञाता, पष्टितन्त्र (सांख्यशास्त्र) में विशारद, गणित में शिक्षण में, शिक्षा में कल्प में, व्याकरण में, छन्द में, निरुक्त में, ज्योतिष में तथा अन्य बहुत-से ब्राह्मणों के शास्त्रों मे तथा परिव्राजकों के आचारशास्त्र मे कुशल, सब प्रकारकी बुद्धियों से सम्पन्न यज्ञकर्म में निपुण इन्द्रभूति आदि ग्यारह ब्राह्मण. अपने-अपने शिष्य परिवार सहित यज्ञ कर रहे थे। इनके अतिरिक्त और भी बहुत-से उपाध्याय वहा~ इकट्ठे हुए थे। यथा गाये, हारित, कौशिक, भूज्ञ्। म "तेणं कालेणं" त्याहि-तणे अनेते समये पावापुरीमा समिअ नामना माना यज्ञना वाडामां, यज्ञ-कममां आवेल अंगेपांग सहित तथा 2हस्य सहित अद, यजुवेद, सामवेद, अने अथर्ववेद ए चारे वेदना, पांचमां ईतिहासना अने छठ्ठा निघंटुना स्मारक (बीजाने याद करावनार) वारक (अशुद्ध पाठने रेकनारा), अने धारक (अथने जाणनारा), छए अगाना जाणकार, षष्टि तंत्र (सांख्य शाअ)मां विशारद, गणितमां, शिक्षणमां, शिक्षामां, कल्पमां, व्याकरणमां, छंदमां, निरूक्तमां, ज्योतिषमां तथा ब्राह्मणना बीजा घणा शास्त्रोमां तथा परिव्राजकना आचार शास्त्रमां निपुण, बधा प्रकारनी बुद्धिओथी संपन्न, यज्ञ कर्ममां निपुण इन्द्रभूति आदि अगियार ब्राह्मण पितपितानां शिष्य परिवार साथे यज्ञ करता हता. तेमना सिवाय बीजा पण घणु ए उपाध्याये त्यां एकत्र थया हता जेमके वर्णनम् । ॥muu0102॥ ॥ 337 // श्री कल्प सूत्र: 02 Page #356 -------------------------------------------------------------------------- ________________ श्रीकल्प. मञ्जरी ॥ 338 ॥ टीका यज्ञ शिरस-काश्यप-कात्यायन-दाक्षायण-शारद्वतायन-शौनकायन-नाडायन-जातायना-श्वायन-दार्भायण-चारायणकाप्य-बोध्यो पमन्यवा-त्रेयप्रभृतयो मिलिता अभवन् ॥suu0102॥ टीका-'तेणं कालेणं तेणं समएणं' इत्यादि । तास्मिन् काले तस्मिन् समये तस्यां पापायां-पापा नाम्न्यां पुर्याम् एकस्य सेआमिलाभिषस्य सोमिलनामकस्य ब्राह्मणस्य यज्ञपाटे-यज्ञस्थाने यज्ञकर्मणि-यज्ञक्रियायाम् समागताः ऋग्यजुस्सामाथर्वणां चतुणी वेदानाम् इतिहास पश्चमानाम् निघण्टु षष्ठानां-निघण्टुः वैदिककोषः= स षष्ठो येषां तेषां च शास्त्राणां साङ्गोपाङ्गानाम्-अङ्गोपाङ्गसहितानाम्-छन्दः कल्पज्यौतिष-व्याकरण-निरुक्तशिक्षारूपाङ्गपटकसहितानां तथा-छन्दःमभृत्यङ्गीभूतशास्त्रसहितानां चेत्यर्थः, सरहस्यानां रहस्यसहितानाम्-सारांशसहितानामित्यर्थः, स्मारकाः परेषां जनानां स्मारयितारः, वारका अशुद्धपाठनिषेधकाः, धारका:एतत्पतिपाद्यापैल, शाण्डिल्य, पाराशर्य, भारद्वाज, बात्स्य, सावण, मैत्रेय, आंगिरस, काश्यप, कात्यायन, दार्भायण, चारायण, काप्प, बौध्य, औपमन्यव, आत्रेय आदि suu0102॥ टीका का अर्थ-उस काल और उस समय में, उस पावापुरी में एक सोमिल नामक ब्राह्मण के यज्ञस्थल में, यज्ञ-क्रिया के लिए आये हुए इन्द्रभूति आदि ग्यारह ब्राह्मण अपने-अपने शिष्य-परिवार युक्त होकर यज्ञ कर रहे थे। वे ब्राह्मण ऋक्, यजु, साम और अथर्व इन चारों वेदों में, पांचमें इतिहास में और छठे निघंटु (वैदिक कोष) में कुशल थे। वे छन्द कल्प ज्योतिष व्याकरण निरुक्त तथा शिक्षा, इन छहों अंगों सहित तथा रहस्य-सारांश सहित वेदों के स्मारक थे, अर्थात् अन्यलोगों को याद कराने वाले थे, वारक थे अर्थात अशुद्ध उच्चारण करने वालोंको रोकते थे, और धारक थे, अर्थात् इनके अभिधेय अर्थ को धारण करने गाय, खारीत, शिर, पैक्ष, साक्ष्य, पाराश, भारद्वारा पास्य साय, भैत्रेय शिरस, श्यप, जात्यायन, kSA59), शारद्वतायन, शौनकाबन, जातायन, आश्वायत दाभयन, चारायण काप्य, बौद्ध, औपचव आत्रेय वगेरे (sU0 102). टीकाने अर्थ ते काळे अने ते समये ते पावापुरीमां मिल नामना एक ब्राह्मणना यज्ञ स्थळमां, यज्ञक्रियाने माटे आवेल इन्द्रभूति आदि अगियार ब्राह्मण पिता पोताना शिष्य--परिवार सहित यज्ञ करता हता. ते ब्राह्मणो अफ यजु साम अने अथर्व ए चारे वेदमां, तेमज पांचमा ईतिहासमां अने छठ्ठा निघंटु (वैदिक कोष) मां कुशळ हता तेओ इद, ka95, ज्योतिष, व्याकरण, निरुकत, तथा शिक्षा ए छए अगे सहित तथा रहस्य. सारांश सहित देने मारक हता, एटले के बीजा लोकोने याद करावनार हता. वारक एटले अशुद्ध उच्चार करनारने रोकता हता. धारक vrnnnm। ॥ 0102 // // 338 // श्री कल्प सूत्र: 02 Page #357 -------------------------------------------------------------------------- ________________ श्रीकल्प स्त्रे ॥ 339 ॥ कल्पमञ्जरी टीका यज्ञ र्थानां धारणकर्तारः, षडङ्गविदः छन्दः-प्रभृतिषडङ्गज्ञाः, षष्टितन्त्रविशारदा: सांख्यशास्त्रनिपुणाः, संख्याने गणितशास्त्रे शिक्षणे अध्यापने शिक्षाकल्पे-शिक्षायां कल्पे वेत्यर्थः, व्याकरणे-शब्दशास्त्रे छन्दसिम्छन्दः शास्त्रे निरुक्त निरुक्ताख्ये वेदाङ्गभूते शास्त्रे ज्योतिषामयने-ज्योतिषशास्त्रे अन्येषु च-शिक्षादिभिन्नेषु च बहुषु-अनेकेषु ब्राह्मण्येषु ब्राह्मणसम्बन्धिषु शास्त्रेषु, पारिवाज केषु--परिव्राजकसम्बन्धिषु नयेषु-आचारशास्त्रेषु परिनिष्ठिता:-अतिनिपुणाः, तथा-सर्वविधबुद्धिनिपुणाः तात्कालिकपदार्थावगाद्यात्मकबुद्धि भविष्यपदार्थावगाह्यात्मकमति-नवनवपदार्थोद्भावनकरात्मक प्रज्ञारूपबुद्धित्रयेण प्राप्तकौशलाः, यज्ञकर्मनिपुणा: यज्ञक्रियाकुशलाः इन्द्रभूतिप्रभृतयः इन्द्रभूत्यादयः, एकादश-एकादशसंख्यकाः ब्राह्मणाः स्व स्व परिवारेण-निज निज शिष्यरूपन्देन, परिता: परिवेष्ठिताः, तत्रपाणपुरोस्थयज्ञस्थाने यज्ञं कुर्वन्ति । तथा अन्येऽपि तत्र-यज्ञकर्मणि बहव उपाध्यायाः-गार्य-हारित-कौशिक-पैलशाण्डिल्य-पाराशर्य-भारद्वाज-वात्स्य-सावर्ण्य-मैत्रेया-ङ्गिरस-काश्यप-कात्यायन-दाक्षायण-शारद्वतायन-शौनकासमझने वाले थे। छन्द आदि छहों अंगों के ज्ञाता थे। सांख्यशास्त्र में निष्णात थे । गणित में, शिक्षण (अध्यापन) में, शिक्षा में, कल्प में, व्याकरण शास्त्र में, छन्द शास्त्र में, निरुक्त-निरुक्त नामक वेद के अंगरूप शास्त्र में, ज्योतिषशास्त्र में, तथा इनके अतिरिक्त दूसरे बहुत से ब्राह्मणों के शास्त्रों में और परिव्राजको संबंधी आचारशास्त्र में अति निपुण थे। सब प्रकारकी बुद्धियों में निपुण थे। तात्कालिक बातको जानने वाली बुद्धि भविष्यत् की बात को सगझलेने वाली मति, और नयी-नयी बात को खोज निकाल लेनेवाली सूझरूप प्रज्ञा-इस तीन प्रकार की बुद्धि में उन्हें कुशलता प्राप्त थी। वे यज्ञके अनुष्ठान में कुशल थे। इन्द्रभूति आदि ग्यारह ब्राह्मणों के अतिरिक्त अन्यान्य उपाध्याय भी उस यज्ञ में सम्मिलित हुए थे। उनमें से कुछ यह हैं-गार्य, हता, एटले के तेमना अभिधेय अर्थने धारण करनार-- समजनार हता. छंद आदि छए अंगेना जाणकार हता. सांख्य शा एमां निष्णात हता. गणितमां, शिक्षण (अध्यापन) मां शिक्षामां, ka65मां व्याकरणशास्त्रमां, छंद शास्त्रमां, निरुक्त (निरुक्त नामना वेदना अंग रूप शास्त्र)मां, जतिष शास्त्र मां अने तेना सिवाय ब्राह्मणोना बीजा घणां ए शास्त्रोमां अने परिवाज के संबंधी आचार शास्त्रमां निपुण हता. बधा प्रकास्नी बुद्धिओमां निपुण हता. तात्कालिक वातने जाणवानी बुद्धि, भविष्यनी वातने समजवानी मति, अने नवी नवी वातने शोधी काढनारी सूझ रूप प्रज्ञा ए त्रण प्रकारनी बुद्धिमां तेमणे निपुणता मेळवी हती. ते यज्ञना अनुष्ठानमां कुशळ हता. ईन्द्रभूति आदि अगियार ब्राह्मणे सिवाय बीजा घणा उपाध्याय पण यज्ञमां एकठा थया हता. तेमांथी केटलाकनां नाम नीचे प्रमाणे छे-गाग्य, वर्णनम् । 0102 / / ॥ 339 // श्री कल्प सूत्र: 02 Page #358 -------------------------------------------------------------------------- ________________ कल्प सूत्रे मञ्जरी टीका यन-नाडायन-जातायना-चायन-दार्भायण-चारायण-काप्य-बोध्यौ-पमन्यवा-नेयमभृतयः-गाग्र्यो हारितः कौशिकः पैलः शाण्डिल्यः पाराशर्यः भारद्वाजो वात्स्यः सावण्यों मैत्रेयः आशिरसः काश्यपः कात्यायनो-दाक्षायणः शारद्वतायन: शौनकायनो नाडायनो जातायन; आश्वायनो दार्भायणः चारायणः काप्यो बौध्यः औपमन्यव श्रीकल्प आत्रेयः प्रभृतौ आदौ येषां ते तथाभूता मिलिताः एकत्रिता अभवन् ॥muu0102॥ ॥ 340|| मूलम्-तेणं कालेणं तेणं समएणं पावाए पुरीए समणस्स भगवओ महावीरस्स देवेहि समोसरणं विरइयं, तं जहा-बाउकुमारा देवा जोयण-परिमिय भूमिमंडलाओ संवट्टकवाउणा कयवरमवणीय तं विसोति । मेहकुमारा देवा अचित्तं जलं वरिसंति । अण्णे देवा पागारतिगं रएंति, तत्थ पढम सुवण्णकंगुरसोहियं रुप्पसालं 1, बीयं रयणकंगुरसोहियं सुवष्णसालं 2, तैयं वजमणिकंगुरसोहियं रयणसालं 3, तत्थ चउसट्ठी इंदा स्माग्च्छ्ति। असोगरुक्ख-पुफबुद्धि-दिवज्झुणि-चामरफलिह सीहासण-भामंडलढुंदुहि आयवत्ताणी अट्टमहापाडिहारियाणी सयलजगजीवमनोहराणि पाउभविसु । कहिं चि रयणपत्त-रयणपुप्फ-रयणफलालंकिया रक्खा, कहिं चि वेरुलियसंकासाभाभूमी । कहिं चि नीलमणिप्पभाभूमी, कहिं चि फलिहाभा, कहिं चि जोई रयणमया, कहि चि पउमरागमया, कहिं चि कंचणसंकासा, कर्हि चि वालसरियसमा, कहिं चि तरुणारुणसंनिहा, कहिं चि विज्जुयकोडिसमप्पहाभूभी भवी । तस्स य चउदिसं पण्णवीसपणवीसजोयगपरिमिए खित्ते ईइभीइमारिदब्भिवख वेराहिवाहि उवाहीमो उपससिसु । लोय सुहम इणोभसिंमु |पाउसाइया छ ऊणो पाउब्भविसु । चंद्रसरियविज्जुयकोडि मणिगणेहितो वि अणंताणतकोडिगुणिया जिणप्पहा पभासी । तत्थ समोसरणभूमीए सग्गाओवि अणंतगुणिया मुसमाआसी ॥suu0103॥ छाया-तस्मिन् काले तस्मिन् समये पावायां पुर्या श्रप्रगस्य भगवतो महावीरस्य देवैः समवसरणं विरचितं, तद्यथा-वायुकुमारा देवा योजनपरिमितभूमिमण्डलात् संयतकवायुना कचवरमपनीय तद् विशोधयन्ति । मेघकुमारा हारीत, कौशिक, पैल, शाण्डिल्य, पाराशर्य भारद्वाज, वात्स्य, सावर्ण्य, मैत्रेय, आंगिरस, काश्यप, कात्यायन, दाक्षायण, शारद्वतायन, शौनकायन, नाडायन, जातायन, आश्वायन, दार्भायन, चारायण, काप्य, बौध्य, औप मन्यव, आत्रेय आदि ॥ 90 102 ॥ डारीत, शशि, a, णेय, पाराश, मारवा पास्य, साय, भत्रय, रिस, zya5, 4आत्यायन, हाक्षाय ञरे शावातायनशानायन, नारायन, तापन, माथायन, हायन, खारायण, 5, माध्य, भाभ-5व, मात्रय पोरे (sU0102) भगवतः समवसरण वर्णनम् । suu0103॥ ॥ 340 // मा श्री कल्प सूत्र: 02 Page #359 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 34 ॥ देवा अचित्तं जलं वर्षन्ति । अन्ये देवाः प्राकारत्रिकं रचयन्ति, तत्र-प्रथमं सुवर्णकङ्गरशोभितं रूप्यसालं 1, द्वितीयं रत्नकङ्गरशोभितं सुवर्णसालं 2, तृतीयं वज्रमणिकङ्गरशोभितं रत्नसालम् 3 / तत्र चतुष्पष्ठिरिन्द्राः समागच्छन्ति । अशोकक्ष 1-पुष्पवृष्टि 2-दिव्यध्वनि 3-चामर 4-स्फटिकसिंहासन 5-भामण्डल 6-दुन्दुभ्या 7तपत्राणि 8 अष्टमहापातिहार्याणि सकलजगजीवमनोहराणि मादुरभवन् । कुत्रचिद् रत्नपत्र-रत्नपुष्प-रत्नफलालकृतावृक्षाः, कुत्रचिद् वैडूर्यसंकाशाभूमिः, कुत्रचिन्नीलमणिप्रभाभूमिः, कुत्रचित् स्फटिकामा, कुत्रचिद् ज्योती मूल का अर्थ--'तेणं कालेणं' इत्यादि-उस काल और उस समय में पावापुरी में, देवोंने श्रमण भगवान् महावीर के समवसरणकी रचनाकी । वह इस प्रकार वायु कुमार देवोने एक योजन परिमित भूमंडल से, संवतंक वायु के द्वारा कूडा-कचरा हटाकर उसकी सफाइकी । मेघकुमार देवोंने अचित्तजल कीव्र्स्साकी। दूसरे देवोंने तीन प्राकार (चहार दीवारिया) बनाये । उनमें पहला स्वर्ण के कंगूरों से शोभित चांदीका प्राकार गढ ब्नाया। दूसरा रत्नोंके कंगरों से शोभित स्वर्णका प्राकार ब्नाया। तीसरां हीरोंके कंगूरो से सुशोभित रत्नों का प्राकार ब्नाया। वहां चौंसठ इन्द्र आये । (1) अशोकक्ष (2) अचित पुष्पदृष्टि (3) दिव्यध्वनि (4) चामर (5) स्फटिकका सिंहासन (6) भामण्डल (7) दुंदुभी और (8) आतपत्र-छत्र, यह जगत् के समस्त जीवों के मनको हरनेवाले आठ महापातिहाये प्रकट हुए। कहीं-कहीं रत्नोंके पत्तो पाले, कहीं रत्नोंके फूलोंवाले तो कहीं-कहीं रत्नोंके फलोवाले वृक्ष थे। कहीं-कहीं वैडूर्य के समान भूमिथी तो कहीं नीलमणिकी प्रमावाली थी। कहीं स्फटिक के समान उज्ज्वल भूजन मथ:-'तेणं कालेणं' या मनाते समये, पावापुरी नारीमा, हेवामे श्रम मावान महावीरना समवसरणनी रचना करी. केवा प्रकारनी रचना करी ते कहे छे के-वायुकुमार देए एक एक जन सुधी चारे तरफनी भूमिने, संवत्तक वायुद्वारा, साफ करी ते जमीन उपरना कचराने वाळीळी एक तरफ दूर फेंकी दीधा. मेघकुमार देए, अचित्त जळनी वर्षा करी अन्य देए त्रण प्रकारना चार चार दरवाजा सहित गढ बनाव्या. पहेला प्रकारना गढ चांदीना हता आ गढना दरवाजाने सेनाना कांगरां करवामां आव्यां हतां. बीजा प्रकारने गंढ सुवर्णने बनेववामां आव्या हता. तेना कांगरां रत्नथी शणगारवामां आव्यां हतां. त्रीजा प्रकारनो गढ रत्नने बनाववामां आव्युं हतुं. तेना कांगरा हिरा माणेकनां हतां. आ समवसरणमां, चेसठ ईन्द्रो हाजर रह्या हता आ ईन्द्रोए, समस्त जीवेना मनने हरी ले तेवा, आठ महाप्रतिहाय प्रगट कर्यो. जेनां नाम आ प्रमाणे छे. (1) अशोकवृक्ष (2) माथित्त पुष्पवृष्टि (3)यपान (4) याभ2 (5)2383 ननु सिंहासन (6) लाभ (7)ई (8) मातपत्र(छत्र.) JEEJARE भगवतः समवसरण शोभा vrnnnm। muu0103|| // 34 // श्री कल्प सूत्र: 02 Page #360 -------------------------------------------------------------------------- ________________ श्री कल्प कल्पमञ्जरी ॥ 342 / / टीका समवसरण रत्नमयी, कुत्रचित् पद्मरागमयी, कुत्रचित् काश्चनसंकाशा, कुत्रचित् बालसूर्यसमा, कुत्रचित् तरुणारुणसंनिभा, कुत्रचिदविद्युत्कोटिसमप्रभा भूमिरभवत् । तस्य च चतुर्दिशि पञ्चविंशति-पञ्चविंशति योजनपरिमिते क्षेत्रे ईतिभीतिमारिदुर्भिक्षवैराधिव्याध्युपाधयौपाशाम्यन् । लोकाः सुखभागिनोऽभवन् । प्राडादिकाः Sar3a ऋतव मादुरभवन् । चन्द्रसूर्यविद्यत्कोटिमणिगणेभ्योऽपि अनन्तानन्तकोटिगुणिता जिनप्रभा पाभासत । तत्र समवसरणभूमौ स्वर्गादपि अनन्तगुणिता सुषमाऽऽसीत् ॥suu0103॥ टीका-'तेणं कालेणं तेणं समएणं' इत्यादि । तस्मिन् काले तस्मिन् समये पापायां पुर्या श्रमणस्य भगवतो महावीरस्य समवसरणं देवैविरचितं विशेषेण निर्मितम् , तद्यथा-हि-प्रथमतो वायुकुमारा देवाः योजनपरिमितभूमितो कहीं ज्योति र्त्न्म्यी। कहीं पद्मराग के वर्ण की तो कहीं स्वर्ण के समान । कहीं बाल-मूर्यके सदृश तो कहीं तरुण सूर्य के वर्ण के समान थी। कहीं कहीं का भूमितल कोटि-कोटि विद्युत् की दीप्तीके सदृश ज्योतिर्मय था । समवसरण से पच्चीस 2 योजन की दूरी तक, चारों दिशाओंमें इति, भीति, महामारी, दुर्भिक्ष, वैर, आधि, व्याधि, और उपाधि उपशान्त हो गई थी। सभी लोग सुखी हो गये थे। वर्षा आदि छहों ऋतुए~ प्रकट हो गई थी। जिन भगवान् की प्रभा करोडौं चन्द्रमा, सर्य विद्युत् और मणिगणों से भी अनन्तानन्त करोडोगुणी प्रकाशित हो रही थी। समवसरण भूमि की शोभा स्वर्ग से भी अनन्तगुणी थी (mU0 103) टीका का अर्थ-उस काल और उस समय में, पावापुरी में श्रमण भगवान् महावीर के समवसरणका देवोंने निर्माण किया । वह इस प्रकार-सब से पहले वायुकुमार देवोंने एक योजन अर्थात् चार कोस के के कई स्थळोए, रत्नना पांदडावाळां, ते कई ठेकाणे रत्नना फ्लेवाळां, ते कोई ठेकाणे रत्नना फळवाळां वृक्षा रोपवामां आव्यां हतां. कोई भूमि वैडूयरत्न जेवी हती, कोई भूमि नीलममणिना तेज जेवी हती, कोई भूमि स्फटिकरत्न समान उजजवळ जणाती, तेमज कई भूमिनो प्रकाश रत्नमय भासते हते. कई भूमितळ पद्यराग मणिन वर्ण जेवुं दीसतुं, कई भूमि नव प्रभातना सूर्यतेज समु लागतुं, ते कोई स्थळ मध्याहुनना सूर्य सम प्रकाशतुं हतुं. केई धरातल करेडो विधुना चमकारा जेवु जाजवल्यमान देखातुं हतुं. समवसरणनी चारे बाजु 52वीश-5-या या सुधा, ति, नीति, महाभारी, bha24I, वे, वे, दुष्ठाण, औस्, युद्ध, माथि, व्याधि, वैर, झघडा विगेरे उपशान थई गया हता. आ प्रदेशने सर्व समूह सुखमय बनी गये. शरदू-वसंत आदि छए हतुओने प्रभाव जणावा लाग्या. भगवानने प्रताप, कडो चंद्रमा, करोडो सूर्य अने विद्युत तेमज मणिओथी पण अधिकाधिक प्रकाशमान जणातो हते समवसरणनी भूमि स्वर्गथी पण अनंतगणी शेभा आपी रही हती (sU0103) शोभा वर्णनम् । ॥suu0103॥ ॥ 34 // श्री कल्प सूत्र: 02 Page #361 -------------------------------------------------------------------------- ________________ श्री कल्प सूत्रे ॥ 343॥ कल्पमञ्जरी टीका मण्डलात्=क्रोशचतुष्टयपरिमितभूमण्डलात् सवर्तकवायुना संवर्तनामकपवनद्वारा कचवरम् अपनीय=निःसार्य त= योजनपरिमितभूमण्डलं विशोधयन्ति सम्मांजयन्ति । तत्संमार्जनानन्तरं मेघकुमारा देवास्तत्राचित्तं प्रामुकं जलं वर्षन्ति-मुश्चन्ति, अन्ये देवाः प्राकारत्रिकम्=त्रीन् प्रकारान् रचयन्ति-कुर्वन्ति, तत्र-त्रिषु प्राकारेषु मध्ये प्रथममादौ सुवर्णकगरशोभितं-स्वर्णनिर्मितकपिशीर्षकालङ्कृतं रूप्यसालं रजतप्राकारं रचन्ति 1 / द्वितीयं रत्नकङ्गरशोभितं-रत्नमयकपिशीर्षकालङ्कृतं सुवर्णसालं स्वर्णमयं प्राकारं रचयन्ति 2, तृतीयं मणिकङ्गरशोभितंबज्रमणिमयकपिशीर्षकविभूषितं रत्नसालं-रत्नमयं-पाकारं रिचयन्ति 3 / तत्र-समवसरणे चतुष्पष्टिः चतुष्पष्टिसंख्यकाः घेरे में से, संवर्तक नामक वायु के द्वारा सारे कूडे कचरेको हटा दिया । एक योजन परिमित भूमिमंडल एकदम साफ सुथरा हो ग्या। जब भूमि स्वच्छ हो गई तो मेघकुमार देवोंने अचित्त जलकी वर्षाकी, जिससे धूल बैठ गई और पृथ्वी शीतल हो गी। तदनन्तर अन्यान्य देवोंने तीन प्राकारों (गढ) की रचना की । तीन प्राकारों में पहला चांदी का था और उस पर सोने के कंगूरे शोभायमान हो रहे थे। दूसरा प्राकार सोनेका था और उस पर रत्नों के कंगरे शोभित थे। तीसरा रत्नौका था और उस पर वज्रमणि के कंगूरे अपनी अनुपम शोभा प्रकट कर रहे थे। विशेषार्थ-समवसरण ने जैन पारिभाषिक शब्दमां, "समो सरण" कहे छे. तेने आनो अर्थ ए नीकळे छे के, दरेक प्राणी भूत-जीव-सर्वने "समान शरणुं, मेली रहे छे. एकज भूमि उपर तमाम प्राणीओ समस्त प्रकारना अने भिन्न भिन्न प्रकारना वेरभानुं विस्मरण करी, समान भूमिका उपर सर्व एकत्र थाय छे एटले वसी रहे छे तेवा भावो पण आमांथी नीकळे छे. आउपरांत धर्मोपदेश माटे सर्वोत्कृष्ट शभा स्थान ! ए भाव पण प्रगट थाय छे. आ सभास्थाननुं निर्माण मनुष्यनी शक्ति बहार छे. तेनुं निर्माण अद्दभुत शक्तिवाळा दे वडे करवामां आवे छे. साफसूकीमां एक रज पण दष्टिगोचर थती न हती. तेना उपर दैवी शक्ति वडे सुगंधित द्रव्यो मिश्रि अचित्त जलनो छंटकाव करवामां आव्युं हतुं. आ छंटकावना लीधे, पृथ्वीमांथी उष्णु-शीतमिश्रित हवानी लहेरीए छूटती तेथी ते. सर्वने खुशनुमा अने दिलने आनंददायक बनी रहेती. आ कार्य बाद. अन्य देए त्रण प्रकारना गढनी रचना करी. "sAmaraNa'ne कृत्रिम नगर बनाववानी योजना होय छे. फरक एटले ज होय छे के, आ कृतिम नगरमां फक्त "थम देशना' ज थई शके बीजी कोई शारीरिक के मानसिक प्रवृत्तिनुं आ धाम न हतुं. आ समवसरणने प्रवेशद्वारवाळे गढ चांदीने बनाव्युं हतुं. ते गढनी शोभामां वृद्धि करवा, कांगरां मूकवामां आव्यां हतां. आ कांगरां सोनानां हतां. अनुक्रमे आगळ जतां सेनाने गढ बनाववामां आव्युं हतुं. जेने दरवाजो समवसरण शोभा vrnnnm। ॥ 0103 // // 343 // श्री कल्प सूत्र: 02 Page #362 -------------------------------------------------------------------------- ________________ श्री कल्प सूत्रे 1138811 Jian इन्द्राः = शक्रादय इन्द्राः समागच्छन्ति श्रायान्ति । तथा समवसरणे अशोकवृक्ष 1- पुष्पदृष्टि 2- दिव्यध्वनि 3चामर 4 - स्फटिक सिंहासन 5 - भामण्डल = दुन्दुभ्या 7 'ऽतपत्राणि - तत्र - अशोकवृक्षः 1, पुष्पवृष्टिः 2, दिव्यध्वनिः 3, चामरं 4, स्फटिकसिंहासनं = स्फटिकमणिमयं सिंहासनम् 5, भामण्डलं = युतिमण्डलम् 6, दुन्दुभिः=भेरी 7, आतपत्र -छत्रम् 8 चैतानि, अष्टमहाप्रातिहार्याणि - अष्टसंख्यानि महान्ति - अलौकिकानि प्रातिहार्याणि सकल जगज्जीवमनोहराणि - सकलानां जगजीवानां चित्तहरणकारकाणि वस्तूनि प्रादुरभवन् = मकटी बभ्रुवुः । पुनरपि समवसरणशोभां वर्णयति- कुत्रचित् = समवसरणस्य कस्मिंश्चित्प्रदेशे रत्नपत्र - रत्नपुष्प- रत्नफलालङ्कृताः = रत्नमयपत्र - पुष्पफलैर्विभूषिताः=वृक्षाः प्रादुरभवन् कुत्रचिद् भूमिः पृथिवीवैडूर्यसंकाशाः = वैडूर्यमणिमयत्वेन हरितवर्णा, कुत्र उस समवसरण में शक्र आदि चउसठ इन्द्र उपस्थित थे । उस समवसरण में (1) अशोकवृक्ष (2) अचित्त पुष्पदृष्टि (3) दिव्य - ध्वनि (4) चामर (5) स्फटिकका सिंहासन (5) भा मण्डल (7) दुंदुभी [भेरी] और (8) छत्र, यह संसार के समस्त जीवों के चित्त को हरण करने वाले आठ महान् अलौकिक-दिव्य प्रातिहा प्रकट हुए । समवसरणकी शोमा का और भी वर्णन करते हैं- समवसरण के किसी भाग में रत्नमय पत्तोंवाले वृक्ष थे, किसी भाग में रत्नमय पुष्पों वाले वृक्ष थे और कहीं-कहीं पर रत्नमय फलों से विभूषित वृक्ष सुशोभित हो रहे थे । समवसरण की भूमि कहीं वैडूर्यमणिमय होने से अनुपम हरीतिमाको धारण किये पण सुवर्णमय अने गढना कांगरा रत्नाथी सणुगारवामां आव्यां हतां. हजी पण आगळ वधतां एक त्रीजा गढनी रचना करवामां आवी हती. आ गढनुं निर्माण, प्रवेशद्वार साथे रत्नानुं बनावेलुं हतु अने तेना उपर विविध प्रकारना मणिएनां कांगरां करवामां आव्यां हतां. आ त्रण गढ तेना प्रवेशद्वारो साथे पसार कर्यां पछीज, धर्मो देशनाना सभामंडप तरफ् जै शकातु हतुं. आ समेसरणनी रचना देवकृत छे एम बताववा सारुं, त्यां आठ प्रकारनी अलौकिक वस्तुओ दृष्टिगाचर थती हती. (1) भगवानना शरीरथी बार गणा उंचा अआआकवृक्ष, (2) अचेत इमानी वृष्टि (3) दिव्यध्वनि, (4) याभर (5) इटिङ सिद्धासम (9) तेमना भु उपर असरी रडेल लाभांडण, (7) देवहुहुली (8) छत्र पर छत्र खेभत्र छत्र आ समवरणनी शाभानु करी वर्णन करवामां आवे छे-समवरणमां ठेरठेर रत्नमय पत्र पुष्पा अने लावाळा वृक्षानु आरापण थयेलुं हतु. तेनु धरातल अने सपारी विविध रत्नाना तेजथी विविध प्रकाशा आपती हती एटले समवसरणना कोइ भागमां रत्नमय पांदडांवाळा तेआ काई भागमां रत्नमय कळावाळा ता काइ भागमां रत्नमय फूलेवांळां वृक्षां हतां. त्यानी भूमिने भाग कोई ठेकाणे vaiya`maya हावाथी अनुपम हितरंग धारण करता हता. काक श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका समवसरण शोभा वर्णनम् । ॥suu0103॥ ॥ 344 // Page #363 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 345 ॥ चिद् नीलमणिप्रभा = नीलमणिमयत्वेन नीलवर्णा, कुत्रचित् भूमिः स्फटिकाभा = स्फटिकमणिमयत्वेन धवलकान्तिमती, कुत्रचित् भूमिः ज्योतीरत्नमयी, कुत्रचित् भूमिः पद्मरागमयी - पद्मरागमणिमयत्वेन रक्तवर्णा, कुत्रचित् भूमिः काञ्चनसङ्काशा- स्वर्णमयत्वेन ईपद्रक्तपीतवर्णा, कुत्रचित् भूमिः बालसूर्यसमा=सद्य उदित सूर्यवत् अतिरक्तवर्णा, क्वचित् भूमिः तरुणारुणसङ्काशा = माध्याह्निकसूर्यसमप्रभा, क्वचित् भूमिर्विद्युत्कोटिसमप्रभा = कोटिसंख्य विद्युत्सदृशप्रभा अभवत् - जाता । तस्य समवसरणस्य च चतुर्दिशि= चतसृषु दिक्षु पञ्चविंशति योजनपरिमिते= शतक्रोशशतक्रोश परिमिते क्षेत्रे ईति-भीतिमारि दुर्भिक्षवैराऽऽधिन्याध्युपाधयः इतयः - अतिवृष्टयनादृष्टिमूषिक शलभशुकायासन्नराजरूपाः षड्विधाः, भीतिः- भयं मारि= त्रिपूचिका, दुर्भिक्षं, वैरं, आधि: = मानसीव्यथा, व्याधिः=शारीरिकपीडा, उपाधिः = उपसर्गः - देवमनुष्य तिर्यगाद्युपद्रवश्चैते उपाशाम्यन् = उपशान्ताः, लोकाः सर्वे थी, कहीं नीलमणिमय होने के कारण निलिमा से युक्त थी कहीं स्फटिकमय होने से धवल थी तो कहीं ज्योतिरत्नमयी होने से भास्वर हो रही थी। कहीं पद्मरागमणिमयी होने से अनूठी लालिमा से व्याप्त भी तो कहीं स्वर्णमयीं - हल्की पीत वर्णकी थी। भूमि का कोई भाग बालसूर्य के समान एकदम रक्तवर्ण था तो कोई भूमिभाग मध्याह्नकालीन सूर्य के सदृश प्रभा से युक्त था । कहीं-कहीं की भूमि करोडो बिजलियोंकी प्रभा जैसी प्रभा से आलोकित थी । समवसरण से चहु~ और सौ-सौ की तक के क्षेत्र में ईति नहीं थी, अतिवृष्टि, 1 अनावृष्टि, 2 चूहोका उपद्रव 3 टिट्टियोंका उपद्रव 4 तोतोका उपद्रव 5 और समीप में दूसरे राजाका उपद्रव छह तरह की ईतिया~ हैं। इनका भय का अभाव था, अथवा ईतियों का भय नहीं था । महामारी (विसूचिका), दुष्काल, वैर, आधि ( मानसिक pIr3A), व्याधि (शारीरिक व्यथा) उपाधि (देव मनुष्य तथा ठेकाणे नीलमणिमय हावाने लीधे नीलिमायुक्त हता, केई ठेकाणे स्फटिकमय हावाथी सफेद हता, कोई ठेकाणे ज्याति रत्नमय हावाथी भास्वर हता. केई ठेकाणे पद्मराग मणिमय होवाथी अनाखी लालिमांथी व्याप्त हता. काइ ठेकाणे suva`maya हावाथी हल्का पीळाववाळा हता. कोइ ठेकाणे खाळसूनी समान अत्यंत लालव वाळा हता. कोइ भूभाग मध्याह्नकाळना सूनी समान प्रभाववाळा हता. काई भाग kare॥ vIjaLIonI प्रभावाळा भासता हता. समवसरणनी फरती चारे बाजुए, सेआ सेआ गाउ सुधी, कई पण स्थळे काइ जातना उपद्रा नजरे पडता नहीं, 'छति' भेट 4 लतना उपद्रव माघतिना छ अआर छे. (1) अतिवृष्टि (2) अनावृष्टि (2) हरा (4) ती (1) पोपटना उपद्रव, (6) हुश्मन शब्जनु थडी याववुः का उपरांत आधि (मानसि9 पीडा ) व्याधि (शारिरी4 श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका समवसरण शोभा वर्णनम् । ॥ sU0103 ॥ ||345|| Page #364 -------------------------------------------------------------------------- ________________ कल्पमञ्जरी टीका जनाः सुखभागिना मुखिनः जाताः, प्राडादिकाः माड्-वर्षा-शरद्धेमन्तवसन्तग्रीष्माः षट्-पटसंख्यका ऋतक: प्रादुर्भ्व्न्यादुर्भूताः। अथ समवसरणे स्वर्णसिंहासनासीनस्य श्रीमहावीरस्वामिनः प्रभां वर्णयति-चन्द्रसूर्य विद्युत्कोटिमणिगणेभ्योऽपि-कोटिसंख्येभ्यश्चन्द्रेभ्यः सूर्येभ्यः तावतीभ्यो विद्युद्भयो मणिसमूहेभ्यश्चापि-अनन्ताश्री कल्पसूत्रे नन्तकोटिगुणिता जिनप्रभा श्रीमहावीरजिनस्य प्रभा प्राभासत-प्राभासिता, तत्र-समवसरणभूमौ स्वर्गतोऽपि ॥ 346 ॥ स्वर्गलोकतोऽपि अनन्तगुणिता-अनन्तगुणैरधिका सुषमा-परमशोभा आसीत् ॥suu0103॥ मूलम-तंसि तारिसगंसि समोसरणंसि समासीणस्स भगवओ दसणटुं धम्मदेसणा सवणटुं च भवणवै बाणमतर जोहसिय विमाणवासिणो देवा य देवीओ य निय निय परिवार परिवुडा सव्वविए सबजुईए पब्भाए छायाए अञ्चीए दिव्वेणं तेएणं दिवाए लेसाए दसदिसो उज्जोवेमाणा पभासेमाणा समावति । ते दणं जन्नवाडठिया जन्नजाइणो सव्वे माहणा परोप्परं एकमाइकावंति एवं भासंति एवं पण्णति एवं परूविति-भो भो लोया! पासंतु जन्नप्पभावं, जेणं इमे देवा य देवीओ य जन्नदसण8 इविस्सगहणटुं च निय निय विमाणेहि निय निय इड्ढीदिएहि सक्खं समावति । तत्थठिया लोया अच्छेरय मणुभविय एवं वइंसु-जं इमे माहणा धण्णा कयकिच्चा कयपुण्णा कयलक्खणा य जेसि जन्नवाडे देवा य देवीओ य सक्खं समावति ॥muu0104॥ तिर्यच कृत उपसर्ग) सब शान्त हो गये थे। इस प्रकार की शान्ति होने से सभी लोग सुखी हो गये थे। पार-वर्षा, शरद्, शिशिर हेमन्त वसन्त और ग्रीष्म-यह छह ऋतुए~ प्रकट हो गई थी। समवसरण में स्वर्ण के सिंहासन पर विराजमान श्रीमहावीर स्वामी की प्रभा का वर्णन करते हैं-कोटि चन्द्रो, सूयौं, विजलियों और मणियों के समूहों से भी अनन्तानन्तगुणो प्रभा जिन भगवान् महावीर की उद्भासित हो रही थी। वह समवसरण स्वर्गलोक से भी अनन्तगुणित परमशोभा से सुशोभित हो रहा था ॥muu0103॥ पीस्त् , पावि (मास्मिर पीस्त्) यांय गोयर यता न ग्दि. 126, शिशिर, भन्त, संत, श्रीभ भने वर्षा ! छए ऋतुओने प्रभाव एकत्र थई पितापितानी विशिष्टता, त्यां बतावी रह्यो हते. एटले त्यां आवता देवो मनुष्य अने tiya"cane कई पण एक ऋतुने उकळाट मुंझवी रह्यो न हतो. तेने लीधे, तेमने त्यांनी हवा, सर्वथा अनुकूळ जणावाथी तेओ एकाग्र चित्त भगवाननी वाणीने सांभळी शकतां हतां. समसरणना सिंहासन उपर बिराजेल भगवान महावीरने देह कटि,सूर्य, चंद्र, विद्युत अने मणिओना समूहथी पण वधारे कान्तिवाळो देखातो हतो. थो टूंकमां आ 'samavasaraNu'nI शोभा, स्वर्गनी शोभाने पण टक्कर मारे तेवी अनुपम अने अदूभूत हती. (sU0-103) समवसरण वर्णनम् । suu0104॥ SHES // 346 // श्री कल्प सूत्र: 02 Page #365 -------------------------------------------------------------------------- ________________ ETEJA श्री कल्प कल्पमञ्जरी टीका ॥ 34 ॥ छाया-तस्मिन् तादृशे समवसरणे समासीनस्य भगवतो दर्शनार्थ धर्मदेशना श्रवणार्थ च भवनपति व्यन्तर ज्योतिषिक विमानवासिनो देवाश्च देव्यश्च निज निज परिवारपरिहताः सर्वद्धर्या सर्वधुत्या, प्रभया छायया अर्चिषा दिव्येन तेजसा दिव्यया लेश्य या दशदिशो उद्योतयन्तः प्रभासयन्तः समावयान्ति, तान् दृष्ट्वा यज्ञपाटस्थिता यज्ञयाजिनः सर्वे ब्राह्मणाः परस्परमेवमाख्यान्ति, एवं भाषन्ते एवं प्रज्ञापयन्ति, एवं प्ररूपयन्ति भो भो लोकाः ! पश्यन्तु यज्ञप्रभावं, येन इमे देवाश्च देव्यश्च यज्ञदर्शनार्थ हविष्यग्रहणार्थं च निज निज विमानै निज निज सर्वऋद्धयादिकैः साक्षात् समागच्छन्ति । तत्र स्थिता लोका आश्चर्यकमनुभूय एवमवादिषुः यद् इमे मूलका अर्थ-'तसि तारिमगंसि' इत्यादि। उस दिव्य समवसरण में विराजमान भगवान के दर्शन के लिये तथा धर्मदेशना श्रवण करने के लिए भवनपति, व्यन्तर, ज्योतिषिक और विमानवासी देव और देविया झुंड के झुंड अपने-अपने परिवार के साथ समस्त ऋद्धि से सर्व धुति से सवप्रकार के विमानों की दीप्तिया से दिव्य शोभाओं से शरीर पर धारण किये हुवे सर्व प्रकार के आभूषणों के तेज की ज्वालाओं से शरीर सम्बधि दिव्य प्रभाओं से दिव्यशरीर की कांतीयों से दशों दिशाओं को उद्योतित करते हुवे विशेषरूपसे प्रकाश युक्त होकर आते हैं। उन्हें देख कर यज्ञ स्थल में स्थित यज्ञ का अनुष्ठान करनेवाले सभी ब्राह्मण आपस में इस प्रकार कहने लगे, इस प्रकार भाषण करमे लगे, इस प्रकार प्रज्ञापन करने लगे और इस प्रकार प्ररूपणा करने लगे--हे महानुभावो! देखो यज्ञ के प्रभाव को! यह देव और देविया यज्ञ को देखने के लिए और हविष्य को ग्रहण करने के लिए अपने-अपने विमानों और अपनी-अपनी ऋद्धि के साथ साक्षात् आ रहे हैं! भूज्ञ्। अथ-'तंसितारिसगंसि त्या माहिव्य सभवसमा जीतामसवानना हशन भाटे तथा तेभ्ने। धर्मोपदेश सांभळवा सारुं भवनपति, व्यंतर, तिषिक अने विमानवासी देवो अने देवीओ पित-पिताना परिवार साथे त्यां आवी रह्या हता. तेओ पितानी साथे पितानी रिद्धि-समृद्धिथी सर्व प्रकारना घुतिथी, तमाम प्रकारना विमानी दीप्तीयोथी, दिव्य शोभाओथी, शरीर पर धारण करेल तमाम प्रकारना आभूषणे-घरेणाओना तेजनी जवालाओथी, शरीरनी दिव्य प्रभाएथी, दिव्य शरीरनी कांतीओथी उधोतित करता थका अने विशेषरूपथी प्रकाशयुक्त थै आवी रह्या हता. आवी रीते, देवी अलंकारोथी अलंकृत, अने आभुषणोथी विभूषित एवा देव-देवीओने आवतां जोई, यज्ञ करवावाळा सर्व ब्राह्मणो, अंदरोअंदर आ प्रमाणे कहेवा लाग्या; आ प्रकारे निवेद करवा लाग्या. आ प्रमाणे साक्षी पुरवा लाग्या. आ प्रकारे संभाषणे करवा लाग्यां के, "अहो यज्ञाथी ए ! यज्ञने प्रभाव ते जुओ ! सर्व देव-देवीओ आ यज्ञने जोवा माटे तेने प्रसाद अने हविष लेवा माटे सर्व परिवार अने सद्धि म समवसरण वर्णनम् । ॥ 0104 / / PAHEARTHATANTRIEEETTE ||347 // श्री कल्प सूत्र: 02 Page #366 -------------------------------------------------------------------------- ________________ श्रीकल्प श्रीकल्पमञ्जरी टीका ॥ 348॥ ब्राह्मणा धन्याः कृतकृत्याः कृतपुण्याः कृतलक्षणाच, येषां यज्ञपाटे देवाश्च देव्यश्च साक्षात् समावयन्ति ॥suu0104॥ टीका-'तंसि तारिसगंसि' इत्यादि । तस्मिन् तादृशे अलौकिके समवसरणे समासीनस्य-उपविष्टस्य भगवतः श्रीमहावीरस्वामिनः, दर्शनार्थ-दर्शनाय धर्मदेशनाश्रवणार्थ च-धर्मोपदेशश्रवणाय च भवनपति-व्यन्तरज्योतिषिक-विमानवासिनो देवाः देव्यश्च निज निज परिवारपरिवृताः सर्वऋध्या देवोचित्तया विमानपरिवारादि सर्वऋध्या सर्वद्युत्या सर्वकान्त्या दिव्यप्रभया विमानदीप्त्या दिव्यछायया दिव्यशोभया अर्चिपा-दिव्यशरीरस्थ रत्नादिकेनोज्वलया दिव्येन तेजसा-शरीरसंम्बधि रोचिषा-प्रभावेण वा दिव्यया लेश्यया-दिव्यशरीरकान्या दशदिशो उद्योतयन्तः सर्वदिशो प्रकाशकरणेन उद्योतयन्तः प्रभासयन्तः प्रकाशयन्तः समावयन्ति-समायान्ति, प्रभुसमीपे आगच्छन्तीत्यर्थः तान्-समागच्छतः सपरिवारान्-देवान् दृष्ट्वा यज्ञपाटस्थिताः-यज्ञस्थाने स्थिताः यज्ञयाजिनः= वहा~ जो लोग उपस्थित थे, वे यह आश्चर्य देख कर बोले-यह ब्राह्मण धन्य हैं, पुण्यवान् हैं और सुलक्षण हैं, जिनके यह स्थान में साक्षात् देवों और देवियों का आगमन हो रहा है |mu0104॥ टीका का अथ-उस पूर्वोक्त अलौकिक रचना से युक्त समवसरण में विराजमान श्रीमहावीर स्वामी के दर्शनार्थ और धर्मोपदेश को सुनने के अर्थ भवनपति, व्यन्तर, ज्योतिष्क तथा वैमानिक देव और देविया~ अपने-अपने परिवार सहित तथा अपने-अपने वैभव के साथ आ रहे थे। उन्हें सपरिवार आते देख यज्ञ साथे आवी रह्यां छे !" जे जे लोक समुदाय त्यां उपस्थित थयेल हतो, ते आ सांभळी आश्चर्यमुग्ध थई बेलवा लाग्या के, "A ब्राह्मणो धन्यवादने पात्र छे ! आ यज्ञाथी ए पुण्यशाळी अने सुलक्षणावाळा छे ! के जेना यज्ञमां साक्षात -हेवीच्या भावी 2ह्या ! (90-104) विशेषार्थ-समवसरणनी रचना खुद देए बनावी हती अने ते रचना करवामां देवोए अत्यंत जहेमत उठावी हती. कारण के इन्द्रो तथा अन्य समकिती दे तीर्थकरना यथाग्य "आत्म स्वरूपने जाणवावाळा हता. तेथी तेओने भक्तिभाव तेमना पर अथागपणे वरसी रह्यो हते. आने लीधे आत्मस्वरूपनी वाणी सांभळवा तेओ त्वराथी आवी रह्या हता. परंतु समय अने संगने लाभ उठावी लोकोने रंजन करवावाळा पण आ दुनियामां घणु पड्या छे. आ यज्ञाथी एनी मने कामना भौतिक पदार्थोने संयोग मेळववा पुरतोज हतुं. तेमां केई नवीनता तो हती ज नहि! परंतु दुन्यवी लेके सांसारिक सुखेनेज ईच्छे छे. कारणके आ सुखाभासथी पर एवुं एवुं अतीन्द्रिय सुख अंतरात्मामां वसी रहेलुं छे. ते ते ते बिचाराओने भान पण होतुं नथी, तेमज ते भान कराववा वाळा विरल ज होय छे ! आथी यज्ञाथीए पितानी महत्ता बताववा, उपस्थित थयेला लोकोने, आंगुलिनिर्देश समवसरण वर्णनम् । muu0104॥ ॥ 348 // श्री कल्प सूत्र: 02 Page #367 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे मञ्जरी ॥ 349 ॥ टीका याज्ञिकाः सर्वे ब्राह्मणाः परस्परम् अन्योऽन्यम् एवं-वक्ष्यमाणं वचनम् आख्यान्ति-सामान्यतो वदन्ति, एवं भाषन्ते भावव्यञ्जनपूर्वकं वदन्ति एवं प्रज्ञापयन्ति विशेषतः कथयन्ति, एवं परूपयन्ति हेतुदृष्टान्तप्रदर्शनपुरस्सरं ब्रुवन्ति, तथाहि भो भो लोकाः! भवन्तः यज्ञप्रभावं पश्यन्तु, येन-यज्ञप्रभावेण इमे-एते देवाश्च देव्यश्च यज्ञ कल्प. दर्शनार्थ हविध्यग्रहणार्थ-पायसघृतादि वहिहुतपदार्थस्वीकारार्थ च निज निज विमानैः निज निज सर्वऋद्धयादिकैः साक्षात्-प्रत्यक्षं संमागच्छन्ति, तत्रस्थिताः यज्ञपाटके स्थिता यज्ञदर्शनार्थिनो लोका आश्चर्यकम्-विस्मयम् अनुभूय-प्राप्य-विस्मिताः सन्तः एवम् वक्ष्यमाणं वचनम् अवादिषुः-उक्तवन्तः-तथाहि-यद् इमे एते याज्ञिकाः ब्राह्मणाः धन्याः प्रशंसनीयाः कृतकृत्याः सम्पादितस्वकर्तव्याः कृतपुण्याः कृतसुकृताः, कृतलक्षणा: प्रशस्तहस्तरेखादिरूपलक्षणवन्तः सन्ति । येषां याज्ञिकानां ब्राह्मणानां यज्ञबाटे यज्ञस्थाने देवाश्च देव्यश्च साक्षात्-प्रत्यक्ष यथास्यात्तथा समावयन्ति-समायान्ति ॥ 0104 ॥ मूलम्-एवं परोप्परं कहमाणेसु समाणेसु एत्यंतरे ते देवा जन्नवाडयं चैय अग्गे प्त्त्त्तिया। तं दट्टणं ते जन्मजाइणो माहणा निकंप्पा नित्तेया ओमंथिय वयगनयण कमला दीणविवण्णवयणा संजाया एत्थंतरे अंतरा यज्ञपाटकस्थआगासंसि देवेहि धुढे-तं जहा ब्राह्मण के vAr3e में उपस्थित यज्ञकर्म करनेवाले सभी ब्राह्मण परस्पर इस प्रकार सामान्यरूप से कहने लगे, भाव प्रकट वर्णनम् । करके कहने लगे, विशेषरूप से कहने लगे, और हेतु तथा दृष्टान्त दे-देकर कहने लगे--'महानुभावो! ॥muu0105॥ यज्ञ के प्रभाव को तो देखो। यह देव और देविया यज्ञ के दर्शन के लिए और हविष्य (अग्नि मे होमे हुए खीर घृत आदि पदार्थों) को स्वीकार करने के लिए अपने-अपने विमानों से और अपने-अपने वैभव के साथ प्रत्यक्ष आ रहे हैं|' यज्ञ के वाडे में उपस्थित यज्ञदर्शक लोग यह अचरज देखकर विस्मित रह गये और कहने लगे-यह याज्ञिय ब्राह्मण धन्य है-प्रशंसनीय हैं, कृतकृत्य हैं, कृतपुण्य हैं और सुलक्षणों से सम्पन्न है। इन के यज्ञस्थल में देवों और देवियों का प्रत्यक्ष आगमन हो रहा है। ॥ 0104 ॥ करी रह्या हता के, देवनुं जूथ आपषा यज्ञना हवनडेम जोवा माटे तेमज खीर वृत आदि पदार्थोने प्रसाद लेवा ॥ 349 ॥ सारूं पितपोताना विमानो अने वैभव साथे आवी रह्युं छे. आ वखते त्यां हाजर रहेली जनमेदनीए देवेनुं आगमन जई आश्चर्य अने विस्मय पामीने कहेवा लाग्या के आ याज्ञिक ब्राद्दाने धन्य छे, तेओ प्रशंसनीय छे. कृतकृत्य छे. कृत पुय छे. अने सुलक्षणोथी संपन्न छे. के जेथी तेमनां यज्ञस्थळे देवदेवीए प्रत्यक्ष हाजर थाय छे. (sU0-105) राह aura hetu taka ke lie aura apane Wei Xu Xu Guo Nao Chu Gan En श्री कल्प सूत्र: 02 Page #368 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे कल्पमञ्जरी टीका (1350॥ "भो भो पमाय मवहय भएह एणं, आगच्च निव्वुइ पुरिंपइ सत्यवाहं । जो णं जगत्तयहिओ सिरिवद्धमाणो, लोगोवयारकरणे गवओ जिणिदो ॥ 1 ॥ एवं सोचा खणमित्तं ऊससिय पुव्वं ताव गोयमगोत्तो इंदभूई नामं माहणो रुटो कुद्धो आसुरुत्तो मिसिमिसेमाणो एवं वयासी-अम्हंमि विजमाणे अन्नो को इमो पासंडो समासियवियंडो, जो अप्पाणं सवण्णुं सव्वदरिसिं कहेइ, न लज्जेइ सो ? दीसइ, इमो को वि धुत्तो कबडजालिओ इण्द्जालिओ। अणेण सबण्णुत्तस्स आडंबरं दरिसिय इंदजालप्पओगेण देवावि वंचिया, जं इमे देवा जनवाडं संगोवंग वेयण्णुं मंच परिहाय तत्थ गच्छंति । एएसि बुद्धि विपज्जासो जाओ, जेणं इमे तित्थजलं चैय गोप्पयजलमभिलसमाणा चायसाविव, जलं चैय थलमभिलसमाणा मंडूगाविव, चंदणं चैय दुग्गंधमभिलसमाणा मक्खियाविव, सहयारं चैय बब्बूरमभिलसमागा उहाविव, सुजपगासं चैय अंधयारमभिलसमाणा उलूगाविव जनवाडं चैय धुत्त्मुव्ग्च्छ्ण्ति। सच्चं जारिसो देवो तारिसाचेव तस्स सेव्गा। नो णं इमे देवा, देवाभासा एव्। भमरा सहयार मंजरीए गुंजंति, वायसा niNbtrummi। atthu, taha vi अहं तस्स सचण्णुत्तगव्वं चूरिस्सामि । हरिणो सीहेग, तिमिरं भक्खरेण, सलभो वण्हिणा, पिवीलिया समुद्देणं, नागो गरुडेण, पन्चओ वजेणं, मेसो कुंजरेण सद्धिं जुझिउं कि सक्केइ ? / एवं चेव एसो इंदजालिओ ममंतिए खणंपि चिहिउ~ नो स्के। अहुणेव अहं तयंतिए गमिय तं धुत्तं परा जिन्नेमि। मुज्जतिए ख जोअस्स बरागस्स का ग्न्न्न्ना। अहं नो कस्सवि साहजं पडिविवस्सामि कि अंधयारप्पणासे मुजो अन्न पडिक्खइ ? अश्रो सिग्यमेव ग्च्छामि। एवं परिचिंतिय पोत्ययहत्यो कमंडलु दभासणपाणीहिं पीयबरेहिं जण्णोववीयविभूसिय कंधरोह-हे सरस्सई कंठाभरण ! हे वाइविजयलच्छी केयण ! हे वाइमुहकवाडयंतणतालग! हे वाइचारणविधारणपंचाणण ! वाइस्सरियसिंधुचुलुगीगरागत्थी! वाइसीहा हावय ! वाइविजयविसारय ! वाइविंदभूवाल ! वाइसिरकरालकाल ! वाइकयलीकांडखंडणकिवाण! वाइतमत्थोमनिरसणपचंडमत्तंड ! वाइ गोहूमपेसणपासाणचक्का! वाइयामघडमुग्गर ! वाइउलूगदिनमणी ! वाइवच्छुम्मूलणवारण ! वाइदैच्च देववई ! वाइसासणनरेस! वाइकंसकंसारि! वाइहरिणमिगारि! वाइज्जरजरंकुरन ! वाइजूइमल्लमणी! वाइहिय यसल्लघर ! वाइसलहपज्जलंतदीवग ! वाइचक्कचूडामणि ! पंडियसिरोमणी ! विजियाणेगवाइवाय ! लद्धसरस्सईसुप्पसाय ! दूरीकयावरगव्वुमेस ! इच्चाहजसं गायतेहि पंचसयसीसेहि परिवुडो जयजयसद्देहि सद्दिज्जमाणो पहुसमीवे स्म्न्नुप्त्तो। तत्थ गंतूण से समोसरण समिद्धिं पहुतेयं च विलोइयं किमेयंति चगियचित्तो संजाओ ॥suu0105॥ यज्ञपाटकस्थ ब्राह्मण vrnnnm। mu0105॥ // 350 // श्री कल्प सूत्र: 02 Page #369 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे । / 351 / / Bo Bo Qi छाया -- एवं परस्परं कथयत्सु सत्सु अत्रान्तरे ते देवा यज्ञपाटकं त्यक्त्वाऽग्रे प्रस्थिताः । तद् दृष्ट्वा ते यज्ञयाजिनो ब्राह्मणा निष्कम्पा निस्तेजसः अवमथितवदननयनकमला दीनविवर्णवदनाः संजाताः । अत्रान्तरे अन्तरा आकाशे देवैर्घुष्टं, तद्यथा "भो भो प्रमादमवधूय भजध्वमेन, मागत्य निर्वृतिपुरीं प्रति सार्थवाहम् । यः खलु जगत्त्रयहितः श्री बर्द्धमानो,लोकोपकारकरणैकवतो जिनेन्द्रः ॥ 1 ॥" एवं श्रुत्वा क्षणमात्रमुच्छवस्य पूर्वं तावद् गौतमगोत्रैन्द्रभूतिर्नाम ब्राह्मणी रुष्टः क्रुद्धः आशुरतो मिसमूल का अर्थ - 'एवं परोपरं ' इत्यादि । वे परस्पर इस प्रकार कह ही रहे थे । कि इस बीच देव यज्ञस्थान को छोर्3a कर आगे चले ग्ये। यह देखकर याज्ञिक ब्राह्मण स्तब्ध रह गये, निस्तेज रह गये, उनके नेत्र और मुख रूपी कमल मुरझा गये, चेहरे पर दैन्य और फीकापन आ ग्या। इसी समय आकाश में देवोंने घोषणा की-- 44 तज प्रमाद आकर भजलो इनको हे भाई । हैं मुक्ति-पुरी के सार्थवाह ये अति सुखदाई । श्री वर्धमान जिन अखिल लोक के है हितकारी, श्री कल्प सूत्र : 02 सकल जीव उपकार - सदा शुभवत के धारी " ॥ 1 ॥ यह सुनकर क्षणमात्र ठंडी सांस लेकर सब से पहेले गौतम गोत्रीय इन्द्रभूति नामक ब्राह्मण रुष्ट हुए, भूज्ञ्। अर्थ- 'एवं परोपरं ' इत्याहि या यज्ञार्थी परस्पर में प्रमाणे मोसता हता भेटलाभां वे यज्ञस्थान एळंगीने आगळ चाल्या गया. आम थवाथी तेए स्तब्ध बनी गया, निस्तेज थई गया. तेएआना मुख करमाइ गया, अने चहेरा उपर दीनता अने फिकाश जणावा लागी. आ वखते अतिरक्षमां दैवी घाषणा अने गेबी अवाजो थवा लाग्या, तेम ज दिव्य पाकारे। संभळावा मांडया के-- है भाईए! तमे प्रमाद तजी आ व्यक्तिने भजवा मांडे, तेनुं भजन मुक्तिपुरीना सथवारा समान छे. आ भजन अत्यंत सुखदाई अने कल्याणकारी छे. आ वधमान 'जिन' अखिल लाकमां हितकारी अने सकल जीवाना उपकारी che, temaja tee zubha vratadhArI paNa che. ' peAtAnA यज्ञनी प्रसंशाने बदले महावीरनी प्रसंशा सांभळी तेनी गजगज फुलती छातीनां पाटीयां बेसवा कल्प मञ्जरी टीका यज्ञपाठकस्थ ब्राह्मण वर्णनम् । ॥ sU0 105 ॥ // 351 / / Page #370 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्प मञ्जरी ॥ 352 ॥ टीका मिसायमान एवमवादीत् मयि विद्यमानेऽन्यः कोऽयं पापण्डः समाश्रितवितण्डः, य आत्मानं सर्वज्ञं सर्वदर्शिनं कथयति, न लज्जते सः? दृश्यतेऽयंकोऽपि धूर्ततः क्प्त्त्जालिकैन्द्र्जालिक्ः। अनेन सर्वज्ञत्वस्याडम्बरं दर्शयित्वा इन्द्रजालप्रयोगेण देवा अपि वश्चिताः, यत् इमे देवा यज्ञपाटं साङ्गोपाङ्गवेदनं मां च परिहाय तत्र ग्च्छ्न्ति। एतेषां बुद्धि विपर्यासेआ जातः, येन इमे तीर्थजलं त्यक्त्वा गोष्पदजलमभिलषन्तो वायसा इव, जलं त्यक्त्वा स्थलमभिलपन्तो मण्डूकाइव, चन्दनं त्यक्त्वा दुर्गधमभिलपत्यो मक्षिका इव, सहकारं त्यक्त्वा वर्बरमभिलषन्त उष्ट्रा इव, सूर्यप्रकाशं त्यक्त्वाऽन्धकारमभिलपन्त उलूका इव, यज्ञपाटं त्यक्त्वा धूर्त्तमुपगच्छन्ति । सत्यम् , यादृशो देवास्तादृशा एव तस्य सेव्काः। नो खल्लिमे देवाः, देवाभासा एव । भ्रमराः सहकारमञ्जया गुनन्ति वायसा निम्ब्त्रौ। अस्तु, तथाऽप्यहं तस्य सर्वज्ञत्वगर्व क्रुद्ध हुए, लाल हो उठे और मिसमिसाते हुए इस प्रकार बोले-'मेरे मौजूद रहते, दूसरा कौन है यह पाखण्ड ओर वितण्डावादी, जो अपने आप को सर्वज्ञ और सर्वदर्शी कहता है ? प्रतीत होता है, यह कोई धर्तकपटजाल रचनेवाला इन्द्रजालिया है। इसने सर्वज्ञता का आडम्बर दिखाकर, इन्द्रजाल का प्रयोग करके, देवों को भी ठग लिया है। इसी से ये देव यज्ञपाडे को और सांगोपांग वेदों के वेत्ता मुझको छोड कर वहा~ जा रहे हैं। इनका सिर फिर गया है, इसी से ये तीर्थ के जलको त्याग कर गोष्पद के जलकी अभिलाषा करनेवाले कौओं की तरह, जल को त्याग कर थल की कामना करनेवाले मेंढकों की तरह, चंदन को त्याग कर मल की इच्छा करनेवाली मक्खियों की तरह, आम को त्याग कर बबूल की अभिलाषा करनेवाले ऊंटों की तरह, और सूर्य के आलोक को त्याग कर अंधकार की अभिलाषा करनेवाले उल्लुओं को तरह, यज्ञ की भूमि को त्याग कर धूर्त के पास जा रहा हैं ! लाग्यां! श्वास रूंधावा लागे ! तेमांथी प्रथम गौतम गोत्री इन्द्रभूति नामनो ब्राह्मण क्रोधायमान थई लालपीळ बनी गये. अने ते क्रोधावेशथी धमपछाडा करते बेलवा लाग्युं के-"मारी हयातिमां ए ते बीजे केणु छे के जे पिताने सर्वज्ञ अने सर्वदर्श मानी rahyo che? ema lAge che ke जरूर केई पाखंडी अने वितंडावादी तेमज धूत अने कपटजाळी ईन्द्रजाळ रची रह्यो होय ! ते ते सर्वज्ञने आडंबर करी, इन्द्रजाळने प्रवेश करी. सर्व देव-देवीओने पण ठत्री रही छे ! आथी देव यज्ञना वाडाने तेमज सांगे पांग वेदने जाणवावाळा मने पण त्यजीने आगळ चाल्या जाय छे. देनां माथा फरी गयां छे के तीथजळने छेडी खाडाना पाणीनी इच्छा करी रह्या छे! आ दे थुंक ब्राह्मण वर्णनम् । |mu0105॥ ॥352 // श्री कल्प सूत्र: 02 Page #371 -------------------------------------------------------------------------- ________________ सूत्रे कल्प. मञ्जरी टीका चूरिस्स्यामि। हरिणः सिंहेन, तिमिरं भास्करण, शलभो वह्निना, पिपीलिका समुद्रेण, नागो गरुडेन, पर्वतो वण, मेषः कुञ्जरेण साधं योद्धं किं शक्नोति ? एवमेवैष ऐन्द्रजालिको ममान्तिके क्षणमपि स्थातुं नो शक्नोति । अधुनइआकल्प वाहं तदन्तिके गत्या तं धर्त पराजयामि । सूर्यान्तिके खद्योतस्य वराकस्य का गणना? / अहं न कस्यापि साहाय्यं प्रतिक्षिष्ये, किमन्धकारपणाशे सूर्योऽन्यं प्रतीक्षते ? अतःशीघ्रमेव गच्छामि । एवमुक्त्वा पुस्तकहस्तः ॥ 353॥ सच है, जैसे देव वैसे उस के सेवक ! निश्चय हो ये देव नहीं, देवाभास (झूठे देव-देवसरीखे प्रतीत होनेवाले) हैं । भ्रमर आम की मंजरी पर गुंजार करते हैं, कौवे नीम के पेड प्र्। खैर, फिर भी मैं उसके सर्वज्ञता के अहंकार को चूर-चूर क्रूण्गा। क्या हिरन सिंह के साथ, तिमिर भास्कर के साथ, पतंग आग के साथ, चिउंटी समुद्र के साथ, सर्प गरुड के साथ, पर्वत वज्र के साथ और मेढा हाथी के साथ युद्ध कर सकता है ? कभि नही कर सकता है। इसी प्रकार वह इन्द्रजालिया मेरे सामने पल भर भी नहीं ठहर क्ता। अभी इसी समय मैं उसके पास जाकर उस धर्म की बोलती बंध करता हूं। मूर्य के समक्ष बेचारे जुगनू की क्या गिनती ! मैं किसी की सहायता की प्रतीक्षा नहीं क्रूण्गा। अन्धकार का नाश करने में सूर्य को क्या किसी की प्रतीक्षा करनी होती है ? अतएव में शीघ्र ही जाता हूं। गळफाने स्वाद लेनार कागडा जेवा देखाय छे पाणीने त्याग करी जमीननी वांछना करनार मेंढक जेवा जणाय छ!ननी जन तक भजनी गवावाणी भाजीमारेषा मावा लागेछ! मावृक्षने मोटापा बावळनी झंखना करवावाळा ऊंट जेवा तेओ देखाय छे ! सूर्यना तेजने त्याग करी अंधकारनी ईच्छा करनार धूवड जेवा आ दे देखाय छे ! खरेखर तेओ यज्ञनी पवित्र भूमिने छांडीने धूर्तनी धूर्तशाळामां जई रह्या छे! भराभर छ, वाय, तेवा पूल. निश्चयथी जणाय छे के आ दवे नथी. पण देवभास-खाटा देव छे. खरी वात छे के भमराए आंबानी मंजरी उपर गुंजारव करे छे अने कागडाओ लींबडाना झाड पर का-का करे छे. खेर, हुं तेनी सर्वज्ञता अने अहंताना चूरेचूरा करी नाखीश! शुं हरण सिंह साथे खेल करी शके? शुं अंधकार सूर्यनी साथे हरिफाई करी शके? शुं पतंगीए आग उपर जीत मेळवी शके ? शुं कीडी समुद्रनुं पाणी पी शके? शुं सर्प गरूडने हरावी शके? शुं पर्वत वजने तेडी शके ? शुं मेंद्र हाथी साथे युद्ध करी शके ? आवी रीते आ ईन्द्रजाळीओ मारी सामे एक पळ पण टकी शकशे नहि ! हमणां ज हुं तेनी पासे जई, तेनी बेलती बंध करावी दौं ! सूर्यना तेज आगळ बीचारा आगि यानी शी विसात? हुं केईनी पण सहायता आ काममां ईच्छतो नथी. शुं अंधकारने नाश करवामां सूर्य केईनी एक राह जोतो हशे ? माटे हवे ह' शीघ त्यां जई पहेआंचुं ! PROTESTHATMASAJIRS मा यज्ञपाटकस्थ ब्राह्मण वर्णनम् । suu0105॥ दा ॥ 353 ॥ श्री कल्प सूत्र: 02 Page #372 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 354 ॥ डओ Zhen Shi Shi कमण्डलुदर्भासनपाणिमिः पीताम्बरैः यज्ञोपवीतविभूषितसव्यकन्धरैः - हे सरस्वतीकण्ठाभरण ! हे वादिविजयलक्ष्मीकेतन ! हे वादिमुखकपाटयन्त्रणतालक ! हे वादिवारणविदारण पञ्चानन ! वाद्यैश्वर्यसिन्धुचुलुकीकरागस्ते ! वादसिंहाष्टापद ! वादिविजयविशारद ! वादिवृन्दभूपाल ! वादिशिरः करालकाल ! वादिकदलीकाण्ड खण्डनकृपाण ! वादितमस्तोमनिरसन प्रचण्ड मार्त्तण्ड ! वादिगोधूमपेषणपाषाणचक्र ! वाद्यमघटमुद्गर ! वाघुलूकदिनमणे ! वादिवृक्षोन्मूलनवारण ! वादिदैत्यदेवपते ! वादिशासननरेश ! वादिकंसकंसारे ! बादिहरिणमृगारे ! वादिज्वरज्वराङ्कुश । इस प्रकार कह कर और पुस्तक हाथ मे लेकर पांचसौ शिष्यों के साथ प्रभु के निकट जाने को रवाना हुए। उनके शिष्य कमण्डलु और दर्भ का आसन हाथ में लिए हुए थे । पीताम्बर पहने थे । उनका या ka~dhA यज्ञोपवीत से सुशोभित हो रहाथा, वे अपने गुरु इन्द्रभूति का इस प्रकार यशोगान कर रहे थे और जयजयकार करते जा रहेथे । हे सरस्वती रूपी कंठाभरणवाले ! हे वादी- विजय की लक्ष्मी के ध्वज ! हे वादीयों के मुख रूपी द्वार को बंध कर देनेवाले ताले ! हे वादी रूपी हस्ती को विदारण करनेवाले । पंचानन ! हे वादियों के ऐश्वर्य रूपी सागर को चुल्लू में पी जानेवाले अगस्ति ! हे वादि-सिंहों के लिए अष्टापद ! हे वादिविजय विशारद ! हे वादिन्दभूपाले ! हे वादियों के सिर के विकराल काल ! हे वादी रूपी कलियों को काटनेवाले के लिए कृपाण-तलवार ! हे वादि-तम के समूह को नष्ट करनेवाले प्रचण्ड मार्त्तण्ड ! हे वादियों रूरी gehU~oM को पिसने के लिए पाषाण चक्र ! हे वादियो रूपी कच्चे घर्3ओं के लिये मुद्गर ! हे वादी रूपी उलूकों के लिये सूर्य ! हे बादि-वृक्षों को उखाड फेंकनेवाले गजराज ! हे वादी रूपी दैत्यों के आ प्रमाणे बकवाट करी, हाथमां पुस्तक लै, पांचसेआ शिष्यना समुदायने लईने प्रभु पासे जवा ते रवाना थया. तेना पट्टशिष्ये तेमनुं kama`DaLa अने दंतु आसन हाथमां पकडयुं हतुं. पीतांबर धारण कर्यु हतुं. तेना डामा खभे यज्ञपवीत वडे थाभी रह्यो हता. पेआताना गुरु 'indrabhUti'nA यशे गान अने जयजयकार एलावता तेने शिष्य समुदाय पण तेनी साथे चाली रह्यो हता. यशेगान केवा प्रकारनां हतां, ते कहे छे--" हे सरस्वती रूपी कडीने धारण करवावाळा ! हुं वादी-विजयनी लक्ष्मीता ध्वजरूप ! हुं वादिओना मुख रूपी द्वाराने बंध करवावाळा ! हे वादी रूपी हाथीनुं विदारण करवावाळा पंचानन केशरी सिंह समान ! हे वादिओना अश्वय रूपी सागरने gheALIne pI जवावाळा अगस्त्य मुनि ! हे वाढि रूपी सिंहना अष्टापद ! हुं वाढि विजय विशारद ! हे वादिव्रुन्द पाल ! हे वादिओना काल समान! हुं वाढि रूपी कदी वृक्षने कापवावाळी तलवार समान! हे वादि रूपी अंधकारने नष्ट करवावाळा सूर्य ! हे वादरूपी घौने पीवावाळी घंटी समान! हुं विर्दरूपी काचा घडाने फाडनार मुगर समान ! हे वादि रूपी घूवडाना सूर्य समान ! हे विषे रूपी वृक्षाने उपाडी फेंकी देनार गजराज समान ! हुं वादि रूपी दैत्याना श्री कल्प सूत्र : 02 कल्पमञ्जरी टीका यज्ञपाटकस्थब्राह्मण वर्णनम् । ॥m0105 ॥ ॥ 354 // Page #373 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे । / 355 / / Ver Jor Jor Our Lad S वादियूथमलमणे ! बादिहृदयशल्यवर ! वादिशलभ प्रज्वलद्दीपक ! वादिचक्रचूडामणे ! पण्डितशिरोमणे ! विजितानेकवादिवाद ! लब्धसरस्वती सुप्रसाद ! दूरीकृतापरगर्वोन्मेष ! इत्यादियशोगायद्भिः पञ्चशतशिष्यैः परिवृतों जयजय शब्दैः शब्दायमानः प्रभुसमीपे समनुप्राप्तः । तत्र गत्वा स समवसरणसमृद्धिं प्रभुतेजश्च विलोक्य किमेतदिति चकितचित्तसंजातः ॥m0 105 / / टीका - 'एवं परोपरं ' इत्यादि । एवम् अनुपदमुक्तं वचनं, परस्परम् = अन्योऽन्यं कथयत्सु = वदत्सु सत्सु अत्रान्तरे = एतस्मिन्मध्ये ते = सपरिवारा विमानमारूढाः समवतरन्तोदेवाः, यज्ञपाटकं = यज्ञस्थानं त्यक्त्वा = अतिक्रम्य अग्रे प्रस्थिताः प्रयाताः । तद् दृष्ट्वा ते यज्ञयाजिनो = याज्ञिकाः, ब्राह्मणाः, निष्कम्पाः = स्तब्धाः, निस्तेजसः -तेजो रहिताः, लिए देवेन्द्र ! हे वादी - शाशक नरेश ! हे वादी-कंस - कृष्ण । हे वादी रूपी हरिणों के सिंह । हे वादी रूपी ज्वर के लिए ज्वरांकुश । हे वादि-समूह को पराजित करनेवाले श्रेष्ठ मल्ल ! हे वादियों के हृदय में चुमनेवाले तीखे शल्य ! हे वादी रूपी पतंगो के लिए जलते दीपक ! वादिचक्रचूडामणि ! हे पण्डित शिरोमणि । हे अनेक वादियों के वाद को विजय करनेवाले ! हे सरस्वती का सुप्रसाद पानेवाले ! हे अन्य विद्वानों के गर्व की वृद्धि को दूर करदेनेवाले " इस प्रकार के यशोगान के साथ इन्द्रभूति ब्राह्मण प्रभु के पास pahu~ce । वहा~ pahu~ca कर समवसरण की समृद्धि और प्रभु का तेज देखकर वह 'यह क्या ?' इस प्रकार चकित चित्त हो गये । 0105 ॥ टीका का अर्थ- जब वे पूर्वोक्त वचन आपस में कह रहे थे, उसी बीच सपरिवार और विमानों पर आरूढ वे आते हुए देव यज्ञभूमि को लांघ कर आगे चले गये । यह देखकर वे यज्ञकर्त्ता ब्राह्मण स्तब्धदेवेन्द्र ! वाहि शास नरेश ! हे वाहि-उस-कृष्णु ! हे वाहि-हरोना सिंह ! हे वादि 3पी तावना नाश भाटे वांकुश औषध समान ! हे वादि समूहने पराजीत करवावाळा मळ्यु ! हुं वादिना शरीरमां घेचवावाळा तीक्ष्ण शल्य ! हे वादि रूपी पतंगाने भस्म करवावाळा दीपक! हुं वाढि चक्र-चूडामणि! हुं पडित शिरामण! हुं वादि विषय विजेता! है सरस्वती देवीना कृपाशील! विद्वानाना गने ताडनार सुरंग समान!" आवां यशेआगान करावता इन्द्रभूति पोताना शिष्य समुदायनी साथे प्रभु पासे पहोंच्या. त्यां पहोंचतां ज समवसरणनुं भव्य अने तेजोमय दर्शन जोई तेओ बधा चकित चित्त बनी गया. (सू.105) विशेषा--ज्यारे ब्राह्मणे ए जोयुं के देवे ते यज्ञभूमिने वटावीने तेथी पशु आगळ वधी रह्या छे, त्यारे तेओ निराश थई गया. तेमनी सुखनी कान्ति ओछी थवा लागी. teone peAtAnI प्रतिष्ठा अने कीर्ति ओछा थतां जणायां. श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका यज्ञपाटकस्थ ब्राह्मण वर्णनम् । ॥ sU0 105 ॥ // 355 // Page #374 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे । / 356 / / अवमथितवदननयनकमला:= अवमर्दितमु खनेत्र कनलाः, दीन विवर्णवदनाः दैन्ययुक्तनिष्प्रभमुखाः संजाताः । अत्रान्तरेब्राह्मणशोक समये अन्तराऽऽकाशे = गगनमध्ये देवैः घुषितम् = उच्चैरुच्चारितम् - किमित्याह - तद्यथेत्यादि - तथाहिभो भोः - भव्याः । यूयम् प्रमादम् अवधूय = दूरीकृत्य निरृतिपुरी - मोक्षापुरीं प्रति सार्थवाहम् एनम् = श्रीवर्द्धमानप्रभुं आगत्य भजध्वम् = सेवध्वम् । यः श्रीवर्धमानस्वामी जगत्त्रयहितः - त्रिलोककल्याणकारी, लोकोपकारकरणैकव्रतः - जनानामुद्धरणमार्गोपदेशरूपोपकारकरणे प्रधाननियमधरः, जिनेन्द्रः - रागद्वेषजयिनां सामान्यकेवलिनां स्वामी चास्ति । एवम् - इत्येतदेवघुषितं वचनं श्रुत्वा = श्रवणगोचरीकृत्य क्षणमात्रम् उच्छ्वस्य - उर्ध्वश्वासं गृहीत्वा, पूर्व- सर्वतः प्रथमं तावत् अन्येष्ववदत्सु सत्सु गौतमगोत्रः = गौतम गोत्रोत्पन्नः इन्द्रभूतिः = तदाख्यः नाम =प्रसिद्धो ब्राह्मणः सन्न रह गये, तेजोहीन हो गये । उनके मुख और नेत्र कुम्हला गये । उनके चेहरे पर दीनता झलकने लगी । मुख फीका par3a ग्या। जब ब्राह्मण इस प्रकार खेद - खिन्न हो रहे थे, उसी समय आकाश के मध्य में देवोने उच्च स्वर से घोषणा की। वह घोषणा क्या थी, सो कहते हैं 'भो भव्य जीवो ! तुम प्रसाद का परित्याग करके, मोक्ष रूपी नगरी के लिए सार्थवाह के समान श्रीमान भगवान को आकर भजो, इनकी सेवा करो । यह श्रीवर्धमानस्वामी त्रिलोक के कल्याणकारी हैं, मनुष्यों के उद्धार के मार्ग का उपदेश देने रूप उपकार करना ही इनका प्रधान व्रत नियम है। यह जिन = राग-द्वेष को जीतनेवाले सामान्य केवलियों के स्वामी हैं । " आ उपरांत देवेनी घेआषा तेमना सांभळवामां आवती आवी घाषणा अने कलरवमां, तेए कहेता संभळाया है-- 'हे भव्य जीव! तमे तमारी निद्रा उडाडो! आवा अमुल्य अवसर फरी फरी नहि आवे! आ अपूर्व अवसरनो लाभ लई कल्याण साधा! मेआक्ष रूपी नगरीमां जवानो आ सर्वोत्कृष्ट सथवारो तमने मळी गया छे! आत्माने अनंत सुख आपवावाळुं धाम तमारे आंगणे आवीने उभुं रह्युं छे! भगवान वमान स्वामीने भो, तेनी उपासना करे. आ भगवाने अनंत आपदाओ वेठी, उत्कृष्ट आत्मातिने प्रमटावी छे, तेम ज संसारना त्रिविध तापनु शमन कर्युं छे. तमारे आ संसारनी आग झरती जवालाएमांथी उगरवुं होय ता, तेमना उपदेश सांभळे ! तेमना कथनना विचार करा! आ भगवानने हैये, त्रणे लेआकनुं हित वस्युं छे. संसारना अपरपार दु:खामांथी छूटवाना तेए उपदेश आपी रह्या छे. कारण के तेओए आ ज्ञानदशा, स्वयं प्राप्त करी छे. तेओए राग-द्वेष विकार आदिने बाळी भस्म कर्यो छे. तेओ सामान्य आसपुरुषामां पण श्रेष्ठता धरावे छे. श्री कल्प सूत्र : 02 TRACE, कल्प मञ्जरी टीका यज्ञपाटकस्थब्राह्मण वर्णनम् । ॥suu0 105 ॥ // 356 // Page #375 -------------------------------------------------------------------------- ________________ श्री कल्प. सूत्रे ॥ 357 ॥ Wan रुष्टः=अन्तर्हितक्रोधः, ततः क्रुद्धः = स्फुरिताधरतया व्यक्तक्रोधः, आशुरक्तः - शीघ्रक्रोधारुणनयन:, मिस मिसायमानः= क्रोधेन जाज्वल्यमानः एवं वक्ष्यमाणं वचनम् अवादीत् - " मयि - इन्द्रभूतौ विद्यमाने तिष्ठति सति, अन्यः= मद्भिन्नः कः- अपरिचितः अयम् - एषः पाषण्डः = विडम्बनः समाश्रितवितण्डः = वितण्डावादी वर्तते, यः आत्मानं - स्वं सर्वज्ञं=सकलपदार्थज्ञानवन्तं सर्वदर्शिनं = सकलपदार्थप्रत्यक्षीकारिणं कथयति लोकसमक्षे वदति, स न लज्जते । अयं कोऽपि धूर्तः कपटजालिक:- कपटजालवान् ऐन्द्रजालिक: = मायावी दृश्यते = अनुमीयते । अनेन=पाषण्डिना सर्वज्ञत्वस्य =सकलपदार्थज्ञानशालितायाः सूचकम् आडम्बरं = प्रपञ्चं दर्शयित्वा = प्रकाश्य इन्द्रजालप्रयोगेण = मायाविस्तारया देवा अपि वञ्चिताः = छलिताः, यत् = यस्माद् वञ्चनात् हेतोः इमे= एते देवाः यज्ञपाटकं यज्ञस्थानं देवों की इस प्रकार की घोषणा को सुनकर, क्षणभर U~cI श्वास लेकर, सब से पहले गौतमगोत्र में उत्पन्न इन्द्रभूति नामक ब्राह्मण के मन में क्रोध उत्पन्न हुआ । होठ फर्3अकने लगे - अतः क्रोध प्रकट हो गया । उनके नेत्र क्रोध से लाल हो गये । वह मिसमिसाने लगे-क्रोध से जलने लगे और इस प्रकार वचन बोले- मेरे विद्यमान रहते, यह दुसरा कोन पाखंडी और वितंडावादी है जो आपको सर्वज्ञ - सब पदार्थों का ज्ञाता और सर्वदर्शी - सब पदार्थों को साक्षात्कार करनेवाला - कहलाता है? लागों के सामने ऐसा कहते उसे लज्जा नहीं आती ? जान पडता है, यह कोई कपटजाल रचनेवाला मायावी है ! इस पाखंडीने सर्वज्ञता को प्रकट करनेवाला प्रपंच रचकर, इन्जाल फैलाकर देवों को भी छल लिया है-देव भी इसके चक्कर में आ गये देवानी आ प्रमाणेनी घेआषणा सांभळी, ते वधारे, gu'cavaNamAM पडया. तेमने लाग्युं' के, जे आना उपाय नहि करवामां आवे ते धम ना काणु आपणा हाथमांथी सरी पडशे! तमाम यज्ञाथी एमां, इन्द्रभूतिने घणु लागी आव्युं. तेना क्रोधनी सीमा वधी गइ. कारण के तेनुं मान ते वखतना समाजमां अद्वितीय हतुं. तेनुं ज्ञान विशाळ अने अप्रत्तिम हतु. तेना प्रभाव चारेबाजु पडी रह्यो हता. तेनुं वाक्चातु` भलभला दिलेलखाजीने हुं फावी नाखतुं. तेनी रिफाइ करी शके तेम ते वखतनासमाजमां, काइ दष्टिगोचर थतुं न हतुं. तेनी विद्वत्ता, भाषाए उपरना काबु, तेमज प्राभाविक एजसनी तुलना थई शके तेम न हती. तेने मन, भगवान pAkha'DI अने वितंडावादी जणाता. आ उपरांत, भगवाने leAkeAne IndrajALa द्वारा वश कर्या छे, तेम तेने जणाया करतु हतु. तेथी भगवान 'मायावी पूतळुं छे' तेम तेनी मान्यता हती मनुष्य स्वभाव एटला बधा भेआळा अने सरळ होय छे के, तेने वश करवामां झाझी महेनत पडती नथी; पण देवा जे चतुर अने दाक्षिण्य चुकत होय छे, तेओ पण आ ईन्द्रजाळियानी जाळमां सपडाई गया ! मारुं ज्ञान अगाध अने असीम छे, तेमज चार वेदोना मूळभूत अर्था अने तेना रहस्यने जाणुवावाळु छे, वळी वेदना अंगेआ श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका यज्ञपाटकस्थ ब्राह्मण वर्णनम् । ॥suu0105 ॥ // 357|| Page #376 -------------------------------------------------------------------------- ________________ कल्प श्री कल्प सूत्रे ॥ 358 ॥ मञ्जरी टीका तत्रस्थं साङ्गोपाङ्गवेदज्ञम् अङ्गोपाङ्गसहितानां वेदानां ज्ञातारं माम्-इन्द्रभूतिं च परिहाय-त्यत्तवा तत्र-पापण्डिपार्चे गच्छन्ति, तद् एतेषां देवानां बुद्धिविपर्यासः मतिवपरीत्यं जातः अभूत, येन बुद्धिविपर्यासेन इमे-एते देवाः तीर्थजलं-गङ्गादितीर्थसम्बन्धिजलं त्यक्त्वा-उपेक्ष्य गोष्पदजलं क्षुद्रखातसम्बन्धिजलम् अभिलपन्तः इच्छन्तः वायसा इव-काका इव यज्ञपाटकं त्यत्तया धूर्तमुपयान्तीति परेणान्वयः एवमग्रेऽपि, तथा-इमे देवाः जलं त्यक्वा-विहाय स्थलं जलवनितस्थानम् अभिलषन्तः कामयमानाः, मण्डुकाः इव तथा-इमे देवाः चन्दनं श्रीखण्डादि त्यत्तवा दुर्गन्धमभिलपन्त्यः इच्छन्त्यः मक्षिकाः, इव, तथा-इमे देवाः सहकारम् आम्रवृक्षं त्यक्त्वा-बर्बरं-कण्टकिलविशेषम् अभिलषन्तः उष्ट्राः इच, तथा-इमे देवाः सूर्यप्रकाशं त्यक्त्वा अन्धकारमभिलपन्त उलूकाः इव प्रतिभान्ति, येऽमी देवा यज्ञपाटं यज्ञस्थानं त्यक्त्वा धूर्त-मायाविनम् उपगच्छन्ति-उपयान्ति । सत्यं यादृशः यत्तुल्यः देवो भवति हैं। इसी कारण तो वे देव यज्ञ की (पावन) भूमि को और अंगोपांगो सहित वेदों के ज्ञाता मुझको त्याग कर उस पाखण्डी के पास जा रहें हैं। निश्चय ही इन देवों की मति भी विपरीत हो गई है। ये देव गंगा आदि तीर्थों के जल को त्याग कर तुच्छ खड्डे के पानी की कामना करनेवाले काको के समान यज्ञभूमि को छोड उस धर्त के पास जा रहे हैं ! और ये देव जलकी उपेक्षा करके स्थल की इच्छा करनेवाले मेंढको के समान, श्रीखंड आदि चन्दन की अवहेलना करके दुगंध को पसंद करनेवाली मक्खो के समान, तथा आम्र वृक्ष को छोडकर बबूल की अभिलाषा करनेवाले U~ToM के समान तथा दिवाकर के आलोक की अवलेहना करनेवाले उल्लुओं के समान मालूम होते हैं; जो इस यज्ञस्थान को छोडकर इस मायावी के पास जा रहे हैं। सच है जैसा देव वैसे ही उसके पूजारी पांग उपरांत, श्रुति-स्मृति-पुराणु-छंद-काव्य-अलंकार-याकरण-उपनिषद्द-बहत् संहिता अने वैदिक ग्रन्थोना आरोग्य शास्त्र vigerene pichANavAvALuM che, छतां, आ दे मारुं पण उलंधन करी आगळ धपी रह्या छे यज्ञरूपी पवित्र भूमिने अवंधगणी, तेओ आ वातेडिया पुरुष तरफ जई रह्या छे ! आ रे खरेखर भूल करी रह्या छे. तेओ तीर्थ जळने छोडी, खाडाखाबोचीयाना गंधाता पाणीना पीनारा कागडाए समान छे. यज्ञभूमिने मूकी ते धूर्तनी पासे जई रह्यां छे, अने जळनी उपेक्षा करीने स्थळने ईच्छनार देडकानी समान छे. श्रीखंड आदिचंदनने तजी दुगधने पसंद करनार माखीओनी समान छे. आम्रवृक्षने मूकी शूल अने कांटाथी भरपूर बावळनी अभिलाषा करवावाळा ऊंटनी समान, सूर्यना प्रकाशनी अवलेहना करवावाळा घुवडोनी समान जणाय छे के, जेओ आवा रूडा आल्हादजनक यज्ञस्थानने त्याग करी घडीना छठ्ठा भागमां अदश्य थवावाळा मायावीनी पासे जई रह्या छे. खरी वात छे के "जेवा देव छे तेवा पूजारी' होय छे. आ यज्ञपाटकस्यब्राह्मक vrnnnm। ॥suu0105|| // 358 // WATERTA श्री कल्प सूत्र: 02 Page #377 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 359 ॥ कल्पमञ्जरी टीका तस्य देवस्य सेवकाः अपि तादृशातदनुरूपाः एव भवन्ति । इमे खलु देवा नो सन्ति, किन्तु देवाभासाः= देववदन्ये केचित् सन्ति । भ्रमराः सहकारमञ्जर्याम्-आम्रमञ्जया गुञ्जति-मधुरमव्यक्तं शब्दं कुर्वन्ति, वायसाःकाकाः निम्बतरौ निम्बवृक्षेऽनुरागं कुर्वन्ति, अस्तु-एतद्भवतु तथापि देवानां धूर्तपार्थ गमनेऽपि, अहम् तस्य धूर्तस्य सर्वज्ञत्वगर्व सर्ववित्त्वजनिताहङ्कार, चूरिष्यामि मर्दयिष्यामि । हरिणः मृगः सिंहेन किं योधुं शक्नोति ?' इत्युत्तरेणान्वयः, एवमग्रेऽपि, तिमिरम्=अन्धकारः, भास्करेण सूर्येण सह, शलभः पतङ्गो वह्निना अग्निना सह, पिपीलिका समुद्रेण सह, नागः सर्पः, गरुडेन-पक्षिराजेन सह, पर्वतो वज्रेण सह, मेष:-मेण्डः कुञ्जरेण हस्तिना साध सह योग्=रणं कर्तुं किं शक्नोति ? अपि तु न शक्नोति, एवमेव-पूर्वरीत्यैव एषः-अयम् ऐन्द्रजालिका मायावी, मम-अन्तिके-सन्निधौ क्षणमपिस्थातुं नो शक्नोति । अधुनैव-अस्मिन्नेवकाले अहम्-तदन्तिके-धूर्तपार्चे गत्वा तं-छलितदेवादि, धर्तमायाविनं, पराजयामि-परास्तं क्रोमि। सूर्यान्तिके मूर्यसमक्षे खद्योतस्य वराकस्य मन्दस्य का गणना? न ग्न्न्नेतिभाव्ः। अहम् कस्यापि विदुषःसाहाय्यं साहायताम् न प्रतीक्षिष्ये होते हैं। निस्सन्देह ये देव नहीं, देवाभास हैं-देव जैसे प्रतीत होनेवाले कोई और ही हैं। भ्रमर आम्र की मंजरी पर गुनगुनाते हैं, परन्तु काक नीमके पेडको ही पसंद करते हैं। खैर, देवों को उस छलियों के पास जाने दो, पर मैं उस छलिया के सर्वज्ञत्व के घमंड को खंड खंड कर दूण्गा। हिरण की क्या शक्ति जो वह सिंह के साथ युद्ध करे? इसी प्रकार अंधकार, सूर्य के साथ, पतंग-अग्नि के साथ, ciu~TI सागर के साथ, साप गरुर्3a के साथ, पर्वत वज्र के साथ और मेढा हाथी के साथ क्या युद्ध कर सकता है ? नहीं, कदापि न्हीं। इसी प्रकार वह धूर्त इन्द्रजालिया मेरे समक्ष क्षणभर भी नहीं टिक स्क्ता। मैं अभी उस धूर्त के पास जाकर देवादिकों को भी छलनेवाले मायावी को परास्त करता हूं। सूर्य के सामने बेचारा जुगनू-आग्या देवो नथी पण देवाभास छे, एटले देव जेवा जणाता आ केई बीजाज छे. भमराओ आंबानी मांजरी पर गुंजारव करे छे पण कागडाए लींबडाना झाडने ज पसंद छे. खेर ! देने ते धूर्तनी पासे जवा दे. पण हुं तेनी पासे जई तेनी सर्वज्ञताना भुक्का उडाडी दईश ! शुं हरणियुं सिंहनी साथे युद्ध करी शके छे? एवी ज रीते अंधकार सूर्यनी साथे पतंगिया अग्निनी साथे कीडी समुद्रनी साथे, सर्प गरूडनी साथे, पर्वत वजनी साथे अने मेंढा हाथीनी साथे शुं युद्ध करी शके छे ? कदापि नहिं. आवी ज रीते ते धूर्त ईन्द्र जाळियो मारी सामे एक क्षणभर पण टकी शकवाने नथी. हुं हमणां ज तेनी पासे जई देवोने पण ठगवावाळी आइर तेनी धूर्तताने खुल्ली करी नाखीश! सूर्यनी सामे बिचारे आगीये शुं वस्तु छे? एटले कांई नहि. मारे बीजानी यज्ञपाटकस्थब्राह्मण वर्णनम् । suu0105॥ ॥ 359 // श्री कल्प सूत्र: 02 Page #378 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे श्रीकल्पमञ्जरी टीका ॥ 360॥ नापेक्षिष्ये, तद्वतपराजये एक एवाहं पर्याप्तोऽस्मि इति भाव्ः। अन्धकारमणाशे अन्धकारदूरीकरणे किं सूर्यः अय-चन्द्रनक्षत्रादिम् प्रतीक्षते? अपि तु न प्र्तीक्स्स्ते। अतः-अहं शीघ्रमेव गच्छामि एवम् इत्यम् उक्त्वाकथयित्वा पुस्तकहस्तः प्रवर्त्यति-शास्त्रर्थे प्रमाणप्रदर्शनाय गृहीतपुस्तकासन् कमण्डलुदर्भासनपाणिभिः-कमण्डलु: दर्भासन-कुशासनं च पाणौ येषां ते तथाभूतास्तैः गृहीतकमण्डलुकुशासनैः पीताम्बरैः परिधृतपीतवस्त्रैः यज्ञोपवीतविभूपितसव्यकन्धरैः-यज्ञोपवीतेन विभूषिता अलङ्कता कन्धरा श्रीवा येषां तैः-यज्ञोपवीतधारिभिः-'हे सरस्वतीकण्ठाभरण ! सरस्वती एव कण्ठाभरणं कण्ठविभूषणं यस्य स तथा तत्संबुद्धौ, तथा-हे वादिविजयलक्ष्मीकेतनबादिनाम् उपरि यो विजयस्तस्य या लक्ष्मीः , तस्या केत्न्-प्ताकास्व्रूप्-प्र्वादिप्राभ्व्क्र्न्नेऽग्र्ग्न्न्येत्य्र्थ्ः। तथा-हे वादिमुखकपाट यन्त्रणतालक-बादिमुखमेव कपाटं तस्य यन्त्रणे तालक-तालकस्वरूपम् ! परवादिवाक्प्रसरक्या चीज है ! कुछ भी तो न्हीं। मुझे किसी दूसरे विद्वान् की सहायता की आवश्यकता न्हीं। मैं अकेला ही उस धूर्त के छक्के छुर्3आने के लिए समर्थ हूं। अन्धकार का निवारण करने के लिए सूर्य क्या चन्द्रमा आदि की सहायता चाहता है ? न्हीं। अतएव मैं अभी, इसी समय जाता हूं|' इस प्रकार कहकर होनेवाले शास्त्रार्थ में प्रमाण दिखलाने के लिए इन्द्रभूतिने अपने हाथ में पुस्तकें लीं। कमण्डलु तथा कुशासन हाथ में लिए हुए, पीत वस्त्र धारण किए हुए, यज्ञोपवीत से शोभित बायें कंधेवाले और यशोगान करनेवाले अपने pA~casau शिष्यों के साथ वह इन्द्रभूति भगवान् के समीप च्ले। उस समय उनके शिष्य उनको जय-जयकार कर रहे थे। शिष्य इस प्रकार यशोगान कर रहे थे- हे सरस्वती रूपी आभूषण कंठ में धारण करनेवाले! हे प्रतिवादियों पर प्राप्त की जानेवाली विजय रूपी लक्ष्मी की पताका के समान ! अर्थात प्रतिवादियों का पराभव करने में अग्रगण्य ! हे वादियो के मुख रूपी कपाट को बंद करदेनेवाले ताले ! अर्थात सहायता लेवानी जरूर नथी. हुं तने परास्त करवाने एकले ज शक्तिमान छुं. इन्द्रभूति आ प्रमाणे विचार धाराए चडी त्यां जवानो निर्णय कर्यो. पिताना हाथमां विद्वताने शोभे तेवुं एक पुस्तक लीधुं. ते उपरांत अन्य साधनो जेवां के कमठळ आदि तेम ज अठ्ठाई, चाखडी वगेरे लई, पितांबर धारण करी, यापवीतथी शोभायुक्त थई पांचसे शिष्यना समुदाय साथे इन्द्रभूति, गोतम भगवान जे स्थळे बिराज्या छे त्यां जवा रवाना थया. चालती वखते गगनने पण भेदी नाखे तेवा जय-जयकारवाळा पोकारे पाडीने शिष्यवृंद उपवुं. रस्तामां पिताना गुरुना थशेगान गातां गातां आ टेळुं रस्तो कापवा लाग्युं. यज्ञपाठकस्थ ब्राह्मण vrnnnm। muu0105|| |360|| श्री कल्प सूत्र: 02 Page #379 -------------------------------------------------------------------------- ________________ श्रीकल्प सुत्रे ॥ 361 ॥ कल्पमञ्जरी टीका निरोधकेत्यर्थः । हे वादिवारण विदारणपश्चानन :-वादिवारणाः परवादिरूपा मत्तमतङ्गजाः, तेषां विदारणेकुम्भदलने पञ्चानन-सिंह परवादिविद्यामददूरीकारक ! इत्य्र्थ्ः। हे वाद्यैश्वर्यसिन्धुचुलुकीकराऽऽगस्ते !-वादिनां यत् ऐश्वय=विद्वज्जनाग्रगण्यत्वं तदेव सिन्धुः समुद्रः, तम्य चुलुकीकरणे अगस्ते अगस्तिरूप!-अनायासकृत दुर्ध्र्स्स्प्र्वादिप्राज्येत्य्र्थ्ः। हे वादिसिंहाष्टापद !-वादिन एव सिंहास्तेषां कृते अष्टापद-शरभ !-वादिविक्रमविनाशकेत्यर्थः ! हे वादिविजयविशारद ! वादिविजयकरणे परमदक्ष ! हे वादिवृन्दभूपाल !-परवादिदस्युदमनार्थ धृतप्रचण्ड त्र्क्द्न्न्द्देत्य्र्थ्ः। हे वादिशिरः करालकाल ! वादिनां शिरस्सु करालकाल प्रचण्डकालतुल्य ! हे वादिकदलीकाण्डखण्डनकृपाण ! वादिरूपाणां कदलीकाण्डानां खण्डने कृपाण-खड्गरूप !-अनायासेन स्क्ल्वादिमान्विच्छेद्न्स्म्र्थ्त्य्र्थ्ः। तथा-हे वादितमस्तोमनिरसन प्रचण्डमाड!-वादिन एव तमस्तोमाः अन्धकारस्वरूपाः, तन्निरसने-द्रीकरणे प्रचण्डमार्तण्ड प्रखरसूर्य !-स्वप्रभावदूरीकृतसकलवादिसमूहेत्यर्थः । हे वादि गोधूमपेषणवादियों की बोलती बंद करदेनेवाले ! हे प्रतिवादी रूपी मदोन्मत्त हाथियों के कुंभस्थलों को विदारण करनेवाले सिंह ! हे प्रतिवादियों के ऐश्वर्य-विद्वानों में अग्रगण्यता रूपी सागर को एफ ही चुल्लू में सोखजानेवाले अगस्ति अर्थात् दुर्दान्तवादियों को अनायास ही-चुटकियों में जीतले नेवाले ! हे वादियों रूपी सिंहों के परा- क्रम को नष्ट करदेनेवाले अष्टापद ! वादियों को परास्त करदेने में दक्ष । हे वादी रूपी लुटेरों का दमन करने के लिए प्रचण्ड तर्क रूपी दंड धारण करनेवाले! हे वादियों के सिर के विकराल काल ! हे वादी रूपी कदलियों के खण्डखण्ड करदेने के लिए कृपाण, अर्थात् अनायास ही वादियों का मानमर्दन करनेवाले ! हे वादी रूपी सघन अंधकार का निवारण करने के लिये प्रखर सूर्य ! हे प्रतिवादी रूपो gehU~oM को पिताना गुरुनी प्रतिष्ठा, अजेय गुण, दलीलेनुं सामर्थ्यपणुं, वादि तरफनो प्रभाव, नीडरता, शैली, आवडत, विषयने ग्रहण करवानी शक्ति, विषयना रहस्यनी आरपार उतरी जवावाळी तीव्रबुद्धि, अनेक दष्टिबिंदुओ वडे पिताना विषयने अने धारणाने मजबूत करवानुं पराक्रम विगेरेनां गुणगाने करतां, आ टेळुं पसार थवा लाग्युं. सिंह अने हाथीनी उपमां, अंधकार अने सूर्य, घडे अने लाकडी वृक्ष अने गजराज, देव अने दानव, कंस अने कृष्ण, सिंह अने मृगलां, कदली अने कृपाण, घुवड अने सूर्य, सिंह अने अष्टापद, जवर अने जवरांकुश विगेरेनी उपमा अने उपमेयने आधार लई पिताना गुरु आ ईन्द्रजाळियाने जरूर परास्त करशे एवा दंभी अने बडाईखोर उद्गा साथे आ शिष्यमंडल चालतुं हतुं. न यज्ञपाटकस्थ ब्राह्मण वर्णनम् । muu0105॥ ॥ 361 // श्री कल्प सूत्र: 02 Page #380 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्प. सूत्रे मञ्जरी ॥ 362 / / टीका पाषाणचक्र !-वादिरूपा ये गोधमाः तत्पेपणे चूर्णीकरणे पाषाणचक्र ! घ्र्त्त्त्त्-चूर्न्नीकृत्प्र्वादिमानेत्य्र्थ्ः। तथाहे वाद्यामघटमुद्गर !-वादिन एव आमघटा अपघटास्तचूर्णने मुद्गरतुल्य ! वादिविद्वत्ताऽभिमानचूर्णीकारकेत्यर्थः, तथा-हे वाधुलूकदिनमणे !-वादि न एव उलूकास्तेषां कृते दिनमणे-भूर्यरूप! परवादितर्कदृष्टिविनाशकेत्यर्थः । तथा-हे वादिक्षोन्मूलनवारण !-वादिन एव वृक्षास्तेषामुन्मूलने वारण=जरूप । वादिमानोन्मूलन स्म्र्थेत्य्र्थ्ः। तथा-हे वादिदैत्यदेवपते वादिरूपाणां दैत्यानां पराभवकरणे देवपते! देवेन्द्र ! तथा-हे वादिशासननरेश!-चादिनां शासने स्वाधीनी करणे नरेश राजरूप ! तथा हे वादिकंसकंसारेवदिन एव कंसस्तदमने कंसारे! कृष्णरूप । तथा-हे वादिहरिणमृगारे ! वादिन एवं हरिणास्तेषां कृते मृगारे-सिंहस्वरूप ! स्वसिंहनादवित्रासित स्क्ल्मृग्रूप्वादिस्मृहेत्य्र्थ्ः। तथा-हे वादिज्वरज्वराश!-वादिन एव ज्वरास्तदुपशमने ज्वराश ज्वराङ्कशनामकौषधरूप! तथा-हे वादियथमल्लमणे वादिसमूहविद्रावणे श्रेष्ठमल्ल ! हे वादिहृदयशल्यवर ! स्वप्रगाढपाण्डित्यप्रभावेण वादिहृदयाऽनवरतपीडाकरणे tiikssnnshlysvruupetyrthH| तथा-डे वादिशलभप्रज्वलद्दीपक !-वादिन एव पिस डालने के लिये चक्की के समान ! हे प्रतिवादी रूपी कच्चे घडों के लिये मुद्गर के समान वादीयो की विद्वत्ता को चूर-चूर करदेनेवाले ! हे वादी रूपी उलूकों के लिए सूर्य अर्थात् प्रतिवादीयों की तर्क-दृष्टि को नष्ट करदेनेवाले! हे वादी रूपी वृक्षों को उखाड गिरानेवाले गजराज, अर्थात् वादियों का मानमर्दन करनेवाले ! हे वादी रूपी दानवों का पराभव करनेवाले देवेन्द्र ! हे प्रतिवादीओं को अपने अधिन करनेवाले नरेश ! हे वादी रूपी कंस के लिए कृष्ण समान ! हे अपने सिंहनाद से समस्त वादी रूप मृगों को भयभीत करदेनेवाले सिंह! हे वादी रूपी ज्वर का निवारण करने के लिए ज्वरांकुश नामक औषध ! हे वादियों के समूह को पराजित करनेवाले महान् मल्ल ! हे अपने प्रकाण्ड पांडित्य के प्रभाव से प्रतिवादियों के अन्त:करण में सदैव खटकनेवाले काटे! हे प्रतिवादी रूपी पतंगों को भस्म करनेवाले जलते दीपक, अर्थात् प्रति आवा उपमान उपरांत प्रतिवादीओने हराववामां पिताना गुरुदेवनी तीव्र शक्ति रहेली छे तेवुं सामर्थ्य प्रगट करता चाल्या जता हता. जेम पतंग अग्निमां, शरीर मृत्युमां, अज्ञानी पंडितमां खतम थई जाय छे तेम आ 'वर्धमान" पण अमारा गुरुनी आगळ पराजय पामशे! कारण के तेओ, सकल शाओ अने तेना अर्थमां पारंगत छे, तमाम क्लाओना जाणकार छे, पंडित मां शिरोमणि छे, अधिष्ठात्री देवीनुं कृपाभाजन छे, विद्वानोना गर्वनुं निकंदन काढवावाळा छे, तेमज विज्ञान विगेरेमां सर्वश्रेष्ठ छे. आ प्रमाणे बडाईए हांकतां, गपगोळा फेलावता, अव. मयलपाटकरण ब्राह्मण वर्णनम् । muu0105॥ ॥ 362 // हुं श्री कल्प सूत्र: 02. Page #381 -------------------------------------------------------------------------- ________________ श्री कल्पसूत्रे ॥ 363 ॥ Bao Bao Bao Can Ying शलभास्तेषां भस्मीकरणे प्रज्वलद्दीपक = प्रज्वलमदीपस्वरूप ! = भस्मीकृतसकलवादियशः शरी रेत्यर्थः । तथा हे वादिचक्रचूडामणे ! वादिचक्रं = वादिसमूहस्तस्य चूडामणे । सकलशास्त्रार्थ कलाकुशलाग्रगण्येत्यर्थः । तथा-हे पण्डितशिरोमणे != विद्वज्जनशिरोमणिस्वरूप ! तथा हे विजितानेकवादिवाद ! विजितोऽनेकवादिनां सकलवादिनां वादः = शास्त्रार्थविचारी येन स तथा तत्संबुद्धौ -सर्वदा शास्त्रार्थविजयिन्नित्यर्थः । तथा - हे लब्धसरस्वती सुप्रसाद ! - लब्धः=प्राप्तः सरस्वत्याः= विद्याधिदेवतायाः सुप्रसादः=सुप्रसन्नता येन स तथा तत्सबुद्धौ, हे सरस्वती कृपापात्रेत्यर्थः । तथा हे दूरीकृतापरगौन्मेष ! - दूरीकृतः = विनाशितः अपरेषाम् = अन्येषां पण्डितानां नर्वोन्मेषः पाण्डित्याहङ्कारवृद्धिर्येन स तथा - तत्संबुद्धौ, दलितसकलपण्डित - पाण्डित्य दर्पेत्यर्थः । इत्यादि यशेओ गायद्भिः = कीर्तयद्भिः पञ्चशतशिष्यैः परिवृतो 'जय जय' शब्दैः शब्दाय्यमानः प्रभुसमीपे = प्रीवीरप्रभु-पार्श्वे समनुप्राप्तः गतः । तत्र=प्रभुपार्श्वे गत्वा स इन्द्रभूतिः समवसरण समृद्धिं प्रभुतेजश्वविलोक्य = दृष्ट्वा 'किमेतम् ?' इति वदन् चकितचित्तः = विस्मितमानसः संजातः ॥mU0 105 ॥ गणधरवाद मूलम् -- तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तं इंदभूई-भो गोयमगोत्ता इंदभूइति संबोहिय वादियों के यश रूपी शरीर का विनाश करनेवाले ! हे वादि चक्र चूडामणि- सकलशास्त्रों में अर्थों और कलाओं में कुशल जनो में अग्रगण्य ! हे विद्वज्जन-शिरोमणि ! हे सकल वादियों के बाद को जीतनेवाले ! हे विद्या की अधिष्ठात्री देवता के कृपाभाजन ! हे अन्य विद्वानों के गर्व की वृद्धि को विनष्ट करनेवाले ! अर्थात् सब पण्डितो की पण्डिताई के गर्न को खर्व करनेवाले ! इस प्रकार pA~casau शिष्यों द्वारा किये जाते यशोगान और जय-जयकार के साथ इन्द्रभूति भगवान् के पास फुण्चे। वहा~ pahu~ca कर समवसरण की लोकोत्तर विभूति को और प्रभु के तेज को देखकर चकित रह ग्ये। सोचने लगे-यह क्या ? | | 0105 / / नवी वातो करता आ शिष्या समवसरण नजीक आवी पहेआंच्या. त्यां ते समवरणुनी अद्वितीय रचना, अनुपम शेआभा अने अपूर्वकृतिने जोई डघाई गया ! दिग्मूढ थई गया ! आंखा फाटी रही! मां वकासी रह्या ! क्रांतमां आंगळी धाली गया! आगळ चालतां leAkeAttara पुरुष-भगवानने कंचनवर्णो देह अने तेनुं लालित्य जोई तेओ शानशुध खाई बेठां! तेमनु तेज, प्रभाव अने मुख उपर तरती तनमनाटवाळी सौम्यता जोइ तेमना ग गळवा मांडया ! क्रोधनी पाराशीशीनुं अंतर घटवा लाग्युं ! आ बधु जोई, जाणी, अनुभवी ते विचारवा लाग्या अने ऽहायकाराऽना Oaa निसासे तेना मुखमांथी नौकळवा मांडया ! (सू.105) श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका यज्ञपाटकस्थब्राह्मण वर्णनम् । ॥ suu0105॥ // 363 // Page #382 -------------------------------------------------------------------------- ________________ श्री कल्प सूत्रे ॥ 364 ॥ za [(Jiang हियाए सुहाए महुराए वाणीए भासीअ । भगवओ वयणं सोचा सो पुणो अईव चगिय चित्तो जाओ । 'अहो ! अण मम णामं कहं णायं ? | एवं बियारिय मणसि तेण समाहिय किमेत्थ अच्छेरगं-जं जगपसिद्धस्स विजगगुरुस्स मज्झ नाम को न जाणइ ? मज्झ मणंसि जो संसओ वहै-तं जै कहेइ छिंदै य, ताहे अच्छेरं गणिज्जइ । एवं ऐयारेमाणं तं भगवं कहीअ - गोयमा ! तुज्झ मणंसि एवारिसा संसओ वट्टै-जं जीवो अत्थि गोवा ? | जओ वेएस - "विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानु विनश्यति न प्रेत्यसंज्ञाऽस्ति "ति कहियमत्थ । स विस हेमि-तुमं वेयपयाणं अत्थं सम्मं न जाणासि - जीवो प्रत्थि, जो चित्तचेयण्ण विष्णाण सन्नाइलवणेहि जाणिज्जइ । जै जीवो न सिया ताहे पुण्णपात्राणं कत्ता को भवे ? तुझ जन्नदाणाइकज्जकरणस्स निमित्तं को होज्जा ? तवसस्थेविवृत्तं - "सवै अयमात्माज्ञानमयः " अओ सिद्धं जीवो अत्थित्ति । इच्चाइ पहुवणं सच्चा तस्स मिच्छतं जले लवणमिव, सुज्जोदये तिमिरमिव चिंतामणिम्मि दारिदमिव गलियं । तेण सम्मत्तं पत्तं । तरणं से भगवं वंदै नमसर, वंदित्ता नमसित्ता एवं वयासी- भदंत ! रुक्खस्स उच्चत्तं मावि वामणजणो अहं ममंदो तुम्हें परिक्खिउं समागओ, सामी ! जो तए मम पत्रिबोहो दत्तो तेणं संसाराओ विरतोहि अओ मं पव्वाविय दुःखपरंपरा उलाओ भवसायराओ तारेह । तणं समणे भगवं महावीरे ऽइमो मे पढमो गगहरो भविस्सर 'त्ति कट्टु तं पंचसयसिस्स सहियं नियहत्थेण पञ्चावे । तेणं कालेणं तेगं समरणं गोयमगोत्ते इंदभूई अणगारे समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी जाए इरियासमिए भासासमिए एसणासमिए आयाज भंडमत्त निक्खेबणासमिए उच्चारपासवण खेल जल्ल सिंघाण परिद्वावणियासमिए मगसमिए वयसमिए कायसमिए मणगुचे वयगुत्ते कायगुत्ते गुत्ते गुत्तीदिए गुत्तभयारीचाईबलज्जू तबस्सी खंतिखमे जींदिए सोही आणियाणे अप्पुस्सुए अवहिले ससामण्णरए इणमेव निग्गंथं पावयणं पुरओ कहु विहरै । सेणं इंदभूईणामं अणगारे गोयमगोते सत्तुस्सेहे समचौरंससंठाग संठिए वज्जरिसह नारायणसंघयणे कणगलगनिघसम्हगोरे उग्गतवे दिसतवे तत्ततवे महातवे उराले घोरे घोरगुणे घोरतवस्सी घोरवंभरवासी उच्छूढसरीरे संखित्तविउलतेउलेस्से चौदसपुब्बी चउणाणोवगए सव्वक्खरसण्णिवाई समणस्स भगवओं महावीरस्स अदूरसामंते उढजाणु अहोसिरे झाणकोडोबगए संजमेणं तवसा अप्पाणं भावेमाणे विहरै ॥ sU0106 / / श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका इन्द्रभूतेः आत्म विषयक संशय वारणं तस्य दीक्षा वर्णनम् । ग्रहण ॥ mR0106 ॥ ॥ 364 // Page #383 -------------------------------------------------------------------------- ________________ श्रीकल्प. छाया-तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरस्तमिन्द्रभूति 'भो गौतमगोत्र ! इन्द्रभूते ?' इति संबोध्य हितया सुखया मधुरया वाण्याऽभाषत । भगवतो वचनं श्रुत्वा स पुनरतीव चकितचित्तो जात:अहो! अनेन मम नाम कथं ज्ञातम् ? एवं विचार्य मनसि तेन समाहितम्-किमत्राश्चर्यकं यजगत्मसिद्धस्य त्रिजगद्गुरो मम नाम को न जानाति ? मम मनसि यः संशयो वर्तते तं यहि कथयति छिनति च तदा आश्चर्य गण्यते । एवं विचारयन्तं तं भगवानकथयत्-गौतम ! तब मनसि एतादृश संशयो वर्तते यत्-जीवो सूत्रे कल्पमञ्जरी ॥ 365 ॥ टीका गणधरवाद __मूल का अर्थ-'तेणं कालेणं' इत्यादि। उस काल और समय में श्रमण भगवान् महावीरने उन इन्द्रभूति से ऽहे गौतम गोत्रीय इन्द्रभूति !' इस प्रकार संबोधन करके हितरूप, सुखरूप और मधुरवाणी से भाषण किया। भगवान् का कथन सुनकर इन्द्रभूति और अधिक चकितचित्त हुए। सोचने लगे-'आश्चर्य है कि इन्होंने मेरा नाम कैसे जान लिया?' फिर मन ही मन समाधान कर लिया-इस में विस्मय की बात ही कौन-सी है? मैं जगत् में प्रसिद्ध हू~ और तीनों जगत् का गुरु हूं। मेरा नाम कौन नहीं जानता ? हा~, मेरे मन में जो संशय विद्यमान है, उसे बतला दें और उसका निवारण कर दें तो मैं आश्चर्य मानें। इस प्रकार विचार करते हुए इन्द्रभूति से भगवान् ने कहा-गौतम् । तुम्हारे मन में ऐसा संशय है कि इन्द्रभूतेः आत्मविषयक संशय वारणं तस्य दीक्षा ग्रहण वर्णनम् । muu0106॥ गणधरवाद भूगनी मय-'तेणं कालेणं' त्याहि. भनेते समये श्रम भगवान महावीर, गौतम गोत्री चन्द्रभूतिने संबोधीने, हितकर, सुखकर अने शांतिकारक, मीठी मधुरी वाणीने उच्चारी. भगवाननी शांति प्रियवाणीनुं श्रवण करवाथी, तेनुं चित्त चक्ति थयुं तेमज पितानुं नाम, तेमना जाणवामां आवतां तेने आश्चर्य पण थयुं. "जगत प्रसिद्ध छुं, त्रणे जगत गुरु छुं. ते मारुं नाम कोण नथी जाणतुं ? आवा तेना शुद्र जाणपणाने लीधे विमय पामवा जेवुं छे ज नहि ! परंतु जे आ व्यक्ति, मारा मनमां रहेल शंकानुं दर्शन करावे अने तेनुं निवारण करे, ते कांईक आश्चर्य पामवा जेवुं खरुं!" ईद्रभूति आवी रीते विचार करतो हतो त्यांज भगवानने प्रश्न आवी पडये के "हे गौतम! तारा मनमां "jIva'nA अस्तित्व संबंधी शंका छे ए वात बराबर छे? अने तारा मनमां "jIva'nA विद्यमान पण विषे शंका ॥ 365 ॥ आ श्री कल्प सूत्र: 02 Page #384 -------------------------------------------------------------------------- ________________ DELHREMRPAN श्री कल्प कल्पमञ्जरी टीका ॥ 366 / / 'स्ति न वा ? यतो वेदेषु-"विज्ञानघनएवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यति न प्रेत्यसज्ञाऽस्ति" इति कथितमस्ति । अत्र विषये कथयामि-त्वं वेदपदानामर्थ सम्यग न जानासि । जीवोऽस्ति, यश्चित्तचैतन्यविज्ञान-संज्ञादिलक्षणैर्जायते । यदि जीवो न स्यात् तदा पुण्यपापयोः कर्ता को भवेत् ? तव यज्ञ दानादिकार्यकरणस्य निमितं को भवेत् ? तव शास्त्रेऽप्युक्तम्-"सबै अयमात्मा ज्ञानमयः" अतः सिद्धम्-जीवोऽस्तीति । इत्यादि प्रभुवचनं श्रुत्वा तस्य मिथ्यात्वं जले लवणमिव सूर्योदये तिमिरमिक, चिन्तामणौ दारिद्रयमिव गलितम् । जीव है या नहीं है ? क्यों कि वेदों में ऐसा कहा है कि "विज्ञानघनएवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यति, न मेत्य संज्ञाऽस्ति" इति । अर्थात् विज्ञानघन ही इन भूतों से उत्पन्न होकर फिर उन्हीं में लीन हो जाता है। परलोक संज्ञा नहीं है । / ' इस विषय में मैं ऐसा कहता हू~ कि तुम वेद के पदों का सही अर्थ नहीं जानते । जीव का अस्तित्व है; जो चित्त, चैतन्य, विज्ञान तथा संज्ञा लक्षणों से जाना जाता है। यदि जीव न हो तो पुण्य-पाप का कर्ता कौन है ? तुम्हारे यज्ञ दान आदि कार्य करने का निमित्त कौन है ? तुम्हारे शास्त्र में भी कहा है-'सबै अयमात्मा ज्ञानमयः' इति । अर्थात् 'वह आत्मा निश्चय ही ज्ञानमय है|' अतः सिद्ध हुआ कि जीव है । इत्यादि प्रभु के वचन सुनकर इन्द्रभूति का मिथ्यात्व, जल में नमक की भाति, सूर्योदय में अंधकार की तरह तथा चिन्तामणि रत्न की उपलब्धि होने पर दरिद्रता की तरह गल ग्या। उन्होंने सम्यक्त्व प्राप्त kara He R9 te वेहवाय' 5 भाछ ? सावपाय से "विज्ञानघनएवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यति, न प्रेत्यसंज्ञाऽस्ति" ति विज्ञानधन मा भूतोथी 4-1 थाय छ, भने ते विज्ञानधन पाछुं प्राणीओमां ज लीन थई जाय छे, अने तेथी, आ विज्ञानघनमां पलेक संज्ञा नथी, आ प्रमाणेनुं वेद वाकय, छे ते बराबर ने?" आ प्रमाणेना वेदवाकयनुं पुनरुच्चारण करी, भगवान गौतमने कहे छे के, "हे गौतम! तुं आ वेदवाकयने अर्थ जाणता नथी. माटे हुं ते तमने समजावुं छुं के, जीवनुं अस्तित्व छे. कारण के आ विद्यमान,पणु" चित्त, चैतन्य, विज्ञान तथा संज्ञा लक्षणे द्वारा जाणी शकाय छे." जे जीवनी हयाती न होय ते, पुण्य-पापने कर्ता कोने गणवे ? तमारा यज्ञ, दान विगेरे कार्य करवावाळा निमित्तभूत कोण छे ? तमारा वेद शास्त्रमां कह्युं छे के "A आत्मा निश्चयथी ज्ञानमय छे" अर्थात आ आत्मा खुद ज्ञानपिंड ज छे. आथी सिद्ध थाय छे के दरेक प्राणीमां जीव नामनुं तत्व मोजुद छे. आ प्रकारे प्रभुनां वचन सांभळी ईद्रभूतिनुं मिथ्यात्व पाणीमां मीठानी माफक एगळी गयुं. सूर्यने प्रकाश थतां जेम अंधकार दूर थई जाय छे तेम तेनुं मिथ्यात्व नाश पाम्युं. जेम चिंतामणीनी उपलब्धि थतां इन्द्रभूतेः आत्मविषयक संशय वारणं तस्य दीक्षा ग्रहण वर्णनम् । ॥suu0106॥ ॥ 366 // श श्री कल्प सूत्र: 02 Page #385 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 367 ॥ (ANATALA तेन सम्यक्त्वं प्राप्तम् । ततः खलु स भगवन्तं वन्दते नमस्यति, वन्दित्वा नमस्थित्वा एवमवादीत् - भदन्त ! वृक्षस्योच्चत्वं मातुं वामनजन इवार्ड मतिमन्दस्त्वां परीक्षितुं समागतः । स्वामिन् ! यस्त्वया मह्यं प्रतिबोधो दत्तः, तेन कृतकृत्यः संसाराद्विरक्तोऽस्मि, अतो मां मत्राज्य दुःखपरम्पराकुलाद् भवसागरात् वारय । ततः खलु श्रमणो भगवान महावीर : 'अयं मे प्रथमो गणधरो भविष्यति' इतिकृत्वा तं पञ्चशतशिष्यसहितं निजहस्तेन मात्राजयत् । तस्मिन् काले तस्मिन् समये गौतमगोत्र इन्द्रभूतिरनगारो श्रमणस्य भगवतो महावीरस्य ज्येष्ठोऽन्तेवासी गारो जातः । ईर्यासमितः भाषासमितः एषणासमितः आदानभाण्डामात्रनिक्षेपणा समितः उच्चारप्रसवण श्लेष्म शिङ्खाणजल्लपरिष्ठापनिकासमितः वाक्समितः कायसमितः, मनोगुप्तः वारगुप्तः कायगुप्तः गुप्तः गुप्तेन्द्रियः गुप्तलिया । तत्पश्चात् इन्द्रभूति ने भगवान् को वन्दना कि, नमस्कार किया । बन्दना - नमस्कार कर के इस प्रकार कहा - भदन्त ! मैं मंदमति आपको परीक्षा करने आया था, मानो जैसे वामन, वृक्षकी ऊंचाई नापने चला हो ! स्वामिन्! आपने मुझे जो बोध बीज दिया है, उससे मै कृतार्थ हुआ और संसार से विरक्त हुआ हू~ / अतः मुझे दीक्षित करके अम दुःखोकी परम्परा से व्याकुल इस संसार सागर से तार दीजिए, तब श्रमण भगवान् महावीरने 'यह मेरा प्रथम गणधर होगा' इस प्रकार कहकर pA~ca सौ शिष्यों सहित इन्द्रभूति को अपने हाथ से दीक्षा दी उस काल और उस समय गौतमगोत्रीय इन्द्रभूतिअनगार श्रमण भगवान् महावीर ज्येष्ठ अन्तेवासी अनगार हुए। ईर्यासमिति, भाषासमिति एषणासमिति, आदानभान्डमात्र निक्षेपणासमिति, उच्चारस्रवण श्लेष्मशिङ्खाजलपरिष्ठापन समिति, मनःसमिति वचनसमिति, कार्यसमिति, मनवचन कायकी गुप्ति से गुप्त गरीबाई दूर थाय छे तेम सत्य ज्ञाननी समजण थतां तेनुं मिथ्याभिमान अलेप थई गयुं. तेणे घेआडी वातचीतमां sa`sva ग्रहण करी लीधुं. त्यारबाद इन्द्रभूतिए भगवानने वंदना-नमस्कार कर्यो, अने खेलवा लाग्या के * हे भदन्त ! हुं मंत्रं बुद्धिवाळा आपनी परीक्षा करवा आव्या हता. जाणे वामन झाडनी उंचाईने मापवां चाल्या होय ! हे स्वामिन्! आपे जे मने बेध आप्या तेना वडे हुं कृतार्थ थया छुं ने संसारथी विरति पाम्या छु, माटे मने दीक्षित करी दुःखनी पर परारूप एवा आ ससारमांथी मने मुक्त करो." आ मारा प्रथम गणधर थशे' एम कही पांचसो शिष्यना परिवार सहित इन्द्रभूति ब्राह्मणने भगवाने दीक्षा आपी. ते समये गौतमगात्री इन्द्रभूति अणुगार श्रमण् भगवान महावीरना ज्येष्ठ शिष्य बन्या. आइंसमिति, भाषा समिति, एषणासमिति, आदान भांडपात्र निक्षेपणा समिति, उच्चारप्रस्रवणले शिड्वाणुजन्नपरिष्ठापनसमिति युक्त बन्या मनशुति, वचनगुप्ति अने श्री कल्प सूत्र : 02 Zhen कल्प मञ्जरी टीका इन्द्रभूतेः आत्म विषयक संशय वारणं तस्य दीक्षा ग्रहण वर्णनम् । ॥suu0106 ॥ // 367 // Page #386 -------------------------------------------------------------------------- ________________ shriiklp||368|| kalpa. मञ्जरी टीका ब्रह्मचारी त्यागी बने लजुः तपस्वी शान्तिक्षमः जितेन्द्रियः शोधिः अनिदानः अल्पौत्सुक्यः (अवडिल्लः) अत्वरितः मुश्रामण्यरतः इदमेव na~granthaM प्रवचनं पुरतः कृत्वा विहरति । स खलु इन्द्रभूति मानगारो गौतमगोत्रः सप्तोत्सेधः समचतुरस्रसंस्थानसंस्थितः बज्रऋषभनाराचसंहननः कनकपुलकनिकषपद्मगौरः उग्रतपाः दिप्ततपा: तप्ततपाः महातपाः उदारः घोरः घोरगुणः घोरतपस्वी घोरब्रह्मचर्यवासी उत्क्षिप्तशरीरः संक्षिप्तविपुलतेजोलेश्य: चतुर्दशपूर्वी चतुर्ज्ञानोपगतः सर्वाक्षरसंनिपाती श्रमणस्य भगवतो महावीरस्यादरसामन्ते ऊर्ध्वजानुरधःशिराः ध्यानकोष्ठोपगतः संयमेन तपसा आत्मानं भावयमानो विहरति ॥muu0106॥ गुप्तेन्द्रिय गुप्तब्रह्मचारी त्यागी, बनकीलज्जावंती वनस्पति के समान पाप से लज्जित होनेवाले, तपस्वी, क्षमा करने में समर्थ, जितेन्द्रिय, चित्तशोधक, निदान रहित, उत्सुकता रहित, अत्वरित (स्थिर), समीचीन संयम में लीन हुए । इसी निर्गन्थ प्रवचन को आगे करके विचरने ल्गे। वह गोतमगोत्रीय इन्द्रभूति नामक अनगार सात हाथ ऊंचे, समचतुरस्र संस्थानवाले तथा वऋषभ नाराचसंहनन से सम्पन्न थे। सुवर्ण के टुकडेकी कसौटीपर घिसी हुई रेखा के समान तथा कमलकी केसरके समान गौर वर्ण थे । उग्रतपस्वी, दीप्त तपस्वी, तप्ततपस्वी, महातपस्वी, उदार, घोर, घोरगुणी, घोरतपस्वी घोरब्रह्मचारी, देहको ममता से रहित, विशालतेजोलेश्याको संक्षिप्त करके रहनेवाले, चौदह पूरों के ज्ञाता चार ज्ञानों से युक्त और समस्त अक्षरों के ज्ञाता थे। श्रमण भगवान महावीर से न अधिक दूर और न अधिक समीप में ऊपर घटने और नीचा सिर किये गये, ध्यान रूपी कोष्ठ में प्राप्त होकर संयम और तपसे आत्मा को भावित करते हुए विचरने ल्गे|muu0106॥ कायगुप्तिना पण धारक बन्या. गुप्तेन्द्रिय, गुप्तब्रह्मचारी, त्यागी, पापभीरू, तपस्वी, क्षमाशील, जीतेन्द्रिय, चित्तशोधक, निदानविहीन, उत्सुकता रहित स्थिर अने संयमी बन्या. आवी आठ प्रवचन माता युक्तबनी निग्रन्थ प्रवचनने शिरोधार्य करी तेओ विचारवा लाग्या. आ गीतमगोत्री इन्द्रभूति अणगार, सात हाथीनी उंचाईवाळा हता. तेमनुं शारीरिक कद समचतुरस्त्र संस्थानवाळुं हतुं. तेमने शारीरिक बांधो वजीरूषभनाराच संहननवाळो हतो. तेमने वणुं कटी उपर सोनुं करवाथी जे लीटे थाय तेवा रंगने घौंवर्णी चकचकित हतुं तेम ज कमलनी अंदर रहेल केसरपुंज जे गोरा-तपखिरिया रंगनुं हतुं. तेओ उग्र तपस्वी, दीप्त तपस्वी, तखतपस्वी अने महातपस्वी बन्या. तेओ उदार घर, महागुणी अने महाब्रह्मचारी थया. देहनी ममता रहित बनी, विशाल तेजलेश्याना धारक थई तेम ज तेने यथायोग्य गुप्त राखी चोद पूर्वना ज्ञाता थया. चार ज्ञानना धणी अने समस्त अक्षरज्ञानमां निपुण बन्या. तेओ भगवाननी समीप रही विनयपूर्वक बेठतां, उठतां ध्यानमां लीन रही संयम, तप अने भावथी आमाने भावित करी विचरवा लाग्या. (sU0106) इन्द्रभूतेः आत्मविषयक संशय वारणं तस्य दीक्षा महण vrnnnm। ॥ 368 // zrI kalpa sUtra: 02 Page #387 -------------------------------------------------------------------------- ________________ Yu Ce श्रीकल्प सूत्रे मञ्जरी टीका ॥ 369 ॥ टीका-"तेणं कालेणं तेणं समएणं" इत्यादि । तस्मिन् काले तस्मिन् समये सपरिवारस्येन्द्रभूतेः प्रभुपार्थे समागमनकालावसरे श्रमणो भगवान् महावीरः, तसगर्वमुपागतम् , इन्द्रभूति "भो गौतमगोत्रोत्पन्न ! हे गौतमगोत्रोत्पन्न ! इन्द्रभूते !" इति एतत्पदेन सम्बोध्य अभिमुखीकृत्य हितया कल्याणकारिण्या मुखया मुखजनिकया, मधुरया-मिष्टया वाण्या अमापत, सः इन्द्रभूतिः भगवतः श्रीमहावीरस्वामिनः, वचनं-गोत्रनामोच्चारणं श्रुत्वा, पुनः= भूयः, अतीव अत्यन्तं चकितचित्तः विस्मितमनाः जातः, 'अहो-आश्चर्यम् अनेन-महावीरेण मम अपरिचितस्य नाम, कथं केन प्रकारेण ज्ञातम् ?' एवम् इत्थं मनसि विचार्य-विचिन्त्य तेन-इन्द्रभूतिना समाहितम्-स्वमनसि स्वयमेव समाधानं कृतम्-अत्र-मम नामगोत्रज्ञाने किमाश्चर्यम् ? को विस्मयः! यत् यस्मादेतोः जगत्पसिद्धस्य त्रिजगद्गुरोः लोकत्रयगुरोः मम नाम कावालो युवा वा स्थविरो वा न जानाति ?, अपि तु आबालं प्रसिद्ध मन्नामगोत्रं सर्वोऽपि जनो जानाति । यदि मम मनसि यः संशयो वर्तते स कथयति, च-पुनः छिनत्ति-दरीकरोति टीका का अर्थ-उस काल में और उस समय में, अर्थात् जब इन्द्रभूति अपने शिष्यपरिवार के साथ, गर्व सहित, भगवान महावीर के समीप pahU~ce तब, भगवान् 'हे गौतम गोत्र में उत्पन्न इन्द्रभूति । इस पद से संबोधित कर के कल्याणकारिणी सुखकारिणी और मधुर वाणी से बोले । भगवान के द्वारा किया गया अपने नाम और गोत्र का उच्चारण सुनकर इन्द्रभूति के मन में अत्यन्त आश्चर्य हुआ। रह सोचने लगे कि महावीरने मुझ अपरिचित का नाम-गोत्र कैसे जाना? ऐसा सोचकर फिर इन्द्रभूतिने अपने मन में समाधान कर लिया कि मेरा नाम-गोत्र जानलेने में आश्चर्य क्या है ? मैं जगत् में विख्यात हू~, और तीनों लोकों का गुरु हूं। कौन वालक, युवक और वृद्ध है जो मेरा नाम न जानता हो? हा, आश्चर्य तो तब गिनूगा जब यह मेरे मन में जो संशय है, उसको कह दें और उसका निवारण भी kara deN। टीकानो अर्थ -ते काळे अने ते समये एटले के ज्यारे इन्द्रभूति पिताना शिष्य परिवारनी साथे गर्व सहित भगवान महावीरनी पासे पहोंच्या त्यारे भगवाने "हे गौतमगेत्री ईन्द्रभूति" ए पदथी संबोधीने कल्याणकारी, सुखकारी अने मधुर वाणीथी बाव्या. भगवान द्वारा करायेल पोताना नाम अने गेत्रनुं उच्चारणुं सांभळीने ईन्द्रभूतिना मनमां घणुं आश्चर्य थयुं. ते विचारवा लाग्या के भगवाने अपरिचित एवा मारूं नाम-शेत्र केवी रीते जायुं? एवुं विचारीने फरी इन्द्रभूतिए पोताना मननुं समाधान कर्युं के नाम--गात्र जाणवामां नवाई शी छे? हुं जगतमां विख्यात छुं अने त्रणे लेकनो गुरु छुं. ए क बाळक, युवक अने वृद्ध छे के जे मारूं नाम नहीं जाणतो होय? हा, नवाई ते त्यारे मानीश त्यारे ते मारा मनमां जे संशप छे तेने कही दे अने तेनुं निवारण पण करी नाखे इन्द्रभूतेः आत्मविषयक संशय निवारण वर्णनम् । muu0106॥ ॥ 369 // श्री कल्प सूत्र: 02 Page #388 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 370 ॥ birala baravana raka Jiang Shang ca, तदा आश्चर्य गण्यते । एवम् इत्थं विचारयन्तं तम् - इन्द्रभूर्ति भगवान् अकथयत् उक्तवान् गौतम ! इन्द्रभूते ! तब मनसि एतादृशः वक्ष्यमाणमकारकः संशयो वर्तते, यत् - जीवोऽस्ति नत्रा ?, यतो वेदेषु - "विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्ति" इति इत्थं कथितम् = उक्तम् अस्ति । अत्र=अस्मिन् विषये कथयामि वेदपदानां = वेदोक्तपदानाम् अर्थ सम्यक् - यथार्थतया न जानासि तव ज्ञातोऽर्थ : - 'विज्ञानमेवघनानन्दादिरूपत्वाद् विज्ञानघनः स एव एतेभ्यः प्रत्यक्षतः परिच्छिद्यमानस्वरूपेभ्यः पृथिव्यादिलक्षणेभ्यो भूतेभ्यः समुत्थाय = उत्पद्य पुनस्तान्येवानुविनश्यति तत्रैवाव्यक्तरूपतया संलीनो भवतीति भावः । न प्रेत्य संज्ञाऽस्ति-मृत्वा पुनर्जन्म प्रेत्येत्युच्यते तत्संज्ञा = परलोकसंज्ञा नास्तीति भावः । एतेन जीवो नास्ति इति त्वं मन्यसे । यथार्थस्त्वयम् - विज्ञानघन एवेतिज्ञानोपयोगदर्शनोपयोगरूपं विज्ञानं ततोऽनन्यत्वाद् आत्मा विज्ञानघनः प्रतिप्रदेश तन् इन्द्रभूति यह सोच ही रहे थे कि भगवान्ने उनसे कहा हे गौतम - इन्द्रभूति । तुम्हारे मन में यह संदेह है कि जीव (आत्मा) का अस्तित्व है या नहीं हैं ? क्यों कि वेदो में 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यति न प्रेत्यसंज्ञास्ति' 'विज्ञानघन आत्मा' भूतों से उत्पन्न होकर उन्हीं में लीन हो जाता 'है, परलोकसंज्ञा नहीं है' ऐसा कहा है। मैं इस विषय में कहता हू~ तुम वेद-पदोका वास्तविक अर्थ नहीं जानते । उक्त वेदवाक्य का तुम्हारा जाना हुआ अर्थ यह है- 'घने आनन्द' आदि स्वरूप होने के कारण विज्ञान ही विज्ञानघन कहलाता है । वह विज्ञानघन ही प्रत्यक्ष से प्रतीत होनेवाले पृथ्वी आदि भूतों से उत्पन्न होकर, भूतों में ही अव्यक्तरूप से लीन हो जाता है । मृत्यु के बाद फिर जन्म लेना प्रेत्य कहलाता है। ऐसी प्रेत्यसंज्ञा अर्थात् परलोकसंज्ञा नहीं है|' इससे तुम मानते हो कि जीव नहीं है। इस वाक्य का वास्तविक अर्थ यह है गौतम इन्द्रभूति आम विचारता ज हता त्यारे भगवाने तेमने कह्यु "हे गौतम ! इन्द्रभूति तमारा मनमां या सढेड छे है 7 (आत्मा)नु अस्तित्व है है नथी ? र वेहोभां मे उस छे - 'विज्ञानघन एवै - तेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यति न प्रेत्यसंज्ञाऽस्ति ' धृति विज्ञानधन आत्मा भूतोथी उत्पन्न यर्धने तेमनामां ज लीन थई जाय छे, परलाकस ंज्ञा नथी. हुं आ विषयमां कहुं छुं के तमे वेद-पदोना वास्तविक अ जाणता नथी. पूर्वोक्त वेदवाकयना तमे समजेल अथ आ छे--घन आनंद आदि स्वरूप हावाने कारणे विज्ञान ज विज्ञानधन कहेवाय छे. ते विज्ञानघन ज प्रत्यक्षथी प्रतीत थनार पृथ्वी आदि भूताथी उत्पन्न थईने भुतामां ज अव्यक्त रूपे लीन थई जाय छे. मृत्यु पछी फरी जन्म लेवा प्रेत्य कहेवाय छे. एवी pretyasa'jJA एटले के परलेकगमनरूप सज्ञा नथी." तेथी तमे माने छे के जीव नथी. ए वाकयना वास्तविक अथ आ छे-ज्ञानापयाग अने श्री कल्प सूत्र : 02 कल्प मञ्जरी टाका इन्द्रभूतेः आत्म विषयक संशय निवारण वर्णनम् । ॥suu0106 ॥ // 370 // Page #389 -------------------------------------------------------------------------- ________________ श्री कल्प. कल्प मञ्जरी ॥ 37 ॥ टीका मनन्तविज्ञानपर्यायसंघातात्मकत्वाद्वा आत्मा विज्ञानघन एव, सोऽयमात्मा एतेभ्यो भूतेभ्यः पृथिव्युदकादिभ्यः समुत्थाय घटविज्ञानपरिणतो हि आत्मा घटाद् भवति तद्विज्ञानक्षयोपशमस्य तत्राऽऽक्षेपात् , अन्यथा निरालम्बनतया तस्यालीकताप्रसक्तिः स्यादिति तेभ्यः पृथिव्युदकादिभ्यो भूतेभ्यः कथंचिदुत्पद्य, पुनः उत्पत्यनन्तरम् तान्येव भूतानि पृथिव्यादीनि अनुविनश्यति तेषु विवक्षितेषु भूतेषु आत्माऽपि तद्विज्ञानघनात्मना उपरमते, अन्यविज्ञानात्मना उत्पद्यते, यद्वा-व्यवहितेषु तेषु सामान्यचैतन्यरूपतयाऽचतिष्ठते. इति न प्रेत्य संज्ञाऽस्ति-प्राकृतिक घटादि विज्ञानसंज्ञाऽवतिष्ठते इति । " एतेन जीवोऽस्तीति मतं सिध्यति । या जीवः चित्तचैतन्यविज्ञानसंज्ञादिलक्षणैः-चित्तम् अन्तःकरणविशेषः, चैतन्यं चेतनत्वं-संज्ञानकर्तृत्वम् , विज्ञानं विशिष्टं, ज्ञान, संज्ञा-चेष्टा इत्याज्ञानोपयोग और दर्शनोपयोगरूप विज्ञान विज्ञानघन कहलाता है। विज्ञान से अभिन्न होने के कारण आत्मा विज्ञानघन है। अथवा आत्मा का एक-एक प्रदेश अनन्त विज्ञान-पर्यायोका समूहरूप है, इसकारण आत्मा विज्ञान घन ही है । यह आत्मा अर्थात् विज्ञानधन भूतों से उत्पन्न होता है, क्योंकि घट के कारण आत्मा घटविज्ञानरूप परिणति से युक्त होता है क्योंकि-घटविज्ञान के क्षयोपशमका अर्थात् घटविज्ञान के आवरण के क्षयोपशम का वही आक्षेप होता है। अन्यथा निर्विवय होने के कारण उसमें मिथ्यापन का प्रसंग हो जायगा । अत एव पृथ्वी आदि भूतों से कथंचित् उत्पन्न होकर, बाद में आत्मा भी, उन भूतों के नष्ट हो जाने पर, उस भूत विज्ञानघनरूप पर्याय से नष्ट हो जाता है । अथवा भूतों के अलग हो जाने पर सामान्य चैतन्य के रूप में स्थिर रहता है, अतः उसकी प्रेत्यसंज्ञा नहीं है, अर्थात् प्राकृतिक घटादि विज्ञानकी संज्ञा उसमें नहीं रहती है। इससे जीव है यही मत सिद्ध होता है । अन्तःकरण को चित्त कहते हैं चेतनके भावको चैतन्य कहते हैं, दर्शने पग रूप विज्ञान विज्ञानधन कहेवाय छे. विज्ञानथी अभिन्न होवाथी आत्मा विज्ञानघन छे अथवा आत्माने एक एक प्रदेश अनन्त विज्ञान-पर्याना समूहरूप छे, ते कारणे आमा विज्ञानघन ज छे. आ आत्मा एटले के विज्ञानघन भूतोथी उत्पन्न थाय छे, कारण के धरने कारणे आत्मा धटविज्ञान रूप परिणितवाळा होय छे. कारण के धटविज्ञानना क्षपशमने एटले के घरविज्ञानना आवरणना क्षोपशमनो त्यां आक्षेप होय छे, नहीं ते निविषय होवाने कारणे तेमां मियापणुने प्रसंग थई जशे. तेथी पृथ्वी आदि भूतेथी कयांक उत्पन्न थईने पछी आत्मा पण ते भूतने नाश थतां ते भूत-विज्ञानघन रूप पर्यायथी नाश पामे छे अथवा भूते अलग थतां सामान्य चितन्यना रूपे स्थिर रहे छे, तेथी तेनी प्रेय संज्ञा नथी एटले प्राकृतिक घटादि विज्ञाननी संज्ञा तेमां रहेती नथी, तेथी जव, छे ए ज मत सिद्ध थाय छे. अंतःकरणने चित्त कहे छे. चेतनना भावने चैतन्य कहे छे एटले के संज्ञानना इन्द्रभूतेः आत्मविषयक संशय निवारण ॥suu0106॥ ॥ 37 // श्री कल्प सूत्र: 02 Page #390 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी टीका ॥ 372 ॥ दिनी यानि लक्षणानि-स्वरूपाणि तैयिते लक्ष्यते, अतश्चित्वादिलक्षणलक्ष्यमाणत्वाज्जीवोऽस्तीति सिध्यति । पुनरपि जीवसाधनोपायमाह-'जई' इत्यादि । यदि जीवो न स्यात्-न भवेत् तदा तर्हि-जीवाऽसत्त्वे पुण्यपापयोः कर्ता का जीवातिरिक्तो भवेत ? अपि तु न कोऽपिभवेत्, नहि पुण्यपापानुकूलव्यापारो जीवं विना सम्भवति तस्मात् पुण्यपापकर्तृत्वान्जीवोऽस्तीति सिध्यति । पुनर्जीवोऽस्तीति मतं पुष्णाति 'तुज्झ' इत्यादितवाभिमतस्य यज्ञदानादिकार्यकरणस्य निमित्तं जीवं विना को भवेत् ? अपि तु जीव एव तत्करणनिमित्तं भवितुमर्हति, व्यापारस्य जीवाधीनत्वात् तस्माज्जीवोऽस्तीतिसिति । इत्थं जीवास्तित्वं साधयित्वा सम्पति वेदप्रमाणेन तत्साधयितुमाह-'तव सत्थे वि' इत्यादि-तव शास्त्रेऽपि उक्तमस्ति-"सबै अयमात्मा ज्ञानमयः" सा=चित्तादिअर्थात् संज्ञान का जो कर्त्ता हो वह चैतन्य है। विशिष्ट ज्ञान विज्ञान कहलाता है। चेष्टा संज्ञा कहलाती है। इन चित्त, चैतन्य, विज्ञान और संज्ञा आदि लक्षणों से जीव का ज्ञान होता है, इससे जीवकी सिद्धि होती है। जीवकी सिद्धिका दूसरा उपाय बतलाते है-अगरजीव न हो तो पुण्य और पाप का कर्ता जीव के अतिरिक्त दूसरा कौन होगा ? अर्थात कोई भी नहीं हो सकता । जीव के बिना पुण्य-पाप को उत्पन्न करनेवाला व्यापार संभव नहीं है। इसलिये पुण्य-पापका कर्त्ता होने से जीवका अस्तित्व सिद्ध होता है । जीव है, इस मत को फिर पुष्ट करते है-तुम्हारे माने हुए यज्ञदान आदि कार्यों के करने का निमित्त, जीव के अभाव में, कौन होगा ? जीव ही उन कार्यों के करनेका निमित्त हो सकता हैं, क्यों कि व्यापार जीव के अधीन है। इससे भी जीव है, यह सिद्ध होता है। इस प्रकार जीवका अस्तित्व सिद्ध करके अब वेद के प्रमाण से उसे सिद्ध करने के लिए कहते हैं-तुम्हारे शास्त्रमें भी कहा है-"सवै अयमात्मा ज्ञानमयः" जे कतां होय ते चैतन्य छे. विशिष्ट ज्ञान विज्ञान कहेवाय छे, चेष्टा संज्ञा कहेवाय छे. ए चित्त, चैतन्य, विज्ञान अने संज्ञा आदि लक्षणेथी जीवनुं ज्ञान थाय छे तेथी जीवनी सिद्धि थाय छे. जीवनी सिद्धि (साबिती)ने बीजो उपाय बतावे छे-जे जीव न होय ते पुन्य अने पापने कर्ता जीव सिवाय बीजुं कशुं हशे? एटले के कोई पण होई न शके. जीव विना पुन्य पापने उत्पन्न करनार व्यापार संभवित नथी. तेथी पुन्य-पापने कर्ता होवाथी जीवनुं अस्तित्व सिद्ध थाय छे. जीव छे, आ मतने फरी पुष्ट करे छे-तमे मानेल यज्ञ दान आदि कार्यो करवानुं निमित्त जीवना अभावमां कह्युं हशे ? जीव ज ते कार्यो करवानुं निमित्त होई शके छे, कारण के जापार जीवने आधीन छे तेथी पण जीव छे ए सिद्ध थाय छे. आ रीते जीवनुं अस्तित्व सिद्ध श हना अभाशयीतनसिद्ध 42वान भाटेछ-तभाशालीमा 5 -"सवै अयमात्मा ज्ञानमयः" इन्द्रभूतेः आत्मविषयक संशय निवारण वर्णनम् । muu0106॥ ॥ 372 / / श्री कल्प सूत्र: 02 Page #391 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥373 ॥ लक्षणलक्ष्यमाणोऽयम् = एवं आत्मा जीवः, ज्ञानमयः = ज्ञानघनरूपः इति, अतः जीवोऽस्तीति मतं सिद्धम् । - इत्यादि प्रभुवचनं श्रुत्वा तस्य इन्द्रभूतेः मिथ्यात्वं जले लवणमिव सूर्योदये तिमिरमिव, चिन्तामणौ दारिद्रय-मिय गलितं नष्टम् । तेन सम्यक्त्वं प्राप्तम् । ततः खलु सः = इन्द्रभूतिः भगवन्तः = श्रीमहावीरप्रभुं वदन्ते नमस्यति, दत्वा नमस्त्विआ, एवं वक्ष्यमाणं वचनम् अत्रादीत् - हे भदन्त ! वृक्षस्य उच्चत्वम् मातुं = परिच्छेत्तुं वामनजन इव अहम् मतिमन्दः = अल्पबुद्धिः स्वां = सर्वज्ञं श्री वीरस्वामिनं परीक्षितुं समागतः । हे स्वामिन् ! यस्त्वया मां प्रतिबोधो दत्तः, तेन=प्रतिबोधेन अहं संसाराद् विरक्तो जातोऽस्मि । अतः = सांसारिकविषयतो विरक्तत्वात् मां प्रवाज्य = दीक्षित्वा दुःखपरम्पराऽऽकुलात्=अनेक दुःखयुक्तात् भवसागरात् = संसारसमुद्रात् तारय । ततः खलु श्रमणो भगवान् महावीर : "अयम् = इन्द्रभूतिः मे = मम प्रथम = आद्यः, गणधरो भविष्यति इति कृत्वा तम् = इन्द्रभूर्ति पञ्चशतशिष्यसहितं निजहस्तेन - प्रात्राजयत् दीक्षितवान् । चित्त आदि लक्षणों से प्रतीत होनेवाला यह आत्मा ज्ञानघनरूप है। इत्यादि प्रभु के वचनोंको सुनकर इन्द्रभतिका मिथ्यात्व उसी प्रकार है, सूर्यका उदय होने पर अंधकार नष्ट हो जाता है और चिन्तामणि की प्राप्ति हो जाने पर दरिद्रता का नाश हो जाता है । इसी तरह इन्द्रभूति को सम्यक्त्वकी प्राप्ती हो गई । अतः जीव है, गल गया, जैसे यह मत सिद्ध हुआ । जल में लवण गल जाता तत्पश्चात इन्द्रभूति ने भगवान् महावीर को वन्दन और नमस्कार किया । नन्दन - नमस्कार करके इस प्रकार कहा - भ्ग्व्न्। जैसे वामन - छोटि कायवाला वृक्ष की U~cAI को मापने के लिए चले, उसी प्रकार में मति हीन आप सर्वज्ञकी परीक्षा करनेवाला था ! हे भगवान् ! आपने मुझे जो बोध दिया है, उस से मैं कृतकृत्य हो ग्या। मैं संसार से विरक्त हो गया हूं। विरक्त होने के कारण मुझे दीक्षा प्रदान करके चित्त आदिलक्षणाथी प्रतीत थनार आ आत्मा ज्ञानधन रूप छे तेथी जीव छे ए मत सिद्ध थया. इत्यादि प्रभुनां वचना सांभळीने इन्द्रभूतिनुं मिथ्यात्व एज प्रमाणे एगळी गयुं के जेम पाणीमां mIThuM. एगळी जाय छे, सूर्यना उदय थतां अंधकार नाश पामे छे अने चिन्तामणी मळतां जेम दरिद्रता नाश पामे छे. इन्द्रभूतिने सम्यफत्त्वनी प्राप्ति थई त्यारखाद इन्द्रभूतिए भगवान महावीरने वंदना अने नमस्कार कर्यो. वंदन-नमस्कार करीने प्रमाणे कह्युं --भगवन् ! जेम वामन वृक्षनी उंचाई मापवाने माटे जाय तेम हुं मतिहीन आप saCjJanI परीक्षा करवा आव्या हता. हुं प्रभा ! आपे मने जे बेध आप्या छे तेथी हुं कृतकृत्य थयो छुं. हुं संसारथी विरक्त थई गयो छुं. विरक्त थवाने कारणे मने दीक्षा आपीने दुःखाथी भरेल आ संसार रूपी सागरमांथी तारो. त्यारे भगवान महावीरे "A इन्द्रभूति मारो पहेला गणुधर थशे" एम कहीने पांचसे। शिष्या साथे इन्द्रभूतिने पेआताने हाथे दीक्षा आपी. श्री कल्प सूत्र : 02 19 कल्प मञ्जरी टीका इन्द्रभूतेः दीक्षाग्रहण वर्णनम् । ॥suu0106॥ 1139311 Page #392 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 374॥ तस्मिन् काले तस्मिन् समये गौतमगोत्र इन्द्रभूतिरनगारः श्रमणस्य भगवतो महावीरस्य ज्येष्ठः सर्वतः प्रयमः अन्तेवासी-शिष्यो जात्ः। स कीदृशः इत्याह- 'इरियासमिए' इत्यादि । ईर्ष्यासमितः = ईर्यासमित्यायुक्तः, भाषासमितः, एषणासमितः आदानभाण्डामत्रनिक्षेपणासमितः उच्चारप्रस्रवण श्लेष्मशिङ्खाण जल्लपरिष्ठापनिका समितः, मनः समितः, वाक्समितः, कायसमितः, मनोगुप्तः, वाम्गुप्तः, कायगुप्तः, गुप्तः, गुप्तेन्द्रियः, गुप्तब्रह्मचारी" एतेषामीर्यां समितादि गुप्तब्रह्मचारिपर्यन्तानां पदानां व्याख्याऽस्य चतुस्सप्तत्यधिकैकशततम-174 सूत्र त्तीकातोऽव्सेया। तथा-त्यागी= त्यागशीलः, बने लज्जुः=वनस्थलज्जालुवनस्पतिविशेषवत् सावद्यव्यापाराल्लज्जाशीलः । तपस्वी - पष्ठाष्टमादितपश्चर्या दुःखों से भरे हुए इस संसार रूपी सागर से मुझे तार दीजिए । तब श्रमण भगवान् महावीर ने 'यह इन्द्रभूति मेरा प्रथम गणधर होगा' इस प्रकार ज्ञान से देखकर pA~ca सो शिष्यों सहितैन्द्रभूति को अपने हाथ से दीक्षा प्रदान की । उस काल और उस समय में गौतम गोत्रीय इन्द्रभूति अनगार श्रमण भगवान् महावीर के ज्येष्ठसब से प्रथम - शिष्य हुए । वह कैसे थे, सो कहते है-वह ईयसमित थे अर्थात् ईर्यासमिति से युक्त थे । इसी प्रकार भाषासमिति, एवणासमिति, आदानभाण्डमात्र निक्षेपणास मिति थे, उच्चार - प्रस्रवण श्लेष्मशिङ्घाणजल्ल परिष्ठापनिका समिति थे, मनःसमिति थे, वचनसमिति थे, मनोगुप्त अर्थात् मनोगुप्ति से युक्त थे, इसी प्रकार वचनगुप्त थे, कायगुप्त the, gupta the, guptendriya the, गुप्तब्रह्मचारी थे। इर्यासमिति से लेकर गुप्तब्रह्मचारी तक के पदों का अर्थ 174 वें सूत्र की टीका के हिन्दी भाषानुवाद से जान लेना चाहीए। वह त्यागी - त्यागशील थे । वनमें जो लाजवंती नामन वनस्पति होती है, उसके समान पापमय व्यापारों से लज्जाशील - संकोच ते काळे अने ते समये गौतमगात्रीय इन्द्रभूति अणुगार श्रमण भगवान महावीरना जयेष्ठ--सौथी पहेला शिष्य थया. तेओ केवा हता ते कहे छे--ते इर्योसमिति हता एटले के ईर्थासमितिथी युक्त हता, एज प्रमाणे भाषासमिति, एषणा समिति, आदान भीडमात्रनिक्षेपणा समिति हता. उच्चार प्रश्नवणु श्लेष्मशिलाणु जल्ल परिष्ठापनिका समिति हता, मनःसमिति हता, वचन समिति हता, काय समिति हता, मनेगुप्त एटले मनेआगुप्तिथी युक्त हता, एज प्रमाणे वचन गुप्त हता, कायगुप्त हता, गुप्त हता, गुप्तेन्द्रिय हता, गुप्त ब्रह्मचारी हता. ईयां समितथी मांडीने गुप्तप्राचारी सुधीना पदोना अथ 174मां सूत्रनी टीकाना गुजराती भाषानुवादथी समजी लेवा जोइए. ते त्यागीत्यागशील हता, वनमां जे लाजवंती नामनी वनस्पति थाय छे तेनी जेम पापमय व्यापाराथी लज्जाशील श्री कल्प सूत्र : 02 श्रीकल्पमञ्जरी टीका इन्द्रभूतेः दीक्षाग्रहण वर्णनम् । ॥suu0106 ॥ // 374 // Page #393 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 375 ॥ मञ्जरी टीका सम्पन्नः, क्षान्तिक्षमा क्षमागुणेन परापकारसहनवान , जितेन्द्रियः वशीकृतेन्द्रियगणः, शोधि: अन्तःकरणशोधकः, अनिदानः निदानवर्जितः, अल्पौत्सुक्यः-औत्सुक्यवर्जितः, अत्वरित: वेगवर्जितः-स्थिर इत्यर्थः, सुश्रामण्यरत समीचीनसाध्वाचारपरायणः, इदमेव नग्रन्थ-निग्रन्थसम्बन्धि प्रवचनं पुरतः अग्रे कृत्वा विह्र्ति। सः-गृहीतदीक्षः खलु इन्द्रभूतिरनगारः गौतमगोत्रः सप्तोत्सेधः-सप्तहस्तपरिमितोच्छितदेहः, समचतुरस्रसंस्थानसंस्थितः-समा:-तुल्याः-अन्यूनाधिकाः चतस्रोऽसयो-हस्तपादोपर्यधोरूपाश्चत्वारोऽपि विभागाः यस्य तत् समचतुरस्रनुल्यारोहपरिणाहं, तच्च संस्थानम्-आकारविशेषः इति समचतुरस्रसंस्थानं, तेन संस्थिता युक्तः, तथा वनऋषभनाराचसंहनना-वज्र-कीलिकाकारमस्थि, ऋषभः-तदुपरि-परिवेष्टनपट्टाकृतिकोऽस्थिविशेषः, नाराचम्= उभयतो मर्कटबन्धः, तथा च द्वयोरस्थ्नोरुभयतो मर्कटबन्धनेन बद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना परिवेष्टितयो. शील थे। बेला तेला आदि भी तपश्चर्या से युक्त थे। क्षमाशील होने के कारण दूसरोंके द्वारा कृत अपकारों ko saha lete the| इन्द्रियोंको वश में कर चुके थे। अन्तःकरण के शोधक थे। निदान (नियाणा) अर्थात् आगामी काल संबंधी विषयोंकी तृष्णा से रहित थे । उत्कंठा से रहित थे। स्थिर थे । और समीचीन साधु-आचार में तत्पर थे। इसी nirgrantha pravacana ko Age karake vicarate the| vaha इन्द्रभूति अनगार गौतम गोत्रीय सात हाथ के u~ce शरीर वाले थे। समचतुस्र संस्थानवाले थे। हाथ, पैर, ऊपर और नीचे के चारो भाग जिसके समान हो उसको समचतुरस्र कहते हैं। ऐसे आकार विशेषको समचतुरस्रसंस्थान कहते है। उनका वज-ऋषभ-नाराच संहनन था। कीली के आकारकी हड्डी वज्र कहलाती है। उसके ऊपर वेष्टन-पट्ट की आकृति की हड्डी को ऋषभ कहते है। दोनों ओर के हड्डी से मर्कट बंधको नाराच कहते हैं। अतः दोनों तरफसे मर्कटबंध से बंधी हुइ और पट्टकी आकृतिकी तीसरी संकोचशील हता. छठ, अठम आदिनी तपस्याथी युक्त हता क्षमाशील होवाने लीधे बीजा द्वारा करायेल a5कारने सहन करी लेता हता. इन्द्रियेने वश करी चूक्या हता. अंतःकरणना शेधक हता. निदान (नियाणु, एटले के भविष्य काळ संबंधी विषयनी तृषाथी रहित हता, उत्कंठाथी रहित हता. स्थिर हता. अने समीचीन साधु-आचारमां तत्पर हता एज निन्य प्रवचनने आगळ करीने विचारता हता. ते गौतम गोत्रीय इन्द्रभूति अणगार सात हाथ उंचा शरीरवाळा हता समचतुरस संस्थानवाळा हता. हाथ, पग, उपर अने निचेना चार भाग जेने समान होय तेने समचतुरस कहे छे. एवा आकार विशेषने समचतु2स संस्थान कहे छे. तेमने वजमनाव संदनन हतुं. खीलीना आकारना हाडकाने वजा कहे छे. तेना उपर वेस्टनपट्टनी आकृतिना हाडकाने ऋषभ कहे छे. बन्ने तरफना मकट बंधने नाराज कहे छे. तेथी बन्ने तरफथी इन्द्रभूते दीक्षाग्रहण वर्णनम् । muu0106॥ ॥ 375 // श्री कल्प सूत्र: 02 Page #394 -------------------------------------------------------------------------- ________________ श्री कल्पसूत्रे ॥ 376 ॥ ळेइ 1 रुपरि तदस्थित्रयं पुनरपि दृढीकर्तुं तत्र निखातं कीलिकाकारं वज्रनामकमस्थि यत्र भवति तद् वज्रऋषभनाराचम्, तत् सहननं--संहन्यन्ते=दृढीक्रियन्ते शरीरपुद्गला येन तत् संहननम् - अस्थिनिचयो यस्य स वज्रऋषभनाराचसंहननः । तथा - कनकपुलकनिकषपद्मगौरः कनकस्य = सुवर्णस्य पुलकः = खण्डम् तस्य निकष: शाणनिघृष्ट रेखा, 'पद्म' - शब्देन पद्मकिञ्जल्कं गृह्यते, तेन पद्म पद्मकिञ्जल्कं च तद्वद् गौर:- शाणनिघृष्टसुवर्णरेखा कमलकिञ्जल्कनद्गौरवर्ण इत्यर्थः, यद्वा-कनकस्य सुवर्णस्य पुलकः = सारो वर्णातिशयः, तत्प्रधानो यो निकषः-शाणनिघृष्टसुवर्णरेखा, तस्य यत् पक्ष्म = बहुलत्वं तद्वद् गौरः =साण निघृष्टानेक सुवर्णरेखावच्चाकचिक्ययुक्तगौरशरीरः, उग्रतपाः- उग्रम् उत्कृष्टं प्रवृद्धपरिणामत्वात्पारणादौ विचित्राभिग्रहत्वाच्च अमघृष्यमनशनादि द्वादशविधं तपो यस्य स तथा - तीव्रतपश्चर्यावान्, वेष्टित की हुई दोनों हड्डीयोंके ऊपर, उन तीनोंको फिर भी अधिक दृढकरने के लिए जहा~ कीली के आकार की वज्र नामक अस्थि लगी हुई हो, वह वज्रऋषभ नाराच कहलाता हैं । जिसके द्वारा शरीर के पुद्गल दृढ किये जाए~, उस अस्थि निचय- हड्डियोंके रचना विशेषको संहनन कहते । ऐसा वज्रऋषभनाराच संहनन इन्द्रभूति अनगारको प्राप्त था । उनका शरीर एसा गौर-वर्णथा जैसे स्वर्णके खंड को कसौटी पर - घिसने से सुनहरी और चमकती हुई रेखा होती है, अथवा जैसे कमल का किंजलक होता है। अभिप्राय यह कि उनका शरीर कसौटी पर घिसे स्वर्ण की रेखा और कमल के केसर के समान चमकीला एवं गौर वर्ण का था । अथवा कसौटी पर घिसे स्वर्ण की अनेक रेखाओं के समान गोरे शरीरवाले थे । bar3हते हुए परिणामों के कारण तथा पारणादि में विचित्र प्रकार के अभिग्रह करने के कारण उनका अनशन आदि बारह प्रकार का तप उत्कृष्ट था, अतः वे उग्रतपस्वी थे । bar3ही हुई तपस्यावान् होने से दीप्ततपस्वी थे। अधिक तपस्या मट बंधथी बांधेली अने पट्टनी माकृतिना त्रीजा' हाडाथी वींटायेल अने हाडकांओ उपर, ए त्रणेने फरीथी दृढ करवाने माटे ज्यां खीलीना आकारनु वजा नामनुं अस्थि लागेलु होय ते वषभ-नाराच कहेवाय छे. जेना द्वारा शरीरना पुल दृढ कराय, ते अस्ति निश्चय-हाडकांनी रचना विशेषने सहनन कहे छे. एवु वजऋषभ नाराच सहनन इन्द्रभूति अणुगारने प्राप्त थयेल हतु. तेमनु शरीर एवुं गौर-वणुं हतुं के जेम सानाना टुकडाने कसेटी पर घसवाथी सानेरी अने चळकती रेखा थाय छे, अथवा जेवा कमळना पराग होय छे. तापय ए के तेमनुं शरीर कसेटी पर घसेला सुवर्णनी रेखा अने कमळनां केसरा जेवुं चळकतुं अने गौर वणुनु हतु. अथवा कसोटी पर घसेला सुवर्णनी अनेक रेखाओनां जेवा गारा शरीरवाळा हता. वधता जता परिणामेआने कारणे तथा पारणादिमां विचित्र प्रकारना अभिग्रह करवाने कारणे तेमनु अनशन आदि आर प्रकारनुं तप उत्कृष्ट हतुं, तेथी तए उग्र तपस्वी हता वधारे तपस्यावाळा हावाथी दीप्त तपस्वी हता. मेटा श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका इन्द्रभूतेः दीक्षाग्रहण वर्णनम् । ॥suu0106॥ ॥ 376 // Page #395 -------------------------------------------------------------------------- ________________ श्रीकल्प मृत्रे ॥ 377॥ दीप्ततपाः समिद्धतपश्चर्यावान् , महातपाः बृहत्तपश्चर्यावान् , उदारः सकलजीवैः सहमैत्रीभावात् , घोरः परीषहोपसर्गकषायशत्रुपणाशविधौ भयानकः, घोरगुणः-घोरा-कातरैर्दुश्चराः गुणाः मूलगुणा यस्य स तथा, घोरतपस्वी दुश्चरतपोधारी, घोरब्रह्मचर्यचासीकातरदुश्वरब्रह्मचर्यवासी कठिनब्रह्मचर्यधारणधीरः, उक्षिप्तशरीर:=त्यक्तदेहा कल्पभिमानः, शरीरसंस्कारवर्जितो वा संक्षिप्तविपुलतेजोलेश्या शरीरान्तलीनतेजोलेश्यावान्-विशिष्टतपोजनितलब्धि मञ्जरी विशेषसमुत्पन्नतेजोज्वालावान् , चतुर्दशपूर्वी चतुर्दशानां पूर्वाणां धारकः, चतुर्ज्ञानोपगतामति-श्रुत्यवधि-मनःपर्याय- टीका ज्ञानसम्पन्नः, सर्वाक्षरसंनिपाती-सकलवर्णावगाहिबुद्धिः सर्वाक्षरमवेशिकारिबुद्धिः, श्रमणस्य भगवतो महावीरस्य अदरसामन्ते-नातिदूरे नातिसमीपे-उचितस्थाने ऊर्ध्वजानुः उपरिकृतजानुः, अधः शिराः=नम्रीकृतमस्तकः, ध्यानकोष्ठोपगतः-ध्यायते-चिन्स्यतेऽनेनेति ध्यानम्-एकस्मिन् वस्तुनि तदेकाग्रतया चित्तस्यावस्थापनम् ध्यानं कोष्ठ करने के कारण महातपस्वी थे। प्राणीमात्र के प्रति मैत्रीभाव रखने के कारण उदार थे। परीषह, उपसर्ग एवं कषाय रूपी शत्रुओं को नष्ट करने में भयानक होने से घोर थे। वह घोर (कायरोद्वारा दुष्कर) मूल गुणों से युक्त होने से धोर गुणवान् थे। दुश्चर तपश्चरण के धारक थे। कायरजनों द्वारा आचरण न किये जा इन्द्रभूतेः सकने योग्य ब्रह्मचर्य का पालन करते थे। उन्होंने देहाध्यास का त्याग कर दिया था, अथवा वे शरीर के दीक्षाग्रहणं संस्कार (श्रृंगार) से रहित थे। विशिष्ट तपस्या से प्राप्त हुई विशाल तेजोलेश्या नामकलब्धि उन्होंने शरीर में ही संयमाराधन लीन (छीपा) कर रक्खी थी। चौदह पूर्वी के धारक थे। मति-श्रुत-अवधि-मनः पर्यवज्ञान से युक्त थे। उनकी बुद्धि वर्णनं c। समस्त अक्षरों में प्रवेश करनेवाली थी। वह भगवान् से न अधिक दूर रहते और न अत्यन्त समीप ही रहते थे। ॥suu0106॥ उचित स्थान पर रहते थे। वहा~ घुटने ऊपर कर के तथा मस्तक नमाकर ध्यान रूपी कोष्ठ को प्राप्त थे। मेटी तपस्या करवाने कारणे महातपस्वी हता प्राणी मात्र तरफ मित्रभाव राखता होवाथी उदार हता परिषह, उपसर्ग अने कषाय रूपी शत्रुओने नाश करवामां भयानक होवाथी घर हता. ते घोर (कायर द्वारा दुष्कर) मूळ गुणावाळा काने होवाथी घोर गुणवान हता. दुश्चर तपश्चरणना धारक हता. कायर माणसेद्वारा आचरी न शकाय एवा ब्रह्मचर्यनुं पालन करता हता. तेमणे देहाध्यासनो त्याग कर्यो हते, अथवा तेओ शरीरना संस्कार (मृगार )थी रहित हता. विशिष्ट तपस्या वडे प्राप्त थयेल विशाळ तेजलेश्या नामनी लब्धि तेमणे शरीरमां ज लीन करी दीधी हती. चौद ॥ 377॥ पून धारक हता. मति, श्रत, अवधि अने मनः पर्यावज्ञानथी युकत हता. तेमनी बुद्धि समस्त अक्षरेमां प्रवेश करनारी हती. ते भगवानथी वधारे दूर पणुं न रहेता अने अत्यंत नजीक पण न रहेता-उचित स्थान पर रहेता हता. त्यां घूंढणो उपर करीने तथा मस्तक नमावीने ध्यान रूपी के प्राप्त हता. कोई पण एक वस्तुमां एकाग्रता- मकाई & श्री कल्प सूत्र: 02 Page #396 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 378॥ इव ध्यानकोष्ठः, तमुपगतः, यथा कोष्ठगतं धान्यं विकीर्णे न भवति तथैव ध्यानतः इन्द्रियान्तः करणवृत्तयो बहिन यान्तीति भावः, नियन्त्रितचित्तवृत्तिमानित्यर्थः । संयमेन = सप्तदशविधेन तपसा = द्वादशविधेन आत्मानं भावयमानः = वासयन् विहरति ॥ 0106 ॥ मूलम् - तरणं अग्निभूई माहणो सव्वविजापारगो इंदभूइव्व चिंतेइ सच्चे सो महं इंदजालिओ दोस । अणेण मम भाया इंदभूइ वंचिओ । अहुणा श्रहं गच्छामि असन्वण्णुं अप्पाणं सव्वण्णुं मण्णमाणं तं धुतं पराजिणिय मायाए वंचियं मज्झभायरं पडिणियमिति वियारिय पंचसयसिस्सेहिं परिवुडो सगन्धं पहुसमी वे पत्तो । तं भगवं नामसंसयनिद्देसपुत्रं संबोहिय एवं वयासी - भो अग्गिभूई । तुज्झमणंसि कम्मविसए संसओ वट्ट - जं कम्मं अस्थि वा नत्थि ? "पुरुष एवेद 'ऊ' सर्वं यद्भूतं यच्च भाव्यं" इच्चाइ वेयवयणाओ सव्वं अप्पाचेव न कम्मं । जईकम्मं भवे ताहे पञ्चकखाइप्यमाणेणं तं लब्भंसिया, तं नत्थि ? जैकम्मं मन्निजइ ताहे तेण मुत्तेण कम्णा सह अस्सजीवस्स कहं संबंधो हवेज्जा ? अमुत्तस्स जीवस्स मुत्ताओ कम्मा उवघायाणुग्गहा कह हौ सकिज्जा ? जहा आगासो खग्गाइणा न छिज्जर, चंदणेण नोबलिविज्जइति, तं मिच्छा, ऐसयणाणिणो कम्मं पच्चक्रवत्तणेण पाति, छउमत्थाउ जीवाणं वेचित पासिय तं अणुमाणेण जाणंति । कम्मस्स विचित्तयाए वेव पाणीणं सुदुहाइभावा संपजंते, जओ कोई जीवो राया हवै, कोई आसो गओ वा तस्स वाहणो हव afa पाई, कोई छत्तधारगो हवै । एवं कोवि खुयखामो भिक्खागो होइ, जो अहोरत्तं अडमाणो वि भिक्ख न लहै । जमगसम ववहरमाणाणां पोयवणियाणं मज्झे एगो तरह, एगो समुदंमि बुडै । एयारिसाणं कज्जाणं किसी भी एक वस्तु में एकाग्रतापूर्वक चित्त का स्थिर होना ध्यान कहलाता है। वे उसी ध्यान रूपी कोष्ठ (कोठी) में स्थित थे । अर्थात् जैसे कोठी में रहा हुआ धान इधर-उधर बिखरता नहीं है, उसी प्रकार ध्यान करने से इन्द्रियों की तथा मन की वृत्ति बाहर नहीं जाती है। आशय यह है कि इन्द्रभूति अनगार ने अपने चित्त की वृत्ति को नियंत्रित कर लिया था। वे सत्तरह प्रकार के संयम और द्वादश प्रकार के तप से आत्मा को भावित करते हुए विचरने लगे ॥ 0106 ॥ पूर्णांक चित्तनुं स्थिर होवुं तेने ध्यान कहे छे, ते एज ध्यान रूपी काष्ठ (काठी)मां रहेल हता. एटले के जेम काठीमां रहेल अनाज आम तेम वेरातुं नथी, एज प्रमाणे ध्यान धरवाथी इन्द्रियानी तथा मननी वृत्ति बहार जती नथी. आशय एछे के इन्द्रभूति अणुमारे पातानी चित्तनी वृत्तिने निय ंत्रित करी लीधी हती. ते सत्तर प्रकारना सयम अने बार प्रकारना तप वडे आत्माने वासित करता विचरवा लाग्या. (sU0106) श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका अग्निभूतेः कर्मविषयक संशयनिवारणं तस्य दीक्षाग्रहणं c। ॥su0 106 ॥ // 378 // Page #397 -------------------------------------------------------------------------- ________________ श्री कल्पसूत्रे ॥ 379 ॥ Qiang Tong Dao Zheng कारणं कम्मंचेव, नो णं कारणे णं विणा किंपि कज्जं संपज्जए । अह य जहा मुत्तस्स घडस्स अमुत्तेण आगासेण सह संबंधी तहा कम्मणो जीवेण सह । जहा य मुतेहि नाणाविहेहि मज्जेहि, ओसहेहि य अमुत्तस्स जीवस्स वाओ होय हवंतो लोए दीसर, तहेव अमुत्तस्स जीवस्स मुत्तेण कम्मुणा उवघाओ अणुग्गहो य मुणेयो । अह य वेयपरसु वि न कत्थइ कम्मुणो निसेहो, तेण कम्मं अस्थि त्ति सिद्धं । एवं पहुवयणेण संसयम्मि छिन्नम्म समाणे तुट्टो अग्गिभूई वि पंचसयसिस्स सहि पत्र ॥0107 ॥ छाया - ततः खलु अग्निभूतिर्ब्राह्मणः सर्वविद्यापारगः इन्द्रभूतिरिव चिन्तयति=सत्यं स महान् ऐन्द्रजालिको दृश्यते । अनेन मम भ्राता इन्द्रभूतिर्वश्चितः । अधुनाऽहं गच्छामि, असर्वज्ञमात्मानं सर्वज्ञं मन्यमानं तं धूर्त पराजित्य मायया वञ्चितं मम भ्रातरं प्रतिनिवर्त्तयामीति विचार्य पञ्चशतशिष्यैः परिवृतः सगर्व प्रभुसमीपे प्राप्तः । तं भगवान् नामसंशयनिर्देशपूर्व संबोध्यैवमवादीत् - भो अग्निभूते ! तब मनसि कर्मविषये संशयो वर्त्तते, यत् - कर्मास्ति वा नास्ति ? पुरुष एवेद 'ऊ' सर्वे यद्भूतं यच्च भाव्यं" इत्यादि वेदवचनात् सर्वमात्मैव न मूल का अर्थ - 'तर णं' इत्यादि । तत्पश्चात् समस्त विद्याओं में पारंगत अग्निभूति ब्राह्मणने इन्द्रभूति के समान विचार किया - सचमुच, वह तो bar3A भारी इन्द्रजालिया~ दीखता है ! उसने मेरे भाई इन्द्रभूति को भी अपनी जाल में फसा लिया ! अब मैं जाता हू~ और असर्वज्ञ किन्तु अपने आपको सर्वज्ञ माननेवाले उस धूर्त को पराजित करके छल करके-छले हुए अपने भाई को वापिस लाता हूं। इस प्रकार विचार कर वह अपने पांचसौ शिष्यों के साथ, गर्व सहित प्रभु के समीप pahu~cA । भगवान् ने उनके नाम और संशय का उल्लेख करके संबोधन करते हुए कहा - हे अग्निभूते । तुम्हारे मन में कर्म के विषय में संशय है कि कर्म है या नहीं है ? ' पुरुष एवेद 'ऊ' सर्व यद्भूतं यच्च भाव्यम्' इति । अर्थात् 'यह सब पुरुष ही है भूलना अर्थ - ' तर णं' इत्यादि समस्त विद्याओमां पारंगत सेवा अग्निभूति ब्राह्मणे, इन्द्रभूतिना नेपाल विचार कर्यां. के, खरे खर ! आ पुरुष इन्द्रजालीयेआज देखाय छे ! तेणे तेआ, मारा भाई इन्द्रभूति जेवाने पण, पेआताना फ्रांसलामां जोडी दीधा. हवे हुं त्यां जाउं ! अने पेताने सर्वज्ञ मानता एवा ठगने पराजीत करी, मारा ज्येष्ठ भाइने मुक्त करी, साथे लेते आवुं! आ प्रकारे निर्णय करी पेआताना पांचसेआ शिष्याना परिवार साथे गव सहित प्रभु समीपे पहाच्या. भगवाने तेनु नाम अने संशयना उल्लेख-करी, तेने साध्या, ते कहेवा लाग्या के,-हे अग्निभूति! तारा मनमां कर्मांसंबंधी संशय छे के नहि? कम हशे के केम तेवी शंका तुं सेवी रह्यो छे के नहि ? श्री कल्प सूत्र : 02 Prime For yer on kalpa मञ्जरी टीका अग्निभूतेः कर्मविषयक संशय निवारणम् । ॥suu0 107 ॥ // 379 // Page #398 -------------------------------------------------------------------------- ________________ न श्रीकल्प सूत्रे ॥ 380॥ कल्पमञ्जरी टीका कर्म । यदि कर्म भवेत् प्रत्यक्षादिममाणेन तद् लब्धं स्यात् , तन्नास्ति । यदि कर्म मन्यते, तदा तेन मूर्तेन कर्मणा सह अमृतस्य जीवस्य कथं सम्बन्धो भवेत् ? अमूर्तस्य जीवस्य मूर्त्तात् कर्मणः उपघातानुग्रहो कथं भवितुं शक्नुयाताम् ? यथा-आकाशः खड्गादिना न छिद्यते, चन्दनेन नोपलिप्यते इति । तन्मिथ्या, अतिशयज्ञानिनः कर्म प्रत्यक्षत्वेन पश्यन्ति, छद्मस्थास्तु जीवानां वैचित्र्यं दृष्ट्वाऽनुमानेन तद जानन्ति । कर्मणो विचित्रतयैव प्राणिनां सुखदुःखादिभावाः संपद्यन्ते यतः कश्चिज्जीवो राजा भवति, कश्चिद् अश्वो गजो वा तस्य जो है, हो चुका है और जो होनेवाला है|' इस वेद-वचन से सब कुछ आत्मा ही है, कर्म न्हीं। यदि कर्म होता तो प्रत्यक्ष आदि प्रमाणों से उसकी उपलब्धि होती। परन्तु उपलब्धि नहीं होती, अतः कर्म नहीं है। यदि कर्म माना जाय तो मूर्त कर्म के साथ अमूर्त जीव का संबंध कैसे हो ? मूर्त कर्म से अमृत जीव का उपघात और अनुग्रह कैसे हो सकता हैं ? जैसे आकाश खड्ग आदि से नहीं काटा जा सकता, और चन्दन आदि से लिप्त नहीं किया जा स्क्ता। किन्तु इस प्रकार सोचना मिथ्या है। अतिशय ज्ञानी प्रत्यक्ष प्रमाण से कर्मों को देखते हैं और अल्पज्ञ जीवों की विचित्रता को देखकर अनुमान से कम को जानते हैं। कर्म की विचित्रता से ही प्राणियों में सुख-दुःख कि अवस्था उत्पन्न होती हैं। कोई जीव राजा __पुरुष एवेद 'ऊ' सर्व यद् भूतं यच्च भाव्यम्" यात्-मा रातमा 2 पुरुष छ । पुरुष छ, 2 गया छे, अने भावीकाळे थवाना छे ते बधा पुरुष ज छे ! आ वेद वचनथी, तने एवुं ज्ञान प्रादुर्भत थयुं छे के, आ जगत आत्मामय छे. कर्म जेवुं कांई छे ज नहि." जे कर्मनुं विद्यमानपणुं होत तो, प्रत्यक्ष आदि प्रमाणे द्वारा जणाया विना रहेत नहि पण तेनी उपलब्धि थती नथी, माटे कम जेवुं कांई छे ज नहि. जे कदाच "कम" मानवामां आवे ते, अमूर्त जीवनी साथे मूतने ते संबंध केवी रीते हेई शके ? " " मूर्त कर्म द्वारा, अमूर्त आत्माने उपघात के अनुग्रह केवी रीते जणाय? जेम आकाश अमूर्त छे, तेने मूत एवा खग्न आदिथी कापी शकाय नहि जेम चंदन मूर्त छे ते ते, अमूर्त एवा आकाशने लेपतु नथी; तेम आत्मा अमूर्त छे, अने कम मूर्त छे, ते मूत पदार्थ, अमूत साथे केवी रीते एक रूप थई शके? शुं आवा प्रकारना तारा मंतव्यो वते छे ते बराबर छे ने ? वेदना सूत्रने तुं उपर प्रमाणे अर्थ करे छे ते पण बराबर छे ने?" जितिभा प्रत्युत्तर माध्यो भने 52 प्रमाणे तेना अनियता नी मुखात 4री. भगवाने वळतो जवाब आपी कह्युं के, " आवा तारा अभिप्रायो मेटा छे. अतिशय ज्ञानी पुरुषो, प्रत्यक्ष प्रमाणु वडे कमेन देखे छे; अने a9पज्ञानी ओनी विचित्रता जोई अनुमानपणे कमने जाणे छे. कर्मनी विचित्रताने लीधे प्राणीओमां सुखदुःखना भाव उत्पन्न थाय छे, कई जीव जे राजी थाय ते, कई हाथी के घडो थई ते राजानुं अग्निभूतेः कमविषयक संशय निवारणम् । ॥ 0107 ॥ ॥ 380 // श्री कल्प सूत्र: 02 Page #399 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 381 / मञ्जरी टीका वाहनं भवति, कश्चित् पदातिः, कश्चिच्छत्रधारको भवति । एवं कश्चित् क्षुत्क्षामो भवति योऽहोरात्रमटन्नपि भिक्षां न लभते । युगपद् व्यवहरमाणानां पोतवणिजां मध्ये एकस्तरति, एकः समुद्रे बुडति । एतादृशां कार्याणां कारणं कमैव, नो खलु कारणेन विना किमपि कार्य संपद्यते । अथ च यथा मूर्तस्य घटस्यामृतेन आकाशेन सह सम्बन्धस्तथा कर्मणो जीवेन सह । यथा च मूर्तेर्नानाविधैर्मधैः, औषधैश्चामृतस्य जीवस्योपघातोऽनुग्रहश्च भवन् लोके दृश्यते तथैव अमूर्तस्य जीवस्य मूतेन कमणा उपघातोऽनुग्रहश्च ज्ञ्यात्व्य्ः। अथ च वेदपदेष्वपि न कुत्रापि कर्मणो निषेधस्तेन कर्मास्तीतिसिद्धम् । एवं प्रभुवचनेन संशये छिन्ने सति हृष्टतुष्टोऽग्निभूतिरपि पश्चशतशिष्यसहितः प्रत्रजितः ॥suu0107॥ होता है, कोई हाथी अथवा कोइ घोडा होकर उसका वाहन बनता है। कोई पैदल चलता है, कोई छत्र धारण करता है। इसी प्रकार कोई भूख से दुर्बल होता है, और दिन-रात भटकता हुआ भी भीख नहीं पाता ! एक साथ व्यापार करनेवाले नौका-वणिकों में से एक पार pahu~ca जाता है, और एक समुद्र में डूब जाता है। इन सब कार्यों का कारण कर्म ही है, क्यों कि कारण के विना कोई भी कार्य उत्पन्न नहीं होता। और, जैसे मृत घटका अमूर्त आकाश के साथ संबंध होता है, उसी प्रकार कर्म का जीव के साथ्। जैसे नाना प्रकार के मृत मद्यो से और मूर्त औषधों से जीव का उपघात और अनुग्रह होता हुआ लोक में देखा जाता है, उसी प्रकार अमर्त जीव का मर्त कर्म के द्वारा उपघात और अनुग्रह जानना चाहिए। इसके अतिरिक्त वेद-पदों में भी कहीं भी कर्म का निषेध नहीं किया गया है, अतः कर्म है, यह सिद्ध हुआ। इस प्रकार प्रभु के कथन से संशय दूर हो जाने पर हर्षित और संतुष्ट हुए अग्निभूति भी अपने pA~caso शिष्यों के साथ दीक्षित हो गये । / 0107॥ वाहन बने छे. कमनी विचित्रता ने लीधे कोई page cAle che, te कोई माथे छत्र धारण करावे छे कमना लीधे, कोई भुख्या दुर्बल मानव रोटी माटे दिन रात भटके छे छतां तेने पेट पूरतुं मळतुं नथी !' एकी साथे अने एक ज समये व्यापार करवावाळा वेपारीओमां एक पार पामे छे, त्यारे बीजे डूबी जाय छे. आ तमामनुं मूळभूत कारण कर्मोढय छे. कोई पण कार्यनी पछवाडे कारण ते होवुं जोईए, कारण विना कार्य बनतुं नथी. जेम मूत घडाने संबंध अमूर्त आकाश साथे थाय छे तेम कमने सबंध आत्मा साथे जणाय छे. जेम मत स्वरूपी मध अने मूर्त स्वरूपी औषधिओ वडे जीवने उपघात अने अनुग्रह थाय छे, तेमज जणाय छे, तेम अमृत जेने पण भूत केमेद्वारा उपघात अनुग्रह थाय छे. वेदवाकये अने वेदवाणीमां कयांय पण कमने निषेध करवामां आव्युं नथी, माटे कर्म छे ते सिद्ध वस्तु छे. आ प्रमाणे प्रभुना कथनथी संशय दूर थतां ते हर्षित थये. संतुष्ट थई तेणे पण पिताना पांचसे शिवेना समुदाय साथे दीक्षा ग्रहण करी. (sU0107) मा अग्निभूतेः कर्मविषयक संशय निवारण दीक्षाग्रहणं c। ॥suu0107॥ // 38 // श्री कल्प सूत्र: 02 Page #400 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे कल्प मञ्जरी टीका ॥ 382 ॥ टीका-"तए णं अग्गिभूई माहणे" इत्यादि। तताइन्द्रभूतेर्दीक्षाग्रहणानन्तरं खलु अग्निभूतिर्बाह्मणः सर्व विद्यापारगः समस्त विद्यापारङ्गतः, इन्द्रभूतिरिव चिन्तयति-सत्यम्=यथार्थम् सः महावीरो महान् ऐन्द्रजालिका मायावी dRshyte। अनेन मम भ्राता इन्द्रभूतिः वञ्चितः छलितः, अधुना अहम् गच्छामि, गत्वा च असर्वज्ञ सन्तमपि आत्मानं स्वं सर्वशं मन्यमानं तं धूर्त पराजित्य परास्तीकृत्य मायया वश्चितं मम भ्रातरं प्रतिनिवर्तयामि% आनयामि इति विचार्य पञ्चशतशिष्यैः परिवृतः सगर्व यथास्यात्तथा प्रभुसमीपे श्रीमहावीरपाचे प्राप्तः तः तम्= अग्निभूति भगवान्-श्रीमहावीर प्रभु, नामसंशयनिर्देशपूर्वतदीयनाम तहृदयस्थितसंशयमूचनपुरस्सरं सम्बोध्य एवं वक्ष्यमाणं वचनम् अवादीत्-उक्तवान् , तथा हि-'भो अग्निभूते । तब मनसि कर्मविषये संशयो वर्तते' यत् कर्म अस्ति वा-अथवा नास्ति ? यतो वेदवचनमिदमस्ति-"पुरुष एवेद देगूदेग् सर्व यद्भूतं यच्च भाव्यम्" टीका का अर्थ-इन्द्रभूति की दीक्षा के पश्चात् सब विद्याओं में निपुण अग्निभूति ब्राह्मण ने इन्द्रभूति के समान विचार किया-सच है, यह महावीर महाइन्द्रजालिया दिखाई देता है। उसने मेरे भाई इन्द्रभूति को भी छल लिया। अब मैं जाता हू~ और असर्वज्ञ होने पर भी अपने को सर्वज्ञ समझनेवाले उस मायावी को परास्त करके माया से ठगे हुए अपने बन्धु इन्द्रभूति को वापिस लाता हू~ ! इस प्रकार विचार कर वह अग्निभूति अपने pA~casau शिष्यों के साथ, अभिमान सहित, भगवान् के समीप ग्ये। भगवान् ने अग्नि- भूति का नाम लेकर तथा उनके हृदय में स्थित सन्देह को मुचित करते हुए, संवोधन किया और इस प्रकार कहा-'हे अग्निभूति ! तुम्हारे मन में कर्म के विषय में सन्देह रहता है कि कर्म है अथवा नहीं है ?' वेद का वचन है कि-"पुरुष एवेद "ऊदेग् सर्व यद् भृतं यच्च भाव्य्म्"| इस वाक्य का आशय यह है कि यह जो वर्तमान है, टीकानो अर्थ-इन्द्रभूतिनी दीक्षा पछी सघळी विद्याओमां निपुण अग्निभूति ब्राह्मणे ईन्द्रभूतिना जे विचार कर्यो के वात जरूर साची छे के ते महावीर एक महान इन्द्रजाळी लागे छे. तेणे मारा भाई ईन्द्रभूतिने पण ठगी लीधा. हवे हुं जाउं छुं अने असर्वज्ञ होवा छतां पण पिताने सर्वज्ञ समजनार मायावीने परास्त करीने मायाथी ठगाएला मारा भाईने पाछा लावीने ज जंपीश आ प्रमाणे निर्णय करीने ते अग्निभूति पिताना पांचसो शिष्योनी साथे अभिमानपूर्वक भगवाननी पासे गया. भगवाने अग्निभूतिने तेना नामथी संबोधन करीने तथा तेमना हृदयमां रहेला संदेहने जाहेर कर्यो. भगवाने आ प्रमाणे कह्युं- हे अग्निभूति ! तमारा मनमां कमने विषयमां संदेह रहे छे के केम छे के नथी ? वेदनुं वचन "पुरुष ए वेद U" सर्व यद्भूतं यच्च भाव्यम्" मा पाय्ने। आशय से छे 3 24 त भान छ, के भूत अग्निभूतेः कर्मविषयक संशय निवारण vrnnnm। ॥suu0107|| // 382 // श्री कल्प सूत्र: 02 Page #401 -------------------------------------------------------------------------- ________________ श्री कल्प सूत्रे ॥ 383 ॥ कल्पमञ्जरी टीका अत्र-'इद' शब्दोत्तरमनुस्वार एव सकारे परे *देग् कारत्वमापन्नः, तेन यदिद-वर्तमान, यत् भूतम् अतीतम् यत् भाव्य भविष्यत् तत् सर्व वस्तु पुरुष एव, एवकारोऽत्र कर्मादिवस्तुनिषेधार्थः, तेन पुरुषातिरिक्त किश्चिदपि वस्तु नास्तीत्य्र्थ्ः। इत्यादि वेदवचनात् सर्वमात्मैव भूत भवद्भविष्यत् सर्व वस्तु आत्मैव न तु आत्मातिरिक्तं किश्चिदपि वस्तु विद्यते, ततश्च कर्मापि न विद्यते इति । यदि-चेत् कर्म भवेत् , तदा तत् कर्मपत्यक्षादिप्रमाणेन लभ्यं स्यात् , तन्नास्ति-प्रत्यक्षादिप्रमाणेन तदुपलब्धिर्न भवति । यदि कथंचित् मन्यते, तदा तेन मतेन कर्मणा सह अमूर्तस्य जीवस्य कथं-केन प्रकारेण सम्बन्धो भवेत् ? मूर्तामूर्तयोः परस्परं सम्बन्धासम्भवात् । तथाअमृतस्य जीवस्य मूर्तात् कर्मण उपघातानुग्रहौ-तत्रोपघातः-नरकनिगोदादिगतिप्रवर्तनेन पीडनम्-अनुग्रहं-स्वर्गादिगतिप्रवर्तमेन सौख्योपभोगश्चेत्येतौ कथं-केन प्रकारेण भवितुं शक्नुयाताम् ? मूर्तामूर्तयोरुपघात्योपघातकाजो भूत है और जो भावी है, वह सभी वस्तु पुरुष (आत्मा) ही है। यहा~ 'पुरुष' शब्द के पश्चात् प्रयुक्त हुआ 'एव' (ही) कर्म आदि वस्तुओं का निषेध करने के लिये है, तो अभिप्राय यह निकला कि पुरुष के अतिरिक्त कोई भी वस्तु नहीं है । इत्यादि वेद -वचन के अनुसार जो हुआ, जो है और जो होगा, वह सब वस्तु आत्मा ही है। आत्मा से भिन्न अन्य कोई पदार्थ नहीं है, अत एव कर्म का भी अस्तित्व नहीं है। कर्म होता तो प्रत्यक्ष आदि प्रमाणों से उसकी प्रतीति होती, किन्तु प्रत्यक्ष आदि किसी भी प्रमाण से कर्म की प्रतीति नहीं होती। फिर भी कदाचित् कर्म का अस्तित्व मान लिया जाय तो मूर्त कर्म के साथ अमृत जीव का संबंध किस प्रकार हो सकता है ? मूर्त और अमूर्त का आपस में संबंध संभव नहीं है। इसके अतिरिक्त अम्र आत्मा का मृत कर्म से उपघात-नरक-निगोद आदि गतियों में ले जाकर पीडा pahu~cAnA-और अनुग्र्ह्। स्वर्ग आदि गति में pahU~cA कर सुख का उपभोग कराना-कैसे हो सकता है ? यह संभव नहीं कि मूर्त और छ भनेर मावी छ, ते अधी वस्तु पुरुष (मामा) छे. "पुरुष" शहनी paa7॥ 15ये 'एव' (ही) म आदि वस्तुओनो निषेध करवाने माटे छे. तेथी तात्पर्य ए नीकळ्युं के पुरुषना सिवाय कई पण वस्तु नथी. इत्यादि वेदवचन प्रमाणे जे थयुं, जे छे अने जे थशे, बधी वस्तु आत्मा ज छे. आत्माथी भिन्न बीजो कोई पदार्थ नथी. तेथी कमनुं पणुं अस्तित्व नथी. कर्म होत ते प्रत्यक्ष आदि प्रमाणेथी तेनी प्रतीति थात, पण प्रत्यक्ष आदि कोई पण प्रमाणुथी कमनी प्रतीति थती नथी. छतां पण कदाच कमनुं अस्तित्व मानी लेवामां आवे ते मूत कमनी साथे अमूत जीवने संबंध केवी रीते होई शके ? मूर्त अने अमूर्तने अन्योन्य संबंध संभवी शके नही. तदुपरांत अमूत अमाने मूत उपघात-नरक-निगोद आदि गतिओमां लई जईने पीडा पहोंचाडवी अने अनुग्रह -स्वग आदि गतिमां पहोंचाडीने सुखने उपभेग करावे ते केवी रीते होई शके? ए संभवित नथी के मूत अने अग्निभूते कर्मविषयक संशय निवारणम् । muu0107॥ ॥ 383 // श्री कल्प सूत्र: 02 Page #402 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 384 ॥ Han Xing Shang नुग्राह्यानुग्राहकत्वासम्भवात् तत्र दृष्टान्तमुपन्यस्यति - 'यथे' - स्यादि - यथा - आकाशः खड्गादिना न छिद्यते, तथा - चन्दननेन= धृष्टचन्दन द्रव द्रव्येन नोपलिप्यते इति । एवम् अग्निभूतिमनोगतं संशयमुपपाद्य tannirAkartumAha'tamicchA' इत्यादि । हे अग्निभूते ! तत्तत्र मतं मिथ्या, यस्माद्धेतोः अतिशय-ज्ञानिनः सर्वज्ञाः प्रत्यक्षत्वेन - साक्षात्कारेण कर्म पश्यन्ति, घटपटादिवत् करामलकवद्वा । छद्मस्थास्तु जीवानां वैचित्र्यं = गतिवैलक्षण्य दृष्ट्वा अनुमानेन तद= कुर्म जानन्ति । तथाहि अनुमानप्रयोगः - जीवाः कर्मवन्तो गतिवैचित्र्यादिति । तथा कर्मणोविचित्रतयैव = वैलक्षण्येनैव तादृशकर्मवतां प्राणीनां जीवानां सुखदुःखादिभावाः विचित्राः सम्पद्यन्ते । यतः यस्मात् कारणात कोऽपि जीवः राजा भवति, कश्चित् - कोऽपि जीवः अश्वः कोऽपि गजो वा भूत्वा तस्य - राज्ञः वाहनं अमूर्त में से एक उपाय हो और दूसरा उसका उपघातक हो, तथा एक अनुग्राह्य हो और दूसरा अनुग्राहक हो । इस विषय में दृष्टान्त देते हैं। यथा-आकाश तलवार, आदि के द्वारा काटा नहीं जा सकता और चन्दनादि के लेप से लेपा नहीं जा स्क्ता। इस प्रकार अग्निभूति के मनोगत संशय का समर्थन करके उसका निराकरण करने के लिये कहते हैंहे अग्निभूति, तुम्हारा यह मत मिथ्या है। क्यों कि सर्वज्ञ कर्म को प्रत्यक्ष से देखते हैं, जैसे घट पट आदि को अथवा हथेली पर रक्खे आंवले को देखते हैं । अल्पज्ञ पुरुष जीवों की गति आदि की विलक्षणता ह्त कर अनुमान प्रमाण से कर्म को जानते हैं। अनुमान का प्रयोग इस प्रकार है- जीव कर्म से युक्त हैं, क्यो कि उनकी गति में विचित्रता देखी जाती है। तथा कर्म की विचित्रता - भिन्नता के कारण ही, विचित्र कर्मवाले प्राणियों के सुख-दुःख आदि विचित्र भाव उत्पन्न होते हैं, क्यों कि कोई जीव राजा होता है, कोई घोर्3A होता है और कोई हाथी होता है । घोडा या हाथी होकर राजा का वाहन बनता है। कोई जीव उस अमूर्तीमांथी एक उपघात्य हाय अने बीजी तेनुं उपघातक हाय तथा एक अनुग्राह्य होय अने बीजी' अनुग्राहक होय. आ विषे दृष्टांत आपे छे के,-जेम आकाश तलवार आदि द्वारा कापी शकातुं नथी तेमज श्रीखंड चंदनादिना लेपथी लेपी शकातुं नथी. आ प्रमाणे अग्निभूतिना मनेआगत संशयनुं समर्थन करीने तेनुं निराकरण करवाने माटे कहे छे-" हे अग्निभूति, तमारा आ मत मिथ्या छे. कारण के सर्वज्ञ, कर्मीने प्रत्यक्षथी जुए छे, जेम घट पट आदिने अथवा हथेलीमां राखेल आमळाने जुए छे. अपन्न पुरुष जीवानी गति आदिनी विलक्षणताने जोईने अनुमान प्रमाणथी कने जाणे छे. अनुमानना प्रयाग आ प्रमाणे छे-जीव कर्यांथी युक्त छे, कारण के तेमनी गतिमां विचित्रता देखाय छे. तथा कर्मांनी विचित्रता-भिन्नताने कारणे ज, विचित्रकवाळा प्राणीओनां सुख-दु:ख आदि विचित्र भाव उत्पन्न थाय छे. कारण के कोई जीव राजा थाय छे, काई घेआडा थाय छे, अने काइ हाथी थाय छे. घेआडा के हाथी थईने श्री कल्प सूत्र : 02 Bao Bao Bao Bao Bao Hai Xian kalpa मञ्जरी टीका अग्निभूतेः कर्मविषयक संशय निवारणम् । ॥suu0107॥ ॥ 384 // Page #403 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥385॥ Ao Ao int Day Someon Han bhavati, kazcit - जीव तस्यैव राज्ञः पदातिर्भवति, कश्चित् जीवः छत्रधारको भवति एवम् इत्थं कश्चित् जीवः क्षुत्क्षामः = धापीडितो भवति यः क्षामः कर्मवैचित्र्यात् अहोरात्रम् अटन्नपि = भ्रमन्नपि भिक्षां न लभते, तथा-'जमगसमगं' युगपत् - एककाले व्यवहरमाणानां पोतवणिजां मध्ये एकस्तरति = समुद्रपारं गच्छति, एक:= अपरः समुद्रे बुडति - निमज्जति, एतादृशाम् विचित्राणां कार्याणां कारणं कर्मैव न तु कर्मातिरिक्तं किमपि लक्ष्यते । ननु पूर्वोक्तानां कार्याणां स्वाभाविकत्थमिति तत्कारणतया कर्मस्वीकरणं व्यर्थमितिचेत्तत्राह -- स स्वभावः किं वस्तु, अवस्तु वा ? यदि अवस्तु तदा तस्मात्कार्योत्पत्तिर्न कदापि भवितुमर्हति । यदि वस्तु सि किं वा । अमूर्तस्तदात्वन्मतानुसारेण तस्मात् मूर्त्तकार्याणामुत्पत्तिर्भवतुं नार्हति । यदि मूर्तस्तदा स कर्मैवेति मनसि निधायाह- 'नो खलु' इत्यादि । राजाका प्यादा होता है और कोई उसका छत्रधारक - उस पर छत्र तानने वाला होता है। इसी प्रकार कोइ जीव भूव से pIr3इत होता है, जो अपने कर्म की विचित्रता के कारण दिन और रात भीख के लिए भटकता फिरता है, फिर भी भीख नहीं पाता । तथा एक ही समय में व्यापार करनेवाले नौका - व्यापारियों में से एक सकुशल समुद्र पार हो जाता है और दूसरा समुद्र में ही डूब जाता है। इन सब विचित्र कार्यों का कारण कर्म ही है; कर्म के सिवाय और कुछ भी प्रतीत नहीं होता । शंका- पूर्वोक्त विचित्र कार्य स्वभाव से ही होते हैं अतएव कर्म को उनका कारण मानना व्यर्थ है । समाधान तुम स्वभाव को विचित्र कार्यों का कारण कहते हो तो बताओ कि स्वभाव क्या है ? वह कोई वस्तु है या अवस्तु ? अगर अवस्तु है तो उससे कार्यों की उत्पत्ति नहीं हो सकती । वस्तु है तो मृर्त राजानुं वाहन बने छे. कोई जीव ते राजाना पायदळ सैनिक थाय छे अने कोई तेने छत्रधारक-तेना पर छत्र धारण करावनार थाय छे. एज प्रमाणे कोई जीव भूखथी पीडाय che, je peAtAnA karmInI विचित्रताने कारणे दिवस अने रात भीखने माटे भटके छे ते पण भीखमां कंई पामता नथी तथा एक ज समये व्यापार करनार वहाणमां सफर करता वेपारीआमांथी एक सकुशळ समुद्रपार करे छे अने बीजो समुद्रमां ज डूबी जाय छे. ए बधा विचित्र कार्योनुं कारण क ज छे, कर्मांना सिवाय बीजुं कंइ पण लागतु नथी. शंका-पूर्वीत विचित्र का` स्वभावथी ज थाय छे तेथी समाधान-तमे स्वभावने विचित्र कार्यानुं कारण कहेआ छे ते अवस्तु ? जो अवस्तु होय तेआ तेनाथी कार्यनी उत्पत्ति थई शकती श्री कल्प सूत्र : 02 कने तेनुं कारण मानवुं ते ब्य छे. बतावा के स्वभाव शुं छे? ते काइ वस्तु छे के नथी. जे वस्तु हाय तो मूत' छे के अमूर्त जो 20-22 ञ्नोर् ञोरतोर् कल्प मञ्जरी टीका अग्निभूते: कर्मविषयक संशय निवारणम् । ॥suu0107॥ ॥385|| Page #404 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥386 ॥ Can AGuo Can Zhen NEXANEX kimapi घटपटादि कार्य कारणेन विना कारणाभावे नो सम्पद्यते, अपितु कारणेनैव किमपि कार्य सम्पद्यते अतो जीवानां राजत्वादि विचित्रकार्याणां कारणतया कर्म स्वीकरणीयमेवेति पर्यवसितम् । इत्थं कर्मणः सत्तामुपपाद्य सम्प्रति मूर्त्तमूर्त्तयोः कर्मजीवयो सम्बन्धं युक्तवा साधयति - 'अह च' इत्यादि । अथ च यथा मूर्त्तस्य घटस्य अमूर्तेन आकाशेन सह सम्बन्धः, तथा तेन प्रकारेण मूर्तस्य कर्मणः अमूर्तेन जीवेन सह सम्बन्ध बोध्यः । तथा च-मूर्तैः नानाविधैः =अनेकप्रकारैः मद्यैर्जीवस्य उपघातः = वैरुप्यादि दोषजननेन हानिर्भवति । तदुक्तम् -- हैया अमूर्त ? अगर अमूर्त है तो तुम्हारे मतानुसार वह मूर्त कार्यों को उत्पन्न नहीं कर सकता । अगर मूर्त है तो फिर वह कर्म हो है । इसी बात को मन में लेकर कहते हैं- 'नो खलु' इत्यादि । घटपट आदि कोई भी कार्य कारण के विना उत्पन्न नहीं हो स्क्ता। कारण से ही कोई कार्य उत्पन्न होता है। अतः जीवों के राजा होने आदि विचित्र कार्यों का कारण कर्म स्वीकार करना चाहिए । इस प्रकार कर्म की सत्ता सिद्ध कर के अब मूर्त कर्म और अमूर्त जीव का संबंध युक्ति से सिद्ध करते हैं - 'ग्रह य' इत्यादि । जैसे मूर्त घट का अमूर्त आकाश के साथ सम्बन्ध होता है, उसी प्रकार मूर्त कर्म का अमूर्त जीव के साथ संबंध समझ लेना चाहिए। अथवा-जैसे नाना प्रकार के मूर्त मधों के द्वारा जीव का उपवात (विरूपता आदि दोषों की उत्पत्ति होने से हानि होती है। कहा भी है अमूर्त होय ता तमारा मत प्रमाणे ते मूर्त कार्यने उत्पन्न करी शकता नथी. जो मूत होय तेआ पछी ते कर्मां ज 5. बात भनभां सधने हे छे "नो खलु" इत्यादि घटपट आदि काई पण कार्य" कारणविना उत्पन्न थै शकतां नथी. कारणुथी ज काइ का उत्पन्न थाय छे. तेथी जीवानु राजा थयुं आदि विचित्र कार्यानुं कारण ka`ne स्वीकारवु जोइए. आ प्रमाणे कर्मनी सत्ता सिद्ध करीने वे भूर्तभूर्त कवनो संबंध युतिथी सिद्ध रे छे - " अहय" त्याहि जेम मूर्त घडाना अद्भूत आकाशनी साथे संबध हाय छे, एज प्रमाणे मूत कर्मना अमूत जीवनी साथे संबंध समजी लेवा जोईए. अथवा जेम विविध प्रकारना मृत मद्योना द्वारा जीवना उपधात. (विरूपता आदि दोषानी उत्पत्ति थवाथी हानी) थाय छेउ पशु छे श्री कल्प सूत्र : 02 श्रीकल्पमञ्जरी टीका अग्निभूतेः कर्मविषयक संशयनिवारणम् । ॥muu0 107 ॥ ||386|| Page #405 -------------------------------------------------------------------------- ________________ वैरुप्यं व्याधिपिण्डः स्वजनपरिभवः कार्यकालातिपातो, श्रीकल्प सूत्र ॥ 387॥ कल्पमञ्जरी टीका Ying Ji Shi Wang Guo Guo videzo ज्ञाननाशः स्मृतिमतिहरणं विप्रयोगश्चसद्भिः । 9 10 11 12 13 14 15 16 पारुष्यं नीचसेवा कुल-बल-तुलना धर्म-कामा-र्थहानिः, कष्ट भोः ! पोडशैते निरुपचयकरा मद्यपानस्य दोषाः ॥ 1 ॥ इति । अपि च-श्रूयते च ऋषिर्मद्यात् प्राप्तज्योतिर्महातपाः । स्वर्गाङ्गनाभिराक्षिसो मूर्खवन्निधनं गतः ॥ 1 ॥ किंचेह बहुनोक्तेन प्रत्यक्षेणैव दृश्यते । दोषोऽस्य वर्तमानेऽपि तथा भण्डनलक्षणः ॥ 2 ॥ इति । "बैरुप्यं व्याधिपिण्डः स्वजनपरिभवः कार्यकालातिपातो, विद्वेषो ज्ञाननाशः स्मृतिमतिहरणं विप्रयोगश्च स्द्भिः। पारुष्यं नोचसेवा कुलबलतुलना धर्मकामार्थहानि कष्टं भोः ! पोडशैते निरुपचयकरा मद्यपानस्य दोषाः" ॥1॥इति । ___अर्थात्-'मदिरापान से हानिकर यह सोलह दोष उत्पन्न होते हैं-विरूपता 1, नाना प्रकार की व्याधिया 2, स्वजनों के द्वारा तिरस्कार 3, कार्य-काल की बर्बादी 4, विद्वेष 5, ज्ञान का नाश 6, स्मरण-शक्ति और बुद्धि की हानि 7, सज्जनों से अलगाव 8, रूखापन 9, नीचों की सेवा 10, कुल 11, बल 12, तुलना 13, धर्म 14, काम 15, और अर्थ 16, की हानि"| और भी कहा है वैरुप्यं व्याधिपिण्डः स्वजनपरिभवः कार्यकालातिपाता, विद्वेषो ज्ञाननाशः स्मृतिमतिहरणं विप्रयोगश्च स्द्भिः। पारुष्यं नीचसेवा कुल-बल-तुलना धर्मकामार्थहानिः, कष्ट भोः ! पोडशेते निरुपचयकरा मद्यपानस्य दोषाः । / इति । एटले के मदिरा पीवाथी आ सोळ हानिकारक दे उत्पन्न थाय छे. (1) विरूपता (2) विविध प्रकारनी व्याधिओ (3) स्वजने द्वारा तिरस्कार (4) काय काळनी बरबादी (5) विष (6) ज्ञानने नाश (7) मरण शक्षित भने मुद्धिनी पनि (8) सनाथा विभूटापा (6) PAY (10) नीयाअती सेवा (11) , र (12) , (13) तुना (14) , (15) म सने (18) मनी हानी भी 54 43a छ - अग्निभूते कर्मविषयक संशयमिवारणम् । smuu0107॥ ॥ 387 // Pearl ani m cuisis EKApAnasya दोपाः ॥ इति । श्री कल्प सूत्र: 02 Page #406 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 388 ॥ BEEEE Bo Bo Qi Qi Qi Yan Jiang एतद्विषये विशेषजिज्ञासुभिरस्मदाचार्यचरणकृताचारमणिमञ्जूषा व्याख्याविभूषिस्य दश वैकालिक सूत्रस्य पञ्चमेऽध्ययने द्वितीयोदेशस्य 'सुरं वा मेरगं वावि' इत्यादि षट् त्रिंशत्तमादि गाथानां व्याख्याऽवलोकनीयेति । _ तथा मूतैर्नानाविधै रोषधैरमूर्त्तस्य जीवस्य अनुग्रहः = रोगनाश बलपुष्ट्यादिजननेनोपकारो यथा भवति, तथैव अमूर्त्तस्य जीवस्य तेन प्रकारेणैव अमूर्त्तस्य जीवस्य मूर्त्तेन कर्मणा उपघातोऽनुग्रहश्व ज्ञातव्य इति । एवं दृष्टान्तो पन्यासपूर्वकं कर्मास्तित्वमुपदर्याग्निभूतेः परममान्यप्रमाणप्रदर्शनाय प्राह- 'अह य' इत्यादि । "श्रूयते ऋषिद्यात् प्राप्तज्योतिर्महातपाः । स्वर्गाङ्गनाभिराक्षिप्तो मूर्खवन्निधनं गतः ॥ 1 ॥ किं चेह बहुनोक्तेन, प्रत्यक्षेणैव दृश्यते । दोषोऽस्य वर्त्तमानेऽपि तथा भण्डनलक्षणः ॥ 2 ॥ इति । अर्थात्-सुना जाता है कि ज्ञान ज्योतिमाप्त और महातपस्वी ऋषि भी मदिरा पान के कारण अप्सराभों से अभिभूत होकर मूर्ख मनुष्य की तरह मौत के ग्रास बने ॥ 1 ॥ इस विषय में अधिक कहने से क्या लाभ ? मद्यपान की बुराई तो वर्तमान में भी प्रत्यक्ष देखी जाती है। शरात्री सर्वत्र भांर्3A जाता है । 2॥ इस विषय में विशेष जिज्ञासुओं को मेरे गुरू पूज्य आचार्य श्री घासीलालजी महाराज की बनाई हुई आचारमणिमंजूपा नामक टोकावाले दशवैकालिक सूत्र के pA~caveM अध्ययन के दूसरे उदेशक की 'सुरं वा मेरगं वावि' इत्यादि छत्तीसवीं आदि गाथाओं की व्याख्या देख लेनी चाहिए । श्रूयते च ऋपद्यात् प्राप्तज्योतिर्महातपाः । स्वर्गाङ्गनाभिराक्षिमो मूर्खव निधनं गतः ॥ 1 ॥ किं वेह बहुनोक्तेन प्रत्यक्षेनैव दृश्यते । दोषोऽस्य वर्तमानेऽपि तथा भाण्डनलक्षणः ॥2॥ इति । एटले के--सांभळवामां आवे छे के ज्ञान-याति प्राप्ताने महा तपस्वी ऋषि पण मदीरा पानने कारणे मम्प्सराथी अभिभूत थईने मूख' मनुष्यनी jema meAtanA kALIcA बन्याछे. / / 1 / आ विषे वधारे कहेवाथी शे लाभ ? मदिरापाननी खुराइ तेआ वमान काळमां पण प्रत्यक्ष देखाय छे. शाबी बधे निदाय छे. (नांधः-A विषयमां विशेष जिज्ञासा धरावनारे पूज्य आचार्य श्री ह्रासीलालजी महाराजे रचेल 'मायारभणि भभूषा 'नामनी टीमवाण । शवइआसि सूत्रा यांयमा अध्यनना मील उद्देशनी 'सुरंवा मेरगं वावि' इत्याइ छत्रीसमी आदि गाथाओनी व्याख्या जोई लेवी जोइए.--प्रकाशक) तथा जेम विविध प्रकारनी सू औषधिओथी श्री कल्प सूत्र : 02 Bao Bao Bao Bao Bao kalpa मञ्जरी टीका अग्निभूतेः कर्मविषयक संशयनिवारणम् । ॥suu0107॥ ॥ 388 // Page #407 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्प मञ्जरी वाउभूई विप्पो ऽदुवाच भावि तत्थ गमिय सयमणासयनिद्देस ॥ 389 ॥ टीका ___अथ च तव परममान्येषु वेदपदेवपि वेदेष्वापे कुत्रापि कस्मिंश्चिदपि स्थले कर्मणो निषेधो नास्ति । तेन वेदेषु कर्मणो निषेधाभावेन 'कर्म अस्ति इति सिद्धम् । एवम् उक्तरूपेण प्रभुवचनेन कर्मास्तित्व-विषयके संशये छिन्ने सति हृष्टतुष्टः अतिप्रसन्नः सन् अग्निभूतिरपि इन्द्रभूतिवत् पञ्चशतशिष्यसहितः प्रवजितः श्रीमहावीरहस्ताद् दीक्षितो जातः ॥suu0107॥ मूलम्-तए णं वाउभूई विप्पो 'दुवेवि भायरा पचइय' त्ति जाणिऊण चिंतेइ-सच्चमेसो सब्बण्णू दीसइ, जप्पभावेण ममं दोवि भायरा तयंतिए पवैया । अश्रो अहमवि तत्थ गमिय सयमणोगयं तज्जीव तच्छरीरविसयं संसयं अवाकरेमित्ति कटु सो वि पंचसयसिस्सपरिवुडो पहुसमीचे समणुपत्तो पहू तं नामसंसयनिद्देसपुव्वं वयै-भो वाउभूई ! तुज्यमणंसि संदेहो चट्टै-जं सरीरं तं चेव जीवो। नो अन्नो तन्वैरित्तो कोवि जीवो पच्चक्खाइपमाणेण तं उवलंभाभावा । जलबुब्बुओ विव सो सरीराओ उपज्जए सरीरे चेव विलिज्जइ । अओ नत्थि अन्नो कोवि पयस्थो जो परलोए ग्च्छेजा। "विज्ञानघनएवैतेभ्यो भूतेभ्यः" इच्चाइ वेयवयणंपि अत्तत्थे माणं । एत्थ वुच्चै सव्वपाणिणं देसभी जीवो पच्चक्खो अस्थि चेव, जओ सोमइआ इगुणाणं पञ्चक्ख तथा-जिस प्रकार नाना प्रकार की मृत औषधों से अमूर्त जीव का अनुग्रह होता है-रोग का नाश होता है, बल-पुष्टि आदि की उत्पत्ति होकर उपकार होता है, उसी प्रकार अमूर्त जीव का मृत कर्म से भी उपघात और अनुग्रह जान लेना चाहीए। इस प्रकार दृष्टान्तों से कर्म का अस्तित्व दिखला कर अग्निभूति के परममान्य प्रमाण को प्रदर्शित करने के लिये कहते हैं ___ इस के सिवाय तुम्हारे अतिशय मान्य वेदों में भी, किसी भी स्थान पर कर्म का निषेध नहीं है। वेदो में कर्म का निषेध न होने से भी कम है' यह सिद्ध होता है। इस प्रकार प्रभु केकथन से कर्म के अस्तित्व संबंधी संशय के दूर हो जाने पर हृष्ट-तुष्ट हुए अग्निभूति ने भी, इन्द्रभूति के समान, pA~ca सौ शिष्यों सहित श्रीमहावीर प्रभु के हाथ से दीक्षा ग्रहण करली ॥ 0107 ॥ अमूर्ता जीवनो अनुग्रह थाय छे-रोगनो नाश थाय छे, बळ-पुष्टि आदिनी उत्पत्ति थईने उपकार थाय छे, एज प्रमाणे अमृत जीवने कमथी पण उपधात अनुग्रह जाणी लेवा जोईए. आ प्रमाणे दृष्टांतथी कमनुं अस्तित्व बतावीने अग्निभूतिना परम मान्य प्रमाणने प्रदर्शित करवाने माटे कहे छे-A सिवाय अतिशय मान्य वेदमां पण केई पण स्थाने कमने निषेध नथी. वेदमां कमने निषेध न होवाथी पण "कम छे" ते सिद्ध थाय छे. आ प्रमाणेना प्रभुना कथनथी हर्ष अने संतोष पामेल अग्निभूतिए पण, इन्द्रभूतिनी जेम, पांचसो शिष्यो साथे श्री महावीर प्रभुने हाथे दीक्षा ग्रहणु करी (sU0 107) अग्निभूतेः दीक्षाग्रहणम् । suu0107॥ ॥ 389 // श्री कल्प सूत्र: 02 Page #408 -------------------------------------------------------------------------- ________________ श्री कल्प सूत्रे ॥ 390 ॥ कल्पमञ्जरी टीका वायुभूते त्तणेणं संविऊ अस्थि । सो जीवो देहिदिये हिंतो पुहं अस्थि । जओ जया इंदियाइं नस्संति तया सो तं तं इंदियत्थं सरै, जहा-एसो सद्दो मए पुन्वं सुणिमओ, एयं वत्थुजायं मए पुच्वं दिटुं, एसो गंधो मए पुवं अग्याओ, एसो महुर तित्ताइरसो मए पुव्वं आसाइओ, एसो मिउकक्खडाइफासो मए पुव्वं पुट्टो आसी। एवं पयारो जो अणुहबोहवै, सो जीवं विना कस्स होज्जा ? तुज्झ सत्थे वि वुत्तं "सत्येन लभ्यस्तपसा ह्येषब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धोयं पश्यन्ति धीरा यतयः संयतात्मानः" इति । जै सरीराओ अन्नो कोवि जीवो न हवेज ताहे "सत्येन तपसा ब्रह्मचर्येण एपलभ्यः" ईकहं संगच्छेज । अओ सिद्धं सरीराओं भिन्नो अन्नो जीवो अस्थित्ति । एवं पहुकयगुणेणं छिन्नसंसओ पडिबुद्धो वाउभूई वि पंचसयसिस्सेहि पब्बइओ ॥ 0108 / / छाया-ततः खलु वायुभूतिविपः 'द्वारपि भ्रातरौ प्रत्रजितौ' इति ज्ञात्वा चिन्तयति-सत्यम, एष सर्वज्ञो दृश्यते, यत्मभावेग मम द्वारपि भ्रातरौ तदन्ति के प्र्ब्जितौ। अतोऽहमपि तत्र गत्वा स्वमनोगतं तज्जीवतच्छरीरविषयं संशयमपाकरोमीति कृत्वा सोऽपि पश्चशतशिष्यपरितः प्रभुसमीपे स्म्नुप्राप्त्ः। प्रभुस्तं नामसंशयनिर्देशपूर्व वदति-भो ! वायुभूते ! तवमनसि संदेहो वर्त्तते-यत् शरीरं तदेव जीवः, नान्यस्तद्वयतिरिक्तः मूल का अर्थ-तब वायुभूति ब्राह्मण ने 'मेरे दोनों भाई दीक्षित हो गये' यह जान कर विचार कियासचमुच हो वह सर्वज्ञ प्रतीत होते हैं, जिस सर्वज्ञता के प्रभाव से मेरे दोनों भाई उनके पास दीक्षित हुए हैं। अत एव मैं भी वहा~ जाकर अपने मनमें स्थित 'तज्जीव-तच्छरीर' अर्थात् वही जीव और वही शरीर हैंभिन्न नहीं, इस विषय के संशय का निवारण क्रूं। इस तरह विचार कर वह भी अपने pA~ca सौ शिष्यों के साथ प्रभु के पास फूण्चे। प्रभु ने उन के नाम का और संशय का उल्लेख कर के कहा-हे वायुभूति ! तुम्हारे मूळनो अर्थ-त्यारबाद वायुभूति ब्राह्मणे जाण्युं के, भाईए दीक्षित थई गया छे. आ सांभळी तेने प्रतीति थई के जरूर "वद्धमान स्वामी' सर्वज्ञ जणाय छे. तेनी सर्वज्ञता ने लीधे, मारा बंने भाईओ, संसारथी विरक्त थया, भाटे भा। संशय 55 यैअर् vya443 अनेथील निवतु ! भारी संशय वा छे 'तज्जीवतच्छरीर' अर्थात् छ त शरीर छ, भने शरी2 ते छे. मान लिन्ननथी पपछे, आवी शंकानुं समाधान "वध मान' पासे जई करी आवुं ! आ प्रमाणे विचारग्रस्त बनी निर्णय कर्यो, अने पिताना पांच शिष्य समुदाय साथे प्रभुनी समीपे आववा ते रवाना थया. प्रभुनी समीप आवी, यथास्थित स्थान पर बेठा. त्यार पछी प्रभुए, तेमनी उपर दृष्टि करी, तेमना खरा नामनुं संबोधन करीने तेमना मनमां "जीव-अने शरीर तज्जीवतच्छरीर विषय संशय निवारणम् । ॥suu0108॥ ॥ 390|| ते श्री कल्प सूत्र: 02 Page #409 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 391 ॥ hts जीवः, प्रत्यक्षादि प्रमाणेन तदुपलम्भाभावात् । जलबुद्बुद इव स शरीराद् उत्पद्यते शरीर एव विलीयते । अतो नास्ति अन्यः कोऽपि पदार्थों यः परलोके गच्छेत् । विज्ञानघनएवैतेभ्यो भूतेभ्यः" इत्यादि वेदवचनमपि अत्रा मानम् । अत्रोच्यते सर्वप्राणिनां देशतो जीवः प्रत्यक्षोऽस्त्येव, स स्मृत्यादि गुणानां प्रत्यक्षत्वेन संविदस्ति स जीवो देहेन्द्रियेभ्यः पृथगस्ति । यतो तदा इन्द्रियाणि नश्यन्ति तदा स तं तमिन्द्रियार्थं स्मरति, यथा एष शब्दो मया पूर्वं श्रुत 1, एतद् वस्तु जातं मया पूर्व दृष्टम् 2, एष गन्धो मया पूर्वमात्रातः 3, एष मधुरतिक्तादि रसो मया पूर्वमास्वादितः 4, एष मृदुकर्कशादि स्पर्शो मया पूर्व स्पष्ट आसीत् । एवं प्रकारो योऽनुभवो मन में सन्देह है कि जो शरीर है वही जीव है। शरीर से भिन्न कोई जीव नहीं है, क्यों कि प्रत्यक्ष आदि प्रमाणों से उसका उपलंभ नहीं होता । जल के बुलबुले के समान जीव शरीर से उत्पन्न होता है । और शरीर में हो विलीन हो जाता है । अत एव उससे भिन्न कोई पदार्थ नहीं जो परलोक में जाता हो । 'विज्ञानघनएवैतेभ्यो भूतेभ्यः' इत्यादि ( पूर्वोल्लिखित) वेद - वचन भी इस विषय में प्रमाण है । अर्थात् pA~cabhUtoM से यह आत्मा उत्पन्न होता है, और pA~ca भूतो में ही मिल जाता है । इसका समाधान यह है- सभी प्राणियों को देश से जीव का प्रत्यक्ष होता ही है । वह जीव स्मृति आदि गुणों का साक्षात् ज्ञाता है। वह जीब शरीर तथा इन्द्रियों से भिन्न है; क्यों कि जीव, इन्द्रियों के नष्ट हो जाने पर भी इन्द्रियों द्वारा जाने हुए विषयों का स्मरण करता है । जैसे- वह शब्द मैंने पहले सुना था; वे वस्तुए~ मैंने पहले देखी थीं; वह गंध मैने पहले संघी थी; वह मधुर और तिक्त रस मैंने पहले चखा था, vaha ekaja che' e dheALAI रहेली शंका, सभा समक्ष प्रगट करी. " तारा मनमां सदेह छे के, जीव अने शरीर जुदा नथी, पण एकज छे. कारण के प्रत्यक्ष आदि प्रमाणु वडे, तेनी उपलब्धि थई शकती नथी जलना परपोटा समान, जीव शरीरमां उत्पन्न थाय छे. अने तेमांज विलय थाय छे. शरीरथी कोइ भिन्न पदाथ' छे ज नहि, के परलेआकमां तो होय ! 'विज्ञानघनएवैतेभ्यो भूतेभ्यः" इत्यादि या बेहवाइयो वडे, तु तारी मान्यता ने पुष्टि आये छे." उपर दर्शावेली वायुभूतिनी मान्यताने निर्मूळ करवा, भगवान समाधान आपे छे के, स` प्राणीए जुदा जुदा भासे छे, ते तेनुं प्रमाण छे. जीवमां स्मृति विगेरे गुणा रहेला छे, ते तेनी बीजी प्रत्यक्षता छे. इन्द्रिया अने शरीरनी रचना भिन्न भिन्न जणाय छे, ते पण तेना पूरावे छे. कारण के इन्द्रियाना नाश थतां पशु, इन्द्रिया द्वारा जणायेल विषयोनी स्मृति रहे छे. पहेला सांभळेला शब्दो, पहेली देखाएल वस्तुओ, अगाउ सूंघाएल पदार्थो, श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका वायुभूतेः तज्जीवतच्छरीर विषय संशय निवारणम् । ॥ mu0108 ॥ // 391 // Page #410 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 392 ॥ मञ्जरी टाका वायुभूतेः भवति, सो जीवं विना कस्य भवेत् ! / तव शास्त्रेऽप्युक्तम्-सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुदो यं पश्यन्ति धीरा यतयः संयतात्मानः" इति । यदि शरीराद अन्यः कोऽपि जीवो न भवेत्तदा "सत्येन तपसा ब्रह्मचर्येण एपलभ्यः" इति कथं संगच्छेत ? अतः सिद्धं शरीराद भिन्नोऽन्यो जीवोऽस्तीति । एवं प्रभुवचनेन छिन्नसंशयः प्रतिबुद्धो वायुभूतिरपि पंचशतशिष्यैः प्रवजितः ॥suu0108॥ टीका-'तए णं वाउभूई विप्पो' इत्यादि । ततः खलु वायुभूतिर्विषः द्वावपि भ्रातरौ प्रबजितौ" इति ज्ञात्वा मनसि चिन्तयति-तथाहि-"सत्यम् , एषः श्रीमहावीरस्वामी सर्वज्ञो दृश्यते, यत्मभावेण मम द्वावपि कोमल या कठोर आदि स्पर्श मैंने पहेले छुआ था। इस प्रकार का जो स्मरण होता है, वह जीव के सिवाय किस को होगा! तुम्हारे शास्त्र में भी कहा है 'सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो यं पश्यन्ति धीरा यतयः संयतात्मानः' इति । __ अर्थात्-'यह नित्य, ज्योति स्वरूप और निर्मल आत्मा, सत्य, तप और ब्रह्मचर्य के द्वारा उपलब्ध होता है, जिसे धीर तथा संयमवान् यति ही देखते हैं|' यदि जीव पृथक् न हो तो यह कथन कैसे संगत होगा? इस से सिद्ध है कि जीव शरीर से भिन्न और स्वतंत्र है। प्रभु के इस प्रकार के कथन से वायुभूति का संशय छिन्न हो ग्या। वह प्रतिबुद्ध हुआ और पांच सौ शिष्यों के साथ दीक्षित हुआ |muu0108॥ ढीका का अर्थ-'मेरे दोनों भाई महावीर स्वामी के समीप दीक्षित हो गये' ऐसा जान कर वायुभूति ब्राह्मण मन ही मन विचार करते है-सच है,-श्रीमहावीर स्वामी सर्वज्ञ मालूम होते हैं। यह उनकी सर्वज्ञता का ही खटामिडा विगेरे चाखेला रसो, कठोर-सुंवाळा विगेरे स्पर्शाएला स्पर्शे, ज्यारे याद करीए छीए त्यारे स्मरणमां भाव. मा 2024 सिवाय न थाय? त्मा। सालमा 55 झुछ-"सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो यं पश्यन्ति धीरा यतयः saMyatAtmAnaH"timA नित्य यति 2135 निभा आत्मा, सत्य-तप अने ब्रह्मचर्य द्वारा उपलब्ध थाय छे, के जे आत्माने धीर-वीर संयमवान यति जोई शके छे." जे जीव जुदो न होय ते, आ कथन केवी रीते संगत गणाय? आथी सिद्ध थाय छे के, जीव शरीरथी भिन्न अने स्वतंत्र छे. प्रभुना आवा प्रवचनथी वायुभूतिने संशय दूर थये. ने प्रतिबोध पामी, प्रभु आगळ दीक्षा लेवा तत्पर थये भगवाने पण ग्य अवसर जाणी, तेमने पांचसो शिष्यनी साथे दीक्षा आपी दीक्षित कर्या. (sU0 108). विशेषार्थ-इन्द्रभूति अने अग्निभूतिनी प्रतिष्ठा धणी हती, छतां तेओ पण प्रभावित थई संसारथी विरक्त बन्या. माटे आ पुरुष के सामान्य शक्तिने नथी, पण अद्भूत विज्ञानने धारक होवो जोईए. जेम मारा बंने तज्जीवतच्छरीर विषय संशय निवारणम् दीक्षाग्रहणं c। suu0108॥ ॥ 392 // श्री कल्प सूत्र: 02 Page #411 -------------------------------------------------------------------------- ________________ श्री कल्पसूत्रे ॥ 393 ॥ भ्रातरौ तदन्तिके प्रव्रजितौ । अतोऽहमपि तत्र गत्वा स्वमनोगतं तज्जीवतच्छरीर विषयं = जीव- शरीरैक्य विषयकं संशयम् अपाकरोमि, इति कृत्वा = इत्येतद्विचिन्त्य सोऽपि = वायुभूतिरपि पञ्चशतशिष्यपरिवृतः प्रभुसमीपे समनुप्राप्तः= समागतः । प्रभुः तं=वायुभूर्ति नामसंशयनिर्देशपूर्व = तन्नाम तन्मनोगतसंशयनिर्देशपुरस्सरं वदति - भो वायुभूते । तव मनसि संदेहो वर्तते यत् शरीरं तदेव जीवः । तद्व्यतिरिक्तः = शरीरभिन्नः अन्यः कोऽपि जीवो नास्ति, प्रत्यक्षादिप्रमाणेन तदुपलम्भाभावात् । जलबुद्बुद इव जलबुद्बुदवत् स जीवः शरीरात उत्पद्यते उत्पन्नः सन् शरीरे एव विलीयते = विलीनो भवति । अतो नास्ति अन्यः = शरीरातिरिक्तः कोऽपि पदार्थः = जीवपदार्थः, यः परलोके गच्छेत् ? / 'विज्ञानघनएवैतेभ्यो भूतेभ्यः' इत्यादि - विज्ञानघनएवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येव - विनश्यति - इति वेदवचनमपि अत्रार्थे= शरीर जीवैक्यविषये मानं=प्रमाणम् । अयं भावः - विज्ञानघनो = जीव एतेभ्यो प्रभाव है कि मेरे दोनों भाई उनके समीप दीक्षित हो गये हैं। अत एव मैं भी उनके पास जाकर अपने मन के ' वही जीव वही शरीर' अर्थात् जीव और शरीर विषयक एकता संबंधी संशय का समाधान प्राप्त करू~ / इस प्रकार विचार कर वायुभूति भी अपने पास शिष्यों को साथ लेकर भगवान् के समीप आये । भगवान् ने वायुभूति के नाम और संशय का उल्लेख करते हुए कहा - हे वायुभूति ! तुम्हारे मन में यह सन्देह पैठा हुआ है कि- 'जो शरीर है वही जीव है। शरीर से भिन्न जीव अलग नहीं है, क्यों कि प्रत्यक्ष यदि किसी भी प्रमाण से जीव की प्रतीति नहीं होती। जैसे जल का बुदबुद जल से ही उत्पन्न होता है और जल में लीन हो जाता है, जल से अलग उसका कोई स्वतंत्र अस्तित्व नहीं है, इसी प्रकार जीव भी शरीर से उत्पन्न होता है और शरीर में ही विलीन हो जाता हैं । अतः शरीर से भिन्न कोई जीव पदार्थ नहीं है जो मृत्यु के पश्चात् परलोक में जाय । 'विज्ञानघन ही इन पृथ्वी आदि भूतों से उत्पन्न होकर उन्ही में लीन हो जाता है' यह वेद-वाक्य भी जीव और शरीर की एकता के विषय में प्रमाण है । भाइओनी अने अमारा बधानी जे जे शकाए अमने मुंझवे छे, ते बधी शंकाए अनुक्रमे निर्मूळ थती जाय छे. जीवनुं अस्तित्व अने कर्मनुं हावापणुं, आ बन्ने शका अमारा मनमां वतती हती, तेनु निवारणु आ व्यक्तिए सचाट कथन द्वारा करी आप्या पछी, मने पण घेआडी घेआडी श्रद्धा तेना पर आवती जाय छे. माटे हुं पण मारी शका तेनी आगळ प्रदर्शित करी, तेना खुलासे मेळवुं! आवु' विचारी ते प्रभु पासे गया एटले 'शरीर अने जीव' एकज छे. ते जातनी तेमनी शंका, प्रभुए स्वयं प्रगट करी. आथी वायुभूतिने पोताना मननी वात एमणे केवी रीते जाणी ते जोई विस्मय थया. भगवाने, जीवानी स्मृति, जीज्ञासा, चिकीर्षा, जीगमिषा, आशंसा विगेरे गुणाना श्री कल्प सूत्र : 02 You Qiang Zhi Jiang Shang Qi TUESDAY kalpa मञ्जरी टीका वायुभूतेः तज्जीबतच्छरीर विषय संशय निवारणम् । ॥ sU0 108 ॥ // 393 // Page #412 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे कल्प मञ्जरी ॥ 394 टीका वायुभूतेः भूतेभ्या-पृथिव्यादिभ्य उत्थाय-उत्पद्य पुनस्तान्येव भूतानि अनुविनश्यतितेषु भूतेष्वेव विलीनो भवतीति । अत्रोच्यते अस्मिन् विषये प्रतिविधीयते-सर्वप्राणिनां जीवो देशतः प्रत्यक्षोऽस्त्येव, यतः-स जीवः स्मृत्यादिगुणानां स्मृति-जिज्ञासा-चिकोर्षा-जिगमिषा-'ऽशंसादिनां गुणानां प्रत्यक्षत्वेन संवित-ज्ञाता अस्ति । सः-जीवः देहेन्द्रियेभ्यः पृथक अस्ति, कुतः ? इत्याह--'यतः' इत्यादि-यतः इन्द्रियाणि श्रोत्रादीनि यदा नश्यन्ति-व्याधिशस्त्रादिभिर्विहन्यन्ते तदा-इन्द्रियोपघातावस्थायाम् स:-आत्मा तं तम् पूर्वमनुभूतं इन्द्रियार्थ-शब्दादिकं स्मरति । एतदेव विशद्यते--'जहे' त्यादिना, यथा एषः-शब्द: मया पूर्वप्राक् shrutH। तथा-एतत् इदं वनभवनवसनादि वस्तुजातं मया पूर्व दृष्टम् । तथा एपः गन्धः सुरभिर्दरभिर्वा मया पूर्वम् आघातः । तथा-एषः मधुरतिक्तादिरसः मया पूर्व आस्वादित्ः4| तथा-एषः मृदुकर्कशादि स्पर्शः मया पूर्व स्पृष्टः 5 आसीदिति सर्वत्र संयोजनीयम् , एवं प्रकारः अनुभवो यो भवति सोऽनुभवो जीवं विना कस्य भवेत् ? अपि तु जीवातिरिक्तस्य न कस्यापि, अनुभवस्य जीवकर्तृत्वादिति । पुनरप्याह-'तुझ सत्थेवि' इत्यादि । तव शास्त्रेऽपि उक्तमस्ति, यत्-'सत्येन तुम्हारे इस सन्देह का समाधान इस प्रकार है-सब जीवों को अंशतः जीव प्रत्यक्ष होता ही है। क्यों कि जीव स्मृति आदि अर्थात-स्मृति, जिज्ञासा, चिकीर्षा, जिगमिषा, आशंसा आदि गुणों का प्रत्यक्ष रूप से ज्ञाता है। वह जीव देह से और इन्द्रियों से भिन्न हैं, क्यों कि जब व्याधि या शस्त्र आदि के आघात वगैरह किसी कारण से इन्द्रिया नष्ट हो जाती हैं, तब इन्द्रियों के उपपात की स्थिति में भी आत्मा पहले अनुभव किये गये शब्द आदि विषयों का स्मरण करता है। इसी कथन का स्पष्टीकरण करते हैं-जैसे ऽवह शब्द मैंने पहले (श्रोत्र इन्द्रिय का उपघात होने से पूर्व) सुना था! वह वन भवन वसन (वस्त्र) आदि वस्तु-समूह मैंने पहले देखा था। वह मुगंध या दुर्गध मैं ने पहले संघी थी। वह मीठा का तिक्त रस मैंने पहले आस्वादन किया था। वह कोमल या कठोर स्पर्श मैंने पहले छुआ था। इस प्रकार का जो स्मरण होता है, वह स्मरण जीच के सिवाय और किसे होगा? जीव के सिवाय और किसी को नहीं हो सकता, क्यों कि अनुभव का कर्ता जीव ही है। और भी कहते हैं-तुम्हारे शास्त्र में भी कहा है कि-'यह नित्य, ज्योतिर्मय और उल्लेख करी समजाव्युं के, आ बधा गुणे. जड शरीरमांथी उत्पन्न थई शकता नथी, कारण के आ गुणे, चेतनाशक्तिवाळा अने चेतना शक्तिथी भरपूर छे, त्यारे जडमां चेतना शक्ति बिलकुल नथी, ते आ गुणे जडमांथी केवी रीते उद्दभव पामी शके ? माटे आ गुणावा जीवतत्व, शरीरतत्वथी, तद्दन भिन्न अने निराळुं छे. ईन्द्रिय द्वारा मेळवेल ज्ञानपणु, इन्द्रिये लुप्त थवा छतां, स्मरणमां रही शके छे आ मरण शक्ति जीवनी छे, जड शरीरनी नथी माटे जीव अने काया अने भिन्न छे. तज्जीवतच्छरीर विषय संशय निवार्न्न्म्। ॥suu0108॥ म |394 ॥ श्री कल्प सूत्र: 02 Page #413 -------------------------------------------------------------------------- ________________ श्री कल्प सूत्रे ॥ 395 ॥ कल्पमञ्जरी टीका लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो यं पश्यन्ति धीरा यतयः संयतात्मानः इति । अयं भावः-एषः अयम् नित्यं-नित्यः, छान्दसत्वान्नपुंसकत्वम् , शाश्वतः, ज्योतिर्मयः ज्योतिः स्वरूपः, शुद्ध= निर्मलः आत्मा सत्येन तपसा ब्रह्मचर्येण लभ्यः पाप्यः यम्=आत्मानम् धीराः धैर्यवन्तः जितेन्द्रिया इत्यर्थः, संयतात्मानः कूर्मवत् तत्तदिद्रियार्थेभ्यो निगृहीतमनसः, यतयः मुनयः पश्यन्ति साक्षात्कुर्वन्तीति । यदि शरीरात अन्यः पृथक् जीवो न भवेत् , तदा 'सत्येन लभ्यस्तपसा होष ब्रह्मचर्येण' इति वेदवचनं कथं संगच्छेत ? अतः शरीराद् भिन्नो जीवोऽस्ति' इति सिद्धं भवति । एवं प्रभुवचनेन छिन्नसंशयः-पतिबुद्धो वायुभूतिरपि पञ्चशतशिष्यैः सह प्रव्रजितः ॥m0108॥ निर्मल आत्मा सत्य से, तप से तथा ब्रह्मचर्य से उपलब्ध होता है। जिसको धैर्यवान्-जितेन्द्रिय तथा संयतात्मा-कूर्म की तरह इन्द्रियों के विषयों से मन को निगृहीत करने वाले-मुनि ही साक्षात् कर सकते हैं। यदि शरीर से पृथक् जीव न हो तो वेद का यह वाक्य किस प्रकार संगत होगा? इस से सिद्ध है कि शरीर से भिन्न जीव की सत्ता है। इस प्रकार प्रभु के कथन से वायुभूति का संशय हट ग्या। वह अपने पांच सौ शिष्यों के साथ दीक्षित हो गये |muu0108॥ तमारा शाओमां पण कह्युं छे के संयत आत्माए पितानी इन्द्रियोने काचबानी माफक गोठवी तेमज मनने विषमाथी खेंची लईने पिताने साक्षात्कार करवो जोईए. आ बधुं प्रत्यक्ष प्रमाणुरूप होवाथी जीव अने काया जुदा छे एम सिद्ध थाय छे. भगवाननी आवी अपूर्व वाणीनुं श्रवण थतां वायुभूतिना अंतर्गत भावे केवी रीते पलटाया ते कहे छे के - देह जीव एक रूपे भासे छे अज्ञान वडे; क्रियानी प्रवृत्ति पण तेथी तेम थाय छे. जीवनी उत त्ति अने रोग शाक दुःख मृत्यु देहने स्वभाव जीवपदमां जणाय छे. ए जे अनादि एक रूपने मिथ्यात्व भाव; ज्ञानिना वचनो वडे दूर थई जाय छे. भासे जड चैतन्यनो प्रगट स्व भाव भिन्न बने द्रव्य निज निज रूपे स्थित थाय छे. जड ने चैतन्य बने द्रव्यनो स्वभाव भिन्न; वायुभूते र दीक्षाग्रहणम् । kR008ना ॥ 395 ॥ श्री कल्प सूत्र: 02 Page #414 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 396 ॥ कल्पमञ्जरी टीका मूलम्-तए णं वियत्ताभिहो माहणो वि चिमरिसइ-जं इमे वेयत्तयी सरूवा महापंडिया तो वि भायरा छिन्न णिय णिय संसया पब्वैया, अओ इमो कोवि अलोइओ महापुरिसो पडिभासइ, तयंतिए अहमवि गच्छामि, जै सो ममं संसयं छेइस्सइ, ताहे अहमवि पव्वैस्सामित्ति कटु सो वि पंचसयसिस्सपरिवार परिवुडो पहुसमीपे स्माग्च्छि। पहूय तं नामसंसयनिदेसपुव्वं आभासेइ-भो वियत्ता ? तुज्झमणंसि-'पुढवीआइ पंचभूया न संति, तेसि जा इमा पडीई जायै सा जल चंदाच मिच्छा, एयं सव्वं जगं मुण्णं चट्टै "स्वप्नोपमं वै सकलं" इच्चाइ वेयवयणाओ ति-संसो वट्टै सा मिच्छा । जै एवं ताहे भुवणपसिद्धा सुमिणा सुमिण-पयत्था कह दीसंतु ? / वेएमु वि वुत्तं-"पृथिवी देवता-आपो देवता" इच्चाइ, अओ पुढवी आइ पंचभूयाइ संति त्ति सिद्धं । एवं सोचा निसम्म छिन्नसंसओ वियत्तो वि पंचसयसीसेहिं पहुसमीवे पव्वइओ । suu0109॥ छाया-ततः खलु व्यक्ताभिधो ब्राह्मणो विमृशति,-यद् इमे वेदत्रयीस्वरूपा महापण्डितास्त्रयोऽपि भ्रातरश्छिन्न निज निज संशयाः प्रव्रजिताः, अतोऽयं कोऽपि अलौकिको महापुरुषः प्रतिभासते, तदन्तिके अहमपि व्यक्तस्य पञ्चभूतास्तित्व विषय संशय निगरणम् दीक्षाग्रहणं suu0109॥ सुप्रतितपणे बन्ने जेने समजाय छे स्वरू5 चेतन निज जड छे संबंध मात्र अथवा ते य पण परद्रव्यमांय छे. ए अनुभवने प्रकाश उल्लासित थये; जडथी उदासी तेने आत्मवृत्ति थाय छे. कायानी विचारी माया, स्वरूपे माया एवा, निग्रन्थने पंथ भव अंतने उपाय छे." उपर प्रमाणेनी अंतरधारा वायुभूतिनी मने भूमिका उपर उडी आवतां, आनंदथी तेनुं हैयुं लावा लाग्युं. ते समये मात्र प्रमाद नहि करतां भगवाननी पासे पांचसो शिष्यो साथे दीक्षा ग्रहणु करी. ke2i वर्षनुं स्वप्न पण, जागृत थतां समाय; तेम विभाव अनादिने, ज्ञान थतां दूर थाय." आ प्रमाणे वायुभूति जागृत थतां स्वानुभव करवा तरफ वळ्या; अने पितानी आत्म-परिस्थतिने पोतानामां पाणा ढीभूत बन्यो. (sU0108) ॥ 396|| श्री कल्प सूत्र: 02 Page #415 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्प मञ्जरी ॥ 397 ॥ टीका व्यक्तस्य पश्चभूता गच्छामि । यदि स मम संशयं छेत्स्यति तदाऽहमपि प्रवजिष्यामीति कृत्वा सोऽपि पंचशतशिष्यपरिचारपरिवृतः प्रभुसमापे समागच्छति । प्रभुश्च तं नामसंशयनिर्देशपूर्वमाकारयति-भो व्यक्त ! तव मनसि पृथिव्यादिपञ्चभूतानि न सन्ति, तेषां या-इयं प्रतीतिर्जायते सा जलचन्द्रवन्मिथ्या । एतत्सर्वं जगत् शून्यं वर्त्तते-"स्वमोपमं वै सकलम्" इत्यादि वेदवचनादिति संशया वर्तते । स मिथ्या । यद्येवं तदा भुवनप्रसिद्धाः स्वमास्वमपदार्थाः कथं दृश्येरन् ? वेदेष्वप्युक्तम्-"पृथिवी देवता आपो देवता" इत्यादि । अतः पृथिव्यादिपञ्चभूतानि सन्तीति सिद्धम् । एवं श्रुत्वा निशम्य छिन्नसंशयो व्यक्तोऽपि पश्चशतशिष्यैः प्रभुसमीपे प्रबजितः ॥suu0109॥ मूल का अर्थ-'तए णं' इत्यादि । तत्पश्चात् व्यक्त नामक ब्राह्मण ने विचार किया-'यह वेदत्रयी के समान महापण्डित तीनों भाई अपने-अपने संशय का निवारण कर के दीक्षित हो गये हैं। मालूम होता है, वह कोई अलौकिक महापुरुष हैं, मैं भी उन महापुरुष के पास जाऊं। अगर वह मेरे संशय को दूर कर देगें to to मैं भी दीक्षित हो जाऊण्गा। ऐसा सोच कर वह भी pA~casau शिष्यों के साथ प्रभु के समीप गये । प्रभु ने उन्हें नाम और संशय का उल्लेख करके कहा-हे व्यक्त ! तुम्हारे मनमें यह संशय है कि पृथ्वी आदि pA~ca भूत नहीं हैं, उनकी जो प्रतीति होती है सो जल-चन्द्र के समान मिथ्या है। यह समस्त जगत् शून्य रूप है। वेद में भी कहा है-'स्वप्नोपमं वै सकलम्' इति । अर्थात्-सब कुछ स्वप्न के समान है। तुम्हारा यह विचार मिथ्या है। अगर ऐसा हो तो तीन लोक में प्रसिद्ध स्वाम-अस्वप्न गंधर्वनगर आदि पदार्थ क्यों दिखाई भूगनी -'तएणं, त्या त्यारमा 054त नामना याथा ग्राम विया2 ज्यो मा सुत्र वह समान महापंडितो तेमज सगासहोदरे पिता पोताना संशानुं निवारण करी दीक्षित थया ! आ उपरथी मालुम पडे छे के ते कोई अलौकिक पुरुष छे ! हुं पण तेमनी पासे जाउं! कदाच ते मारी शंकाने निवारशे ते हुं पण तेमनी पासे दीक्षा-पर्याय धारण करीश. आम विचारी ते पण पांचसे शिष्यो साथे प्रभु पासे पहोंची गया. प्रभुए तेना नाम अने संशयने उल्लेख करी कह्युं के "हे व्यक्त ! तारा मनमां ए संशय छे के "पृथिवी आदि पांच भूत हशे के नहि? अने जे होय ते पण जळ-चंद्र समान मिया छे, तेमज आ समस्त जगत शूल्य 35 छ. वेहमा 5 4 छ -" स्वप्नोपमं वै सकलम् ' तमाम स्वभवत छ. भा भी मामताभ तने शंका उडी छे ते वात ठीक छे ने ? व्यक्त जवाब वाळे के "हा, तेमज छे, मने उपरनी वातमां गाढ शंकाओ वर्ते छे." भगवाने तेना मननुं समाधान करवा कह्युं के "A तारी मान्यता भूलभरेली छे. जे तारा कहेवा मुजब आ बधुं त्रणे लोकमां देखाता नगर आदि तेमज अन्य पदार्थो स्ववत् छे; ते ते नजरोनजर केम देखाय छे? विषयक संशय निवारणम् । दीक्षाग्रहणं ॥suu0109॥ ॥ 397 // छे श्री कल्प सूत्र: 02 Page #416 -------------------------------------------------------------------------- ________________ कल्प श्री कल्प सूत्रे ॥ 398 ॥ मञ्जरी टीका टीका-'तए णं वियत्ताभिहो' इत्यादि । ततः वायुभूतिप्रव्रजनानन्तरं खलु व्यक्ताभिधा-व्यक्तनामा ब्राह्मणो विमृशति-विचारयति यत् इमे इन्द्रभूत्यग्निभूति-वायुभूतयः वेदत्रयीस्वरूपाः ऋग्यजुस्सामेति वेदत्रयी तत्स्वरूपा महापण्डिताः त्रयोऽपि भ्रातरः छिन्न निज निज संशया: विगत स्वहृद्गतसन्देहाः प्रबजिताः । अतोऽयं कोऽपि अलौकिक: लोकोत्तरो महापुरुषः प्रतिभासते । तदन्ति के अहमपि गच्छामि । यदि सः मम संशयं संदेह छेत्स्यति । तदा अहमपि प्रजिष्यामि इति कृत्वा इति परामृश्य सोऽपि पञ्चशत-शिष्यपरिवारपरिवृतः सन् प्रभुसमीपे समागच्छति, प्रभुश्च तम् व्यक्तं नामसंशयनिर्देशपूर्वमाभाषते-सम्बोधयति, तथाहि-भो व्यक्त ! तब देते हैं ? वेदो में भी कहा है-'पृथिवी देवता आपो देवता' अर्थात्-'पृथिवी देवता है, जल देवता है, इत्यादि । 'अतः पृथिवी आदि पाच भूत हैं, यह सिद्ध हुआ। ऐसा सुन कर और हृदय में धारण करके, जिनका संशय निवृत्त हो गया है, ऐसे वह व्यक्त भी पांच सौ शिष्यों के साथ प्रभु के साथ दिक्षित हो ग्ये|suu0109॥ टीका का अर्थ-वायुभूति के दीक्षित हो जाने के पश्चात् व्यक्त नामक ब्राह्मण ने विचार किया-इन्द्रभूति, अग्निभूति और वायुभति, यह तीनों महापंडित तीन वेद-ऋग्वेद, यजुर्वेद और सामवेद-स्वरूप थे। यह तीनों भाई अपने-अपने मनोगत संदेहों के दूर कर के दीक्षित हो ग्ये। इस कारण यह-महावीरकोई लोकोत्तर महापुरुष प्रतीत होते हैं। में भी उन के निकट जाऊं। यदि उन्हों ने मेरी शंका का निवारण कर दिया तो मैं भी दीक्षा अंगीकार कर लूण्गा। इस प्रकार विचार कर व्यक्त पण्डित भी अपने pA~ca सौ अन्तेवासियों को साथ लेकर भगवान् के निकट फूण्चे। भगवान ने व्यक्त का नामोचारण करते हुए तथा उनके मन का संशय प्रकाशित करते हुए इस प्रकार संबोधन किया-हे व्यक्त ! तुम्हारे अन्तःकरणमें ऐसा वहमा 5 धुंछ -'पृथ्वी देवता, आपो देवता' माथ्वीवता छ भने यता तेथी एम सिद्ध थाय छे के पृथ्वी आदि पंचमहाभूते विद्यमान छे. वेदवाकयनो आ सवळो अर्थ मळतां तेनी मिथ्या मान्यता अदश्य थई गई, तेने पण संसार उपर वैराग्य आवतां पांचसो शिष्योनी साथे प्रभुनी समीपे तहीक्षित थया. (sU0108) विशेषार्थ-इन्द्रभूति-अग्निभूति अने वायुभूति त्रणे सगा सहोदर हता तेमज पंडित तरीके पण तेओ पंकाता हता. तेओ वेदत्रयी स्वरूप हता आ त्रण प्रखर पंडिते पण वर्धमान स्वामी आगळ नमी पड्या, ने ज्यारे तेमनुं कथन तेमने खरेखर गळे उतर्युं हशे त्यारे ज आमार्थ साधवा तेओ निकळी पडया हशे ! आथी एम समजाय छे के "महावीर लेआत्तर पुरुष होवा जोईए एम प्रतीति थाय छे. हुं पण तेमनी निकट जाउं, अने आ संसारनी बळतराने अंत । लावुं आवुं विचारी "व्यक्त" पंडित पण पितानी दढ थयेल मान्यतानुं निराकरण शोधवा पांच शिख्या साथे उपडयो. व्यक्तस्य पश्वभूतास्तित्व विषयक संशय निवारणम् । ॥muu0109॥ ॥ 398 // श्री कल्प सूत्र: 02 Page #417 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी ॥399 ॥ टीका मनसि-पृथिव्यादि पञ्चभूतानि न सन्ति, तेषां-पृथिव्यादिभूतानां या इयम् प्रतीति: अनुभवो जायते सा जलचन्द्रवत्-जले प्रतिबिम्बितश्चन्द्र इव मिथ्या यतः एतत्-दृश्यमानं सर्व निःशेषं जगत् शून्यं वर्तते । तत्र प्रमाणमुपन्यस्यति स्वमोपमं वै सकलम्' इति । सकलं दृश्यमानं सर्व स्वप्नोपमम् स्वप्नदृष्टपदार्थवत् अस्ति वैनिश्चयेन, न तु सत्यमित्यर्थः, इत्यादि वेदवचनात्, इति इत्थं तव मनसि संशयो वर्तते । सः मिथ्या अस्ति । तथाहियदि एवं-पृथिव्यादिभूतपश्चकाभावः स्यात्, तदा भुवनप्रसिद्धा सकललोकप्रख्याताः स्वमास्वमपदार्थाः-स्वप्नावस्थायां गजतुरगादयः, अस्वभावस्थायां गन्धर्वनगरादयश्चपदार्थाः कथं-केन प्रकारेण दृश्येरन् दृष्टिविषयतयासंशय है कि-पृथिवी आदि पाच भूतों की सत्ता नहीं है। इन पांचों भूतों की जो प्रतीति होती है, वह जल में प्रतिविम्बित होनेवाले चन्द्रमा की प्रतीति की तरह भ्रान्ति मात्र है। यह सम्पूर्ण दृश्यमान जगत् शून्य है। इस विषय में प्रमाण देते हैं-'स्वमोपमं वै सकलम्' अर्थात्-'निश्चय ही सभी कुछ स्वम के सदृश है|' जैसे स्वम में विविध प्रकार के पदार्थ दृष्टिगोचर होते हैं, किन्तु उनकी पारमार्थिक सत्ता नहीं है, उसी प्रकार जगत में दिखाई देनेवाले विविध पदार्थों की भी वास्तविक सत्ता नहीं है। वेद के उक्त वाक्य से इसी मत की सिद्धि होती है। तुम्हारा यह संशय मिथ्या है। अगर pA~coM भूतों का अभाव हो और यह जगत् शून्य-रूप हो तो लोक में प्रसिद्ध स्वप्न अस्वम के अर्थात्-स्वप्न के गजतुरगादि, अरवम के गन्धर्व नगरादिपदार्थ क्यों अनुभव में आवे ? भगवाने तेना मनमां रहेली शंकाने पिताना ज्ञान द्वारा जाणी लीधी अने कह्युं के "तारामां ए जातने अभिप्राय वरती रह्यो छे के पृथ्वी आदि पांच भूते आ जगतमां छेज नहि. परंतु जेम जळमां चंद्रनुं प्रतिबिंब देखाय छे, ने ते जळने चंद्रमाज छे एम आपणे मानीए छीए तेम चंद्रमानी प्रतीति माफक आ पृथ्वी आदिनुं देखावुं ते पण एक ब्रान्ति मात्र छे ! आ जगत शून्य रूपज छे! ब्रान्तिपणे आ सर्व पदार्थो देखाय छे, ब्रातिपणे ज सगा सहोदरे लेखाय छे. वास्तविक रीते ते आ वधु देखाय छे ते कलपनानेज संसार छे. "कपनाथीज उभा थया छे अने कपना खसी जतां शून्यपणुं ज भासे छे जेम स्वप्नमां सकल पदार्थो दृष्टिगोचर थाय छे अने भगवाय छे तेने वास्तविक मानी तेने रस चूसाय छे, मित्र दुश्मनने भेद जणाय छे. पणुं स्वप्न खसी जतां कांई पण देखातुं नथी आ एक भ्रम हतुं एम जाणी आपणे निद्रामां सूई जईए छीए अगर निद्रामांथी जागृत थईए छीए तेम आ संसार पण एक दीर्ध स्वनुं छे एटले जागीने जोतां अगर मृत्यु वखते आमानुं कोई आपणने जणातुं नथी तेथी में आ खोटुं जोयुं ते भ्रम उपस्थित थाय छे." व्यक्तस्य पञ्चभूतास्तिस्य विषय संशय निवार्न्न्म्। ॥suu0109॥ ॥ 399|| श्री कल्प सूत्र: 02 Page #418 -------------------------------------------------------------------------- ________________ श्री कल्प ॥ 400 ॥ Zi आ ष्नुभवविषयाः क्रियेरन् ?, किंच तत्राभिमते वेदेऽपि पृथिव्यादिभूतपञ्चकास्तित्वम् उक्तम्, तथाहि - 'पृथिवी देवता, आपो देवता' इत्यादि अतः वेदेऽपि पृथिव्यादिभूतपञ्चकास्तित्वाभिधानात् पृथिव्यादिपञ्चभूतानि सन्ति, इति सिद्धम् । एवं श्रुत्वा-सामान्यतः श्रवणगोचरीकृत्य निशम्य - ऊहापोहाभ्यां विशेषतो हृदिनिश्चित्य, छिन्नसंशयोव्यक्तोऽपि पञ्चशतशिष्यैः सह, प्रभुसमीपे प्रत्रजितः ॥sU0 109 ॥ आशय यह है कि तुम कहते हो कि यह सब जल-चन्द्र के समान भ्रान्त हैं; किन्तु कहीं न कहीं पारमार्थिक होने पर ही दूसरी जगह उसकी भ्रान्ति होती है। आकाश में वास्तविक चन्द्र न होता तो जल में चन्द्रमा का भ्रम भी न होता । जगत् के पदार्थों का स्वप्नदृष्ट पदार्थों के समान कहना भी ठीक नहीं, क्यों कि जागृत अवस्था में वास्तविक रूप से पदार्थों का दर्शन न होता तो स्वम में वह कैसे दिखाई देते ? जिस वस्तु का सर्वथा अभाव है, वह स्वप्न में भी नहीं दीखती । इसके अतिरिक्त स्वमदृष्ट पदार्थों में अर्थक्रिया नहीं होती, अतएव उन्हें कथंचित् असत् मान भी लिया जाय तो भी जागृत अवस्था में दिखाई देने वाले जिन पदार्थों में अर्थक्रिया होती है, उन्हें किस प्रकार मिध्या-असत् माना जा सकता है ? इसके अतिरिक्त तुम्हारे प्रमाणभूत माने हुए वेद में भी to pA~ca भूतो का अस्तित्व कहा हैं। यथा- पृथिवी देवता है, जल देवता है, इत्यादि । भगवाने तेना उपर प्रमाणेना मत जाणी लै समजावतां कह्यु` के आ तारी बधी मान्यता सत्यथी वेगळी छे. स्वप्नमां तो पशु पार्थोनी हयाती यातील नथी, त्यारे मा गतभां तु घोडा, हाथी, महेस, भडेसाती, नदी, तळाव विगेरे अनेक पदार्थो यथा तथ्य जुए छे. जो आकाशमां चंद्र न होय ते शुं ते जळमां देखाई शके? स्वप्नमां पण जे जे पदार्थो वास्तविक रीते माजीद छे तेथी ज ते पदार्थो स्वप्नमां भासे छे. जो पदार्थोनु अस्तित्व न होय ते ते पदार्थो केवी रीते देखाइ शके ? स्वप्नमां जे जे पदार्थो आभास तरीके जणाय छे ते आभासी पदार्थोमां अक्रिया होती नथी, तेथी स्वप्न बाद ते तेने जणातां नथी, त्यारे sa'sAranA स` पदार्थो अक्रियासंपन्न छे. माटे ज ते देखावा चाग्य छे अने तेमनु अस्तित्वपणुं वास्तविक रीते टकेलु छे. 'आभास ' ए मूळ वस्तु नथी, खाली प्रतिबिंब छे माटे ते अक्रिया सपन्नथी स` पा` अथ क्रिया sapanna che. kaMI ne kaMI परिणाम क्रिया सहित जसव पदार्थ जोवामां आवे छे. जे जे कई क्रिया छे ते ते स सफळ छे, निर क नथी. आवी अकियाने लीधे तेना रूप, रंग, व, वगेरेमां फेरफार थया करे छे. माटे ज पृथ्वी दि पदार्थो भ्रमजनक नथी पण वास्तविक छे, वेदमां पण आ पदार्थोने देवनी कक्षामां मूकया छे. कारण के आ पदार्थोनी श्री कल्प सूत्र : 02 Feng Yan Xing कल्प मञ्जरी टीका व्यक्तस्य पञ्चभूता स्तित्व विषय संशय निवारणम् दीक्षाग्रहणं च । / / sU0109 / / // 400 // Page #419 -------------------------------------------------------------------------- ________________ श्रीकल्प मञ्जरी टीका ॥ 401 ॥ मूलम्-चौरो वि पंडिया पहुसमीधे पन्चइयचि मुणिय उवज्झाओ मुहम्माभिहो पंडिओ वि नियसंशयछेयण पंचसयसिस्सपरिवुडो पहुस्स अंतिए स्मागो। पहू य तं कहेइ-भो सुहम्मा ! तुज्झमणंसि एयारिसो संसो बट्टै-जो इह भवे जारिसो होइ सो परभवेवि तारिसो चेव हौं उप्पज्जइ, जहा सालिबवणेणं साली चेव उप्पजंति, नो जवाइयं । "पुरुषो वे पुरुषत्वमश्नुते पशवः पशुत्वम्" इचाइ वेयवयगाओत्ति । तं मिच्छा,-जो महवाइ गुणजुत्तो मणुस्साउं बंधै सो पुणो मणुस्सत्तणेण उप्पज्जइ । जो उ मायामिच्छाइ गुणजुत्तो होइ सो मणुसत्तणेण नो उप्पज्जइ, तिरियत्तणेण उप्पज्जइ । जं कहिज्जइ-'कारणाणुसारं चेव कज्जं हवई' तं सच्चं किंतु अणेण एवं न सिज्झइ जं जहारूवो वट्टमाणभवो तहारूवो चेव आगामी भवो भविस्सइ, जओ वट्टमाणाणागय भवाणं परोप्परं कन्जकारणभावो नत्थि अओ ऽअणागयभवस्स कारणं वट्टमाणभवो अत्थि इमो पञ्चओ भमभरिओ, वट्टमाणभवे जस्स जोवस्स जारिसा अज्झवसाया हवंति तयज्झवसायख्वकारणाणुसारमेव जीवाणं अणागयभवस्स आऊबंधै, तं बद्धाउरूवकारणमणुसरीय चेव अणागयभवो भवै । जै कारणाणुसारमेव कज्ज होजा तया गोमयाइओ विछियाईणं उप्पत्ती नो संभवेजा, इयकहणंपि न संगय, जओ गोमयाइयं विछियाईणं जीवुप्पत्तीए कारणं नत्थि तं तु केवलं तेसि सरीरुप्पत्तीए चेव कारणं, गोमयाइरूवकारणस्स विछियाइसरीररूवकज्जस्स य अणुरूवया अत्थिचेव, जओ गोमयाइए रूपरसाइ पुग्गलाणं जे गुणा होति ते चेव गुणा विछियाइ सरी रेविउचलब्भंति । एवं कज्जकारणाणं अणुरूवयासीगारे, वि एयं न सिज्झइ जंजहा पुव्वभवों तहेव उत्तरभवो वि होइ । वेएमुवि वुत्तं-"श्रृगालो वै एष जायते यःसपुरीपो दह्यते" इचाइ। अभी भवंतरे वेसारिस भवै जीवस्सत्ति सिद्धं । एवं सोऊण नट्ठसंदेहो सोवि पंचसयसिस्से हिं पहुसमीवे पव्वैश्रो ॥5॥suu0110॥ जब वेद में भी पांचों भूतों का अस्तित्व प्रतिपादन किया गया हैं तो यह सिद्ध हुआ कि पाच भूत हैं। यह कथन सामान्य रूप से श्रवण करके और ऊहापोह द्वारा विशेषरूप से हृदय में निश्चित करके व्यक्त भी संशय निवृत्त होने पर pA~casau शिष्यों के साथ भगवान के समीप प्रबजित हो गये ॥मू-109॥ शक्ति एटली बधी होय छे के तेने मानवी दैवी शक्ति तरीके ओळखे छे एटला माटे ज आ पांच महाभूतनी पछवाडे देवता" शब्द मूके छे. आ पदार्थो पितानी शक्ति द्वारा गमे तेवुं रूपांतर करी zake che. are eka आदुमात्रमां तीव्र शक्ति रहेली छे, ते स्कर नी ते वात ज कयां रही ? आथी आ पांच भूत स्वसिद्ध थाय छे. आवुं अपूर्व सामर्थ्य जड द्रामां होय छे तेवुं कथन महावीर स्वामीना स्वयंमुखेथी सांभळतां तेमना शब्दोमां "vyakta'ne श्रद्धा उत्पन्न थई ने ते पण पांचसे शिष्यानी साथे दीक्षित थये, (sU0109) सुधर्मणः समानभव विषय संशयनिवारणम् दीक्षाग्रहणं muu0110॥ ॥ 401 // श्री कल्प सूत्र: 02 Page #420 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 402 ॥ Han Chu छाया - ' चत्वारोऽपि पण्डिताः प्रभुसमीपे प्रत्रजिताः' इति श्रुत्वा उपाध्यायः सुधर्मामधः पण्डितोऽपि निजसंशयच्छेदनार्थे पञ्चशतशिष्यपरिवृतः प्रभोरन्ति के समागतः । प्रभुश्च तं कथयति - भो सुधर्मन् ! तव मनसि एतादृशः संशयो वर्त्तते य इह भवे यादृशो भवति स परभवेऽपि तादृश एव भूत्वोत्पद्यते, यथा शालिवपनेन zAlayawater r यवादिकम् । "पुरुषो वै पुरुषत्वमश्नुते पशवः पशुत्वम्" इत्यादि वेदवचनादिति । तन्मिथ्या, येआ मार्दवादिगुणयुक्तो मनुष्यायुर्बध्नाति स पुनर्मनुष्यत्वेनात्पद्यते । यस्तु मायामिध्यादिगुणयुक्तो भवति स मनुष्यत्वेन नोत्पद्यते, तिर्यक्त्वेन उत्पद्यते । यत् कथ्यते - "कारणानुसारमेव कार्य भवति" तत्सत्यं, किन्तु अनेन एवं न सिध्यति मूल का अर्थ - ' चौरो वि' इत्यादि । 'इन्द्रभूति, अग्निभूति, वायुभूति और व्यक्त चारों ही पण्डित दीक्षित हो गये !' यह सुनकर उपाध्याय सुधर्मा नामक पण्डित भी अपने संशयको छेदने के लिए pA~casau शिष्यों के साथ प्रभुके पास पहूचे । प्रभुने उन से कहा- हे सुधर्मन् ! तुम्हारे मन में ऐसा संशय है कि जो जीव इस भव में जैसा होता है, परभव में भी वैसा ही होकर उत्पन्न होता है, जैसे शालि बाने से शालि ही उगते हैं, जौ (यव) आदि नहीं । वेद-वचन भी ऐसा है कि - ' पुरुषो वै पुरुषत्वमश्नुते पशवः पशुत्वम्' इति । अर्थात् - पुरुष पुरुषत्व को प्राप्त होता है और पशु पशुत्व को ही प्राप्त होता है । " तुम्हारा यह विचार मिथ्या है। वह मनुष्य रूप से उत्पन्न होता है। जो उत्पन्न नहि होता, किन्तु तिर्यच रूप से जो मृदुता आदि गुणों से युक्त जीव मनुष्यायु का बन्धन करता है, तीव्रतर माया - मिथ्यात्व आदि गुणों से युक्त होता है, मनुष्य रूप से उत्पन्न होता है, यह जो कहा जाता है कि कारण के अनुरूप ही भूजना अर्थ - " चौरो वि" इत्यादि इन्द्रभूति, अग्निभूति, वायुभूति भने व्यस्त थे "थारे पंडित हीक्षित थ गया" मे सांभळीने उपाध्याय सुधर्मा नामना पंडित पण पेआताना संशयाना निवारण माटे पांचसे शिष्यानी साथे प्रभुनी पासे पहेआंच्या. प्रभुए तेने कह्यु'-हे सुधर्मा ! तमारा मनमां एवा संशय छे के-जे जीव आ भवमां जेवा होय छे. परभवमां पणु ते एवाज थईने जन्मे छे, जेम शालि वाववाथी शालि ज उगे छे, पण जव आदि उगता नथी. वेद-वचन पण एवुं छे ke"purusso वै पुरुषत्वमनुते पशवः पशुत्वम्." भेटले पुरुषने पुरुषत्व प्राप्त थाय छे भने पशु, पशुत्वने पामे छे. तमारा आ विचार मिथ्या छे. मृदुता आदि गुणाथी युक्त एवे जे जीव मनुष्य आयुना अन्य बाधे छे, ते मनुष्यरूपे उत्पन्न थाय छे जे तीव्रतर माया-मिथ्यात्व आदि गुणाथी युकत होय छे, ते मनुष्यरूपे उत्पन्न थता नथी पण तिय चरूपे उत्पन्न थाय छे. एम जे कहेवाय छे के कारणने अनुरूप कार्यं थाय छे, ते बराबर छे. पणु श्री कल्प सूत्र : 02 10 JU कल्प मञ्जरी टीका सुधर्मणः समानभव विषय संशयनिवारणम् । / / sU0 110 ॥ // 402 // Page #421 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्र कल्प. मञ्जरी ॥ 403 ॥ टीका भवान्नादिरूप कामयादिकं व यत्-यथारूपो वर्तमानभवस्तथारूप एव आगामी भवो भविष्यति, यतो वर्तमानाऽऽनागतभवयोः परस्परं कार्यकारणभावो नास्ति, अत:-'अनागतभवस्य कारणं वर्तमान भवोऽस्ति' अयं प्रत्ययो भ्रमभृतः, वर्तमानभने यस्य जीवस्य यादृशा अध्यवसाया भवन्ति तदध्यवसायरूपकारणानुसारमेव जीवानामनागतभवस्यायुर्बध्यते, तद् बद्धायूरूपकारणमनुसृत्यैवानागतभवो भवति । 'यदि कारणानुसारमेवकार्य भवेत्तदा गोमयादितो वृश्चिकादीनामुत्पत्ति नौ संभवेत्' इतिकथनमपि न संगतं, यता गोमयादिकं वृश्चिकादीनां जीवोत्पत्तौ कारणं नास्ति, तत्तु केवलं तेषां शरीरोत्पत्तावेव कारणम् , गोमयादिरूप कारणस्य वृश्चिकादि शरीररूपकार्यस्य चानुरूपताऽस्त्येव, यतो गोमयादिके रूपरसादिपुद्गलानां ये गुणा भवन्ति त एव गुणाश्चिकादिशरीरेऽप्युपलभ्यन्ते । एवं कार्यकारणयारनुरूपता स्वीकारेऽपि एतन्न सिध्यति यत्कार्य होता है, सो ठीक है, किन्तु इससे यह सिद्ध नहीं होता कि जैसा वर्तमान भव है वैसा ही आगामी भव होगा, क्योंकि वर्तमान भव और आगामी भव में परस्पर कार्य कारणभाव नहीं है। अर्थात् आगामी भवका कारण वर्तमान भव है, यह समझना भ्रम पूर्ण है। वर्तमान भव में, जीस जीव के परिणाम-अध्यवसाय जैसे होते हैं, उन्ही अध्यवसाय रूप कारण के अनुसार आगामी भव की आयु बंधती है और बद्ध आयु रूप कारण के अनुसार ही आगामी भव होता है। अगर कारण के अनुसार ही कार्य होता तो गोबर आदि से वृश्चिक आदि की उत्पत्ति संभव न होती। यह कथन भी संगत नहीं है, क्यो कि गोबर आदि, वृश्चिक आदि के जीवकी उत्पत्ति में कारण नहीं हैं, सिर्फ वृश्चिक आदि के शरीर की उत्पत्ति में ही कारण होते हैं। और गोवर आदि रूप कारण तथा वृश्चिक जादि शरीर रूप कार्य में अनुरूपता है ही। गोबर आदि में रूप, रस, आदि पुद्गल के जो गुण होते हैं, वही गुण वृश्चिक आदि के शरीर में भी पाये जाते हैं। तेथी ए सिद्ध थतुं नथी के जे वर्तमान भव छे, ए ज आगामी भव हशे, कारण के वर्तमान भव अने आगामी भवमां परस्पर कार्य-कारणभाव नथी. एटले के आगामी भवनुं कारणुं वर्तमान भव छे, एम मानवुं ते भ्रमभर्युं छे. वर्तमान भवमां, जे जीवना परिणाम-अध्यवसाय जेवा होय छे, एज अध्यवसायरूप कारणने अनुसार आगामी भवने आयुबंध बंधाय छे, अने आयुबंधना कारण प्रमाणे ज आगामी भव थाय छे. "जे कारणने अनुसार ज कार्य थतुं होय ते छाण- वगेरेमांथी वींछी वगेरेनी उत्पत्ति संभवी न शकत" आ कथन पण असंगत छे. कारणके छाण आदि, वीछी आदिना जीवनी उत्पत्तिनुं कारण नथी, पण फक्त वींछी आदिना शरीरनी उत्पत्तिना कारणरूप होय छे. अने छाण आदिरूप कारतथा वींछी आदि शरीररूप कार्यमां अनुरूपता छे ज. छाण आदिमां रूप, रस, आदि पदलताना जे गुण होय छे, ते ज गुण वींछी आदिनां शरीरमां पण होय छे. आ सुधर्मणः समानभव विषय संशयनिवारणम् । ॥suu0110॥ ॥ 403|| श्री कल्प सूत्र: 02 Page #422 -------------------------------------------------------------------------- ________________ सूत्रे श्रीकल्पमञ्जरी टीका सुधर्मणः समानभव यथा पूर्वभवस्तथैवोत्तरभवोऽपि भवति । वेदेष्वप्युक्तम्-"श्रृगालो वै एष जायते यः सपुरीषो दह्यते" इत्यादि, अतो भवान्तरे वैसादृश्यमपि भवति जीवस्येति सिद्धम् । एवं श्रुत्वा नष्टसंदेहः सोऽपि पञ्चशतशिष्यः प्रभुसमीपे प्रत्रजितः ॥suu0110॥ श्रीकल्प टीका-"चौरोऽवि पंडिया' इत्यादि। "चत्वारोऽपि-इन्द्रभूत्यग्निभूति, वायुभूति, व्यक्तभिधाः पण्डिताः ॥ 404॥ प्रभुसमीपे प्रबजिताः इति श्रुत्वा उपाध्यायः सुधर्माभिधः पण्डितोऽपि निजसंशयच्छेदनार्थ पञ्चशतशिष्यपरिवृतः प्रभोरन्तिके स्माग्त्ः। प्रभुश्च तं-समागतं सुधर्माणं पण्डितं कथयति भो मुधर्मन् ! तव मनसि एतादृशः= अनुपदं वक्ष्यमाणस्वरूपः संशयो वर्तते, तथाहि यो-जीवः इह भवे अस्मिन् जन्मनि यादृशा यादृग्योनिमामो भवति, इस प्रकार कार्य-कारण की अनुरूपता स्वीकार कर लेने पर भी यह सिद्ध नहीं होता कि जैसा पूर्व भव है, वैसा ही उत्तर भव भी होता है। वेदोंमें भी कहा है-' शृगालो वै एष जायते यः सपुरीपो दह्यते' इति । अर्थात्-जो मनुष्य मल सहित जलाया जाता है, वह निश्चय ही शृगाल के रूप में उत्पन्न होता है, इत्यादि। इससे सिद्ध है कि भवान्तर में जीव विसदृश रूप से भी उत्पन्न होता है। यह कथन सुनकर सुधर्मा उपाध्याय का संशय नष्ट हो ग्या। वह pA~casau शिष्यों के साथ प्रबजित हो गये ॥suu0110॥ टीका का अर्थ-इन्द्रभूति श्रादि चारौं पण्डित प्रभु के समीप प्रत्रनित हो गये, यह सुनकर उपाध्याय सुधर्मा नामक विद्वान् भी अपने संशय को दूर करने के लिये pA~casau शिष्यों को साथ लेकर भगवान् के निकट गये । भगवान् ने अपने समीप आये सुधर्मा पण्डित से कहा-हे सुधर्मन् ! तुम्हारे चित्त में ऐसा संशय है कि-जो जीव इस भव में जिस योनि को प्राप्त है, वह जीव आगामी भव में भी उसी योनिका प्रमाणे कार्यकारणनी अनुरूपता स्वीकारी लेवाथी पण ए सिद्ध थतुं नथी के जे पूर्व भव होय छे ते आगामी भव होय . वेहोभा 55 यु छ-"श्रृगालो वै एष जायते यः सपरीषो दह्यते" मे रे मनुष्य मण साथे जलावाय छे, ते अवश्य शियाळ रूपे उत्पन्न थाय छे ईत्यादि. तेथी सिद्ध थाय छे के बीजा भवमां जीव जुदा रूपे पण उत्पन्न थाय छे. आ कथन सांभळीने सुधर्मा उपाध्यायने संशय नाश पाम्यो. तेमणे पांचसो शिख्यो. साथे दीक्षा लीधी sU0110 टीकाने अथ-इन्द्रभूति आदि चार पंडितोए प्रभुनी पासे दीक्षा लीधी ए सांभळीने उपाध्याय सुधर्मा नामना विद्वान पण पिताना संशयने दूर करवा माटे पांच शिख्यानी साथे भगवाननी पासे गया. भगवाने पितानी Ek? पासे आवेल सुधर्मा पंडितने कह्युं- हे सुधर्मा ! तमारा मनमां एवो संशय छे के जे जीव आ भवमां जे नि विषय संशय निवारणम् दीक्षाग्रहणं c। muu0110॥ ॥ 404 // श्री कल्प सूत्र: 02 Page #423 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 405 ॥ [(Xing Xing Bian सः - जीवः परभवेऽपि भवान्तरेऽपि तादृश एव = तादृशयोनिमानेव भूत्वा उत्पद्यते । यथा येन प्रकारेण शालिवपन शालय एव उत्पद्यन्ते, नतु तदतिरिक्तं यवादिकम् । अयं तव संशयः - ' पुरुषो वै पुरुषत्वनमश्नुते पशवःपशुत्वम् - पुरुषः = पुमान् पुरुषत्वं वै पुंस्त्वमेव अश्नुते मामोति, पशत्रः = चतुष्पदाः पशुत्वं वै चतुष्पदत्वमेव अश्नुवते = प्राप्नुवन्ति, न तु विपरीत योनिम् - इत्यादि वेदवचनादस्तीति । तत्तव मतं मिथ्या वर्त्तते, तथाहि यो-जीवो मार्दवादि गुणयुक्तो भवति स मनुष्यायुः = मनुष्ययोनियोग्यायुः वध्नाति सः वद्धमनुष्यायुर्जीवः मनुष्यत्वेन उत्पद्यते । तु पुनः यो जीवः, मायामिथ्यादि गुणयुक्तो भवति, सः-मनुष्यत्वेन नोत्पद्यते, अपि तु तिर्यक्त्वेन उत्पद्यते । यत् - कथ्यते ' कारणानुसारमेव कारणानुरूपमेव कार्यं भवति तत् सत्यं, किन्तु विसदृशमपि भवति, तथाहिआमतंडुलजलस्य यत्रेकविंशति पर्यन्तं प्रक्षेपः तत्र 'तान्दलिया' इति प्रसिद्धस्य शाकविशेषस्य उत्पत्तिर्जायते यथावा होकर उत्पन्न होता है। जैसे शालि नामक धान्य बोने से शालि ही उगते हैं, उसके अतिरक्त जौ आदि नहीं उगते । तुम्हें यह संशय वेद के इस वाक्यके कारण है कि - "पुरुषो वै पुरुषत्वमश्नुते पशवः पशुत्वम् ' निश्चय ही पुरुष पुरुषपन को ही प्राप्त करता है और पशु पशुपन को ही प्राप्त hote haiN। ' For as a free hai, क्यों कि जीव मार्दव (नम्रता) आदि गुणों से युक्त होता है, वह मनुष्य योनि के योग्य आयु को bA~dhatA है और मनुष्यायु बाधने वाला मनुष्य रूप में उत्पन्न होता है, किन्तु जो जीव माया आदि गुणों से युक्त होता है, वह मनुष्य रूप से उत्पन्न नहीं होता, किन्तु तिर्यंच रूप से उत्पन्न होता है। जो कहा जाता है कि 'कारण के अनुरूप ही कार्य होता है," वह सत्य है, परन्तु इतने से वर्तमान भवका सादृश्य भविष्यत्कालिक भव में सिद्ध नहीं होता है । वर्त्तमान भव, भविष्यत् भव का कारण होता है - यह जो मत है वह भ्रान्तिपूर्ण ही है । वर्त्तमान भव भविष्यद् भव का कारण नहीं होता है, परन्तु पाम्या छे, ते जीव आगामी भवमां पणु तेज चेआनिमां उत्पन्न थाय छे, जेम शालि नामनुं अनाज वाववाथी शालि ज उगे छे, ते सिवाय जव आदि उगतां नथी. वेदना आ वाकयने कारणे तमने ए संशय थया छे-- "पुरुषो वै पुरुषत्वमश्नुते पशवः पशुत्वम् " - अवश्य पुरुष पुरुषपण्याने यामे छे भने पशु पशुपाने पामेछ तमारा आ मत मिथ्या छे, कारण के जे जीव माव (नम्रता) आदि गुणावाळा होय छे, ते मनुष्ययेआनिने याग्य आयु-अन्य खाधे छे, अने मनुष्यायु बांधनार मनुष्य रूपे उत्पन्न थाय छे, पण जे जीव माया-मिथ्यात्व आदि गुणवाळा होय छे, ते मनुष्य रूपे उत्पन्न थता नथी, पण तिय च रूपे उत्पन्न थाय छे. कारणने अनुरूपज काय थाय छे एम जे कहेवाय छे ते सत्य छे, पण एटलाथी वर्तमान भवनी भविष्यकाळना भव साथेनी समानता सिद्ध थती नथी. वमान भव, भविष्यना भवनु कारण हाय छे एवा जे मत छे ते भ्रामक छे. वर्तीमान भव श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका सुधर्मणः समानभव विषय संशय निवारणम् । / sU0 110 ॥ 1180411 Page #424 -------------------------------------------------------------------------- ________________ कल्प मञ्जरी टीका वनानिदग्धवेव-बीजात्कदलीकाण्डस्योत्पत्ति भवति अथवा सप्तरात्रोषितं कांस्यपात्रस्थं घृतं सद्यो विषायते इत्यादि, अपि च वर्तमानभवसादृश्यमागामिनि भवे न सिध्यति, यतो वर्तमानभवानागतभवयोः कार्यकारणभावो नास्ति । श्रीकल्प वर्तमानभवोऽनागतभवस्य कारणं भवतीति यन्मतं तद् भ्रान्तिपूर्णमेव, परन्तु वर्तमानभवे यादृशा अध्यवसाया सूत्रे भवन्ति, तादृशाऽध्यवसायरूप कारणानुसारमेव जीवा अनागतभवसम्बन्धिकमायुर्बध्नन्ति, तदनुरूप एव जीवाना॥406॥ मनागतभवो भवति । किंच कारणानुरूपकार्यस्वीकारे गोमयादितो वृश्चिकादीनामुत्पत्तिर्न संभवेत् इति यदुच्यते, तदप्यसमीचीनमेच, यतो गोमयादिकं वृश्चिकादीनां जीवोत्पत्तौ न कारणम्, किन्तु तेषां शरीरोत्पत्तावेव कारणम् । गोमयादिरूप कारणस्य, वृश्चिकादि शरीररूप कार्यस्य च आनुरूप्यमस्त्येव, यतो गोमयादौ रूपरसादिपुद्गलानां ये गुणा भवन्ति त एव गुणा वृश्चिकादि शरीरेष्वप्युपलभ्यन्ते । इत्थं च कार्यकारणयोरानुरूप्यस्वीकारेऽपि यादृशः पूर्वभवस्तादृश एवं उत्तरभवोऽपि भवतीति न सिध्यति । इदं न ममैवाभिमतम्, अपि तु वेदेऽप्युक्तमस्तिवर्तमान भव में जिस प्रकार के अध्यवसाय होते हैं, उस प्रकार के अध्यवसायरूप कारण के अनुसार ही जीव भविष्यत्कालिक भव सम्बन्धी आयु bA~dhate हैं और नदनुसार हो जीवों को भविष्यत्कालिक भव होता है। तथा-कारण के अनुरूप कार्य स्वीकार करने पर गोमय (मोबर ) आदि से वृश्चिक आदि की उत्पत्ति की संभावना नहीं है, यह जो कहा जाता है, सो भी असंगत है; क्यों कि गोबर आदि वृश्चिकादि के जीव की उत्पत्ति में कारण नहीं है, किन्तु उनके शरीर को उत्पत्ति में ही कारण हैं। गोमयादि रूप कारण और वृश्चिकादि के शरीर रूप कार्य में सादृश्य है ही, क्यो कि गोवर आदि में रूप रसादि पुद्गलों के जो गुण हैं इस वे ही गुण वृश्चिकादि शरीर में भी उपलब्ध होते हैं। इस प्रकार कार्यकारण में सादृश्य स्वीकार करने पर भी 'जैसा पूर्वभव होता है वैसा ही उत्तर भव भी होता है' यह सिद्ध नहीं होता। भविष्यना भवनुं कारण होतुं नथी पण वर्तमान भवमां जे प्रकारना अध्यवसाय होय छे, ते प्रकारना अध्यवसायरूप कारण प्रमाणे ज भविष्यना भव संबंधी आयु बांधे छे अने ते प्रमाणे ज जीवेने भविष्यकाळने भव होय छे. माटे तथा कारणने अनुरूप कार्यने स्वीकार करतां छाण आदिथी वींछी आदिनी उत्पत्तिनी संभावना होती नथी, एम जे कहेवाय छे ते पण असंगत छे, कारण के छाण वगेरे वींछी वगेरेना जीवनी उत्पत्तिना कारणरूप नथी पण तेमना शरीरनी उत्पत्तिना कारणरूप छे. छाण आदि रूप कारण अने वींछी आदिनां शरीररूप कार्यमां सादृश्य (समानता) छे ज, कारण के छाण आदिमां रूप, रसे A%i पुष्यना जे गुण छे तेज गुण वींछी आदिनां शरीरमां पण होय छे. आ प्रमाणे कार्य करवामां साटश्यने स्वीकारवा छतां पण "जे पूर्व ष्ज भव होय छे ते उत्तरभव होय छे" ए सिद्ध थतुं नथी. आ केवळ मारो ज अभिप्राय नथी, पण वेदमां पण कह्युं छे सुधर्मणः समानभव विषय संशय निवारणम् । muu0110॥ ॥ 406 // श्री कल्प सूत्र: 02 Page #425 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 407 ॥ व "श्रृगालो वै एष मायते, यः सपुरीषो दह्यते" यः सपुरीप:विष्ठासहितः दह्यते-भस्मी क्रियते सः-श्रृगालो वैशृगाल एव जायते-इत्यादि, अतो 'भवान्तरे जीवस्य वैसादृश्यं भवति' इति सिद्धम् । एवम् पूर्वोक्तं श्रीवीरवचनं श्रुत्वा नष्टसन्देहः छिन्नसंशयः सेओऽपि-मुधर्माऽपि पश्चशतशिष्यैः सह प्रभुसमीपे प्रबजितः ॥5॥su0110॥ मूलम्-तए णं उवज्झायं सुहम्मं पव्वैयं सेऊण मंडिओवि अट्ठसयसीसेहिं परिवुडो पहुसमीबे समणु मञ्जरी प्त्तो। पहूय तं कहेइ-भो मंडिया! तुज्झ मणंसि बंधमोक्खविसओ संसओ वट्टै-जं 'जीवस्स बंधो मोक्खो य टीका हपइ न वा|' 'स एष विगुणो विभुन बध्यते संसरति वा मुच्यते मोचयति वा" इचाइ वेयवयणाओ जीवस्स न बंधो न मोक्खा। जै बंधो मनिज्जइ ताहे सेआ अगाइओ वा ? पच्छाजाओ वा ? जै अणाइओम ताहे सो न छुट्टिजइ-जो अणाइयो सो अणंताओ हवै तिव्य्न्ना। जै पच्छाजाओ ताहे कया जाओ? कहं छुट्टि जै? ति । तं मिच्छा । लोए जीवा असुहकम्मबंधेण दुई, सुहकम्मबंधेण सुहं पत्ता दीसंति, सयलकम्मछेएण जीवो मोक्खं पावैत्ति लोए पसिद्धं । 'अणाइबंधो न छुट्टिज्जर' त्ति जं तए कहियं तंपि मिच्छा, जो सुधर्मणः लोए सुवण्णास्स मडियाए य जो अणाई संबंधो सो छुट्टिन्जइ चेव । तवसत्थेसुवि' वुत्तं-"ममेति बध्यते जन्तु- दीक्षाग्रहणम् निर्ममेति प्रमुच्यते" इच्चाइ । पुणोवि मण्डितस्य "मन एवं मनुष्याणां कारणं, ब्न्ध्मोक्स्स्योः। बन्धमोक्ष बन्धाय विषयासक्तं, मुक्त्यै निर्विषयं मनः" ॥ 1 ॥ इच्चाइ । विषय संशय___ अओ सिद्धं जीवस्स बंधो मोक्खो य हनै ति । एवं सोचा विम्हिमो छिन्न संसओ पडिबुद्धो मंडिओ निवारण वि अध्धु4 सयसीसेहि प्च्चिओ। muu0111॥ यह केवल मेरा ही अभिमत नहीं है, किन्तु वेद में भी कहा है-"श्रृगालो वै एष जायते यः सपुरीषो दह्यते" इति । जो मनुष्य विष्टा सहित जलाया जाता है वह निश्चय ही श्रृगाल रूप में उत्पन्न होता है। इससे यह सिद्ध हुआ कि भवान्तर में विसदृशता भी होती है। इस प्रकार के श्रीमहावीर के वचन सुनकर सुधर्मा भी छिन्नसंशय हो गये । वह भी अपने pa~casau शिष्यों के साथ प्रभु के समीप दीक्षित हो गये ॥muu0110॥ "श्रृगालो वे एष जायते यः सपुरीषो दह्यते" रे मनुष्य भग सहित welya छे ते योशियाण3 पन्न ॥ 407 ॥ थाये छे. तेथी ए सिद्ध थाय छे के भवान्तरमां विसशिता पण होय छे. आ प्रमाणे श्री महावीरनां वचने सांभळीने सुधर्माना संशयनुं पण निवारण थई गयुं. तेमणे पण पितानां पांच शिख्य सहित प्रभु पासे दीक्षा अहए 421. suu0110॥ श्री कल्प सूत्र: 02 Page #426 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 408 ॥ (AIMIM मंडियं पब्बजियं सोचा मोरिय पुत्तो वि नियसंसय छेयणद्वं अध्धुद्धसयसीसेहिं परिवुडो पहु समवे पत्तो । तं पि पहू एवं चैव कहे - भो मोरियपुता । तुज्झमणंसि एयारिसो संसओ वट्टै-जं देवा न संति ' का जानाति मायोपमान् गीर्वाणान् इन्द्र यम वरुण कुबेरादीन' ई वयणाओं । तं मिच्छा वेएवि - " स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गलेआकं गच्छति" ई वयणं विज्जइ । जै देवा न भवेज्जा ताहे देवलेआगोपि न भवेज्जा, एवं सइ "स्वर्गलोकं गच्छति" इदं वयणं कहं संगच्छेजा । एएणं वकेणं देवाणं सत्ता सिज्झइ । अच्छौ ताव सत्थवयणं, पस्सौ इमाए परिसाए ठिए इंदाइ देवे । पञ्चवं एए देवा दीसंति । एवं पहुस्स अरि सोच्चा निसम्म मोरियपुत्तो छिन्नसंसओं अध्धुद्ध सयसीसेहिं पव्वइओ |0111 ॥ छाया- ततः खलु उपाध्यायं सुधर्माणं पत्रजितं श्रुत्वा मण्डिकोऽपि अर्द्धचतुर्थशतशिष्यैः परिवृतः प्रभु समीपे समनुप्राप्तः । प्रमुश्च तं कथयति - भो मण्डिक । तब मनसि बंधमोक्षविषयः संशयो वर्त्तते, यत् - जीवस्थ बन्ध मोक्षश्च भवति न वा ? "स एष विगुणो विभुर्न बध्यते संसरति वा मुच्यते मोचयति वा" इत्यादि वेदवचनाज्जीवस्य न बन्धो न मोक्षः । यदि बन्धो मन्यते तदा स अनादिको वा पश्चाज्जातो वा ? यद्यनादिकस्तदा स न छुटयेत " योऽनादिकः सोऽनन्तकः" इति वचनात् । यदि पश्चाज्जातस्तदा कदा जातः ? कथं मूल का अर्थ - ' तए णं' इत्यादि । तत्पश्चात् उपाध्याय सुधर्मा को दीक्षित हुआ सुनकर मण्डिक भी sAr3हे तीन सौ शिष्यों के साथ भगवान के पास गये । भगवान् ने मण्डिक से कहा - हे मण्डिक ! तुम्हारे मन में बन्ध और मोक्ष के विषय में संशय है कि जीव को बन्ध और मोक्ष होता है या नहीं ? ' स एष विगुणो विभुर्न बध्यते संसरति वा मुच्यते मोचयति वा ' यह निर्गुण और व्यापक आत्मा न बद्ध होती है न संसरण करती है, न मुक्त होती है न किसी को मुक्त करती है । इत्यादि वेदवाक्य से न जीव का बन्ध होता है, न मोक्ष होता है। यदि बन्ध माना जाय तो वह अनादि है अथवा पीछे से उत्पन्न हुआ है ? अगर अनादि मूळना अथ 'तव खूं ', ईत्यादि सुधर्मा नामना उपाध्यायने अणुगार थयेल सांभळी, मंडिक नामना विद्वान ब्राह्मणु पण साडात्रणसे शिष्याना परिवार साथे, भगवान समीप गया. तेने संबोधी वात करतां, भगवान एल्या के, हुं ma`Dika ! zu' तारा मनमां बंध अने मेक्ष संबंधी शका छे? जीव ने बध-मइआक्ष होय के नहि ? आ निर्णां अने व्यापक आत्मा बंधाता नथी, संसारमां फरता नथी तेमज मुकत पण होता नथी, अने केने मुक्त पशु तो नथी. तारा वेदवाश्यभां " स एष विगुणेओ विभु ने बध्यते संसरति वा मुच्यते माचयति वा " आ प्रमाणे तुं कहे छे के जीवना मेक्ष के बंध होता ज नथी. तारा मत एवा छे के जो अन्य मानवामां श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका सुधर्मणः दीक्षाग्रहणम् मण्डिस्य बन्धमोक्ष विषय संशयनिवारणं च । / / sU0111 ॥ ||408|| Page #427 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 409 ॥ छुटयत इति लोके जीवा अशुभकर्मबन्धनेन दुक्खं, शुभकर्मबन्धनेन सुखं प्राप्ता दृश्यन्ते, सकलकर्मच्छेदेन जीवो मोक्षं प्राप्नोतीति प्रसिद्धम् । अनादिबन्धो न छुटयते इति यच्चया कथितं तदपि मिथ्या । यता लोके सुवर्णस्य मृत्तिकायाश्च योऽनादिः सम्बन्धः स छुट्यत एव । तत्र शास्त्रेऽप्युक्तम् - " ममेति बध्यते जन्तुनिर्ममेति प्रमुच्यते । / " इत्यादि । पुनरपि - " मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं, मुक्तयै निर्विषयं मनः " ॥ 1 ॥ इत्यादि । अतः सिद्धं जीवस्य बन्धो मोक्ष भवतीति । एवं श्रुत्वा विस्मितछिन्नसंशयः प्रतिबुद्धो मण्डिकोष अर्द्धहै तो वह कभी छूटना नहीं चाहीये, क्यों कि यह कहा गया है कि 'जो अनादि होता है, वह अनन्त होता है । ' अगर बाद में उत्पन्न हुआ तो कब उत्पन्न हुआ ? और कैसे छूटता है ? यह मत मिथ्या है, क्यों कि लोक में जीव अशुभ कर्म-बंध से दुःख को और शुभ कर्म-बंध से सुख को प्राप्त करते देखे जाते हैं। यह भी प्रसिद्ध है कि समस्त कर्मों का नाश होने से जीव मोक्ष प्राप्त करता है। अनादि बंध छूटता नहीं, ऐसा तुमने कहा सो भी मिथ्या है, क्यों कि लोक में स्वर्ण ओर मृत्तिका का जो अनादि संबंध है, वह छूटता ही है । "ममेति बध्यते जन्तुर्निर्ममेति प्रमुच्यते " इति । अर्थात्- "ममत्व के कारण जीव को बन्धन होता है और ममता से रहित जीव मोक्ष पाता है" इत्यादि और भी कहा है" मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं, मुक्त्यै निर्विषयं मनः " ॥ 1 ॥ आवे ते आ अश्वने अनादि मानवा पडे, ते तेना 'त होई शके नहि. कारण के जे आखत अनादि हाय, ते अनन्त होवी जोई e. अगर जीवना बंध आदिवाळे माना ता, कयारे ba'dhanI उत्पत्ति थई ? तेमज ते कयारे अने केवी रीते छूटी शके ? उपर प्रमाणेना तारो मत प्रवर्ती रह्यो छे परंतु ते मत मिथ्या छे. कारण के संसारमां जे सुख भेआगवे छे, ते शुभ ka`nA बंध छे; अने दुःख भागवे छे, ते पाप कम (अशुभ)ना kha'dha छे, अने आ समस्त भाशुभ कर्मोना नाश थतां, जीव मुकत थाय che. ne meAkSanI प्राप्ति करे छे. ते कह्यु के, अनादिबंध छूटे नहिं, ते पणु खाटु' छे. कारण के आ जगतमां, कंचन अने माटीने सयाग अनादिना छे; छतां ते छूटी जाय छे; तेआ क' आयु द्रव्यनी सूक्ष्म 204 छे, भाटे टु वु लेखे. भूजलूत वात मे छे "ममेति बध्यते जन्तु निर्ममेति प्रमुच्यते " लवना भमत्व लावने सीधे अंध थाय छे; भने भभत्व भाव छूटतां कवनो भोक्ष थाय छे. पशुछे श्री कल्प सूत्र : 02 Hui Guo Tong Jiang Shang kalpa मञ्जरी टीका मण्डिकस्य बन्दमोक्ष विषय संशयनिवारणम् । ॥suu0 111 ॥ // 409 // Page #428 -------------------------------------------------------------------------- ________________ श्रीकल्प मुत्र ॥ 410 ॥ मञ्जरी टीका चतुर्थशतशिष्यैः प्रबजितः ॥ 6 ॥ मण्डिकं भवजितं श्रुत्वा मौर्यपुत्रोऽपि निजसंशयच्छेदनार्थम्-अर्द्धचतुर्थशतशिष्यैः परिवृतः प्रभुसमीपे माप्तः । तमपि प्रभुरेवमेव कथयति-भो मौर्यपुत्र । तव मनसि एतादृशः संशयो वर्तते यत् देवा न सन्ति-"को जानाति मायोपमान् गीर्वाणान् इन्द्र-यम-वरुण-कुबेरादीन्" इति वचनात् । तन्मिथ्या । वेदेऽपि-"स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गलोकं गच्छति" इति वचनं विद्यते । यदि देवा न भवेयुस्तदा देवलोकोऽपि न भवेत् । अर्थात्-"मन ही मनुष्यों के बन्ध और मोक्ष का कारण है। विषयों में आसक्त मन बन्ध का और विषयों से निवृत्त मन मुक्ति का कारण होता है" इत्यादि। इस से जीव को बंध और मोक्ष होता है, यह सिद्ध हुआ। इस प्रकार सुनकर मण्डिक चकित हुए। उनका संशय दूर हो ग्या। उन्हें प्रतिबोध प्राप्त हुआ। वे भी sAr3हेतीनसौ शिष्यों सहित दीक्षित हो ग्ये। मण्डिक को दीक्षीत हुए सुनकर मौर्यपुत्र भी अपना संशय निवारण करने के लिए साढे तीनसौ शिष्यों के परिवार सहित प्रभु के पास आया। प्रभुने उनसे भी ऐसा कहा-हे मौर्यपुत्र! तुम्हारे मन में ऐसा सन्देह है। कि देव नहीं हैं क्यों कि-'को जानाति मायोपमान् गीर्वाणान्' अर्थात्-'माया के समान इन्द्र, यम, वरूण और कुबेर आदि देवों को कौन जानता है ?' ऐसा कहा गया है। तुम्हारा यह विचार मिथ्या है। वेद में भी यह वाक्य है-'स एव-यज्ञायुधी यजमानोऽअसा स्वर्गलोकं ___"मन एव मनुष्याणां, कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं, मुत्यै निर्विषयं मनः" ॥ 1 ॥ इति । आ बंध अने मोक्षना कारणभुत "मन" छे. विषयोमां "मन" आसक्ति राखे ते "मन" बंध करे छे; अने जे विषयेथी निवृत्त रहे छे ते मुक्तिने पामे छे. आथी जीवने बंध अने मेक्ष छे ते साबीत थाय छे. आम सांभळी मंडिक ताजुब थयुं. तेने भ्रम भांगी गयो. ते प्रतिबोध पामतां साडात्रण शिष्यो साथे हों दीक्षित थया. मंडिकने प्रतिबंध पामेल जोई मीय पुत्र पण पिताना साडात्रणसो शिष्यना परिवार साथे शंकाना निवारण अर्थे प्रभु पासे गया. प्रभुए पण तेने पूछ्युं के "हे मौर्यपुत्र! तमारा दिलमां एवी शंका छे के देव नथी, तमे देने (ईन्द्र, यम, वरुण, कुबेर विगेरेने) मायावी माने छे ते वात बराबर छे ने? परंतु आ वातने MER तमनस छे अस्थाने छे. वह-बाध्य 5 4 छ । "स एष यज्ञायुधा यजमानोऽञ्जसा स्वर्गलोकं गच्छति" मण्डिकस्य दीक्षाग्रहणम् मौर्यपुत्रस्य देवास्तित्वविषयसंशयनिवारणम् 0111 ॥ ॥ 410 // श्री कल्प सूत्र: 02 Page #429 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 411 ॥ कल्पमञ्जरी टीका एवं सति "स्वर्गलोकं गच्छति" इदं वचनं कथं संगच्छेत ? / एतेन वाक्येन देवानां सत्ता सिध्यति । तिष्ठतु तावच्छात्रववचनं, पश्यतु अस्यां परिषदि स्थितान् इन्द्रादिदेवान् । प्रत्यक्षमेते देवा दृश्यन्ते । एवं प्रभोर्वचनं श्रुत्वा निशम्य मौर्यपुत्रः छिन्नसंशयोऽर्द्धचतुर्थशतशिष्यै प्रजितः ॥ 0111 ॥ टीका-'तए णं उवन्झायं सुहम्म' इत्यादि । ततः खलु उपाध्यायं सुधर्माण प्रजितं श्रुत्वा मण्डिकोऽपि अर्धचतुर्थशशिष्यः सात्रिशतशिष्यः परिवेष्टितः प्रभुसमीपे स्म्नुप्राप्त्ः। प्रभुश्च तं-मण्डिकं कथयति, तथाहिभो मण्डिक ! तब मनसि बन्धमोक्षविषयः संशयो वर्तते-संशयस्वरूपमाह-यदित्यादिना, यत्-जीवस्य बन्यो गच्छति' अर्थात्-'यज्ञरूप आयुध (शस्त्र)वाला यज्ञकर्ता शीघ्र ही स्वर्गलोक में जाता है। यदि देव न होते तो देवलोक भी न होता। ऐसी स्थिति में स्वर्ग लोकमें जाता है। यह कथन कैसे संगत हो सकता है ? इस वाक्य से देवों की सत्ता सिद्ध होती है। परन्तु शास्त्र के वाक्य को रहने दो, इसी परिषद् में स्थित इन्द्र आदि देवों को देख लो। यह देव प्रत्यक्ष ही दिखाई दे रहे हैं। प्रभु के इस प्रकार वचन सुनकर और समझकर मौर्यपुत्र भी छिन्न संशय होकर साढे तीनसौ शिष्यों के साथ दीक्षित हो गये ॥ 111 / / टीका का अर्थ-तत्पश्चात् उपाध्याय सुधर्मा को प्रत्रजित हुआ सुनकर मण्डिक भी साढे तीनसौ शिष्यों के परिवार के साथ भगवान के समीप फूण्चे। भगवान् ने मण्डिक से कहा-हे मण्डिक ! तुम्हारे मनमें बन्ध-मोक्षविषयक संशय है। उस संशयका स्वरूप बतलाते हैं-जीव का बंध और मोक्ष होता है या नहीं? तुम्हारे इससे यज्ञरूप आयुधवाळा यज्ञकर्ता शीग्रपणे स्वर्गमां जाय छे. जे तमारा कहेवा मुजब देव न होय ते देवलोक पण ते न हवे जोईए, ते आ "स्व" रूपी कथन जे वेद-वाकयमां कहेवामां आव्युं छे ते तमारा कथन साथे केवी रीते बंधबेसतुं छे ? आ वेद-वाकयथी ज सिद्ध थाय छे के देवो छे अने देवानी सत्ता पण छे. शास्त्रनी वातने तमे ग्रहण न करे ते पण आ परिषदुमां जे दे साक्षात् बेठा छे तेने जोई ले. प्रभुनुं आवुं वचन सांभळी मौर्यपुत्र पण संशय रहित थये ने साडात्रणसे शिष्यो साथे तेणे पण प्रवज्या अंगीकार करी. (sU0111) विशेषार्थ-"सुधर्मा' जेवा विद्वान उपाध्याय पण भगवाननी वाणीथी चलित थया एम जाणवाथी मंडिक पण पिताना साडात्रण शिष्यना समूह साथे भगवान तरफ जवा रवाना थशे. भगवाने तेना मननी सपाटी पर तरता भावने जोई लीधा, ने ते भावोमां बंध-मोक्ष रूपी शंकाए उठती हती ते तेमणे जाणी लीधी. भगवाने ते शंकाओने आगळ करी मंडिकने कह्युं के तने जीवना बंध अने मोक्षनी श्रेणी बेटी लागे छे? जो तुं बंध अने मौर्यपुत्रस्य देवास्तित्वविषयसंशयनिवारणम् । suu0111॥ ॥ 411 // श्री कल्प सूत्र: 02 Page #430 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 412 ॥ कल्पमञ्जरी टीका मोक्षश्च भवति न वा? तवात्र संशये कारणम्-'स एष विगुणो विभुन बध्यते संसरति वा मुच्यते मोचयति वा' "स एषः जीवः विगुणः निर्गुणः विभुः व्यापकः न बध्यते-बन्धनं न याति, वा अथवा न संसरति नोत्पद्यते भवं न पामोति, तथा न मुच्यतेन मुक्तो भवति, वा-अथवा न परं मोच्य्ति|" इत्यादिवेदवचननिकरोऽस्ति । त्वं स एष विगुण' इत्यादिवेदवचनादेव 'जीवस्य न बन्धो न चापि मोक्षो भवतीति मन्यसे । अत्रेत्थं तब युक्तिः-यदि जीवस्य बन्धो मन्यते, तदा-सम्बन्धः अनादिका आदिरहितः नित्य इत्यर्थः, वा-अथवा पश्चात् जातः ? तत्र यदि अनादिका नित्यो मन्यते, तदा स न छुटयेत-न छियेत, 'योऽनादिका संशय का कारण वेद का यह वचन है-'यह निर्गुण और सर्वव्यापी आत्मा न तो बंधन को प्राप्त होती है, न उत्पन्न होती है, न मुक्त होती है और न दूसरे को मुक्त करती है। इसी वेद वचन से तुम मानते हो कि जीव को न बंध होता है और न मोक्ष होता है। इस विषय में तुम्हारी युक्ति यह है-अगर जीव का बंध माना जाय तो वह बंध अनादि है या सादि-बाद में उत्पन्न हुआ है ? अगर नित्य माना जाय तो वह छूट नहीं स्क्ता। मोक्षने कल्पित मानते होय ते तुं बेटे रस्ते छे! तारा कथन मुजब आ आत्मा निर्गुण अने सर्वव्यापी छे. तेथी तेने बंध के मेक्ष हाय ज नहि ए तारो अभिप्राय छे. उपरनी तारी मान्यता तद्दन गेररस्ते दोरनारी छे. जगतमां उघाडी आंखे देखाय छे के एक रांक ने एक नृप, ए आदी जे भेद, कारण विना न कार्य ते, तेज शुभाशुभ वेध. शुभ करे फळ भोगवे, देवादि गति मांय; अशुभ करे नकदि फळ, कमरहित न कयांय. जे जे कारणु बंधना, ते बंधने पंथ; ते कारणे छेदक दशा, मेक्ष पंथ भव अंत. राग द्वेष अज्ञान छे, मुख्य कमना ग्रंथ; थाय निवृत्ति जेहथी, तेज मोक्षने पंथ. आत्मा सत् चैतन्यमय, सर्वाभास रहित जेथी केवळ पामीए, मेक्षपंथ ते रीत. मण्डिकस्य बन्धमोक्षविषयसंशयनिवारणम् । muu0111॥ ॥ 412 // श्री कल्प सूत्र: 02 Page #431 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्प सूत्रे मञ्जरी ॥ 413 ॥ टीका सोऽनन्तकः, यः पदार्थः अनादिका आदि रहितो भवति सः अनन्तकः-अन्तरहित-नित्योऽपि भवति, इति वचनात् । एवं च नित्यस्य सदास्थायित्वात् अनादिको जीवबन्धो न छियेतेति पर्यवसितम् । अथ द्वितीय विकल्पितं खण्डयितुमाह-'यदि पश्चाज्जातः' इत्यादिना-यदि पश्चात् जीवस्य बन्धो जातः तदा पश्चाद्वन्धस्वीकारे कदा-कस्मिन् काले सजातः ? कथं-केन प्रकारेण च स छुटयते ? छिद्यते ? अत्र नास्ति किमपि प्रत्युत्तरम्-इति । अतो जीवस्य नास्ति बन्धो न चापि मोक्ष iti pryvsitm। इदं यत्तव मतं त्न्मिथ्या। यतो लोके जीवाः अशुभकर्म-बन्धनेन तत्कर्मजनितं दुःखं प्राप्ता दृश्यन्ते' इति परेण सम्बध्यते, एवं शुभकर्मबन्धेन जीवाः सुखं प्राप्ताः दृश्यन्ते । तथा सकलकर्मछेदेन-कर्मकलापस्य ध्यानानलेन भस्मसात्करणेन जीवः सुखदुःखनिमित्तीभूत-शुभाशुभकर्मकृतवन्धनाभावात् मोक्ष-मुक्ति प्राप्नोति इति प्रसिद्धम् । तथा-'अनादिबन्धो न क्यों कि जो पदार्थ आदि-रहित होता है, वह अन्तरहित भी होता है। इस तरह जो नित्य होता है वह सदैव बना रहता है, अतएव अनादिकालीन जीव का बंध नष्ट नहीं होना चाहिए। अब दूसरे विकल्प का खंडन करने के लिए कहते हैं-अगर जीव का बंध पश्चात् उत्पन्न हुआ है तो वह किस समय हुआ ? और किस प्रकार छूटता है ? इस प्रश्न का कोई समाधान नहीं है। अत एव सिद्ध हुआ कि जीव को बंध और मोक्ष नहीं होता। यह जो तुम्हारा मत है सो मिथ्या है, क्यों कि लोक में प्रसिद्ध है कि जीव अशुभ कर्म-बंधन के कारण, उस कर्मजनित दुःख के भागी देखे जाते हैं, और शुभकर्म बंध के कारण जीव मुख के भागी देखे जाते है। तथा ध्यान रूपी अग्नि से समस्त कर्म समूह को भस्म कर देने के कारण, जीव सुख और दुःख के कारणभूत शुभ एवं अशुभ कर्मों से होनेवाले बंध का अभाव होने से मोक्ष प्राप्त करते हैं। अर्धातु-एक रांक छे अने एक राजा छे ए शब्दथी नीचपणुं, उंचपणुं, कुरूप पाणुं, सुरूपपणुं एम घणुं विचित्रपणुं छे, अने ए जे भेद रहे छे ते-सर्व समानता नथी, तेज शुभाशुभ कमने बंध छे, एम सिद्ध थाय छे. केम के कारण विना कार्यनी उत्पत्ति थती नथी. शुभ कर्म करे छे तेथी देवादि गतिमां तेनुं शुभ फळ भेगवे. अने अशुभ कर्म करे ते नरकादि गतिने विषे तेनुं अशुभ फळ भोगवे. तने कमने बंध समजाव्युं. हवे ते बंधना विरोधी स्वभावने मोक्ष कहे छे. जे जे कारणो वडे बंध थाय छे ते ते कारणेने छेदवाथी मेक्ष माग आवी मळे छे अने भवनो अंत आवी जाय छे. कर्मना बंधनमां रागद्वेष अने अज्ञान पायारूपे छे. आ त्रणेनुं एकत्व ए कमनी गांठ छे. आ त्रण विना कमने बंध थाय ज नहि; अने आ त्रणेथी निवृत्ति करवी ते "मोक्ष" कहेवाय. मण्डिकस्य बन्धमोक्षविषय संशयनिवारणम् । muu011॥ छे ॥ 413 ॥ श्री कल्प सूत्र: 02 Page #432 -------------------------------------------------------------------------- ________________ कल्प श्री कल्पः सूत्रे ॥ 414 ॥ मञ्जरी टीका छुटयते' इति यच्चया कथितं, तदपि मिथ्या! यतः लोके सुवर्णस्य मृत्तिकायाश्च परस्परं योऽनादिः अवाहापेक्षयाऽनादिकालागतः सम्बन्धो भवति, स छुटयते एव । एवमेव जीवस्यापि अनादिवन्धो निस्संशयं छुटयते इति बोध्यम् । अत्र विषये तब शस्त्रेऽप्युक्तमस्ति-'ममेति वध्यते जन्तुः' इत्यादि। अयं भावः-जन्तुः मम मदीयम् एतत्पुत्रदारादिकम् इति स्वीकुर्वन् सन् ममता रज्ज्वा वध्यते वन्धं याति, पुनः स जीवः nirmameti'mama पुत्रदारादिकं नास्तीति ममत्वमकुर्वन् प्रमुच्यते इति । इतोऽन्यदपि तत्र शास्त्र बन्धमोक्षपरं प्रभूतं वचनमस्ति । तदेव दर्शयितुमाह-'पुनरपि' इत्यादि। पुनरपि तव शास्त्रे पोक्तं-'मन एव मनुष्याणाम्' इत्यादि। मनुष्याणां-बन्ध-मोक्षयोः, कारणं-मन एव अन्तःकरणविशेष एव, न तु तदन्यः कोऽपि पदार्थस्तयोः कारणमस्ति । तत्र विषयासक्तं मनः जीवस्य बन्धाय-चतुर्गतिकसंसारपरिभ्रमणाय भवति । तथा-निविषयम् इन्द्रियविषयासक्तिरहितं मनस्तु मुत्यै जीवस्य मोक्षाय-भवभ्रमणविरमणाय भवतीत्यादि । अतो जीवस्य बन्धो मोक्षश्च भवतीति सिद्धम् । एवं श्रुत्या विस्मितः छिन्नसंशयःसन् प्रतिबुद्धो भूत्वा मण्डिकोपि अर्द्धचतुर्थशतशिष्यैः सह प्र्ब्जित्ः। ननु-अग्गिभूतिकृत कर्म संशयादस्य को विशेषः ? उच्यते-स कर्मसत्ता गोचरः, अयं तु तस्मिन् सत्यपि जीवकर्मसंयोग गोचरोऽस्तीति विशेषो ज्ञातव्यः । तुमने कहा कि अनादि बंध छूटता नहीं है, सो भी मिथ्या है। लोक में सोने और मीट्टी का परस्पर जो प्रवाह की अपेक्षा से अनादिकालीन संबंध है, वह छूट ही जाता है। इसी प्रकार जीव का भी कर्मों के साथ का अनादि सम्बन्ध अवश्यमेव छूट जाता है। इस विषय में तुम्हारे शास्त्र में भी कहा है-जब जीव 'यह पुत्रकलत्र आदि मेरे हैं। ऐसा मानते है तो ममता की रस्सी से ba~dhatA है और जब जीव यह समझ लेता है कि 'पुत्र कलत्र आदि मेरे नहीं haiN। to mamatva se rahita hokara mukta होता है। इसके अतिरिक्त भी बंध-मोक्ष का समर्थन करनेवाले बहुत से वचन तुम्हारे शास्त्र में विद्यमान हैं। कहा भी है-'मनुष्यों के बंध और मोक्ष का कारण मन ही है, मन के अतिरिक्त और कोई कारण नहीं हैं। विषयों में आसक्त मन चार गति रूप संसार भ्रमण का कारण होता है। तथा इन्द्रिय-विषयों की आसक्ति से रहित मन जीव के मोक्षभव भ्रमण के अन्त का कारण होता है। इससे सिद्ध हुआ कि जीव को बंध और मोक्ष होता है। मेक्ष केने? आत्माने ! आ आत्मा के छे? ते ते कहे छे के "सत् रूप, अविनाशी, चैतन्यमय, स्वभावमय, अन्य सर्व विभाव अने देवादि संगना आभासथी रहित ए "केवळ" एटले "शुद्ध आत्मा" आ दशा प्राप्त करवामां प्रवृत्ति ते मोक्ष माग अने आ "दशा" प्राप्त थाय एटले "मेक्ष' थये कहेवाय." मण्डिकस्य बन्धमोक्षविषयक संशयनिवारणम् । दीक्षाग्रहणं c। ॥ 0111 ॥ ॥ 414 // श्री कल्प सूत्र: 02 Page #433 -------------------------------------------------------------------------- ________________ श्रीकल्प. सूत्रे ॥ 415 ॥ Bing Xian ञि "मण्डिक मि" इत्यादि । मण्डिकं प्रव्रजितं श्रुत्वा मौर्यपुत्रोऽपि निजसंशयच्छेदनार्थम् अर्द्धचतुर्थशतशिष्यैः= पञ्चाशदुरतशतत्रय-परिमितशिष्यैः परिवृतः सन् प्रभुसमीपे प्राप्तः । तमपि प्रभुः एवं वक्ष्यमाणं वचनं कथयतिभो मौर्यपुत्र । तव मनसि एतादृशः संशयो वर्तते, यत् देवाः न सन्ति तत्र प्रमाणतयोपन्यस्तं वचनं प्रकटयति - " को जानाति" इत्यादि । मायोपमान् =मायावत् अलीकान् इन्द्र-यम- वरुण-कुबेरादीन् गीर्वाणान् देवान् इस प्रकार सुनकर मण्डिक विस्मित हुए। उनका संशय दूर हो ग्या। वह प्रतिबोध प्राप्त करके अपने साडेतीन सो शिष्योंके साथ दीक्षित हो गये । शंका- अग्निभूति द्वारा किये गये कर्म-विषयक संशय से इस संशय में क्या अन्तर है ? समाधान- अग्निभूतिको कर्म के अस्तित्व में ही सन्देह था। पर मण्डिक karma kA astitva to mAnate the kintu जीव और कर्म के संयोग के संबंध में शंकित थे । यही दोनों में अन्तर हैं । मण्डि को दीक्षित हुआ सुनकर मौर्यपुत्र भी अपने संशय का निवारण करने के लिए अपने तीन सौ पचास शिष्यों के साथ भगवान् के समीप फुण्चे। उन्हें भी भगवान् ने आगे कहे वचन कहे - हे मौर्यपुत्र ! तुम्हारे मन में ऐसा संशय है कि देव नही है । इस विषय में प्रमाणरूप से प्रयुक्त वचन प्रकट करते हैं-' माया के समान मिथ्या इन्द्र, यम, वरुण, और कुबेर आदि देवों को कौन देखता है !' इस कथन से देव नहीं हैं, ऐसा सिद्ध होता है । किन्तु तुम्हारा देवों को स्वीकार न करना मिथ्या हैं, क्यों कि वेद में भी ऐसा कहा है कि-' यह यज्ञ रूपी शस्त्रवाला यजमान-यज्ञकर्त्ता शीघ्र ही स्वर्गलोक में जाता है । ' भगवाने बध अने मेक्षनु कथन, मात्र अने शुद्धता ए त्रणे बतावतां मडिक विस्मित थया अने प्रव्रज्या अंगिकार करी ते विरक्त बन्या. तेना साडात्रणसेआ शिष्याए पण तेज मार्ग ग्रहण कर्यो. क्षुका-अग्निभूतिनी क्र' saba'dhanI अने माडिकनी कम'-'ध संबंधनी शंकाएमां शुं कक छे ? समाधान-अग्निभूतिने ता खुद kama"mAMja संदेह हता. तेने मन कम" जेवुं कांई छेज नहि एम लागतुं. परंतु ma'Dika 'kama"nA अस्तित्वने स्वीकारता हता, पण जीव अने कर्मांना संबंध थता हशे के केम ? तेनी शंका ते सेवी रह्यो. हता आ बंनेमां आटलुं अंतर छे. मंडिकने प्रत्रजीत थयेल जाणी मो पुत्र पण पातानी शंकाना निवारण अर्थे साडात्रणसे शिष्या साथे उपडचा, मौर्य पुत्रनी शंका deva'nuM अस्तित्व छे के नहि ते बाबतनुं हतुं. तेनु कहेवु हतु के आ बधा इन्द्रो-यम कएर वरुण आदिने काणे जोया छे ? तेनी za`kAnA निवारण अर्थे भगवाने वेद-वाकयना दाखला टांकी बताब्या ने स्वनी श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका मौर्यपुत्रस्य देवास्तित्वविषय संशयनिवारणम् । ॥suu0 111 ॥ // 415 // Page #434 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 416॥ को जानाति प्रत्यक्षात्मकज्ञानविषयी करोति" इति वचनात् देवा न सन्तीति । तन्मिथ्या-तत्-देवाभावस्वीकरणम् तव मिथ्या। यतो वेदेऽपि "स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गलोकं गच्छति" सः एष:-अयं यज्ञायुधी यागरूपशस्त्रवान् यजमाना यज्ञकर्ता-अञ्जसा-शीघ्रं स्वर्गलोकं गच्छति इति-एतद् वचनं विद्य्ते। यदि श्रीकल्पदेवा न भवेयुः तदा देवलोकोऽपि न भवेत् । एवं सति 'स्वर्गलोकं गच्छति' इदम्-एतद् वचनं कथं संगच्छेत ? मञ्जरी तत्स्वीकारे तु देवलोक तत्स्थायि देवानामपि सिद्धिः प्र्य्व्सिता। इत्थमागमप्रमाणेन देवान साधयित्वा टीका सम्मति प्रत्यक्षप्रमाणेन तान् साधयति-'अच्छौ' इत्यादि। आस्तां तिष्ठतु तावत् शास्त्रवचनम् । पश्यतु भवान् प्रत्यक्षतोऽस्यां परिषदि स्थितान-विद्यमानान् इन्द्रादिदेवान इति । एवं प्रभोर्वचनं श्रुत्वा सामान्यतः श्रवणगोचरीकृत्य, निशम्य ऊहापोहाभ्यां विशेषतो हृदि निश्चित्य-मौर्यपुत्रः छिन्नसंशयः सन् अर्द्धचतुर्थशतशिष्यैः सह प्रवजितः ॥muu0111॥ मूलम्-मोरियपुत्तं पवैयं सुणिउं अपिओ चिंतेइ-जो जो तस्स समीवे गओ सो सो पुणो न निव्व्त्तो। मौर्यपुत्रस्य सम्वेर्सि संसओ तेण छिन्नो। सव्वे विय प्विया। अओ अहंपि गच्छामि संसयं छेदेमिति कट्ठ तिसय देवास्तित्वसीससहिओ पहुसमीपे sNptto। तं दहें भगवं वएइ-भो अकंपिया! तुज्झमणंसि इमो संसओ अस्थि जं विषयनेरइया न संति "न हवै प्रेत्य नरके नारकाः सन्ति" इच्चाइ वयणओ ति तं मिच्छा। नारया संति चेव, संशय निवारणम् न उण ते एत्थ आगच्छंति, नो णं मणुस्सा तत्थ गमि उ सकति । ऐसयणाणिणो ते पञ्चक्खत्तेण पासंति । दीक्षाग्रहणं तव सत्यंमि वि-"नारको वै एष जायते यः शूद्रान्नमश्नाति" एयारिसं वकं लब्भइ, जैनारगा न भविज्जामा c। अगर देव न होते तो देवलोक भी न होता । ऐसी स्थिति में 'स्वर्गलोक में जाता है' यह वाक्य कैसे ठीक suu0111॥ बैठ सकता है ? इस वाक्य को स्वीकार करने पर देवलोक और देवलोक में रहनेवाले देवी की भी सिद्धि हो गी। इस प्रकार आगम प्रमाण से देवो की सत्ता का साधन करके अब प्रत्यक्ष प्रमाण से साधन करते हैं कि 'शाख वचनों को जाने दो, तुम इस परिषद में बैठे हुए इन्द्र आदि देवों को प्रत्यक्ष देख्लो'| इस प्रकार प्रभु के वचन सुनकर तथा ऊहापोह कर के विशेषरूप से हृदय में निश्चित कर के मौर्यपुत्र सन्देह-रहित हो कर साढे तीन सौ शिष्यों सहित दीक्षीत हो गये ॥suu0-111||| ॥ 416 // हयाती बतावी दीधी. जे जे शुभ कर्तव्य धर्म संबंधी होय ते सर्व कर्तव्यनुं यथार्थ पालन करनार देवगतिमां छे जाय छे एम वेदनी वात भगवाने करी. आ उपरांत तेमनी परिषदमां आवेला देवेनी हाजरी बतावी तेनी शंका निमूळ करी, आथी ते पोताना साडात्रणसे शिष्य समुदाय साथे दीक्षित थई भगवाननी आज्ञाए विचारवा लाग्या. (sU0111) श्री कल्प सूत्र: 02 Page #435 -------------------------------------------------------------------------- ________________ श्री कल्पसूत्रे ॥ 417 ॥ Hai Bin Yuan De Yuan Lu Jiao वाहे 'सुन्न नारगो होइ' सि वर्क कहं संगच्छिज्जा ? | अणेण सिद्धं गारगा संति त्ति । एवं सोचा अकंपिओ वि तिसयसीसेहिं पव्वइओ ॥8॥ 'अकंपिओ पिओ' त्ति जाणिय पुष्णपावसंदेहजुओ 'अयल - भाया' इय नामगो पंडिओ वि तिसयसीसेहिं परिवुड पहुसमोवे समागओ । तं दणं भगवं एवं वयासी-भो अयल - भाया ! तत्र हिययंसि इमो संसओ वट्ट - जं पुण्णमेव पाकिटं संतं पकिट्ट सुहस्स हेऊ ? तमेव य अवचीय माणमच्चंत थोबावत्थं संतं दुहरसहेऊ ? उय तय इरितं पावं किंपि वत्थु अस्थि ? अहवा एगमेव उभयरूवं ? उभयंपि सतं तं वा अत्थि ? उ पुरिसा इरित्तं अन्नं किंपि नत्थि ? जओ वेएस कहियं 'पुरुष एवेद 'ऊ' सर्व यद्भूतं यच्च भाव्यं' इच्चाइ त्ति । तं मिच्छा । इहलोए पुण्णपावफलं पच्चक्खं लक्खिज्जइ, एवं बबहारओ विपत्तिज्जइ - जं पुण्णस्स फलं दीहा उय लच्छी ख्वारोग्ग-मुकुलजम्माइ, पावस्स य तव्विवरीयं अप्पा उयाइफलं, इय पुण्णं पावं च सतं तं वियाणाहि 'पुरुष एवेदं यम्मि विसए अग्भूइडपण्हे जं मए कहियं तं चेत्र मुणेयव्वं । तब सिद्धते वि पुण्णं पात्रं च सतं तत्तणेण गहियं तं जहा - "पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणा " इच्चाइ । अणेण सिद्धं पुण्णं पात्रं च उभ यमसितं तं वत्थु विज्जइ । इय सुणिय छिन्न संसओ अयलभाया वि तिसयसीसेहिं पव्वइओ ॥ sU0 112 ॥ छाया - मौर्यपुत्रं प्रत्रजितं श्रुत्वा - अकम्पितः चिन्तयति - यो यस्तस्य समीपे गतः स स पुनर्न निवृत्तः, सर्वेषां संशयस्तेन छिन्नः सर्वेऽपि च प्रत्रजिता अतोऽहमपि गच्छामि संशयं छेदयामीति कृत्वा त्रिशत- शिष्यसहितः प्रभुसमीपे संप्राप्तः । तं दृष्ट्वा भगवान् वदति - भो अकम्पित ! तव मनसि अयं संशयोऽस्ति, यत्-नैरयिका मूल का अर्थ -- ' मोरियपुत्त' इत्यादि - मौर्यपुत्र को प्रत्रजित हुआ सुनकर अकम्पित ने सोचा - जो जो उनके पास गया सो वापिस न लउत्ता। उन्हो ने सभी का संशय दूर कर दिया। सभी दीक्षित हो गये । तो में भी जाऊ~ और अपने संशय का निवारण क्रूं। इस प्रकार विचार कर तीनसौ शिष्यों के साथ वह महावीरप्रभु के समीप पहुचा । अकम्पित को देखकर भगवान् ने कहा- हे अकम्पित ! तुम्हारे मन में यह भूणना अर्थ - 'मोरियपुत्तं ' इत्यादि भौरिय पुत्रने अवभित थयेस lar3I, अपिते विचार हैं, ने ने तेनी पासे गया, ते पाछा वळता ज नथी. तेणे तो, सईना स ंशय दूर कर्यां. दूर थतां ते दीक्षित थई, आत्म सुधारणा तरफ वळी गया. हुं पण जाउं अने मारी शकाओने दूर करू! आम विचारी त्रणसे शिष्यो साथे ते प्रभु समीपे पहोंच्या. पहांचतां वेंत ज प्रभुए तेने प्रश्न कर्यां के "हुं अकपित ! तारा मनमां संदेह छे के नारकीना श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका अकम्पितस्य दीक्षाग्रहणम् अचलभ्रात्रोः पुण्यपापविषय संशय निवारणं च । ॥ sU0 112 / / // 417 // Page #436 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे मञ्जरी ॥ 418 ॥ टाका न सन्ति "न हवै प्रेत्य नरके नारकाः सन्ति" इत्यादि वचनादिति, तन्मिथ्या, नारकाः सन्त्येव न पुनस्ते त्राऽऽगच्छन्ति, नो खलु मनुष्यास्तत्रगन्तुं शक्नुवन्ति । अतिशयज्ञानिनस्तान् प्रत्यक्षत्वेन पश्यन्ति । तव शास्त्रेऽपि-"नारको वै एष जायते यः शूद्रान्नमश्नाति" एताहर वाक्यं ल्भ्य्ते। यदि नारका न भवेयुस्तदा 'शूद्वान्नभक्षको नारको भवति' इति वाक्यं कथं संगच्छेत ? / अनेन सिद्धं 'नारकाः सन्ती' ति। एवं श्रुत्वा अकम्पितोऽपि त्रिशतशिष्यैः प्र्ब्जित्ः। __'अकम्पितोऽपि प्रवजितः' इति ज्ञात्वा पुण्यपापसन्देहयुतोऽचलभ्रातेति नामकः पण्डितोऽपि त्रिशतशिष्यः परिवृतः प्रभुसमीपे स्माग्त्ः। तं दृष्ट्वा भगवानेवमवादित-भो अचलभ्रातः तव हृदयेऽयं संशयो वर्तते यत्सन्देह है कि नारक जीव नहीं है, क्यों कि शास्त्र में कहा है-'न ह वै प्रेत्य नरके नारकाःसन्ति' इति । अर्थात-'परभव में, नरक में नारक नहीं हैं|' तुम्हारा यह मत मिथ्या हैं। नारक तो हैं ही, किन्तु वे यहा~ आते नहीं हैं और न मनुष्य ही वहीं जा सकते हैं। फिर भी लोकोत्तरज्ञानी उन्हें प्रत्यक्ष रूपसे देखते हैं। तुम्हारे शास्त्र में भी ऐसा वाक्य देखा है कि नारको वै एष जायते यः शूद्वान्नमश्नाति' इति अर्थात- जो शुद्र का अन्न खाता है, वह नारकरूप मे उत्पन्न होता है। अगर नारक न होते तो ऽशुद्र का अन्न खाने वाला नारक होता है, यह कैसे संगत होता? इससे नारकों का अस्तित्व सिद्ध होता है । इस प्रकार सुनकर अकम्पित भी तीनसौ शिष्यों के साथ दीक्षित हो ग्ये। 'अकम्पित भी दीक्षीत हो गये यह जान कर पुण्य-पाप के विषय मे सन्देह रखनेवाले अचलभ्राता नामक पण्डित भी तीनसौ शिष्यों के साथ प्रभु के पास ग्ये। उन्हें देखकर भगवान् ने ऐसा कहा हे woze भ? 12 ताशाखमा अपाय छे 3-"न हवे प्रेत्य नरके नारकाः सन्ति" परभवमां नरकमां नारक नथी." आ तारुं मंतव्य मिथ्या छे. नारकी छे पण तेओ अहीं आवता नथी; तेमज मनुष्य पण त्यां जई शकता नथी. ते पण लकत्तर पुरुषे तेमने प्रत्यक्ष पणे जोई रह्या छे. तमारा शास्त्रमां एवुं वाश्य वामां आवे छ, "नारको वै एष जायते यः zUdrAnnamaznAti"ti, मात-2 शूदनु भन्न माय छे, ते नारकीपणे उत्पन्न थाय छे" जे नारकीना ज न होय, ते आ वाकयनी संगतता केवी रीते थई शके ? माटे सिद्ध थाय छे के, नारकीना जीनुं अस्तित्व छे. आवुं सांभळी, अर्थापित पण पिताना त्रण शिष्य साथे अणगार थये. अकंपितनी दीक्षा सांभळी, पुण्य-पापमां संदेह राखवावाळे अचळब्राता नामने पंडित पण त्रणसो शिष्यो साथे प्रभुनी पासे गयो तेने जोई भगवाने प्रश्न कर्यो के "हे अचळभ्राता ! तारा मनमां एवी मान्यता थई गई अकम्पितस्य दीक्षा अपलभ्रात्रोः पुण्यपाप विषय संशय निवारणं c। suu0112॥ ॥ 418 // होम श्री कल्प सूत्र: 02 Page #437 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 419 ॥ टीका पुण्यमेव प्रकृष्ट सत् प्रकृष्टमुखस्य हेतुः, तदेव चाऽपचीयमानमत्यन्तस्तोकावस्थं सत् दुखस्य हेतुः ? उत तदतिरिक्तं पापं किमपि वस्तु अस्ति ? अथवा एकमेवोभयरूपम् ? उभयमपि स्वतन्त्र वाऽस्ति ? उत पुरुषातिरिक्तं किमपि नास्ति, यतो वेदेषु कथितं " पुरुष एवेद देगूदेग् सर्व यद्भूतं यच्च भाव्यं" इत्यादीति, तन्मिथ्या । कल्पैह लोके पुण्य-पापफलं प्रत्यक्ष ल्क्स्स्य्ते। एवं व्यवहारतोऽपि प्रतीयते यत् पुण्यस्य फलम् दीर्घायुष्क-लक्ष्मी मञ्जरी रूपा-'ऽरोग्य-सुकुलजन्मादि, पापस्य च तद्विपरीतमल्पायुष्कादि फलम्, इति पुण्यं पापं च स्वतन्त्रं विजानीहि, 'पुरुष एवेद' मित्येतस्मिन् विषये अग्निभूतिपश्ने यन्मया कथितं तदेव ज्ञातव्यम् । तव सिद्धान्तेऽपि पुण्यं पापं अचलभ्राता! तुम्हारे हृदय में ऐसा सन्देह है कि पूण्य ही जब प्रकर्ष को मान होता है तो प्रकृष्ट सुख का हेतु हो जाता है और जब वही अपकर्ष को प्राप्त होकर अत्यन्त अल्प होता है तो दुःख का कारण बनजाता है, अथवा पुण्य से भिन्न पाप कोई अलग वस्तु है ? अथवा एक ही वस्तु उभयरूप है ? या दोनों स्वतंत्र है ? या पुरुष ( आत्मा ) के अतिरिक्त कुछ भी नहीं है ? क्यों कि वेदों में कहा है-'पुरुष एवेद *U* सर्व यद्भूतं यच्च भाव्यम्'-इति । अर्थात्- यह सब पुरुष ही है जो हो चुका है, और जो होगा|' इत्यादि। अचलभ्रात्रो तुम्हारा यह संशय निराधार है। इस लोक में पुण्य और पाप का फल प्रत्यक्ष दिखाई दे रहा है। इसके पुण्यपाप विषय अतिरिक्त व्यवहार से भी प्रतीत होता है कि दीर्घ आयु, लक्ष्मी, सुन्दर रूप, आरोग्य, सुकुल में जन्म आदि संशय पुण्य का फल है, और पाप का कल इससे विपरीत अल्पायु आदि है। इस लिए पुण्य और पाप को स्वतंत्र निवारणम् । स्म्झो। 'यह सब पुरुष ही है' इस विषय में अग्निभूति के प्रश्न के उत्तर में मैंने जो कहा है, वहा~ यहीम .11 ॥ छे के, ज्यारे पुणय धणुं वधी जाय, त्यारे घणुं सुख आवी मळे छे, एटले धणा सुखना हेतुरूप बने छे. अने चार घटतुं जाय ने a5 थई जाय, त्यारे ते पुण्य, पापनुं कारण बनी जाय छे ? आ उपरांत शुं तुं एम पण मानी रह्यो छे के, पाप जेवुं कई तरव पुण्यथी निराळुं नथी, अथवा आ एक तत्त्व बंने रूप छे ? तेमज बंने अलग- अलग छे ? आथी वळी आगळ वधी तुं एम मानी रह्यो छे के आ जगतमां "आम" सिवाय बीजो कोई पदाथ नथी ? कारण के वेदवाकय एम कहे छे के आ जगत केवळ ब्रह्ममय छे, ब्रहामय हतुं ने ब्रहामय रहेशे ? ST तेने पण तुं एम ज माने छे ? केम एम ज ने ? तारा आवा प्रकारना तमाम अभिप्रायो निराधार छे. आलेकमां पुय -पापना फळो प्रत्यक्ष देखाय छे. आ सिवाय व्यवहारमां पण देखाय छे के दीर्ध आयु, लक्षमी, सुंदर रूप, ॥ 419 ॥ आरोग्य, सारा कुळमां जन्म आदि पुण्यना फळ छे, अने आनाथी विपरीततावाळुं a95 आयु विगेरे पापनां फळरूप छे, माटे पुण्य अने पापने स्वतंत्र समजवा जोईए, समस्त जगत "आत्ममय छे' ए विषयमां अग्निभूतिना प्रश्नमां जे उत्तर देवाया हता ते उत्तरथी समजण करी लेवी. तमारा सिद्धांत मां पण पुण्य अने पापने स्वतंत्रपणे chaill श्री कल्प सूत्र: 02 Page #438 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्प मञ्जरी टीका ॥ 420॥ च स्वतन्त्रत्वेन गृहीतं, तद्यथा-"पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणा" इत्यादि । अनेन सिद्धं-पुण्यं पापं च उभयमपि स्वतन्त्रं वस्तु विद्यते । इति श्रुत्वा छिन्नसंशयोऽचलभ्राताऽपि त्रिशतशिष्यः प्रत्रजितः ॥ 0112 / / टीका-"मोरियपुत्तं पञ्चइयं" इत्यादि । मौर्यपुत्र प्रबजितं श्रुत्वा अकम्पितः-अकम्पितनामा पण्डितः चिन्तयति । तथाहि-यो यस्तस्य समीपे गतः स सः पुनस्ततो न निवृत्त न प्राव्त्याऽऽग्त्ः। सर्वेषां संशयः तेन छिन्नः दूरीकृतः, सर्वेऽपि च तत्पाचे प्र्व्र्जिताः। अतोऽहमपि गच्छामि, स्वकीय संशयं छेदयामि, इति कृत्वा एतद् विचार्य त्रिशतशिष्यसहितः प्रभुसमीपे स्म्माप्त्ः। तम् दृष्ट्वा भगवान् वदति-भो अकम्पित ! 'न ह वै प्रेत्य नारकाः सन्ति' प्रेत्य-परभवे नरके निरये नारकाः नैरयिकाः नरकोत्पन्ना जीवा न वै नैव समझ लेना चाहिए। तुम्हारे सिद्धान्त में भी पुण्य और पाप को स्वतंत्ररूप में ही अंगीकार किया है। जैसेऽपुण्यः पुण्येन कर्मणा पापः पापेन कर्मणा' इति । अर्थात्-'पुण्यकर्मसे पुण्यवान् होता है। और पापकर्मसे पापवान् होता है इत्यादि । इस से सिद्ध हैं कि पुण्य और पाप-दोनों स्वतंत्र पदार्थ हैं। यह सुनकर अचलभ्राता का संशय भी छिन्न हो ग्या। वह अपने तीनसौ शिष्यों के साथ दीक्षित हो गये ॥suu0112॥ टीका का अर्थ-मौर्यपुत्र को दीक्षित हुआ सुनकर अकम्पित नामक पण्डित विचार करने लगे-जो जो भी महावीर के पास गया, वह वह लौटकर वापिस नहीं आया। उन्हों ने सभी के संशय का निवारण कर दिया और सभी उनके समीप दीक्षित हो ग्ये। तो मैं भी क्यों न जाऊ~ और अपने संशय का निवारण करू~ ? इस तरह विचार कर अकम्पित पडित भगवान् के पास अपने तीनसो शिष्यों के परिवार को साथ लेकर फूण्चे। उन्हें देखकर भगवान ने कहा-हे अकंपित ! 'परभव में, नरक में नारक-नरकजीव नहीं हैं। इस 24004.2 42वाभा माव्यां छ रेम-"पुण्यः पुण्येन कर्मणा; पापः पापेन कर्मणा" से धुश्य भथी पुश्यवान थवाय छे अने पापकर्मथी पापवान बनाय छे. आथी सिद्ध थाय छे के पय अने पाप बंने स्वतंत्र पदार्थो छे. आवुं सांभळी अचळभ्राताने संशय छेदाई गयो अने ते पण पिताना त्रण शिष्यो साथे दीक्षित थशे. (sU0112) मौर्यपुत्र विगेरेने वैराग्यमां झुलता फरेला जोवामां आवतां aka"pitanA मने भावे पण बदलाया. तेने आत्मा पण ककळी उठशे. 'नारकीना जीवो छे के नहि तेवी शंका सेवत ते भगवान पासे आवी पहोंचे. भगवाने तेने समजाव्युं के नारकीना ज अही आवी शकता नथी. कारण के तेओनुं शरीर एवुं होय छे के नरक बहार जई शकता ज नथी. तेम ज अहिं आववुं घणुं दूर छे तेम ज कठीन छे. तेथी मानव जेम त्यां जई शकतो नथी; तेम ज तेओ पण अहीं आवी पण शकता नथी.. आटला बधा आवागमन माटे दैवी शक्ति एटले अपार शक्ति हेवी जोईए ते तेमनामां नथी होती. होना अकम्पितस्य परभवे नारक का विषय संशयनिवारणम् । 0112 ॥ ॥ 420 // श्री कल्प सूत्र: 02 Page #439 -------------------------------------------------------------------------- ________________ श्री कल्प. सूत्रे ॥ 421 ॥ BRA सन्ति, 'ह' इति वाक्यालङ्कारे । इत्यादि वचनात् - तव मनसि अयं संशयोऽस्ति, यत्- 'नैरयिका न सन्ति' इति । इदं यत् तत्र मतं- तत् मिथ्या । यतः नारकाः सन्त्येव, किन्तु ते अत्र=अस्मिन् लोके पुनर्न आगच्छन्ति । तत्र= नरके मनुष्याः गन्तुं न शक्नुवन्ति । अतिशयज्ञानिनः तान् = नरकवर्तिनो नारकान् =नरकजीवान् प्रत्यक्षत्वेन= केवलज्ञानालोकेन साक्षात्कारेण पश्यन्ति । तव शास्त्रेऽपि "नारको वै एष जायते यः शूद्रान्नमश्नाति ' "यो द्विजः शुद्रान्नम् अश्नाति भुङ्क्ते एषः = असौ शुद्रान्नभोक्ता नारक:-नरकोत्पादी जायते वै भवत्येव" एतादृक् वाक्यं लभ्यते । यदि नारका न भवेयुः तदा 'शुद्रान्नभक्षकः नारको भवति' इति वाक्यं कथं केन प्रकारेण संगच्छेत । अनेन 'नारकाः सन्ति' इति मतं सिद्धम् । एवं श्रुत्वा अकम्पितोऽपि त्रिशतशिष्यैः सह प्रत्रजितः ॥ 8 ॥ 'अकंपिओ वि' इत्यादि - 'अकम्पितोऽपि प्रत्रजितः' इति ज्ञात्वा - पुण्यपापसन्देहयुतः = पुण्यपापविषये सन्देहवान् अचलभ्राता - इति नामकः पण्डितोऽपि त्रिशतशिष्यैः परिवृतः सन् प्रभुसमीपे समागतः । तं दृष्ट्वा वेदवाक्य से तुम्हारे मनमें यह संशय है कि नारक नहीं है। लेकिन तुम्हारा यह मत मिथ्या है। नारक तो हैं, पर वे इस लोक में आते नहीं हैं और मनुष्य नरक में (इस शरीर से) नहीं जा स्क्ते। हा~, अतिशय ज्ञानी नरक के जीवों- नारकों को केवल ज्ञान से प्रत्यक्ष देखते हैं । तुम्हारे शास्त्र में भी ऐसा वाक्य मिलता है कि- "नारको वै एव जायते यः शूद्रान्नमश्नाति" जो ब्राह्मण शुद्र का अन्न खाता है, वह नरक में नारक के रूप में उत्पन्न होता ही है। अगर नारक न होते तो 'शुदान -भोजी नारक होता है' यह वाक्य कैसे संगत होता ? इससे सिद्ध है कि नारक जीवों की सत्ता है। ऐसा सुनकर अकम्पित भी तीनसो शिष्यों के साथ दीक्षित हो गये ॥ 8 ॥ अकम्पित भी दीक्षित हो गये, यह जानकर पुण्य-पाप के विषय में सन्देहवाले अचलभ्राता नामक आ उपरांत तेओ परमाधर्मी देवानी अधीनतामां रहेला छे. ते पापना उदये, त्यांनी क्षेत्रवेदना उपरांत परवमीना प्रहारो सतत अमेघपणे सह्या ज करे छे, आथी तेओ अही आवी शकता नथी; तेम ज मारी आडे कांई सूझतु पण नथी अने परमधीना तंत्र नीचेथी घडीएक पण अळगा थई शकता नथी. नारकनु अस्तित्व छेओभानु उथन छे. "नारको वे एष जायते यः शूद्रन्नमश्नाति " भेटले ने शूद्रनु अन्न भाय ते नार थाय छे अगर नारक नहीं होत ते आ वाकय केवी रीते susa'ga बनत ? तेथी सिद्ध थाय छे के नारक जीवानी सत्ता छे. आवी अपूर्ण वाणीथी अकपित पिगळी गयेआ अने पेआताना त्रणसेआ शिष्येआ साथे ते पण दीक्षित थई गया. 85 aka'pitanuM प्रत्रजन सांभळी पुण्य-पाप ए एक ज तत्व छे एवी मान्यतावाळा अचळभ्राता नामना पडिंत श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका अकम्पितस्य दीक्षाग्रहणम् । ॥suu0112॥ ॥ 421 // Page #440 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी ॥ 422 ॥ टीका भगवान् एवम् अवादी-"भो अचलभ्रातः! तव हृदये अयं संशयो वर्तते यत्-"पुण्यमेव प्रकृष्टम् अतिशयितं सत् प्रकृष्टमुखस्य हेतु:-कारणं भवति ? तदेव-पुण्यमेव च-पुन:, अपचीयमानंक्षीयमाणम् , अत एव स्तोकावस्थम् अल्पीभावमापन्नं सत् दुःखस्य हेतुर्भवति :, उत आहोस्वित् तदतिरिक्तं पुण्यभिन्नं किमपि किञ्चित् वस्तु अस्ति-विद्यते ?, अथवा एकमेव-पुण्यपापयोरेकतरमेव उभयरूपं-पुण्यपापोभयरूपं विद्यते ?, यद्वा-उभयमपि द्वयमपि-पुण्यं पापं च स्वतन्त्रं-परस्परामपेक्ष-पृथक् पृथम् अस्ति ? उत-यद्वा-पुरुषातिरिक्तं पुरुषभिन्नम् आत्मभिन्नम् किमपि-किश्चिदपि पुण्यपापादि वस्तु नास्ति ? यता-यस्मात्-पुरुषातिरिक्तस्य कस्यावि पदार्थस्य सत्ताभावाद्धेतोः वेदेषु कथितम् , तथाहि-'पुरुष एवेददेग् देग् सर्व यद् भूतं यच्च भाव्यम्' यत् इदं वर्तमानं, यद् भूतं व्यतीतं, यच्च भाव्यम् भविष्यत् , तत्-सर्व वस्तु पुरुष एव-आत्मैव, न तदतिरिक्तं पुण्यपापादि किमपि वस्तु विद्यते' इत्यर्थः" इत्यादि। इति इत्यं तब मनसि पुण्यपापविषये sNshyo'sti। तन्मिथ्या, / यत:-"इहलोकेअस्मिन् लोके पुण्य-पापफलं सुकृतदुष्कृतकर्म परिणामः प्रत्यक्ष साक्षात्लक्ष्यते dRshyte। एवं व्यवहारतोऽपि प्रतीयते ज्ञायते, यत्-पुण्यस्य फलम् दीर्घायुष्क-लक्ष्मी-रूपा-'ऽरोग्यसुकुल जन्मादि, अथ पापस्य च तद्विपरीतम् अल्पापण्डित भी अपने तीनसौ अन्तेवासियों सहित भगवान् के पास फूण्चे। उन्हें देखकर भगवान् ने इस प्रकार कहा-हे अचलभ्राता! तुम्हारे अन्तःकरण में यह सन्देह है कि पुण्य ही जब प्रकृष्ट (उच्च कोटि का) होता है तो वह सुख का कारण होता है, और जब वही पुण्य घट जाता है, और अल्प रहता हैं तब दुःख का कारण बन जाता है? अथवा पाप, पुण्ण से भिन्न कुछ स्वतंत्र वस्तु है ? अथवा पुण्य अथवा पाप का कोई एक ही स्वरूप है ? या दोनों परस्पर निरपेक्ष स्वतंत्र हैं ? अथ च आत्मा के अतिरिक्त पुण्य-पाप कोई वस्तु नहीं हैं ? क्यों कि वेद में यह कहा गया है कि-'जो वर्तमान है, जो अतीत में था, और भविष्यत् में होगा वह सब पुरुष (आत्मा) ही है, आत्मा से भिन्न पुण्य-पाप आदि कोई पदार्थ नहीं हैं। तुम्हारे मन में ऐसा संशय है; किन्तु यह मिथ्या है। इस संसार में पुण्य और पाप का फल प्रत्यक्ष दिखाई दे रहा है। व्यवहार से भी प्रतीत होता है कि पुण्य का फल दीर्घजीवन, लक्ष्मी, रमणीयस्वरूप, त्रणसे अंतेवासिओने साथे लई भगवान पासे पहोंच्या, तेने सिद्धांत ए हतुं के ज्यारे पूर्य उच्च कोटिमां प्रवततुं होय छे त्यारे ते सुखनुं कारण बने छे अने पुण्य घटतुं जाय अगर a9प थै जाय त्यारे ते दुःखनुं कारण बने छे. आ बने तने अलभ्राता एक रूप मानते हवे, भगवाने तेने प्रत्यक्षतापूर्वक बताव्युं जगतमां जे जे ज सुखमय स्थिति भोगवी रह्या छे ते पुण्यना रे अचलभ्रातुः पापपुण्य विषय संशयमिवारणम् । suu0112॥ ॥ 422 // श्री कल्प सूत्र: 02 Page #441 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्र कल्पमञ्जरी टीका युष्कादि-अल्पायुष्कत्वदारिद्रय-कुरूपत्व-सरोगत्व-दुष्कुल-जन्ममभृतिफलम् । इति मागुक्तानां पुण्यपापफलानां प्रत्यक्षलक्ष्यमाणत्वेन व्यवहारतश्च प्रतीयमानत्वेन च पुण्यं पापं च विना दीर्घायुष्कत्वादि म्तोकायुष्कत्वादिरूपफलानुपपच्या पुण्यं-पापं च स्वतन्त्रं-परस्परानपेक्षि-पृथक पृथग विजानीहि । "पुरुष एवेद' मित्येतस्मिन् विषये अग्निभूतिप्रश्ने यत्-समाधानवचनं कथितम्-तदेवात्रापि ज्ञातव्यम् , तब सिद्धान्तेऽपि-पुण्यं पापं चेत्युभयं स्व्त्न्त्र्॥423॥ नीरोगता और सत्कुल में जन्म आदि हैं, और पाप का फल इन से उलटा-अल्पायु, दरिद्रता, कुरूपता, रुग्णता और असत्कुल में जन्म आदि हैं। इस प्रकार पुण्य और पाप के फल साक्षात दिखाई देते हैं और व्यवहार से यह प्रतीत होता है कि पुण्य के विना दीर्घायु आदि तथा पाप के विना अल्पायु आदि सुफल और दुष्फल नहीं हो सकते, अत एव पुण्य और पाप की पर्याय की अपेक्षा स्वतंत्र-परस्पर निरपेक्ष, पृथकपृथक हैं। यही मानना चाहीए। तथा कारण में भेद न हो तो कार्य में भेद नहीं हो स्क्ता। सुख और दुःख परस्पर विरुद्ध दो कार्य हैं, अतः उनका कारण भी परस्पर विरुद्ध और अलग-अलग होना चाहीए। पुण्य-पाप को अभिन्न मानोगे तो उससे सुख-दुःख रूप दो कार्य नहीं होंगे; अथवा सुखहःख को भी अभिन्न ही मानना प्द्देगा। किन्तु सुख और दुःख को अभिन्न मानना प्रतीत से वाधित है। जैसे दीपक की मदन्ता अन्धकार को उत्पन्न नहीं करती उसी प्रकार पुण्य की मदन्ता दुःख को उत्पन्न नहीं कर स्क्ती। _ 'यह सब पुरुष ही है' इत्यादि वाक्य के विषय में जो तुम्हें सन्देह है उसका समाधान अग्निभूति के प्रश्न में जो समाधान मैने किया है, वही यहा~ भी समझ लेना। इसके अतिरिक्त तुम्हारे आगम में भी पुण्य फळ रूपे छे अने दुःखमय स्थिति a5 के वधारे ते बधुं पापना फळ रूपे होय छे. पुण्य अने पापोने उदय साथे साथे पण वात होय छे. एक बाबतमां पुण्यना फळ रूपे सुखनो अनुभव थतो होय छे, त्यारे साथे साथे बीजी बाबतमां पापना उदये दुःख वेदत होय छे. पैसे टके सुखी जणाते जीव, बरा-छोकरां तेम ज शारीरिक वेदनाने उदये दुःख अनुभवतो मालुम पडे छे. माटे पुण्य-पापनी पर्याये, स्वतंते, परस्पर निरपेक्ष अने पृथक पृथक होय छे. कारणमां भेद न होय ते, कार्यमां भेद पडतुं नथी. सुख अने दुःख बंने परस्पर विरोधी सर्वरूपे छे. वेटी माटे तेना कारणे पण, पस्पर विरुद्ध होवा जोईए, एटले अलग अलग होवा जोईए. जे पुण्य पाप बंनेने राणी एक माने, तो तेना सुख अने दुख बंने परिणामो जुदाजुदी होई शके नहि. माटे ते अभिन्न नथी, पण थी भिन्न छे. दीपकनी मंदता, अंधकार ने उत्पन्न करी शकती नथी, तेम पुण्यनी मंदता दुःखने उत्पन्न करी शकती नथी. नए अचलभ्रातुः पापपुण्य vissysNshynivaarnnm| muu0112|| // 423|| श्री कल्प सूत्र: 02 Page #442 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 424 ॥ त्वेन गृहीतं - स्वीकृतम्, तद्यथा - " पुण्यः पुण्येन कर्मणा पापः पापेन कर्मणा" जीवः - पुण्येन शुभकर्मणा पुण्यःपुण्यवान् भवति, पापेन - अशुभकर्मणा पापः- पापवान् भवति, 'पुण्यः, पापः' इत्युभयत्रमत्वर्थीयोऽर्शआदिस्वादच् प्रत्ययः । तेन पुण्यपापशब्दयोः क्लीवत्वेऽपि विशेष्यनिघ्नत्वात्पुंस्त्वम् । यद्वा- वैदिकमयोगस्वात्पुंस्त्वम्, तेन पुण्यं पापं चेत्युभयं शुभाशुभकर्मभ्यां भवतीत्यर्थः । इत्यादि । अनेन पुण्यं पापं चेत्युभयमपि स्वतन्त्रं वस्तु विद्यते इति सिद्धम् । एवं भगवतो वचनं श्रुत्वा छिन्नसंशयः सन् अचल भ्राताऽपि त्रिशतशिष्यैः सह पत्रजितः । ॥ 0 112 ॥ मूलम् - मेयज्जो विनियसंसय छेयणडं तिसयसीसेहिं परिवुडो पहु समीचे समागओ । भगवंतं एइभो यज्जा ! तब मणंसि इमो संसओ वहै-परलोगो नत्थि । जओ वेपसु कहियं - "विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यति न प्रेत्यसंज्ञाऽस्ति" इच्चाइ । तं मिच्छा । परलोगो अस्थिचेव अन्ना जायमेत्तस्स बालस्स माउथणदुद्धपाणे सन्ना कहं भवे ? / तब सिद्धते वि वृत्तं "यं यं वाऽपि स्मरन भावं त्यजत्यन्ते कलेवरम् । और पाप दोनों को स्वतंत्र स्वीकार किया गया है। कहा है- " पुण्यः पुण्येन कर्मणा. पापः पापेन कर्मणा" अर्थात- जीवशुभ कर्म से पुण्यवान होता है और अशुभ कर्म से पापवान होता है। ऐसा मान ने पर वाक्य का अर्थ यह होगा - 'शुभ कर्म से पुण्य और अशुभ कर्म से पाप होता है । ' इससे यह सिद्ध हुआ कि पुण्य और पाप-दोनो स्वतंत्र वस्तुए है। आशय यह है कि आईत मन में कोई भी दो पदार्थ सर्वथा भिन्न या सर्वथा अभिन्न नहीं होते, तथापि अचलभ्राता के मामे हुए सर्वथा अभेदपक्ष का निरास करने के लिए यहा~ केवल भेद-पक्ष का समर्थन किया गया है। द्रव्य की अपेक्षा दोनों में अभेद भी है, अनेकान्तवाद के ज्ञाताओं को यह समझना कठिन नहीं । भगवान् के यह वचन सुनकर अचल भ्राता का संशय छिन्न हो ग्या। वह भी अपने तीनसौ शिष्यों के साथ दीक्षित हो गये ॥ mU0 112 / / तमारा भागभ शाखोमां पथ युएय भने पाचना तत्त्वाने हां गएयां छे. प्रेम-"पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणा" भेटखे यज्ञ उदवावाजा, एय उपार्जन पुरे छे भने तेने स्वर्गीय सुभानी आप्ति थाय छे, ते तमाश शास्त्रोमां निर्देशन छे. अमारा मत प्रमाणे, कोइ पण ए पदार्थो, सर्वथा सिन्न के सर्वथा अभिन्न होतां नथी. छतां, अचळभ्राताना संदेह जे सर्वांदा अभेद पक्षना हता, तेने निर्मूळ करवा, अने दरेक पदार्थने एकांतिक नहि पण अनेकातिक दृष्टिए जोवा, भगवाने समजण आपी हतीः आ रीते पेआताने अनेकांत दृष्टिनुं ज्ञान प्राप्त थतां, अचलप्राता वैराग्य ने पाम्या, अने स्वयं दीक्षित थयेआ. तेनी साथे तेना त्रणसे शिष्याए पण दीक्षा ग्रहण करी. (सू.112) श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका अच्ल्भ्रातुद्क्स्साग्र्ह्न्न्म्। परलोक विषयसंशय निवारणम् । ॥suu0 112 ॥ // 424 // Page #443 -------------------------------------------------------------------------- ________________ कल्प श्रीकल्प सूत्रे ॥ 425 ॥ मञ्जरी टाका तं तमेवैति कौन्तेय ! सदा तद्भावभावितः" इच्चाइ । अओ सिद्ध परलोगो अत्थित्ति । एवं सोचा निसम्म छिन्नसंसओ मेयज्जोवि तिसयसीसेहिं पव्वइओ ॥ 10 ॥ तं पन्चइयं सोचा एगारसमो पंडिओ पभासाभिहोवि तिसयसीससहिओ नियसंसयावणयणथं पहुसमीवे स्म्न्नुप्त्तो। पहुणा य सो आभट्ठो-भो पभासा! तव मणंसि इमो संसओ वट्टै-जं निव्वाणं अत्थि नत्थि वा? जै अस्थि किं संसाराभावो चेव निव्वाणं ? अह वा दीव सिहाए विव जीवस्स नासा निव्वाणं ? जै संसाराभावो निव्बाणं मन्निज्जइ, ताहे तं वेयविरुद्धं भवै, वेएसु कहियं-"जरामये वै तत्सर्वं यदग्निहोत्रम्" इति। अणेण जीवस्स संसाराभावो न भवैति । जै दीव सिहाए विव जीवस्स नासो निव्वाणं मन्निज्जइ, ताहे जीवाभावो पसज्जइत्ति । तं मिच्छा। निव्वाणं ति मोक्खो ति वा एगट्ठा! मोक्खो उवद्धस्सेव हवै । जीवो हि कम्मेहि बद्धो अओ तस्स पययणविसेसाओ मोक्खो भवै चेव । अस्स विसए मंडिय पण्हे सव्वं कहियं, तं धारेयव्वं तवसत्थे पि वुत्तं-"द्वे ब्रह्मणी वेदितव्ये परमपरं च । तत्र परं "सत्यं ज्ञानमनन्तं ब्रह्मेति । अणेण मोक्खस्स सत्ता सिज्झइ । अओ सिद्ध मोक्खो अत्थि ति। एवं सोचा छिन्नसंसओ पभासोवि तिसयसीसेहि पच्चइओ ॥ 11 ॥ एत्य संगहणीगाहादुगं जीवेये कम्मविसए, तज्जीवय तच्छरीरै भूएं y। तारिसय जम्मजोणी परे भवे, बंधमुक्खे य ॥ 1 ॥ देव नेरइये पुण्णे, परलोए तह य होइ निव्यान्ने। एगारसावि संशयच्छेए पत्ता गणहरतं ॥2॥ई॥ को गणहरो कैसंखेहिं सीसेहिं पब्वइओत्ति-पडिवाइया संगहणी गाहा पंचसयो पंचण्डं, दोहं चिय होइ सद्धतिसयो य । सेसाणं च चउण्डे, तिसओ तिसओ हवै मच्छो ॥ 1 ॥ एवं पहुसमीवे सव्वे चोयालसया दिया पव्वैया ॥ 10113 / / ॥ इय ग्न्न्ह्र्वाओ। छाया-मेतार्योऽपि निज संशयच्छेदनार्थ त्रिशतशिष्यैः परिवृतः प्रभुसमीपे स्माग्त्ः। भगवान् तं वदतिभो मेतार्य । तव मनसि अयं संशयो वर्त्तते, परलोको नास्ति । यतो वेदेषु कथितम्-"विज्ञानपनएचैतेभ्यो प्रभासस्य निर्वाण विषय संशयनिवारणम् दीक्षाग्रहणं suu0113॥ सया दिया पवतिसओ तिसओखतिसयो य । ॥ 425 ॥ नई श्री कल्प सूत्र: 02 Page #444 -------------------------------------------------------------------------- ________________ कल्प. मञ्जरी टीका भूतेभ्यः समुत्थायपुनस्तान्येवानुविनश्यति न त्यसंज्ञाऽस्ति इत्यादि । त्न्मिथ्या। परलोकोऽस्त्येव, अन्यथा जातमात्रस्य बालस्य मातृस्तनदुग्धपाने सज्ञा कथं भवेत् ? तब सिद्धान्तेऽप्युक्तम् "यं यं भावं स्मरन्नित्यं त्यजत्यन्ते कलेवरम् । श्रीकल्प तं तमेवेति कौन्तेय ! सदा तद्भावभावितः" ॥ 1 ॥ इत्यादि। सूत्रे ॥ 426 ॥ मूल का अर्थ-'मेयज्जो वि' इत्यादि । मेतार्य भी अपने संशय को दूर करने के लिए तीनसौ शिष्यों के साथ प्रभु के समीप फूण्चे। भगवान् ने उनसे कहा-हे मेतार्य! तुम्हारे मन में यह संशय है कि परलोक नहीं है ? क्यों कि वेदो में ऐसा कहा है-'विज्ञानघनएवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानु विनश्यति न प्रेत्यसंज्ञाऽस्ति' इति । अर्थात्-विज्ञानघन आत्मा इन भूतों से उत्पन्न होकर फिर उन्ही में लीन हो जाता है । परलोक संज्ञा नहीं हैं, इत्यादि। तुम्हारा यह संशय निराधार है। परलोक-पुनर्जन्म है ही, अन्यथा तत्काल उत्पन्न बालकको माता के स्तन का दूध पीने की इच्छा (या बुद्धि) कैसे होती? तुम्हारे सिद्धान्त में भी कहा है "यं यं वापि स्मरन्भावं त्यजन्त्यन्ते कलेवरम् । तं तमेवेति कौतेय, सदा तद्भावभावितः ॥ इति । अर्थात-हे अर्जुन ! जीव अन्तिम समय में जिन जिन भावों का स्मरण-चिन्तन करता हुआ शरीर तजता है, उन भावों से भावित वह जीव उसी उसी भाव को प्राप्त होता है ॥ 1 ॥ भूजन अर्थ 'मेयजो वियाह. भेताय 59 पोताना संशयनु ni2426 शोधवा, प्रभु पासे से। शिष्यो साथे आवी पहो . मेतार्यनी शंका ए हती के, "परलेक' छेज नहि. कारणके वेदोमां एवुं कहेवायुं "विज्ञानघनएवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानु विनश्यति, न प्रेत्य संज्ञाऽस्ति" ति, मात-विज्ञान घन आत्मा जाते ज, भूतेमांथी उत्पन्न थाय छे, अने ते तेमां ज समाई जाय छे. माटे "परलेक' संज्ञा नथी. विगेरे. तमारी आ मान्यता पाया विनानी छे. परलोक-पुनर्जन्म विगेरे पण छे जे ते न होय ते, तात्काळिक उत्पन्न थयेल बाळकने, मातानुं स्तनपान करवा केम ईच्छा थाय ? तमारा सिद्धांतमां पण कह्युं छे के, "यं यं वापि स्मरन् भावं, त्यजत्यन्ते कलेवरम् । तं तमेति कौन्तेय ! सदा तद्भाव भावितः" ॥ इति. अर्थात-हे अजन! अंत समये जीव जे जे भावो अने जे जे मरण-चिंत्वन करे छे, ने तेनुं स्मरणुहक चिंत्वन करतां, पितानुं शरीर तजे छे, तेने भावो स्मरण अने चिंत्वन लईने ते जीव फरी अवतरे छे. माटे मेतार्यस्य परलोक विषय sNshynivaarnnm। mu0113|| // 426 // श्री कल्प सूत्र: 02 Page #445 -------------------------------------------------------------------------- ________________ श्री कल्पसूत्रे ॥ 427॥ 10 [(Xing Yuan अतः सिद्धं परलोकोऽस्तीति । एवं श्रुत्वा = निशम्य छिन्नसंशयो मेतार्थोऽपि त्रिशतशिष्यैः प्रव्रजितः ॥10॥ तं मत्रजितं श्रुत्वा एकादशः पण्डितः प्रभासाभिधोऽपि त्रिशतशिष्यसहितो निजसंशयापनयनार्थ प्रभुसमीपे समनुप्राप्तः । प्रभुणा च स आभाषितः - भो प्रभास । तत्र मनसि श्रयं संशयो वर्त्तते यत् निर्वाणम् अस्ति ? नास्ति वा? यद्यस्ति, किं संसाराभाव एव निर्वाणम् ? अथवा दीपशिखाया इव जीवस्य नाशो निर्वा णम् ? | यदि संसाराभावो निर्वाणं मन्यते, तदा तद् वेदविरुद्धं भवति । वेदेषु कथितम् - "जरामर्य वै तत्सर्वम् अग्निहोत्रम्" इति । अनेन जीवस्य संसाराभावो न भवतीति । यदि दीपशिखाया इव जीवस्य नाशो निर्वाणं मन्यते, तदा जीवाभावः प्रसज्जते इति । तन्मिथ्या । निर्वाणमिति मोक्ष इति वा एकार्थों । मोक्षस्तु बद्धस्यैव । अत एव परलोक का अस्तित्व स्वीकार करना चाहीए। इस कथन को कानों से सुनकर और हृदय में धारण करके संशय छिन्न हो जाने पर मेतार्य भी तीनसौ शिष्यों सहित दीक्षित हो गये । तार्य को दीक्षित हुआ सुनकर ग्यारहवें पण्डित प्रभास भी तीनसौ शिष्यों सहित अपना संशय दूर करने के लिए प्रभु के पास pahu~ce । प्रभुने उनसे कहा- हे प्रभास ! तुम्हारे मन में यह संशय है कि निर्वाण है यो नहीं? अगर है तो क्या संसार का अभाव ही निर्वाण है ? अथवा दीपक की शिखा के समान जीव का नाश हो जाना निर्वाण है ? अगर संसार का अभाव निर्वाण माना जाय तो वह वेद से विरुद्ध है । वेदों में कहा है 'जरामर्य - वै तत्सर्वं यदग्निहोरात्रम्' इति । अर्थात् - 'यह जो अग्निहोत्र है सो सब जरा-मरण के लिये है । ' इस से प्रतीत होता है कि जीव के संसार का अभाव नहीं होता है । अगर दीपक की लौके समान जीव का नाश होना निर्वाण माना जाय तो जीव के अभाव का प्रसंग आता है । परलेआकनुं अस्तित्व स्वीकारवानुं रहे छे. आ उपदेशथी मेताऽनुं मन पीगळी गयुं. अने पोताना त्रणुसा शिष्या साथे तेणे दीक्षा अंगीकार करी. मेताय मुनिए पण, दीक्षा लीधी छे एम जाणी अग्यारमां पंडित प्रभास पण; त्रणसो शिष्या साथे, पेआतानी मान्यतानुं स्पष्टीकरण मेळववा सारू प्रभु पासे जवा रवाना थयो. प्रभुए तेनी मान्यता ज्ञानद्वारा जाणी लीधी; ने 'निर्वाणु' नथी तेम तेनी मान्यतानी तेणे रजुआत करी. आ साथे तेनुं बीजुं पण ए मंतव्य हतु` के, संसारना अभाव तेनुं नाम 'निर्वाणु' छे. तेमज, जेम दिवानी शिखानी समान जीवना नाश थवा ते 'निर्वाण' कहेवाय छे. रवा, समय आये छे, वेहोति 'जरामये वै तत्सर्व श-भर भाटे छे. आथी प्रतीत थाय छे हैं, अपने निर्वाणु तरीके मानवामां आवे ते, जीवना अभाव मान भगवान, उपर वेस तेना वियारो ने निर्माण यदग्निहोत्रम् ' ति अर्थात् भने अग्निहोत्र छे, मधु संसारने अभाव नथी. जो दीपक समान जीवना नाशने श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका तार्यस्य दीक्षाग्रहणम् प्रभासस्य निर्वाण विषय संशय निवारणं च । / / sU0 113 / / // 427 // Page #446 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥428॥ Shi हि कर्मभिर्बद्धः, अतस्तस्य प्रयत्नविशेषान्मोक्षो भवत्येव । अस्य विषये मण्डिमने सर्व कथितं तद् धारयितव्यम् । तत्र शास्त्रेऽप्युक्तम्- ' द्वे ब्रह्मणी वेदितव्ये परमपरं च ' / तत्र परं - ' सत्यं ज्ञानमनन्तं ब्रह्म' इति । अनेन मोक्षस्य सत्ता सिध्यति । अतः सिद्धं मोक्षोऽस्तीति । एवं श्रुत्वा छिन्नसंशयः प्रभासोऽपि त्रिशतशिष्यैः प्रव्रजितः ॥ 11 ॥ अत्र संग्रहणी गाथा द्वयम् - जीवे ऽच कर्मविषये, तज्जीवक तच्छरीरे-भूते च । तादृशक जन्मयोनौ परे भैवे, बन्धमोक्षो च ॥ 1 ॥ तुम्हारा यह सन्देह निराधार है। निर्वाण और मोक्ष दोनों एक ही अर्थ को बतलाने वाले शब्द हैं । बद्ध जोव का ही मोक्ष होता है। जीव कर्मों से बद्ध है, अतः प्रयत्न - विशेष से उसका मोक्ष होता ही है। मोक्ष के विषय में मण्डिक के प्रश्न में कहा है, वह सब समझ लेना चाहिए। तुम्हारे शास्त्र में भी कहा hai'at afro परमपरं च । तत्र परं सत्यं ज्ञानमनन्तं ब्रह्म' इति । अर्थात् दो प्रकार के ब्रह्म सत्य, ज्ञान और अनन्त स्वरूप हैं। इस से मोक्ष की सत्ता सिद्ध होती है। अतः मोक्ष का सद्भाव सिद्ध हुआ । इस प्रकार सुनकर प्रभास भी संशय - निवृत्त होकर तीनसौं शिष्यों के साथ दीक्षित हो गये । श्री कल्प सूत्र : 02 किस गणधर का कौन संशय था ? इस विषय में यहा~ दो संग्रहिणी गाथाए~ हैं-- " जीवे य कम्मविसये, तज्जीव य तच्छरीर भूए य । तारिसय जम्मजोणी परे भवे बंधमुक्खे य ॥ 1 ॥ वाना प्रसंग उपस्थित थाय छे. माटे तारा आ सदेह पाया वगरना छे. 'निर्वाणु अने मेआक्ष' अने एकज अथाताववावाळा पर्यायवाचक शब्दो छे. जे जीव बधाएल छे, तेनेज मेआक्ष हाय! जीव क्रर्मोवडे बधायेल होय तेनाज विशेष प्रयत्ना वडे मेक्ष थै शके मेआक्षनी बाबतमां छठ्ठा गणुधर मडिकने जे दलीलेआ वडे समजाववामां आभ्यो, ते ह्सीओ। अहीं पशु समल देवी. तभारा शाखां एछे है, 'द्वे ब्रह्मणी वेदितव्ये परमपरं च तत्र परं सत्यं ज्ञानमनन्तं ब्रह्म' इति अर्थात् मे प्रारना अझ लागुवा हो ऽपरा भने जीन अपरा ' आ बन्नेमां परब्रह्म, सत्य, ज्ञान अने अनंत स्वरूपी छे. आथी माक्षना सद्भाव सिद्ध थाय छे. आवा अद्वितीय प्रवचन द्वारा, प्रभासना सथय टळी गया, अने त्रणसे शिष्या साथे ते दिक्षीत थया. कया गणधरने का संशय हता ? आ विषयमां अहीं ए संग्रहिणी गाथाओ आपवामां आवे छे-- जीवे य कम्मविसये तज्जीव य तच्छरीर भूए य । तारिसयजम्मजोणी परेभवे बंध मुक्खे य (1) ॥ कल्प मञ्जरी प्रभासस्य दीक्षाग्रहणम् । ॥suu0113॥ ॥ 428 // Page #447 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी टीका ॥ 429 ॥ देवे नैरयिके पुण्ये परलोके तथा च भवति निर्वान्ने। 12 13 15 14 एकादशापि संशयच्छेदे प्राप्ता गणधरत्वम् ॥ 2 / / इति । को गणधरः कतिसंख्यैः शिष्यैः प्रबजित इति प्रतिपादिका संग्रहणी गाथा पञ्चशतः पश्चानां द्वयोश्चैव भवति साईत्रिशतश्च । शेषाणां च चतुणा त्रिशतः त्रिशतो भवति गणः ॥ 1 ॥ एवं प्रभुसमीपे सर्वे चतुश्चत्वारिंशच्छतानि द्विजाः प्र्व्र्जिताः॥113॥ ॥ इति ग्न्न्ध्र्वाद्ः॥ देवनेरइय पुण्णे, परलोए तह य होइ निव्वाणे । एगारसावि संसयच्छेए पत्ता गणहरतं" ॥ 2 ॥ इति । ___ अर्थात्-ग्यारह गणधर को निम्नलिखित ग्यारह विषयों में सन्देह थे-(1) इन्द्रभूति को जीव के विषय में (2) अग्निभूति को कर्म के विषय में (3) वायुभूति को तज्जीव-तच्छरीर (वही जीव वही शरीर) के विषय में (4) व्यक्त को भूतों के विषय में (5) सुधर्मा को पूर्वभव सरीखे उत्तरभव के विषय में (6) मण्डिक को बन्धमोक्ष के विषय में (7) मौर्यपुत्र को देवों के विषय में (8) अकम्पित को नारको के विषय में (9) अचलभ्राता को पुण्य-पाप के विषय में (10) मेतार्य को परलोक के विषय में और (11) प्रभास को मोक्ष के विषय संशय था। संशय का छेदन होने पर ग्यारहों गणधर-पद को प्राप्त हुए ॥ 1-2 ॥ देवे नेरइयपुण्णे, परलोए तह य होइ निव्वाणे । एगारसावि संसयच्छे ए पत्ता गणहरत्तं (2) इति अर्थात--अग्यार गणधरोने निचे लख्या मुजब, अग्यार विषयेमां शंका-हती (1) इन्द्रभूतिने "जीवना विषयमां, (2) अग्निभूतिने "कम" बाबतमां (3) वायुभूति ने तजजीव अने तछरीरमां एटले जे शरीर छे तेज जीव छे आ विषयमां, (4) व्यक्तिने पांच महाभूत बाबतमां, (5) सुधमने पूर्वभव जेज उत्तरभव होय तेने अन्दि विषयमां, (9) भने-भाक्ष सनथी, (7) भीय पुत्रने 'देवो' सधी, (8) पितने नाना भोपावर, (e) असाता 2 एय-pA5 न. सगतो, (10) भेताय न 52 / 4 समाधी, (11) प्रलासने मेक्षनी बाबतमां संशय हते. - गणधराणां sndehsNgrhH। 0113 // ||429|| श्री कल्प सूत्र: 02 Page #448 -------------------------------------------------------------------------- ________________ श्रीकल्प श्रीकल्पमञ्जरी ॥ 430 ॥ टीका टीका-'मेयजोऽधी'-त्यादि । मेतार्योऽपि निजसंशयच्छेदनार्थ त्रिशतशिष्यः परिवृतः प्रमुसमीपे स्माग्त्ः। भगवान-तं वदति-भो मेतार्य! तव मनसि अय-वक्षमाणः संशयो वर्तते, तथाहि-'परलोको नास्ति, यतो कोन गणधर कितने शिष्यों के साथ दीक्षित हुए, यह कहने वाली संग्रहणी गाथा यह है पंचसयो पंचण्हं, दोहं चिय होइ सद्ध तिसयो य । सेसाणं च चउण्णं, तिसयो तिसयो हवै गच्छो ॥ इति । अर्थात्-भारंभ के pA~ca (गणधरों) ke pA~ca-pA~casau, do ke साडेतीनसौ-साढेतीनसौ और शेष चार के तीन-तीनसौ शिष्यों का समुदाय था । 1 / इस प्रकार प्रभु के समीप सब चवालीससौ ब्राह्मण (गणधरों के) शिष्य भी उस समय दीक्षित हुए । अर्थात् सब चवालीससौ ग्यारह (4411) दीक्षित हुए ॥muu0113॥ ॥ गणधरवाद समाप्त ॥ टीका का अर्थ-मेतार्य भी अपना संशय छेदन करने के लिए अपने तीनसौ शिष्यों के साथ प्रभु के समीप आये । भगवान् मे उनसे कहा-हे मेतार्य ! तुम्हारे मन में यह संशय विद्यमान है कि-परलोक नहीं है। आ अग्यारे ब्राह्मणे पिताना विषय संबंधी जे जे शंकाए तेओ सेवी रह्या हता, ते ते शंकाओनुं व्यक्तिगत निराकरण थतां तेओ तीव्र वैराग्यने पाम्या. संसारनी अपारताने जाणी, तेओ दीक्षित थई गणुधर पद ने प्राप्त थया. कया कया गणधरे केटकेटला शिवे साथे दीक्षित थयां ते बताववावाळी संग्रहणी गाथा अहिं वामां आवे छे-- "पंचसो पंचाई, दोण्हं चिय होय सद्ध तिसओ य । सेसाणं च चउण्हं, तिसओ हवै गच्छो ॥ " इति अर्था-शरूआतना पांचगणधरे, पांचसो-पांचसे शिष्य साथे बे साडात्रणसे साथे अने बाकीना चारे त्रणसे त्रण शिष्यना समुदाय साथे दीक्षा धारण करी. आ प्रमाणे प्रभु पासे बधा मळी चुमाळीससे ब्राह्मणोए एटले अग्यार गणधरनी साथे बधा सुमाळीस ने अगीयार ब्राह्मणोए दीक्षा पर्याय अंगिकार करी. (sU0-113) ॥ या स्ण्पू॥ टीकाने अर्थ-मेतार्य पण पिताना संशयना निवारण माटे पिताना त्रणसो शिवे साथे प्रभुनी पासे आव्या. भगवाने तेने कह्युं- हे मेताय ! तमारा मनमां ए संशय छे के-परलोक नथी, कारण के वेदोमां कहेल छे के JRTERSama र gnndhrshissypaNa संख्या कथनम् । su0113॥ ॥ 430 // श्री कल्प सूत्र: 02 Page #449 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 431 ॥ कल्पमञ्जरी टीका वेदेषु कथितम्-'विज्ञानघनएवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यति न प्रेत्यसंज्ञास्ति' इत्यादि । एतद्विवरणमिन्द्रभूतिप्रसङ्गे कृतमिति ततोऽवसेयम् । इति यन्मन्यसे तत् मिथ्या। परलोकोऽस्त्येव, अन्यथाजातमात्रस्य बालस्य मातृस्तनदुग्धपाने संज्ञा कथं भवेत् । परलोकस्वीकारे तु पूर्वभवानुभूतदुग्धपानस्यानुभवाद्भवति मातस्तन्यपानचेष्टा बालस्य । तव सिद्धान्तेऽप्युक्तम्-"यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय ! सदा तद्भावभावितः । / ' हे कौन्तेय ! अर्जुन ! जीवः अन्ते-मरणकाले यं यं वाऽपि भावं स्मरन्-चिन्तयन् कलेबरं-शरीरं त्यजति, स सदा तद्भावभावितः अन्तकालचिन्तितभाववासितः सन् तं तमेव अन्त स्मृतमेवामुकममुकं भावम् एति प्राप्नोति । इत्य्र्थ्ः।1। इत्यादि वचनमुक्तम् , अतः परलोकोऽस्तीति स्वीकरणीयम् । एवं श्रुत्वा सामान्यतः श्रवणगोचरीकृत्य, निशम्य-विशेषतो हृद्यवधाये छिन्नसंशयः सन् मेतायोऽपि त्रिशतशिष्यैः प्र्ब्जित्ः।10। क्यों कि वेदी में कहा है कि विज्ञानघन आत्मा ही इन भूतों से उत्पन्न होकर फिर उन्हीं भूतों में लीन हो जाता है, परलोक नहीं है, इत्यादि । (इस वाक्य का विवरण इन्द्रभूति के प्रकरण में किया जा चुका है, वहीं से जान लेना चाहिए) हे मेतार्य ! ऐसा तुम मानते हो सो मिथ्या है। परलोक का अवश्य अस्तित्व है। अगर परलोक न होता तो तत्काल जन्मे हुए बालकों को माता के स्तन का द्ध पीने की बुद्धि कैसे होती? परलोक स्वीकार करने पर तो पूर्वभव के दुग्धपान का संस्कार से माता का स्तनपान करने की चेष्टा संगत हो जाती है । तुम्हारे सिद्धान्त में भी कहा है -हे अर्जुन ! जीव मरणकाल में जिन-जिन भावों का स्मरणचिन्तन करता हुआ शरीर का परित्याग करता है, वह अन्तिम समय में चिन्तन किये हुए उन्हीं भावों से भावितवासित होकर उसी-उसी भाव को प्राप्त करता है। इत्यादि । अत एव परलोक को स्वीकार करना चाहिए। विज्ञान धनज आत्मा ए भूतेथी उत्पन्न थईने फरी एज भूतेमां लीन थई जाय छे, परलोक नथी, ईत्यादि (A वाक्यनुं विवेचन इन्द्रभूतिना प्रकरणमां कराई गयुं छे तेमांथी जोई लेवुं) हे मेताय! एवुं तमे माने छे ते व्यर्थ छे. परलेकनुं अस्तित्व जरूर छे. जे परलोक न हेत ते तुरतना जन्मेला बाळकने माताना स्तननुं दूध पीवानी बुद्धि केवी रीते होत ? परलेक स्वीकारतां ते पूर्वभवना दूध पीवाना संस्कारथी मातानुं स्तन-पान करवानी चेष्टा संगत थई जाय छे. तमारा सिद्धांतमां पण कहेल छे-हे अर्जुन! जीव मरणुकाळे जे जे भावेनुं स्मरण-चिन्तन करता शरीरने परित्याग करे छे, ते अन्तिम समयमां चिह्नित भावोथी भावित-वासित थईने ते ते भावने प्राप्त करे छे" ईत्यादि. तेथी पराकने स्वीकारो जोईए. मेतार्यस्य परलोक विषय sNshynivaarnnm। 0113 / / // 431 // श्री कल्प सूत्र: 02 Page #450 -------------------------------------------------------------------------- ________________ श्री कल्पसूत्रे ॥ 432॥ Jiang तं मेता पत्रजितं श्रुत्वा एकादशः पण्डितः प्रभासामिषोऽपि = प्रभासनामकोऽपि त्रिशतशिष्यसहितो निजसंशयापनयनार्थ = स्वसंशयच्छेदनार्थे प्रभुसमीपे श्री महावीरमभुपार्श्वे समनुप्राप्तः समागतः । प्रभुणा च स प्रभास आभाषितः = उक्तः - भो प्रभास ! तत्र मनसि अयं संशयो वर्त्तते यत् निर्वाणम् अस्ति ? नास्ति वा ? इति । यदि निर्वाणमस्ति तदा तन्निर्वाणं किं संसाराभाव एव = चतुर्गतिभ्रमणलक्षणसंसाराऽमाप्तिरेव शुद्धात्मस्वरूपेऽवस्थानमेव ? अथवा - दीपशिखाया नाश इव = सर्वथाऽभाववत् जीवस्य नाशः = सर्वथाऽभाव एव निर्वाणम् ? अत्र द्विविपक्षे-यदि संसाराभावी निर्वाणम् - इति प्रथमः पक्षो मन्यते, तदा तद् वेदविरुद्धं भवति । यतो वेदेषु कथितम् - "जरामर्य वै तत्सर्वं यदेतदग्निहोत्रम्" इति । अयमर्थः - यदेतत्- अमेकविधम् अग्निहोत्रं तत्सर्वं जरामर्यम् = जरामरणनिमित्तमिति । अनेन वेदवचनेन जीवस्य संसाराभावो न भवतीत्युपलभ्यते । यदि * इस प्रकार सुनकर और विशेष रूप से अन्तःकरण में धारण करके मेतार्य भी छिन्नसंशय होकर तीनसौ शिष्यों के साथ दीक्षित हो गये । 10 / ता को दीक्षित हुआ सुनकर ग्यारहवें प्रभास नामक पंडित भी तीनसौ अन्तेवासियों सहित अपने संशय को दूर करने के लिए श्रीमहावीर स्वामी के समीप pahu~ce । भगवान् प्रभास से बोले - हे प्रभास ! तुम्हारे मन में यह संशय है कि निर्वाण है अथवा नहीं ? अगर निर्वाण है तो क्या वह संसार का अभाव ही है, अर्थात् चार गतियों में भ्रमण रूप संसार का रुक जाना-शुद्ध आत्मस्वरूप में स्थित हो जाना ही है ? अथवा दीपक की शिखा के नाश के समान जीव का सर्वथा अभाव हो जाना ही निर्वाण है ? इन दोनों पक्षों में से यदि संसार का अभाव निर्वाण है, यह पहला पक्ष माना जाय तो वह वेद से विरुद्ध है; क्योंकि वेदों में कहा है कि - 'यह जो नाना प्रकार का अग्निहोत्र है, वह सभी जरा और मरण का कारण है । ' आ प्रमाणे सांभळीने अने विशेष रूपे अ ंतःकरणमां धारण करीने मेताय पशु सशयरहित थईने त्रणसे शिष्या साथे दीक्षित थया. 10 मेताने दीक्षित थयेल सांभळीने अगियारमा प्रभास नामना पति पण त्रणसे तवासिया साथे पोताना संशयने दूर करवाने माटे श्रीमहावीर स्वामी पासे गया. भगवाने प्रभासने कह्युं हे प्रभास ! तमारा मनमां ए संशय छे के निर्वाणु छे के नथी? जो निर्वाणु होय ते शुं ते संसारना अभाव ज छे एटले के चार गतिमां भ्रमण रूप संसारनुं अटकी जवु-शुद्ध आत्मस्वरूपमां स्थित थवुं ज छे ने ? अथवा दीपकनी ज्यातना नाशनी जेम जीवना सर्वथा अभाव थई जवा ए ज निर्वाणु छे? ए बन्ने पक्षेआमांथी जो संसारना अभाव निर्वाणु छे ए पहेले पक्ष मानवामां आवे तेआ ते वेदनी विरूद्ध छे, कारण के वेदेआमां कहेल छे के-"A श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका तार्यस्य दीक्षाग्रणम् प्रभासस्य निर्वाण विषय संशय निवारणं च । ॥ muu0113॥ // 432 // Page #451 -------------------------------------------------------------------------- ________________ श्री कल्पसूत्रे ॥ 433 ॥ COMME डे आइ दीपशिखाया नाश इव जोवस्य नाशो निर्वाणम् इति द्वितीयः पक्षो मन्यते, तदा जीवाभावः = जीवस्य सर्वोच्छेदः प्रसज्यते ? इति तव निर्वाणविषये संशयोऽस्ति । तन्मिथ्या = तदेतत्तत्व संशयजालं मिथ्याज्ञानविजृभिमतम् । यतो- निर्वाणमिति मोक्ष इति च एकार्थी । मोक्षस्तु बद्धस्यैव भवति । जीवस्तु कर्मभिः = अनादिकालतो ज्ञानावरणीयादिकर्मभिर्बद्धः, अतः प्रयत्नविशेषात्तस्य मोक्षो भवत्येव । अस्य विषये मण्डिकने सर्व कथितं, aa ya ear धारयितव्यम् । नाहमेव ब्रवीमि तव शास्त्रेऽप्युक्तम्- ' द्वे ब्रह्मणी' इत्यादि । अयमर्थः - परम् इस वेद - वाक्य से तो यही निष्कर्ष निकलता है कि जीव के संसार का अभाव हो ही नहीं सकता । अगर दीपशिखा के नष्ट हो जाने के समान निर्वाण मोक्ष- माना जाय तो जीव के सर्वथा अभाव की अनिष्टापत्ति होती है। निर्वाण के विषय में तुम्हें यह संशय है । यह संशय मिथ्याज्ञान से उत्पन्न हुआ है। क्यों कि निर्वाण और मोक्ष, दोनों एकार्थवाचक शब्द है। मोक्ष बद्ध का ही होता है। जीव अनादि काल से ज्ञानावरणीय आदि कर्मों से बद्ध है, अतः विशेष प्रयत्न करने से उसका मोक्ष होता ही है। इस विषय में मण्डिक के प्रश्न में जो कहा है, वह सब यहा~ भी समझ लेना चाहिए । अभिप्राय यह है कि ज्ञानावरणीय आदि कर्मों से जब आत्मा मुक्त हो जाता है तो उस में औपाधिक भाव - कर्मजनित विकार भी नहीं र्ह्ते। उस समय आत्मा अपने वास्तविक शुद्ध चैतन्यस्वरूप को प्राप्त कर लेता है। जन्म जरा और मरण से सर्वथा रहित हो जाता है । यही मोक्ष का स्वरूप है । 'अग्निहोत्र जरा मरण का कारण है' इस कथन से यह सिद्ध नहीं होता कि जीव के जरा-मरण का अभाव हो ही नहीं जे विविध प्रकारना अग्निहेआत्र छे ते बधा जरा अने मरणनु कारण छे." आ वेदवाकयथी ता ए ज सिद्ध थाय छे के जीवने स ंसारने अभाव होई शकता ज नथी. जो दीप-शिखाना नाश थवा समान निर्वाणु-मेआक्ष मनाय ते जीवना सथा चाभावनी अनिआपत्ति नडे छे. निर्वाणुना विषयमां तमने आ सशय छे. आ संशय मिथ्याज्ञानथी उत्पन्न थया छे. कारण के निर्वाणु अने मइआक्ष ए बन्ने एकावाचक शब्दो छे. मेक्ष बद्धा (बंधायेल) ज थाय छे. जीव अनादि काळथी ज्ञानवरणीय आदि कमेर्मथी बहु छे तेथी विशेष प्रयत्न करवाथी तेने मेआक्ष थाय छे ज. आ विषयमां मडिकना प्रश्नमां जे कह्युं छे ते बधुं अहीं पण समजी लेवुं जोइए. तात्प ए छे के ज्ञानवरणीय आदि कर्मोथी ज्यारे आत्मा मुक्त थई जाय छे ते तेमां औपाधिक bhAvakA~janita विकार पण रहेता नथी. ते समये आत्मा पोताना वास्तविक शुद्ध चैतन्य स्वरूपने प्राप्त करी ले छे. जन्म, जरा अने मरणथी तद्दन रहित थई जाय छे ए ज मेआक्षनुं स्वरूप छे. "अग्निहेआत्र जरा-मरणनु कारण छे" आ कथनथी ए साबित थतुं नथी के जीवने जरा-मरणना अभाव थै शकता ज नथी. आ वाकयमां ते प्रति श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका प्रभासस्य निर्वाण विषय संशयनिवारणम् । ॥ mru0 113 ॥ // 433 // Page #452 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी टीका ॥ 434 ॥ अपरं चेति द्वे ब्रह्मणी वेदितव्ये-ब्रह्मद्वयं ज्ञातव्यमिति । तत् द्विविधे ब्रह्मणि यत् परं ब्रह्म तत् सत्य-ज्ञानानन्तस्वरूपम् । तदुक्तं वेदे-"सत्यं ज्ञानमनन्तं ब्रह्म" इति । यदि जीवस्य मोक्षो न स्यात्तदा तस्य सत्यज्ञानानन्तस्वरूपमाप्तिरपि न स्यात् । ततश्च तव प्रमाणत्वेनाभिमतानां वेदानां वचनं कथं सगच्छेत ? अनेन वेदवचनेन तु मोक्षस्य सत्ता सिध्यति । अतः सिद्धं मोक्षोऽस्तीति । एवं प्रभोर्वचनं श्रुत्वा छिन्नसंशयः समभासोऽपि त्रिशतशिष्यैः सह प्रभुपाचे प्रत्रजितः ॥ 11 ॥ स्क्ता। इस वाक्य में तो यह प्रतिपादित किया गया है कि अग्निहोत्र जरा-मरण के अन्त का कारण नहीं, प्रत्युत जरा-मरण का कारण है। इस में ध्यान, अध्ययन, तपश्चरण आदि कारणों से होनेवाले जरा-मरण के अभाव रूप मोक्ष का निषेध नहीं किया गया है। अग्निहोत्र आरंभ-समारंभ एवं हिंसाजनित तथा स्वर्ग और वैभव आदि की कामना से प्रेरित अनुष्ठान है, एत एवं उसे जरा-मरण का जो कारण कहा है सो उचित ही है। मोक्ष सम्यग्ज्ञान और समम्यक् चारित्र से होता है, उसका निषेध उक्तवाक्य में नहीं है। मैं ही ऐसा कहता हू~, सो नहीं; तुम्हारे शास्त्र में भी कहा है-ब्रह्म के दो भेद हैं-पर और अपर । इन दोनों में से जो पर ब्रह्म है, वह सत्य, ज्ञान एवं अनन्त स्वरूप है। वेद में भी कहा है-'सत्यं ज्ञानमनन्तं ब्रह्म । ' अगर जीव को मोक्ष न होता to use satya, ज्ञान एवं अनन्त स्वरूप की प्राप्ति कैसे होती ? ऐसी स्थिति में प्रमाण माने हुए तुम्हारे वेदों का कथन किस प्रकार संगत होगा? वेद के इस वाक्स से तो मोक्ष की सत्ता ही होती है। अतः मोक्ष है, यह निस्सन्देह सिद्ध है। प्रभु के इस प्रकार के वचन सुनकर पादन करायेल छे के अग्निहोत्र जरा-मरणना अंतनुं कारण नथी, प्रत्युत जरा-मरणनुं कारण छे. एमां ध्यान, अध्ययन, तपश्चरण आदि कारणेथी थनार जरा-मरणना अभाव रूप मेक्षने निषेध करायो नथी. अग्निहोत्र आरंभसमारंभ अने हिंसाजनित तथा स्वर्ग अने वैभव आदिनी कामना वडे प्रेरित अनुष्ठान छे तेथी तेने जरा-मरणनुं जे कारण कहेल छे ते योग्य ज छे. मेष सम्यग ज्ञान अने सम्यफ चारित्रथी मळे छे, तेने निषेध उपर्युक्त वाकयमां नथी. हुं ज एम कहुं छुं एटलुं ज नहीं. पण तमारा शास्त्रमां पण कह्युं छे-ब्राना बे भेद छे-पर भने bha52-मामेभायी 2 52प्रम ते सत्य, ज्ञान भने मनात 2135 छ. भा 15 छ-"सत्यं ज्ञानमनन्तं ब्रह्म' ने भाक्ष नसतो तर सत्य, ज्ञान अन मन त s13पनी प्राप्ति वी शते थात? एवी स्थितिमां प्रमाणुरूप मानेल तमारा वेदोनुं कथन कई रीते संगत थशे? वेदना आ वाकयथी ते मोक्षनी सत्ता ज सिद्ध थाय छे तेथी मोक्ष छे ते नि, संदेह सिद्ध थाय छे. प्रभुना आ प्रकारनां वचने सांभळीने प्रभास प्रभासस्य निर्वाण विषय संशयनिवारणम् दीक्षाग्रहणं 0113 ॥ ॥ 434 // श्री कल्प सूत्र: 02 Page #453 -------------------------------------------------------------------------- ________________ श्री कल्पसूत्रे ॥ 435॥ Ma Tang atra - एतेषामेकादशगणधराणां संशयविषये संग्रहणीगाथाद्वयम् - 'जीवे' इत्यादि । इन्द्रभूतेः जीवे - जीवविषये संशयः 1 / कर्मविषये अग्निभूतेः 2 / तज्जीव तच्छरीरे = तज्जीवतच्छरीरविषये संशयो वायुभूतेः 3 / भूते= पञ्चभूतविषये संशय व्यक्तस्य 4 / परभवे तादृशकजन्मयोनौ यो जीव इह भवे यादृशो भवति स परभवेऽपि अरेअ र भवति इति विषयकः संशयः सुधर्मणः 5 / बन्धमोक्षे= बन्धमोक्षविषये मण्डिकस्य संशयः 6 / देवविषये संशयो मौर्यपुत्रस्य 7 / नैरयिके =नारकविषये संशयोऽकम्पितस्य 8 / पुण्ये = पुण्यविषये - उपलक्षणात् पापे च संशयः अचलभ्रातुः 9 / परलोके = परलोकविषये संशयो मेतार्यस्य 10 / तथा च निर्वाणे = मोक्षविषये संशयः प्रभासस्य 11 / इति । एते = इन्द्रभूत्यादिप्रभासान्ता एकादशापि गणधराः स्व स्व संशयच्छेदे सति गणधरत्वं प्राप्ता इति । प्रभास भी छिन्नसंशय होकर अपने तीन सौ शिष्यों के साथ प्रभु के पास प्रव्रजित हो गये । इन ग्यारह गणधरों के संशय के विषय में दो संग्रहणी गाथाए~ हैं - (1) इन्द्रभूति को जीव के विषय में संशय था । 2) अग्निभूति को कर्म के विषय में संशय था । (3) वायुभूति को वही जीव है और वही शरीर है, ऐसा संशय था । (4) व्यक्त को pA~ca भूतों के विषय में संशय था । (5) सुधर्मा को यह संशय था कि जो जीव इस भव मे जैसा है, परभव में भी वैसा ही जन्मता है । (6) मण्डिक को बन्ध और मोक्ष के विषय में संशय था । (7) मौर्यपुत्र को देवों के अस्तित्व के विषय में (8) कम्पित के नारकों के विषय में संशय था । ( 9 ) अचलभ्राता को पुण्य-पाप संबंधी संशय था । (10) मेतार्य को परलोक में संशय था और (11) प्रभास को मोक्ष के अस्तित्व में संशय था । इन्द्रभूति से लेकर प्रभास पण संशयरद्धित थैने पोताना त्रणसेआ शिष्या साथे प्रभु पासे दीक्षा लीधी. संशय था । ए अगियार गणधरोना सशयना विषयमां ए संग्रहणी गाथाओ छे--(1) इन्द्रभूतिने जीवना विषयमां संशय हता. (र) अग्निभूतिने कर्मीना विषयमां संशय हता. (3) वायुभूतिने ए ज जीव छे अने ए ज शरीर छे एवा स ंशय हता. (4) व्यक्तने पांच भूताना विषयमां संशय हता. (5) सुधर्माने एवा संशय हता के जे जीव आ भवमां जेवा छे, परभवमां पण teve ja janme che. (6) ma`Dikane बंध अने मेआक्षना विषयमां संशय हता. (7) मौ पुत्रने देवाना अस्तित्वना विषयमां संशय हते. (8) अकम्पिंतने नारकीना विषयमां सशय हता. (E) मन्यवआताने पून्य-पापना विषयमा संशय हतो. (10) भेतार्यने पराउने विषे संशय हतो. (11) अलासने माक्षना अस्तित्व विषे संशय हते. इन्द्रभूतिथी मांडीने प्रभास सुधीना ते अगियारे गणधर पोतपोताना संशय श्री कल्प सूत्र : 02 Yuan Zi कल्प मञ्जरी टीका गणधराणां सन्देहसंग्रहः । ॥ sU0 113 ॥ // 435 // Page #454 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 436 ॥ Man Man Zhen Zhen Yu Ao ranjan ko गगधरः कतिसंख्यकैः शिष्यैः प्रव्रजित इति प्रतिपादिका संग्रहणी गाथा 'पंच सवाई' इत्यादि । पञ्चानां गणधराणाम् इन्द्र भूत्यग्निभूति - वायुभूति व्यक्त - सुधर्मणाम् प्रत्येकं पञ्चशतः पञ्चशतः =पञ्चशतसंख्यकः पञ्चशतसंख्यकः शिष्याणां गणो भवति । ततः परयोद्वयोः = मण्डिकमौर्ययोः प्रत्येकं सार्द्धत्रिशतः सार्द्धत्रिशतः सार्द्धत्रिशतसंख्यकः सार्वत्रिशतसंख्यकः शिष्याणां गणो भवति । शेषाणां तदतिरिक्तानां चतुर्णाम्=अकम्पिताचलभ्रातृमेतार्यप्रभासानां प्रत्येकं त्रिशतः त्रिशतः = त्रिशतसंख्यकः शिष्याणां गणो भवतीति । एवम् = अनेन प्रकारेण प्रभुसमीपे सर्वे चतुश्चत्वारिंशच्छतानि = चतुश्चत्वारिंशच्छतसंख्यका द्विजाः = गणधर - शिष्या अपि प्रवजिता इति ॥ 0113 ॥ ॥ इति गणधरवादः ॥ मूलम् - तेणं कालेणं तेणं समएणं चंदणवाला भगवओ केवलुप्पत्तिं विष्णाय पव्वज्जं गहीउं उक्कंठिया समाणी पहु समी संपत्ता । सा य पहुं आदक्खिणं पदक्खिणं करेइ, करिता वंदै नमसइ, वंदित्ता नमसित्ता एवं वयासी - इच्छामि णं भंते ! संसारभव्त्रिग्गाहं देवाणुप्पियाणं अंतिए पव्वइउं । तए णं समणे भगवं महावीरे तं चंदणतक यह ग्यारहों गणधर अपना-अपना संशय दूर होने पर गणधरता - गणधरपदवी को प्राप्त हुए । कौन गणधर कितने शिष्यों के साथ दीक्षित हुए, यह बतलाने वाली संग्रहणी गाथा है इन्द्रभूति, अग्निभूति, वायुभूति, व्यक्त और सुधर्मा इन पांच गणधरों का प्रत्येक के pA~ca-pA~casau शिष्यों का गण था। इनके बाद दो-मण्डिक और मौर्यपुत्र का प्रत्येक के साढेतीनसौ शिष्यों का गण था । शेष चार -अकम्पित, अचलभ्राता, मेतार्य और प्रभास का तीन-तीनसौ शिष्यों का समूह था । इस प्रकार प्रभु के पास सब मिलकर चवालीससौ द्विज गणधरों के शिष्य भी दीक्षित हुए थे । sU0 113 ॥ ॥ गणधरवाद समाप्त ॥ दूर थतां गणधरता-गणधरनी पदवी पाम्या. कया गणधर केटला शिष्या साथे दीक्षित थया ते बतावनारी संग्रहणीगाथा आ प्रमाणे छे-इन्द्रभूति, अग्निभूति, वायुभूति, व्यक्त अने सुधर्मा ए पांचे गणधरामां प्रत्येकनु पाचसे-पांचसेआनु शिष्यगण हतुं. त्यारबाद मंडिक अने मौय पुत्र ए बन्नेमाना दरेकनुं साडात्रणसेआनु शिष्यगण हतुं. बाकीना चार-अकस्जित, अचलभ्राता, मेता अने प्रभास ए दरेकना त्रणसो त्रणसेआ शिष्याना समूह हता. आ प्रमाणे प्रभुनी पासे बधा maLIne cuMmALIsase ब्राह्मणा जे आ अगीआर गधराना शिष्या हता तेओ दीक्षित थया हता. (सू.113) ॥ गणुधरवाद समाप्त 1 श्री कल्प सूत्र : 02 कल्पमञ्जरी टीका गणधराणां शिष्यसंख्या kathanam । ॥suu0114|| // 436 // Page #455 -------------------------------------------------------------------------- ________________ TETATE esta kalpa R मञ्जरी टीका वालं अग्गेकाउं अन्नाओ बहूओ उग्गभोगरायण्णामञ्चप्पभिईणं कन्नाओ पचा वेइ । पुणो य बहवे उग्गभोगाइकुलप्पसुरा नरा नारीश्रो य पंचाणुव्वैयं सत्चसिक्खावैयं एवं दुवालसविहं गिहिधम्म पडिवन्जिय समणोवासया जाया। तएणं से समणे भगवं महावीरे तित्थयर नामगोय कम्मक्खवणदं समणसमणीसावयसावियारू चउन्विहं श्रीकल्स संघ ठाविय इंदभूइपभिईणं गणहराणं-'उप्पन्ने वा विगमे वा धुवे चा' इय तिवई दलै । एयाए तिवईए गणहरा ॥ 137 ॥ दुवालसंगं गणिपिडगं बिरयति । एवं एगारसण्डं गणहराणं नव गणा जाया तं जहा-सत्तण्डं गणहराणं परोप्परभिन्न वायणाए सत्तगणा जाया। अकंपियायलभायाणं दुण्डंपि परोप्परं समाणवायणयाए एगो गणो जाओ। एवं मेयजपभासाणं दुण्डंपि एगवायणयाए एगो गणो जाओ। एवं नव गणा स्ण्भूया। तएणं से समणे भगवं महावीरे मज्झिम पावापुरीओ पडिनिक्खमै, पडिनिक्वमित्ता अणेगे भविए पडिबोहमाणे जणवयविहारं विहरै । एवं अणेमेसु देसेसु विहरमाणे भगवं जणाणं अण्णाणदेण्णमवणीय ते माणाइसंपत्तिजुए करीअ । जहा अंबरम्मिपगासमाणो भाणू अंधयारमवणीय जगं हरिसेइ तहा जगभाणू भगवं मिच्छत्तांधयारमवणीय णाणप्पगासेण जगं ह्रिसीअ। भवकूबपडिए भविए णाणरज्जुणा बाहिं उद्धरीअ । भगवं जले धरो व अमोहधम्मदेसणामियधाराए पुहवि सिण्ची। एवं विहारं विहरमाणस्स भगवो एगचत्तालीसं चाउम्मासा पडिपुण्णा, तं जहा-एगो पढमो चाउम्मासो अस्थियगामे । एगो चंपा गयरीए 2, दुवे पिट्टचंपाणयरीए 4 / बारस वेसाली णयरी वाणियग्गामनिस्साए 16 / चउद्दस रायगिह णगर नालंदाणाम य पुरसाहानिस्साए 30 / छ मिहिलाए 36 / दुवे भदिलपुरे 38 / एगो आलंभियाए णयरीए 39, एगो सावत्थीए णयरीए 40 / एगो बज्जभूमि नामगे अणारिय देसे जाओ 41 / एवं एगवत्तालीसा चाउम्मासा भगवओ पडिपुण्णा 41 / तएणं नणवयविहारं विहरमाणे भगवं अपच्छिम बायालीसैमं चाउम्मासं पावापुरीए हथिपालरण्णो रज्जुगसालाए जुष्णाए ठिए suu0114॥ छाया-तस्मिन् काले तस्मिन् समये चन्दनवाला भगवतः केवलोत्पत्तिं विज्ञाय प्रव्रज्या ग्रहीतुमुत्कण्ठिता सती प्रभु समीपे स्ण्प्राप्ता। सा च प्रभुमादक्षिणप्रदक्षिणं करोति, कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्यित्वा मूल का अर्थ-'तेणं कालेणं' इत्यादि । उस काल और उस समय में चन्दनबाला भगवान महावीरमभु को केवली हुए जानकर दीक्षा ग्रहण करने के लिये उत्कंठित हुई प्रभु के समीप फुण्ची। उसने प्रभु को आदक्षिण भूजन - तेणं कालेणं' या. आणे भनेते समये नाणा सगवानने व ज्ञाननी प्राप्ति सर थई एम जाणी दीक्षा ग्रहण करवा उद्यत बनी, अने प्रभुनी पासे आवी पहोंची. तेणीए प्रभुने आदक्षिण प्रदक्षिण MAHARAMINEERINTENTIANRADIVERSAR संघस्थापना चतुर्माससंख्या c। 0114 ॥ को ॥ 437॥ श्री कल्प सूत्र: 02 Page #456 -------------------------------------------------------------------------- ________________ श्री कल्प सूत्रे ॥ 438 / / Jiang a gro एवमवादीत् इच्छामि खलु भदन्त ! संसारभयोद्विग्नाऽहं देवानुप्रियाणामन्तिके प्रत्रजितम् । ततः खलु श्रमणो भगवान् महावीरः तां चन्दनबालामग्रे कृत्वा अन्या बढीः उग्रभोगराजन्यामात्यप्रभृतीनां कन्याः प्रव्राजयति । यस् अर उग्रभोगादिकुलप्रसूता नरा नार्यश्च पञ्चाणुव्रतिकं सप्तशिक्षाव्रतिकम् एवं द्वादशविधं गृहिधर्म प्रतिपद्य श्रमणोपासका जाताः । ततः खलु स श्रमणो भगवान् महावीरस्तीर्थकरनामगोत्रकर्मक्षपणार्थ श्रमण श्रमणी श्रावकश्राविकारूपं चतुर्विधं संघ स्थापयित्वा इन्द्रभूतिप्रभृतिभ्यो गणधरेभ्यः - " उत्पन्नो वा विगमो वा ध्रुवो वा" इति त्रिपदीं ददाति । एतया त्रिपद्या गणधराः द्वादशाङ्गं गणिपिटकं विरचयन्ति । एवं एकादशानां गणधराणां नव गणा प्रदक्षिणपूर्वक वन्दन - नमस्कार करके इस प्रकार निवेदन किया- 'भगवान् ! संसार के भय से उद्विग्न होकर मैं देवानुप्रिय के समीप प्रव्रज्या अंगीकार करना चाहती हू~ / तव श्रमण भगवान् महावीरने चन्दनवाला को आगे करके और भी बहुत सी उग्रवंश, भोगवंश, राजन्यवंश की तथा अमात्य आदिकों की कन्याओं को दीक्षित किया। फिर बहुत से उग्रकुल, भोगकुल आदि में जन्मे हुए नरों तथा नारियोंने pA~ca अणुव्रत एवं सात शिक्षाव्रत वाले - बारह प्रकार के गृहस्थ धर्म को स्वीकार किया, और उन्होंने श्रावक-श्राविका का पद पाया। तत्पश्चात् श्रमण भगवान् महावीरने तीर्थकर नाम गोत्र का क्षय करने के लिए साधु, साध्वी श्रावक और श्राविका रूप चतुर्विध संघ की स्थापना करके इन्द्रभूति आदि गणधरों को 'उत्पाद, व्यय और धौव्य' इस प्रकार की त्रिपदी प्रदान की । इस त्रिपदी के आधार से गणधरोंने द्वादशांग गणिपिटक की रचना की । पूर्णांक वंदन नमस्कार करी निवेदन कर्यु" के-हे भगवन्त ! संसारथी उद्वेग पामी आपनी समीप दीक्षा अंगीकार करवा मागुं छुं? श्रमण भगवाने अवसर जाणी संमति आपी अने चंदनबाळानी दीक्षा थतां घणी उग्रवशी, भागवशी अने राजन्यवंशीनी कन्याओ तेमज अमात्य वगेरेनी पुत्रीए संसार छेआडी प्रत्रजया अंगीकार करी. आ उपरांत उग्रकुल, भागकुल विगेरेनी नर-नारीए पांच अणुव्रत अने सात शिक्षाव्रत एम बार प्रकारना व्रतवाळा गृहस्थ धर्म अंगीकार कर्या अने भगवाने आवा नर-नारीओने श्रावक अने श्राविकापढ अर्पण कर्युं". त्यारबाद तीथ "कर नाम-गात्रना क्षय करवा माटे भगवाने साधु-साध्वी अने श्राविक-श्राविका रूप चतुर्विध स ंघनी स्थापना करी. त्यारपछी इन्द्रभूति विगेरे गणधर देवाने उत्पाद, व्यय, अने प्रीब्युनी त्रिपदीनुं प्रदान कर्युं". आ त्रिपदीना आधारे गणधरोए द्वादशांग गणिपिटकनी रचना करी. श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका संघस्थापना गणधरेभ्यः त्रिपदी प्रदानं च । ॥suu0 114 ॥ // 438 // Page #457 -------------------------------------------------------------------------- ________________ स्त्रे ॥ 439 ॥ श्रीकल्पमञ्जरी टीका जाताः, तद्यथा-सप्तानां गणधराणां परस्परभिन्नवाचनया सम्रगणा जाताः। अकम्पिता-'चलभ्रात्रोयोरपि परस्परं समानवाचनया एको गणो जात्ः। एवं मेतार्यप्रभासयोद्वयोरपि एकवाचनया एको गणो जात्ः। एवं नव गणा स्ण्भूताः। ततः खलु स श्रमणो भगवान् महावीरो मध्यमपापापुरीतः प्रतिनिष्क्राम्यति, प्रतिनिष्क्रम्य अनेकान् भविकान् प्रतिबोधयन् जनपदविहारं विहरति । एवमनेकेषु देशेषु विहरन् भगवान् जनानामज्ञानदैन्यमपनीय तान् ज्ञानादिसम्पत्तियुतानकरोत् । यथा-अम्बरे प्रकाशमानो भानुरन्धकारमपनीय जगद् हर्षयति, तथा जगर्3हानुभगवान् मिथ्यात्वान्धकारमपनीय ज्ञानप्रकाशेन जगद् अहर्षयत् । भवकूपपतितान् भविकान् ज्ञानरज्ज्वा बहिरुदधरत् । भगवान् जलधर इच अमोघधर्मदेशनामृतधारया पृथिवीम् असिञ्चत् । ग्यारह गणधरों के नौ गण हुए। वे इस प्रकार-सात गणधरों की भिन्न भिन्न बाचनाए~ होने से सात गण हुए। अकम्पित और अचलभ्राता-दोनों की परस्पर समान वाचना होने से एक गण हुआ। इस प्रकार मेतार्य और प्रभास दोनों की भी एक सी वाचना होने से एक गण हुआ। इस प्रकार नौ गण हुए। तदन्तर श्रमण भगवान् महावीर मध्यम पावापुरी से विहार कर अनेक भव्य जीवों को प्रतिबोध देते हुए जनपद-विहार विचरने ल्गे। इस प्रकार अनेक देशो में विहार करते हुए भगवान् ने लोगों की अज्ञान रूपी दरिद्रता को दूर करके उन्हें ज्ञानादि की सम्पत्ति से युक्त किया । जैसे आकाश में प्रकाशमान होता हुआ भानु अंधकार को दूर करके जगत को हर्षित करता है, उसी प्रकार जगदभानु भगवान् ने मिथ्यात्व रूपी अंधकार का निवारण करके ज्ञानके आलोक से लोक को आहादित किया। भव रूपी कूप में पडे हुवे आ अगीआर गणधर देवेना नव गच्छ थया. सात गणधरोनी जुदी जुदी वांचना होवाने कारणे सात गच्छ गणाया. अकंपित अने अलभ्राता बन्नेनी परस्पर समान वांचना होवाथी तेओने एक गछ थयो. आ प्रकारे मेतार्य अने प्रभास बन्नेनी एक ज वांचना होवाथी तेमने पण एक गच्छ गणाशे. आ प्रकारे अगियार गणुधरेनां नव ga7 थया. त्यारपछी श्रमण भगवान महावीर मध्यम पावापुरीथी विहार करी अनेक भव्य जीने प्रतिबंध देता देता जनपदमां विचारवा लाग्या. आ प्रमाणे अनेक देशोमां विहार करी भगवाने लोकोनी अज्ञानरूपी दरिद्रता दूर करी. अने ज्ञानादि संपत्तिनुं दान कर्युं. जेम आकाशमां प्रकाशित थते सूर्य अंधकारने दूर करी जगतने आनंदित बनावे छे तेम जगतभानु भगवाने मिथ्यात्वरूपी अंधकारनुं निवारण करी ज्ञान द्वारा लोकने आहादिक बनाव्युं. नवगणभेद कथनम् भगवद्धर्म देशना c। का suu0114॥ ॥ 439 // CAL श्री कल्प सूत्र: 02 Page #458 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे 1188011 1 एवम् विहारं विहरतो भगवतः एकचत्वारिंशत् चतुर्मासाः प्रतिपूर्णाः । तद्यथा - एकः प्रथम चातुर्मासोस्त्रग्रामे 1 / एकचम्पानगर्याम् 2, द्वौ पृष्टचम्पायानगर्याम् 4 / द्वादश वैशालीनगरी वाणिजग्रामनिश्रा - याम् 16 / चतुर्दश राजगृहनगरे नालन्दानामकपुरशाखानिश्रायाम् 30 / षट् मिथिलायाम् 36 / द्वौ भद्दिलपुरे 38 | एक आलम्मिकायां नगर्याम् 39 / एकः श्रावस्त्यां नगर्याम् 40 / एको वज्रभूमिनाम के अनार्यदेशे जातः 41 / ततः खलु जनपदविहारं विहरन् भगवान् अपश्चिमं द्विचत्वारिंशत्तमं चातुर्मासं पापापुर्थी हस्तिपालराजस्य रज्जुकशालायां जीर्णायां स्थितः । / sU0114 ॥ टीका- 'तेणं कालेणं तेणं समएणं' इत्यादि । तस्मिन् काले तस्मिन् समये - चन्दनबाला भगवतः= श्रीवीरस्वामिनः केवलोत्पति विज्ञाय पत्रज्यां= दीक्षां ग्रहीतुम् उत्कण्ठिता= उत्सुका सती प्रभुसमीपे = श्रीवीरस्वामिभव्यों को ज्ञान की डोर से बाहर निकाला । भगवान् ने मेघ की bhA~ti अमोघ धर्मोपदेश की अमृतमयी धारा से पृथ्वी को सिंचन किया। इस प्रकार विहार करते हुए भगवान् के एकतालीस चतुर्मास पूर्ण हुए । वे इस प्रकार - पहला चतुर्मास अस्थिक ग्राम में (1), एक चम्पानगरी में (2), दो चतुर्मास पृष्ठचम्पा में (4), बारह बैशाली नगरी और वाणिज्य ग्राम में (16), चौदह राजगृह नगर में नालंदा नामक पाडे में (30), छह मिथिला में (36), दो भद्दिलपुर में (38), एक आलंभिका नगरी में ( 39 ) एक श्रावस्ती नगरी में (40), और एक वज्रभूमि नामक अनार्य देश में (41), हुआ । इस प्रकार भगवान् के एकतालीस चउमासे व्यतीत हुए । तत्पश्चात् जनपद विहार करते हुए भगवान् अन्तिम बयालीसवा चउमासा करने के लिए पावापुरी में हस्तिपाल राजा के पुराने चुंगीधर ( जकातस्थान) में स्थित हुए । sU0 114 ॥ भवरूपी कूवामां पडेला भव्येआने ज्ञानरूपी दोरी वडे बहार काढया. भगवाने मेघनी माफक अमेघपणे धर्मोपदेशनी धारा वडे पृथ्वीने सिंचन कर्यु. आ प्रमाणे nira'tara विहार करतां, भगवाने एकतालीस चतुर्मास पूर्ण कर्यो, तेनुं वन नीचे मुजब छे;-- पहेलुं चामासु` अस्थिक गाममां (1), एक चंपानगरीमां (2), ए पृष्ठ ca'pAnagarImAM (4), बार चातुर्मांस वैशाली नगरी अने वाणिज्य गाममां (16) चौद चातुर्मास राजगृह नगरीना नालंदा नामना पाडामां (30), छु शोभासां मिथिलामा (36), मे असिपुरमा (38), भेड यस लिअ नगरी (36), भेउ श्रावस्ती नगरीमां (40), अने एक वजाभूमि नामना अनाय देशमां (41), त्यारबाद विहार करतां करतां भगवाने अंतिम बेतालीशमुं चातुर्मास पावापुरीमा, हस्तिभास शब्जनी नूनी हाएशाणा (अतस्थान ) भां यु. ( sU0 114) श्री कल्प सूत्र : 02 Ji Qi Qi Yu Yan Yuan Gan kalpa मञ्जरी टीका भगवतः चातुर्मास संख्या कथनम् । ॥suu0114॥ ॥ 440 // Page #459 -------------------------------------------------------------------------- ________________ श्री कल्प सूत्रे ॥ 44 ॥ TRAJASTHANIMORE कल्पमञ्जरी टीका निकटे संप्राप्ता सा च प्रमुम् आदक्षिणप्रदक्षिणम् अञ्जलिपुटं बद्धा तं बद्धाञ्जलिपुटं दक्षिणकर्णमूलत आरभ्य ललाटपदेशेन वामकर्णान्तिकेन चक्राकारं त्रिः परिभ्राम्य ललाटदेशे स्थापनरूपं करोति, कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्यित्वा एवम् अनुपदं वक्ष्यमाणं वचनम् अवादीत-हे भदन्त ! संसारभयोद्विग्ना भवभयत्रस्ताऽहं देवानुप्रियाणां भवताम् अन्तिके समीपे प्रवजितुं दीक्षा ग्रहीतुम्-इच्छामि खलु । ततः खलु श्रमणो भगवान् महावीरः तां चन्दनवाला अग्रे-पुरतः कृत्वा अन्याः चन्दनवालातिरिक्ताः बही अनेकाः उपभोग राजन्याऽऽमात्यप्रभृतीनाम् कन्याः प्रव्राजयति-दीक्षयति । पुनश्च बहवः अनेके-उग्रभोगादिकुलममताः-नरा नार्यश्च पश्चाणुवतिकं सप्तशिक्षावतिकम् एवम् अनेन मकारेण द्वादशविधंद्वादशप्रकारकं गृहिधर्म पतिपद्य-स्वीकृत्य श्रमणोपासका श्रावकाः जाता। टीका का अर्थ-उस काल और उस समय में भगवान महावीर स्वामी को केवलज्ञान की प्राप्ति हुई जानकर चन्दनबाला दीक्षा ग्रहण करने के लिए उत्सुक होकर भगवान् के निकट फुण्ची। उसने भगवान् को आदक्षिण प्रदक्षिण की-हाथजोड कर, जुडे हुए हाथों को दाहिने कान से आरंभ करके ललाट की तरफ से बायें कान के पास तक चक्राकार तीन बार घुमाकर ललाट-प्रदेश पर स्थापित किया। आदक्षिणप्रदक्षिणा करके वन्दना की, नमस्कार किया। वन्दना-नमस्कार करके आगे कहे हुए वचन कहे-'हे भगवन् । संसार के भय से त्रास को प्राप्त मैं आप-देवानुप्रिय के समीप दीक्षा ग्रहण करना चाहती हूं। तब श्रमण भगवान् महावीरने चन्दनबाला को आगे करके चन्दनबाला के अतिरिक्त और भी बहुत-सी उग्रकुल, भोगकुल, राजन्यकुल (क्षत्रियकुल) की तथा अमात्य आदि की कन्याओं को दीक्षा प्रदान की। तत्पश्चात् उग्रकुल, भोगकुल आदि कुलों में जन्में हुए अनेक नर-नारियोंने pA~ca अणुव्रत तथा सात शिक्षाप्रत रूप द्वादश प्रकार के गृहस्थ धर्म को अंगीकार किया और श्रावक-श्राविका बने । | विशेषाथ-बचपणमां ज संसारनो दुःखदु अनुभव मळतां, चंदनबालामां तीव्र वैराग्यनी धारा छूटी. संसार तरफने वेग घटवा मांड! भगवानने आहारदान आप्या पछी, तेनुं मन प्रवज्या तरफ रहेतुं हतुं. ते काळ ते समये भगवानने केवलज्ञान उत्पन्न थयुं जाणुं, चंदनबालानी दीक्षा माटेनी तालावेली जागी. अने भगवाननी पासे आवी दीक्षानी मागणी करी. भगवाने तेने दीक्षा आपी. चंदनबालानी पाछळ, उंगकुळ, भेगकुळ आदिनी बहेन दिकरीए, वहुआरे, माताओ, प्रौढाओ अने कुमारिकाओए पण दीक्षा लीधी. जेओ दीक्षा लेवा असमर्थ हता पर तेओए पांच अणुव्रत अने सात शिक्षात्रत, एम बार प्रकारने गृहस्थ धर्म अंगीकार करी श्रावक श्राविका थया. चन्दनबालायाः दीक्स्साग्र्ह्न्न्म्। |suu0114॥ माश ॥ 44 ॥ श्री कल्प सूत्र: 02 Page #460 -------------------------------------------------------------------------- ________________ श्रीकल्प श्रीकल्प सूत्रे ॥ 442 ॥ मञ्जरी टीका ततः खलु सः श्रमणो भगवान महावीरः तीर्थंकर नामगोत्रकर्मक्षपणार्थ-पूर्वभवोपार्जितस्य तीर्थकरनामगोत्रकर्मणो निर्जरणार्थ श्रमण-श्रमणी श्रावक-श्राविकारूपं चतुर्विध चतुष्पकारकं सङ्घ स्थापयित्वा इन्द्रभूतिभृतिभ्यः इन्द्रभूत्यादिभ्यो गणघरेभ्यः 'उत्पनो वा विगमो वा ध्रुवो वा' इति इत्याकारिकां त्रिपदी पदत्रयीं ददाति । एतया अनया त्रिपद्या गणधराः इन्द्रभूत्यादयः द्वादशाङ्गं गणिपिटकं विरचयन्ति । एवम्-इत्थम् एकादशानां तत्पश्चात् श्रमण भगवान् महावीर ने पूर्वबद्ध नीर्थकर नामगोत्र कर्म का क्षय करने के लिए, श्रमण, श्रमणी, श्रावक और श्राविका रूप चार प्रकार के संघ की स्थापना करके इन्द्रभूति आदि गणधरों को उत्पाद, व्यय और धौव्य की त्रिपदी प्रदान की। अर्थात् गणधरों के समक्ष यह प्ररूपणा करते हैं कि जगत् के समस्त चेतन, अचेतन, मृत, अमृत, सूक्ष्म, स्थूल आदि पदार्थ पर्याय की अपेक्षा उत्पत्तिशील और व्ययशील हैं तथा द्रव्य की अपेक्षा धौव्यशील हैं। प्रत्येक पदार्थ प्रतिक्षण अपने पूर्वपर्याय का परित्याग करता है, उत्तरपर्याय को ग्रहण करता है, फिर भी द्रव्य से ज्यों का त्यों रहता है। जीव का मनुष्य-पर्याय की अपेक्षा विनाश होता है, देव-पर्याय की अपेक्षा उत्पाद होता है, किन्तु आत्मद्रव्य वही का वही बना रहता है। इस त्रिपदी को प्राप्त करके इन्द्रभूति आदि गणधरों ने गणिपिटक रूप द्वादशांगी-आचार आदि बारह अंगों की रचना की। अर्थात् गणधर ऐसे मेधावी, धारणाशक्तिसम्पन्न तथा विशद बुद्धि के धनी थे कि मणवान के इस सूत्र-वाक्य को समझ कर उन्होंने उसे अत्यन्त विस्तृत रूप प्रदान किया और वे बार्ह्भगवाने साधु साध्वी, श्रावक, श्राविका रूप चतुर्विध संघनी स्थापना करी. केवलज्ञान थतां, सर्व ईच्छाओ निमूळ थई जाय छे. छतां आवी चतुर्विध संघनी स्थापना करवानी ईच्छा भगवानने केम थई आवी हशे? तेना जवाबमां ए के, आ स्थापना ईच्छापूर्वक करवामां आवी न हती. परंतु भगवाने, पूर्वभवे जे तीर्थंकर नामकम उपार्जन कर्युं हतुं, तेमां तेना फळरूपे, "तीथ" आववानुं हतुं. तेथी आ "tIrtha'nI स्थापना पूर्व प्रागादि कर्मना उदये थई. - पछी प्रभुए गणधर देवेन त्रिपदीनुं दान कर्युं. आ त्रिपदी एटले त्रण पदे जेवां के-उत्पाद, व्यय, अने ध्रौव्य. उत्पाद एटले उत्पत्ति, व्यय एटले नाश अने ध्रौव्य एटले टक्वापणुं-स्थिरता. आ त्रिपदी आपतां, भगवाने निरुपण कर्युं के, जखतना समस्त पदार्थोनी, जेवा के चेतन, अचेतन, मूर्त, अमूर्त सूक्षम, के स्थूल विगेरेनी त्रण अवस्थाए थया करे छे, आ अवस्थाएने, जेन-पारिभाषिक शब्दोमां "पर्याया" कहेवामां आवे छे, आ पर्याय, समये समये दरेक पदार्थनी बदलाती ज रहे छे; आगळनी पर्याय नाश पामे छे अने नवी उत्पन्न थाय छे. छतां जे द्रव्य आश्रित, आ पर्याये उत्पन्न अने नाश थाय छे, ते द्रव्यमां कांई पण फेरफारो थता नथी अने द्रव्य, म चतुर्विधसंघ ए स्थापन गणधरेभ्यः त्रिपदी प्रदान suu0114॥ ॥ 442 // श्री कल्प सूत्र: 02 Page #461 -------------------------------------------------------------------------- ________________ गणधराणाम्, इन्द्रभूत्यादीना, नव गणाः जाताः। तद्यथा-सप्तानाम् इन्द्रभूत्य 1,-ग्निभूति 2-वायुभूति 3व्यक्त4-सुधर्म 5-मण्डिक 6-मौर्याणाम् 7, गणधराणां, परस्परभिन्नवाचनया समगणाः जाताः।7। अकम्पिता 1'चलभ्रात्रो 2 द्वयोरपि परस्परं समानवाचनया एको 1 गणो जातः 8 / एवं मेतार्यप्रभासयोरपि एकवाचनया एको गणो जात्ः9| एवं नव गणा स्ण्भूताः। श्री कल्प अत्रे I/44रूपा मनरी टीका अंगों की रचना करने में समर्थ हो स्के। इसका अभिप्राय यह भी निकलता है कि समग्र जैनदर्शन का मूल आधार उत्पाद व्यय और धौव्य की त्रिपदी ही है। इस त्रिपदी की विस्तृत और विशद आलोचना ही जैन दर्शन का हृदय है। जैनदर्शन का समस्त दार्शनिक चिन्तन इसी त्रिपदी की भूमिका पर प्रतिष्ठित है। नवगणभेद त्यांज पडयुं रहे . पूर्व पर्यायने पर मनाय छे, 5 अपेक्षाए, कन्या thanaE I I[024मा. द्रव्यपणे टकी रहे छे, माटे प्रत्येक पदार्थ त्रौव्यशील होय छे. एटले दरेक द्रव्य, उत्पाद, व्यय अने प्रोव्यपणे रहेलुं छे. पदार्थ पर्यायनी अपेक्षाए, "उत्पत्ति' शील अने 'व्यय' शील मनाय छे, पण द्रव्य अपेक्षाए, "" शील मानवामां आवे छे. प्रत्येक पदार्थ, प्रतिक्षण पूर्व पर्यायने परित्याग करे छे, उत्तर पर्यायने ग्रहण करे छे, छतां द्रव्य ते ज्यां होय त्यांज पडयुं रहे छे. जीवने, मनुष्य पर्यायनी अपेक्षाए विनाश गणाय छे, देव-पर्यायनी अपेक्षाए, उत्पाद गणाय छे, अने आत्म द्रव्यनी अपेक्षाए, ध्रौव्य मनाय छे. आ त्रिपदीनी प्राप्ति थतांज, गणधर देवनी ज्ञानशक्ति घणी वृद्धि पामी. मूळ ते तेओ ज्ञानी हता. ज्ञानना इछुक हता, अने ज्ञान पिपासु पण हतां ! पण तेओनी ज्ञानशक्ति, अवळी चाली गयेल हती. तेमां भगवानने योग प्राप्त थतां, ते ज्ञानशक्ति सवळी बनी, अने ज्ञानने अखूट प्रवाह जे अवरोधित थये हतुं, ते त्रिपदी द्वारा, बहार अमेघपणे वहेवा लाग्यो, अने भगवाननी वहेती वाणीने झीलवा लागे. केवलीनी वाणीनां सूक्षमतम भावेने झीलवां, गणधरे पण शक्तिमान हतां नथी, छतां सर्व करतां, तेमनी प्रादशक्ति घणी तीव्र होवाथी ते मोटा प्रमाणमां तेनुं ग्रहण करी शके छे. आ वाणीने, गणधर देवे झीलता गया, अने तेने द्वादशांग rU5 पेटीमां वणतां गयां, आ द्वादशांग रूप पेटीमां, आचारांग" आदि बार अंगेनी रचना करवामां आवी छे. गणधर देव, बुद्धिशाळी, तीव्र बुद्धिना धणी तेमज तीव्र ग्राहक शक्तिना धारक होवाथी, भगवानना वाकये अने शब्दने समजी, तेनुं अत्यंत विस्तृत रूप तेओए बनाव्युं. आ उपरथी ए अभिप्राय नीकळी आवे छे के, समग्र जैनदर्शनने मूळ आधार, उत्पाद-व्यय अने ध्रौव्यनी त्रिपदी उपर छे. आ त्रिपदीने विशेष विचार, तेनुं मंथन, अने स्वाध्याय ए जैनदर्शनने सार छे. जैनदर्शननुं समस्त चिंतन, आ त्रिपदीनी भूमिका उपरज केन्द्रित थयुं छे. नी, तां सर करवा जवा लाग्यो. वलीना माता विषसी द्वारा अमलनो, ते रानी ॥44रूआ. श्री कल्प सूत्र: 02 Page #462 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 444 ॥ Cang ततः खलु स श्रमणो भगवान् महावीरो मध्यमपापापुरीतः प्रतिनिष्क्राम्यति=प्रतिनिस्सरति, प्रतिनिष्क्रम्य= प्रतिनिस्सृत्य अनेकान् = बहून् भविकान् =भव्यजीवान् प्रतिबोधयन् = प्रतिबुद्धान् कुर्वन् जनपदविहारं विहरति । एवम्=अनेन प्रकारेण अनेकेषु देशेषु विहरन भगवान् महावीरो जनानाम् = भव्यजनानाम् अज्ञानदैन्यम् =अज्ञानरूपदारिद्रयम् अपनीय तान् जनान् ज्ञानादिसम्पत्तियुतान् = ज्ञानादिसम्पत्तिशालिनः अकरोत् = कृतवान् । ग्यारह गणधरों के नौ गच्छ हुए। वे इस प्रकार - इन्द्रभूति, अग्निभूति, वायुभूति, व्यक्त, सुधर्मा, मण्डिक और मौर्यपुत्र इन सात गणधरों की भिन्न-भिन्न वाचनाए~ होने से सातों के सात गच्छ हुए । अकम्पित और अचलभ्राता की वाचना मिलती थी, अतः दोनों का एक ही गच्छ ब्ना। इसी प्रकार मेतार्य और प्रभास की भी एक ही वाचना थी, अत एव उन दोनों का भी एक ही गच्छ हुआ । इसी प्रकार नौ गच्छ हुए । अर्पचात् वह श्रमण भगवान् महावीर मध्य पात्रापुरी से विहार किये । विहार कर अनेकानेक भव्य जीवों को प्रतिबोध प्रदान करते हुए जनपद-विहार विचरने लगे । अनेक देशों में विचरते हुए भगवान महावीरने भव्य जनों की अज्ञान रूपी दरिद्रता को दूर करके उन्हें ज्ञानादि की सम्पत्ति से समृद्ध बनाया । जैसे आकाश में प्रकाशित होनेवाला सूर्य अन्धकार का विनाश करके जगव जीवों को हर्षित करता हैं, उसी प्रकार भगवान् ने मिथ्यात्व रूपी अन्धकार को दूर करके संसार के प्राणियों को आनन्दित किया । तथा भवकूप में पडे हुए जनों को ज्ञान रूबी रस्सी से उबारा। अर्थात् आरंभ - परिग्रह में आसक्त चित्त अगीयार गणुधाना नव गच्छ थया, जेवा के इन्द्रभूतिथी मौर्य पुत्र सुधीना सात गणधानी जुदी जुदी वाचनाने लीधे सात गच्छ थया. अकपित अने अचलभ्राता, आ बेउनी सरखी वाचना हावाथी आ बेउना एक आठमा गच्छ थया. एवीज रीते मेताय अने प्रभास, आ बेउनी सरखी वाचना हेवाथी आ बेउने एक-नवमा गच्छ थया. आ प्रमाणे नव गच्छ थया. भगवान पावापुरीमांथी विहार करी, देशे देशमां विचरवा लाग्या. भगवानना पुण्यप्रभावे, भव्यजनाने सितारा तेज थवा लाग्या. ते संसारना तापथी मुक्त थया. sa`sAranI काळी बळतरामांथी छूटी, शीतळ छांयडी तळे आववा लाग्या. ज्ञानप्रकाश थतां, अंधकार दूर थवा लाग्या. भवरूपी कूवामांथी हंमेशने माटे बहार नीकळी, भगवाननी वाणीरूप गंगाजळनुं तेओए पान कर्युं" आरभ अने परिग्रह ए संसारनु मूळ छे, एम भगवानद्वारा नीकळेल वाणीथी जाण्युं आ आरंभ अने परिग्रह, सव" प्रकारना कलेशना मूळ छे, तेम जाणी घणा भवी जीवाए, तेनेआ सद ंतर त्याग कर्यां, अने जे सद ंतर त्यागी शकया नहि, ते, तेनुं परिमाणु करी, अनासकत भावे रहेवा लाग्या. सम्यज्ञान दर्शन अने चारित्रयुक्त वाणीनुं श्रवण थतां, घणा जीवा मेआक्षना पथिका श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवद्धर्म देशना वर्णनम् । / / sU0 114 / / // 444 // Page #463 -------------------------------------------------------------------------- ________________ यथा - अम्बरे= आकाशे प्रकाशमानः = देदीप्यमानो भानुः = सूर्यः अन्धकारम् अपनीय जगद् हर्षयति-आनन्दयति, तथा तेन प्रकारेण जगद्भानुः = स्वकीयकेवलज्ञानरश्मिना जगत्मकाशकत्वेन जगत्सूर्यो भगवान् मिथ्यात्वान्धकारम् सूत्रे ॥ 445 ॥ श्रीकल्प. अपनीय = दूरीकृत्य जगत् अहर्षयत् = आनन्दितवान् । तथा-भवकूपपतितान् जनान् ज्ञानरज्ज्वा=ज्ञानरूपया रज्ज्वा बहिरुदधरत् = वहिरुद्धृतवान्, आरम्भपरिग्रहप्रसक्तचित्तान् जनान् ज्ञानप्रदानेन मोक्षमार्गगामिनः कृतवानित्यर्थः तथा - भगवान् - जलधर इव मेघ इव अमोघधर्मदेशनामृतधारया = अबन्ध्यधर्मोपदेशरूपामृतवर्षणेन पृथिवीं asishvt। अयं भावः - यथा - मेघो ग्रीष्मतापतप्तां पृथिवीं स्व जलधारयाऽऽर्द्रीकृत्य सस्यसम्पत्तिबहुलां करोति, तथैव भगवान् धर्मोपदेशरूपजलवर्षणेन पृथिवी = भव्यहृदयभूमिं ज्ञानदर्शन चारित्ररूपसस्यसम्पत्तियुतामकरोदिति । एवम् = पूर्वोक्तेन प्रकारेण - तीर्थङ्करपरिपाटया दीक्षादिनादारभ्य अनवरतविहारं विहरतः = निरवच्छिन्नविहारं कुर्वतो भगवतः एकचत्वारिंशत् चातुर्मासाः प्रतिपूर्णाः व्यतीताः । तद्यथा - एकः प्रथमञ्चातुर्मासोऽस्थिकग्रामे= वाले जीवों को ज्ञानप्रदान करके मोक्षमार्गगामी बनाया । तथा भगवान् ने मेघ के समान अमोघ ( सफल ) धर्म - देशना की सुधा-धारा प्रवाहित करके महीतल का सिंचन किया। अभिप्राय यह है कि जैसे मेघ गर्मी के ताप से संतप्त पृथ्वी को अपनी जलधारा से सींचकर धान्य- सम्पत्ति की बहुलता से युक्त कर देता है, उसी प्रकार भगवान् ने धर्मोपदेश रूपी जल की वर्षा करके भव्यजीवों की हृदय-भूमि को ज्ञान-दर्शन- चारित्र रूपी धान्य - सम्पत्ति से युक्त कर दिया । इस प्रकार तीर्थकरों की परम्परा के अनुसार दीक्षा के दिन से लेकर निरन्तर विहार करते हुए भगवान् के एकतालीस चउमासे व्यतीत हो गये । वे इस प्रकार हुए- एक पहला चउमासा अस्थिक ग्राम में 1, अन्या. भगवाननी वाणी निर्मांळ अने निर्दोष हती, तेथी ते वाणीए घणा जीवाने साचा राहे स्थिर कर्यो. भगवाननी वाणीनुं श्रवणु, जेठ मासना धगधगता उनाळामां अकळाएला छवेने जेम ठंडु खरफनुं पाणी मळतां शांति प्रसरे छे, तेम संसार तापथी तपेला जीवाने ठंडकवाळुं बन्युं. अने तेए पणु, आगेकदम भरवा लाग्या. जेम अखूट मेघ धाराथी, पृथ्वी, धन धान्य सपत्ति वडे नाची उठे छे, तेम भगवाननी दिव्यवाणी वडे, लेआकामां उत्साह अने आनंद उभरावा लाग्या. अने लाका साचा ज्ञान अने साचा चारित्रना आराधक बन्या. ङओ Xing Xing तीकरानी पर परा अनुसार, भगवानना चामासानी गणत्री, दीक्षाना दिवसथी शरु थाय छे, आ प्रमाणे गणतां, प्रभुना एकतालीस चातुर्मास थाय छे. आ सघळा चातुर्मास मूळ पाठना अनुवादोमां खताववामां आव्या श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भूगबद्धर्म देशना वर्णनम् । ॥suu0114॥ ॥ 445 / / Page #464 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्प मञ्जरी ॥ 446॥ अस्थिकनाम्नि ग्रामे जातः 1, एकश्चम्पानगर्याम् 2, द्वौ चातुर्मासौ पृष्टचम्पानगर्याम् 4, द्वादश चातुर्मासा वैशालीनगरीवाणिजग्रामनिश्रायाम् 16, नथा-चतुर्दश चातुर्मासा राजगृहनगरे-राजगृहनमरवर्तिन्यां नालन्दानामकपुरशाखानिभायाम् 30, तथा-षट् चातुर्मासा मिथिलायाम् 36, तया-द्वौ चातुर्मासौ भदिलपुरे 38, एकश्चातुर्मास आलम्भिकायां नगर्याम् 39, एकः श्रावस्त्याम् 40, तथा-एकश्चातुर्मासो वज्रभूमिनामके अनार्यदेशे जातः 40, एवम् अनेन प्रकारेण भगवतः एकचत्वारिंगत्संख्यकाः चातुर्मासाः प्रतिपूर्णाः स्माप्ताः। ततः खलु जनपदविहारं विहरन् भगवान् अपश्चिमम् अन्तिम द्विचत्वारिंशत्तमं चातुर्मासं पापापुर्या हस्तिपालराजस्य जीर्णायां=पुरातन्यां रज्जुकशालायां करग्रहणगृहे 'चूंगीघर' इति प्रसिद्ध स्थितः ॥ 90114 ॥ मूलम्-तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आसन्न नियनिबाणतिहिं अणुहविय मज्झ पेमाणुरागरत्तस्स अस्स "मम निव्वाणं दहण केवलनाणुप्पत्तिपडिक्यो मा भवौ" ति कड गोयमसामि देव- भगवत: सम्ममाहण पडिवोहणटुं आसन्नगामंमि दिवसे पेसी। चातुर्मास . तेणं समणे भनवं महावीरे तीसं वासाई अगार वासमझे वसिय, साइरेगाई दुवालसवासाई छउमत्थ- संख्या कथनम् परियाए, देसूणाई तोस वासाई केवलिपरियाए एवं बायलीसं वासाई सामण्णपरियाए बसिय, बावत्तरि वासाई RB गौतमसव्वाउयं पालैत्ता खोणे वेयणिज्जा उयनामगुत्तकम्मे इमीसे ओसप्पिणीए दूसमसुसमाए समाए बहुवीइक्कताए स्वामिनम् देवशर्मपतितीहिं वासेहि अद्धनबमेहि य मासेहि सेसेहि पावाए णयरीए हत्यिवालस्स रणो रज्जुगसालाए जुण्णाए तस्स बोधनार्थ दुचत्तालीस इमस्स वासावासस्स jese cautthe मासे सत्तमे पक्खे कत्तियबहुले, तस्स गं कत्तिय बहुलस्स मेषणं c। एक चम्पानगरी में 2, दो चउमासे पृष्ठचम्पा में 4, बारह वैशाली नगरी और वाणिजग्राम में 16, चौदह suu011॥ राजगृह नगर के नालन्दा नामक उपरनगर में 30, छह चउमासे मिथिला नगरी में 36, दो भदिलपुर में 38, एक आलंभिका नयरी में 39, एक श्रावस्ती नगरी में 40, और एक वज्रभूमि नामक अनार्य देश में 41, इस प्रकार भगवान के एकतालीस चतुर्मास बीत गये । तत्पश्चात् जमपद विहार करते हुए भगवान् अन्तिम बयालीसवा~ चउमासा करने के लिए पावापुरी में हस्तिपाल राजा के पुरानी चुंगीघर में स्थित हुए ॥ 0114 ॥ छे. जदा जुदा स्थळे, चोमासा करवाथी ते वखते वरतती देशनी सघळी सीमाओने आवरी लेवामां आवी हती. ॥ 446॥ आथी सघळा मनुष्य, भगवाननी वाणीने अपूर्व लाभ मेळवी शकया हता. छेल्ले एटले के बेतालीसमुं चातुर्मास पावापुरीमांज के ज्यां संघनी स्थापना, त्रिपदीनुं प्रदान विगेरे थयुं हतुं, तेज गाममां थयुं. अहीं भगवाने ते वखते पावापुरीमां राज्य करता हस्तिपाल नामना राजानी दाणुशाळामां (जकातस्थानमां चोमासुं कर्युं. (sU011). श्री कल्प सूत्र: 02 Page #465 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 447॥ कल्पमञ्जरी टीका पन्नरसीपक्खेणं जा सा चरमा रयणी, तीए अद्धरत्तीए एगे अबीए छटेणं भवेणं अपाणएणं संपलियंकनिसणे दस अज्झयणाई पावफलविवागाई, दस अज्झयणाई पुण्णफलविवागाई कहित्ता, छत्तीसं च अपुट्ठवागरणाई वागरित्ता एवं छप्पण्णं अज्झयणाई कहित्ता पहाणं नाम मरुदेवज्झयणं विभावमाणे कालगए वीकंते स्मुज्जाए। छिन्नजाइ जरामरणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिणिबुडे सम्बदुक्खप्पहीणे जाए। तेणं कालेणं तेणं समएणं चंदे नाम दोचे संवच्छरे पीइबद्धणे मासे नंदिवद्धणे पक्खे, अग्गिवेस्से उपसमित्ति अवर नामे दिवसे, देवाणंदा निरति त्ति अवरनामा रयणी, अच्चे लवे, मुहुत्ते पाण, सिद्धे थोवे, नागे करणे, सव्वट्ठसिद्ध मुहुत्ते साई नक्खत्ते चंदेण सद्धि जोगमुवागए चावि होस्था। जं रयणि च णं समणे भगवं महावीरे कालगए तं रणि च णं बहुहिं देवेहि देवीहि य ओवयमाणेहि य उप्पयमाणेहि य देवुजोए देवसण्णिवाए देवकहकहे उप्पिंजलगभूए यावि होत्था ॥muu0115॥ छाया-तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः आसनां निजनिर्वाणतिथिमनुभूय मम प्रेमानुरामरक्तस्यास्य "मम निर्वाणं दृष्ट्वा केवलज्ञानोत्पत्तिपतिबन्धो मा भवतु" इति कृत्वा गौतमस्वामिनं देवशर्मब्राह्मणपतिबोधनार्थमासन्नग्रामे दिवसे प्रेषयत् । स खलु श्रमणो भगवान महावीरस्त्रिंशद् वर्षाणि अगारवासमध्ये उपित्वा सातिरेकाणि द्वादशवर्षाणि छद्मस्थपर्याये, देशोनानि त्रिंशद् वर्षाणि केवलिपर्याये, एवं द्विचत्वारिंशद् वर्षाणि श्रामण्यपर्याये उषित्वा मूल का अर्थ-'तेणं कालेणं' इत्यादि । उस काल और उस समय में श्रमण भगवान महावीरने अपने निर्वाण का दिन समीप जानकर 'मेरे प्रेम में अनुरक्त इन्द्रभूति के मेरा निर्वाण देखकर केवल ज्ञान की उत्पत्ति में विघ्न न हो, ऐसा विचार कर गौतम स्वामी को देवशर्मा ब्राह्मण को प्रतिबोध देने के लिए पास के एक ग्राम में, दिन में भेज दिया। वह श्रमण भगवान महावीर तीस वर्ष गृहवास में र्हे। कुछ समय अधिक बारह वर्ष तक छद्मस्थपर्याय में रहे, तथा कुछ कम तीस वर्षे केवली पर्याय में विच्रे। इस प्रकार बयालीस वर्ष श्रमण-पर्याय में भजन मथ:-'तेणं कालेणं त्या अन सभये लगवान महावीरे पोताना निअलेस्तन् आव्युं जाणुं "इन्द्रभूतिने मारा उपर अथाग प्रेम छे, अने तेने लीधे, तेनुं केवळज्ञान अवरोधाई जशे' एम विचारी गौतम स्वामीने ते दिवसे सांजे देवशर्मा ब्राह्मणने प्रतिबंध करवा मोकली दीधा. आ देवशर्मा ब्राह्मण, नजीकना गाममां रहेता हता. अने ते मेक्ष पथिक तेमज सत्यने ग्रहण करवावाळा जणातुं हतुं. श्रमण भगवान महावीर त्रीस वर्ष गृहस्थावासमां रह्या. बार वर्षथी कंईक अधिक-अर्थात् बार वर्ष साडा छ मास छवास्थ-पर्यायमां रह्या. त्रीस वर्षमां गौतमम स्वामिनम् देवशर्म प्रतिबोधनार्थ प्रेषणम् । ॥ 0114 ॥ ॥ 447 // कोई श्री कल्प सूत्र: 02 Page #466 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 448 ॥ कल्प मञ्जरी टीका द्वासप्ततिवर्षाणि सर्वायुष्कं पालयित्वा क्षीणे वेदनीयायुष्कनामगोत्रकर्मणि अस्या अवसर्पिण्यादुष्षमसुषमायां समायां बहुव्यतिक्रान्तायां त्रिषु वर्षेषु अर्द्धनवमेषु च मासेषु, पापायां नगया हस्तिपालस्य राज्ञो रज्जुकशालायां जीर्णायां तस्य द्विचत्वारिंशत्तमस्य वर्षावासस्य यः स चतुर्थों मासः सप्तमः पक्षः कार्तिकबहुलः, तस्य खलु कार्तिकबहुलस्य पञ्चदशीपक्षे या सा चरमा रजनी, तस्या अर्धरात्रौ एकोऽद्वितीयः षष्ठेन भक्तेनापानकेन संपल्यङ्कनिषण्णः दश अध्ययनानि पापफलविपाकानि दशाध्ययनानि पुण्यफलविपाकानि कथयित्वा पत्रिंशच्चापृष्टव्याकरणानि व्याकृत्य एवं षट्पञ्चाशदध्ययनानि कथयित्वा प्रधानं नाम मरुदेव्यध्ययनं विभावयन् कालगत: व्यतिक्रान्तः समुद्यातः छिन्नजातिजरामरणबन्धनः सिद्धो बुद्धो मुक्तोऽन्तकृतः परिनिवृतः सर्वदुःखपहीनो जात्ः। रहे और बहत्तर वर्ष की समग्र आयु भोगी। तत्पश्चात् वेदनीय आयुष्क, नाम और गोत्र कर्म के क्षीण होने पर, इस अवसर्पिणी काल के दुष्षम मुषम आरे का अधिक भाग बीत जाने पर, तीन वर्ष और साढेआठ मास शेष रहने पर, पावापुरी में राजा हस्तिपाल के जीर्ण चुंगीघर में, उस बयालीसवें चउमासे के चौथे मास, सात में पक्ष-कार्तिक कृष्णपक्ष की अमावास्या की अन्तिम आधी रात्रि में, एक अद्वितीय (अकेले) निर्जल षष्टभक्त की तपस्या करके पर्यकासन से विराजमान हुए। दस अध्ययन पाप के फल-विपाक के और दस अध्ययन पुण्य के फल-विपाक के कहकर तथा छत्तीस विना पूछे प्रश्नो का उत्तर देकर-इस प्रकार छप्पन अध्ययन फरमा कर, प्रधान नामक मरूदेव के अध्ययन का प्ररूपण करते हुए कालधर्म को प्राप्त हुए, संसार से निवृत्त हुए, पुनरागमन-रहित अर्ध्वगति-कर गये, जन्म जरा और मरण के बन्धन से रहित होग्ये। कांईक ओछा केवलपर्यायमां विचर्या. आवी रीते बेंतालीश वर्ष साधुपर्यायमां रह्या अने समग्र रीते तेर वर्षनुं आयुष्य पूर्ण कर्युं. त्यारबाद वेदनीय, आयुष्य, नाम अने नेत्रकम क्षीण थतां, अवसर्पिणी काळना दुषमसुषमां आराने घणे खरे भाग व्यतीत थतां त्रण वर्ष अने साडा आठ मास बाकी रहेतां, पावापुरीमां, हस्तीपाल राजानी जुनी करशाळादाणुशाळामां, बेंतालीसमा चोमासामां अने चतुर्मासना सातमा पखवाडियामां, कारतक वद अमावास्यी (गुजराती आसो वदी अमास-दीवाळी)नी छेली अर्धरात्रीए, एकला निर्जल बेलानुं तपश्चरण करीने, पर्यक-पलांठी आसनवाळीने भगवान विराज्या. दुःख विपाक नामना सूत्रना दश अध्ययने अने सुखविपाक सूत्रना दश अध्ययननुं प्रवचन कर्या बाद, तथा अणपूछाएल छत्रीस प्रश्नोना उत्तर आप्या पछी, छप्पन अध्ययननुं फरमान कर्या बाद, "प्रधान' नामना मरुदेवना अध्ययननुं प्रवचन चालतुं हतुं तेवामां, भगवान काळधर्म पाम्या. काळधर्म पामतां संसारथी निवृत्त थया; पुनरागमन रहित बन्या. उध्वगति भगवतः निर्वाणम् । R0114 ॥ ॥ 448 // श्री कल्प सूत्र: 02 Page #467 -------------------------------------------------------------------------- ________________ श्री कल्पसूत्रे ॥ 449 ॥ TRNAKAPANJ Poorvet to colococcer तस्मिन्काले तस्मिन् समये चन्द्रो नाम द्वितीयः संवत्सरः, प्रीतिवर्धनो मासः, नन्दिवर्धनवेश्यः उपशमेत्यपर नामा दिवस: देवानन्दा निरतीत्यपरनाम्नी रजनी अर्ची लवः मुहूर्त्तः प्राणः, सिद्धः स्तोकः नागःकरणं, स्वार्थसिद्धो मुहूर्त्तः स्वातीनक्षत्रं चन्द्रेण सार्धं योगमुपागतं चापि अभवत् । यस्यां रजन्यां च खलु श्रमणो भगवान् महावीरः कालगतस्तस्यां रजन्यां च खलु बहुषु देवेषु देवीषु च अवपतत्सु च उत्पतत्सु च देवोद्योतः देवसंनिपातः देवकलकलः उत्पिञ्जलकभूतश्चाप्यभवत् । / 0115 / / टीका- 'तेणं कालेणं तेणं समरणं' इत्यादि । तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः, सिद्ध हुए, बुद्ध हुए, मुक्त हुए, परम शान्ति को प्राप्त हुए और समस्त दुःखो से रहित हुए । उस काल और उस समय में चन्द्र नामक द्वितीय संवत्सर था, प्रीतिवर्धन मास था, नन्दिवर्धन पक्ष था । अग्निवेश्य जिसका दूसरा नाम उपशम है, दिन था। देवानन्दा, अपर नाम निरति नामक रात्रि थी । अर्ध नामक लब था, मुहूर्त नामक प्राण था, सिद्ध नामक स्तोक था, नाग नामक करण था, सर्वार्थसिद्ध मुहूर्त था और स्वाती नक्षत्र चन्द्रमा के साथ योग को प्राप्त था । जिस रात्रि में श्रमण भगवान् महावीर का निर्वाण हुआ, उस रात्रि में बहुत से देवों और देवियों के नीचे आने और उपर जाने के कारण देव- प्रकाश हुआ, देवों का कल-कल हुआ देवों की बहुत बडी भीड लगी ॥0115 ॥ टीका का अर्थ-उस काल और उस समय में श्रमण भगवान् महावीर ने अपने निर्वाण के दिन समीप करी गया. जन्म जरा अने मरणना बधनथी रहित थई सिद्ध, बुद्ध, मुकत, परिनिवृत, अने सदुःखाना अंतकारी थया, परमशांति ने पामी समस्त दुःखाथी रहित बन्या. ते काळ अने ते समये 'चंद्र' नामनु' खीजुं वरस चालतु हतु. तेमां प्रीतिवन मास हता. अने नांदिवर्धन नामनुं पखवाडियुं हतु. 'अग्निवेश्य' अथवा 'उपशम' नामने दिवस हता. देवानंदा अथवा निरति' नामनी रात्री हती. 'अध" नामना लव हता. 'मुहूत" नामने! प्राण हता 'सिद्ध' नामनुं स्तक हतुं, 'नाग' नामनुं करण हतुं. 'सर्वा-सिद्ध' नामनुं मुर्हुत हतु, अने स्वाति नक्षत्रने चंद्रमा साथे याग वरती रह्यो हतो. जे रात्रिए श्रमण भगवान महावीर निर्वाण पाम्या, ते रात्रीए घणा देवदेवीओना आवागमनने लीधे देव-प्रकाश थवा पाम्या हता. श्री कल्प सूत्र : 02 आ उपरांत देवाना मेळे जाम्या हता. देवेआना कलकलाटनी साथे घणी भीड पण जामी हती. (sU0 115) विशेषा - भगवान महावीर पेआताने अंतकाल नजीकमां प्रवता जोया एटले देह छूटवाना वखत आवी श्रीकल्पमञ्जरी टीका भगवतः निर्वाण वर्णनम् । ॥0115 / / ॥ 449 // Page #468 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 450 ॥ आसन्नां= समीपप्राप्तां निजनिर्वाणतिथि = स्वमोक्षदिनम् अनुभूय = ज्ञात्वा मम प्रेमानुरागरक्तस्य मयि स्नेहवतः अस्य = गौतमस्य मम निर्वाणं दृष्टा, केवलज्ञानोत्पत्तिप्रतिबन्धः = केवलज्ञानप्राप्त्यन्तरायो मा भवतु इति कृत्वा = इति विचार्य गौतमस्वामिनं देवशर्मब्राह्मण प्रतिबोधनार्थे = देवशर्माख्यस्य ब्राह्मणस्य प्रतिबोधप्रयोजनाय, आसन्नग्रामे - पापापुरीसमीपवर्तिनि ग्रामे दिवसे प्रेषयत् = मेषितवान् । स खलु श्रमणो भगवान् महावीर; त्रिंशद् वर्षाणि अगारवासमध्ये = गृहवासमध्ये, उषित्वा =वासं कृत्वा सातिरेकाणि-साधिकानि द्वादशवर्षाणि छद्मस्थपर्याये, देशोनानि = किंचिदूनानि त्रिंशत् वर्षाणि केवलिपर्याये = केवलित्वे, एवं द्विचत्वारिंशद् वर्षाणि श्रामण्यपर्याये=चारित्रपर्याये उषित्वा स्थित्वा जन्मकालादारभ्य द्वासप्तति वर्षाणि सर्वायुष्कं सर्वमायुः पालयित्वा = समाप्य वेदनीयायुष्कनामगोत्रकर्मणि क्षीणे सति अस्या अवसर्पिण्या:= जानकर 'मेरे उपर स्नेह रखनेवाले गौतम को मेरा निर्वाण देखकर केवलज्ञान की प्राप्ति में विघ्न न हो' इस प्रकार विचार कर गौतमस्वामी को देवशर्मा नामक ब्राह्मण को प्रतिबोध देने के लिए पावापुरी के समीपवर्त्ती किसी ग्राम में दिन के पीछलें समय भेज दिया । श्रमण भगवान् महावीर तीस वर्ष तक गृहवास में र्हे। कुछ समय अधिक बारह वर्ष पर्यन्त छद्मस्था वस्था में र्हे। और कुछ समय कम तीस वर्ष केवली - पर्याय में र्हे। इस प्रकार बयालीस वर्षों तक चारित्रपर्याय में रहे । जन्मकाल से आरंभ करके समग्र आयु वहत्तर 'वर्षकी भोगी । तत्पश्चात् वेदनीय, श्रायु, पहोंच्या che ema jANyuM teone जणातुं हतुं के इन्द्रभूति नामना मारा पट्टशिष्यने मारा पर घणा अनुराग छे. आ अनुरागथी गौतम मारा देहावसान वखते पेआतानी ज्ञानभूमिकाथी कदाच च्युत थाय! ते तेने निरावरण एवु केवलज्ञान प्राप्त थवामां विघ्न उपस्थित थाय, एटला माटे गौतमस्वामीने पासेना गाममां रहेनार देवशर्मा नामना ब्राह्मणना प्रतिओष माटे दिवसे ज मोकली दीधा. श्रमण भगवाननुं समग्र जीवननुं सिंहावलेआकन करतां आपणने जाणवा मळे छे के तेना त्रीश वरसना समय गृहस्थ जीवनमां पसार थया. आ जीवनमां बाल्यावस्था खाद करतां तेमनो बाकीना गृहस्थ जीवनमां तेमणे पेआतानो गृहस्थकाळ सयमीपणे अने विरक्त दशामां गाळ्या. खार वर्षथी अधिक वखत कठीन साधु अवस्थामां पसार कर्यो. आ काळमां तेमणे भगीरथ प्रयासे। आदर्या अने आत्मसाधनानी प्राप्ति करी. बाकीना त्रीश वर्षो केवलीपणे व्यतीत करी खेतेर वर्षोंनु समय आयुष्य तेमणे पूरूं' कर्यु. आ प्रकारे भगवाने बेतालीस वर्षोनुं चारित्र पाळ्यु. केवळज्ञान थाय छे, छतां देहनी स्थिति उभी रहे छे. आ देहने आधारे वेदनीय, आयुष्य, नाम अने श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवतः निर्वाण वर्णनम् । ॥ mR0115॥ ॥ 450 // Page #469 -------------------------------------------------------------------------- ________________ श्रीकल्पसत्रे ॥ 451 ॥ एतदवसर्पिणी सम्बन्धिन्यां दुष्षमसुषमायां समायां बहुव्यतिक्रान्तायाम् = अधिकांशेन व्यतीतायां, तस्यां पुनः त्रिषु वर्षेषु अर्द्धनवमेषु - सार्धाष्टासु मासेषु शेषेषु = श्रवशिष्टेषु सत्सु, पापायां नगर्या हस्तिपालस्य = तदाख्यस्य राज्ञः जीर्णायां=पुराण्यां रज्जुकशालायां तस्य द्विचत्वारिंशत्तमस्य वर्षांवासस्य = वर्षर्तनिवासस्य चातुर्मासस्य यः स चतुर्थो मासः, सप्तमः पक्षः - श्रावणकृष्णपक्षादयं सप्तमः पक्षः कार्तिक बहुल : = कार्तिक कृष्णपक्षः, तस्य खलु कार्तिकबहुलस्य=कार्तिक कृष्णपक्षस्य पश्चदशीपक्षे = अमावास्यातिथौ या सा चरमा = अन्तिमा रजनी = रात्रिः, तस्याः रजन्या अर्धरात्रे = रात्रेरर्द्धभागे एकः - एकाकी अद्वितीयः - अपरमुक्तिगामिजनरहितः, अपानकेन जलपानरहितेन षष्ठेन भक्तेन - दिनद्वयतपोरूपेण युक्तः संपल्यङ्कनिपष्ण = पद्मासनोपविष्टः दश अध्ययनानि पापफलविपाकानि= नाम और गोत्र नामक चार अघातिक कर्मों का क्षय हो जाने पर इसी अवसर्पिणी काल के दुष्षम - सुषम नामक cauthe Are kA adhika भाग बीत जाने पर और सिर्फ तीन वर्ष तथा साढेआठ महीने शेष रहने पर पावापुरी में हस्तिपाल राजाकी पुरानी शुल्कशाला में बयालीसवें चउमासे के चौथे मास और सातवें पक्ष में कार्तिक मास के कृष्ण पक्ष में और फार्तिक कृष्णपक्ष की अमावस्या तिथि में, अन्तिम रात्रि के अर्ध भाम में अर्थात् आधी रात के समय में अकेले- दूसरे मोक्षगामी जीव के साथ के बिना ही जल-पान रहित वेले की तपस्या के साथ पद्मासन से विराजमान हुए। उस समय विपाकसूत्र के प्रथम स्कन्ध नाम से प्रसिद्ध पाप का गोत्र क्रम रहेतां होय छे. देह छूटतां आ कर्मोने पण sada'tara नाश थई जय छे अने व निराकार अवस्था प्रकट करी सिद्ध थाय छे. भगवानना अंतिमकाळ वखते असर्पिणीकाळ चालता हता. आमां पण दुष्पम सुषमा नामना चोथा आराना लगभग पूरो समय व्यतीत थया हता एटले चेआथा आराना फक्त त्रण वर्ष अने साडाआठ महिना ज खाकी रह्या हता. आ समये भगवान पावापुरीमां हता. त्यांना राजा हस्तिपाल हता. तेनी गणुशाळामां पण भगवाने खेतालीसमुं चातुर्मास क" हतुं. आ चतुर्मासना ceAtheA महिना चाली रह्यो हतेआ. तेम ज चतुर्मांसनुं सातमु पखवाडियुं व्यतीत थै रह्युं हतुं. आ मास कारतक महिनाना हता, जेने आपणे आसा मास तरीके गणीए छोए. कार्तिक वद ( गुजरातीमां आसे वद) अमासने दिवसे अर्ध रात्रिना पाछला पहेरे भगवान मेआक्ष पधार्या, भगवानना देह छूटती वखते भगवान एकला ज मेआक्षगामी हता. ते समये जगतना केइ पण जीव सिद्ध थया ज न हता. अ ंतिम समये भगवाने चावीहारना त्यागरूप छठ्ठ आदरेल हता. तपश्र्चर साथे पद्मासन वाळी स्थिर श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवतः निर्वाण वर्णनम् । ॥0115 / / ॥ 451 // Page #470 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥452॥ पावस विपाकसूत्रस्य प्रथमस्कन्घत्वेन प्रसिद्धानि दुःखविपाकमामकानि दशसंख्यकान्यध्ययनानि, तथा दशाध्ययनानि पुण्यफलविपाकानि = विपाकसूत्रस्य द्वितीयश्रुतस्कन्धस्वेन मसिद्धानि सुखविपाकनामकानि दशाध्ययनानि कथयित्वा च = पुन: षट्त्रिंशत् = षट्त्रिंशदध्ययनात्मकानि अपृष्टव्याकरणानि=प्रश्नं विनैव उक्तानि उत्तराध्ययननाम्ना प्रसिद्धानि व्याकृत्य = उक्त्वा एवम् अनेन प्रकारेण षट्पञ्चाशदध्ययनानि कथयित्वा प्रधाननामकं मरुदेवाध्ययनम् विभावयन= निरूपयन् कालगतः = कालधर्मप्राप्तः, कार्यस्थितिभवस्थिति कालाद्गतः, व्यतिक्रान्तः = संसाराद् व्यतिगतः, समुद्यतः= अपुनरावृत्योर्द्ध गतः । छिन्नजातिजरामरणवन्धनः = उन्मूलितजातिजरामरणकारणकर्मा, सिद्ध: - साधितपरमार्थः, बुद्धः=ज्ञाततत्त्वार्थः, मुक्तः=सकलकर्मकलापपाशाद्वियुक्तः, अन्तकृतः = दुरीकृतसर्वदुःखः, परिनिर्वृतः = सर्वसन्तापाभावात् परमशान्तिमाप्ताः, तथा च कीदृशों जात इति दर्शयति - सर्वदुःखप्रहीणः प्रहीणशारीरमानस सर्वदुःखः जातः अभवत् । फलविपाक दर्शानेवाले दस दुःखविपाक नामक अध्ययनों को तथा विपाकसूत्र के द्वितीय अध्ययन के नाम से प्रसिद्ध, पुण्य का फल बतलानेवाले दस मुखविपाक नामक अध्ययनों को कह कर और उत्तराध्ययन के नाम से मसिद्ध छत्तीस अध्ययन रूप अपृष्ट व्याकरणों को अर्थात् पूछे बिना ही किये गये व्याकरणों को कह कर और इस प्रकार सब छप्पन अध्ययन फरमा कर प्रधान नामक मरूदेव अध्ययन का प्ररूपण करते हुए कालधर्म को प्राप्त हुए। अर्थात् कायस्थिति और भवस्थिति से मुक्त हुए, पुनरागमन रहित गति को प्राप्त हुए, जन्म जरा और मरण के बन्धन से मुक्त हुए, परमार्थ को साधकर सिद्ध हुए, तच्चार्थ को जानकर बुद्ध हुए और समस्त कर्मों के समूह से मुक्त हुए, उनके समस्त दुःख दूर हो ग्ये। किसी भी प्रकार का संताप न रहने से परम शांति को निर्वाण को प्राप्त हुए, और इस कारण समस्त शारीरिक और मानसिक दुःखों से रहित हो गये । अया भन, नयनना योगे विशल्या हता. शुद्ध ध्यानना यथा पाये माइढ थ पांच लघुअक्षर मेटले 'अ-i-u4-हैं' आ पांच अक्षराना उच्चारणमां जेटले वखत पसार थाय तेटले वखत ते पाचे रही शेष रहेला वेदनीय, आयु, नाम, गोत्र आ चारे कर्मोना क्षय करी मेआक्ष पधार्यां. जे वखते भगवान तपस्या साथे पद्मासन वाळी बेठा हता ते समये भगवाननी वाणीने छेवटना प्रवाहु नीकळ्ये जता हता. जेम भादरवा मासना छेल्ला वरसाद पूर्ण शक्तिथी धाधमार पडे छे तेम भगवाननी आ वाणी छेल्ली हती; तेथी जेटला शब्दो वाणी द्वारा आआववा बाकी हता ते स शब्दादिक पुद्गला अखंडपणे वहेता थया ने वाणी रूपे गेआडवाइ स्वय' मुखेथी ध्वनि मारत नीकळवा संडया, श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका भगवतः निर्वाणवर्णनम् । ॥suu0115 ॥ // 452 // Page #471 -------------------------------------------------------------------------- ________________ श्रीकल्प म ॥ 45 ॥ तस्मिन् काले तस्मिन् समये भगवतो-निर्वाणकालावसरे चन्द्रो नामद्वितीयः संवत्सर आसीत् , तथा प्रीतिवर्द्धनो नाम मासः, नन्दिवर्द्धनो नाम पक्षः, उपशमेत्यपरनामा अग्निवेश्यो नाम दिवसः, निरतीत्यपरनाम्नी देवानन्दा नाम रजनी-रात्रिः, a) नाम लवः, मुहूर्तो नाम प्राणः, सिद्धो नाम स्तोकः, नागो नामकरणं, स्वार्थसिद्धो नाम मुहूर्तः, स्वाती नक्षत्रं चन्द्रेग सार्द्ध योग-संबन्धम् उपागतं चापि अभवत् । यस्यां रजन्यां राबौ च खलु श्रमणों भगवान महावीरः, कालगतः-कालं कृतवान् तस्यां रजन्यां च खलु बहुषु देवेषु देवीषु च अवपतत्सु-अधआगच्छत्सु उत्पतत्सु-ऊर्ध्व गच्छत्सु च देवोद्योतःदेवप्रकाशः, देवसंनिपात: देवसङ्गमः, देवकलकल: देवनादः उत्पिञ्जलकभूतः संबाधश्चापि अभवत् । 'बहुहिं देवेहि' इत्यादिषु सप्तम्यर्थे तृतीया ॥सू-115॥ मूलम् -तए णं से गोयमसामी समणस्स भगवश्री महावीरस्स निव्वाणं सुणिय वज्जाहए विव खणं मोणमोलंबिय णदो जाओ। तओ पच्छा मोहवसंगओ सो विलवै-भो! भो ! भदंत महावीर ! हा! हा! उस काल और उस समय में अर्थात् भगवान् के निर्वाण के अवसर पर चन्द्र नामक द्वितीय संवत्सर था। प्रीतिवर्धन नामक मास, नन्दिवर्धन नामक पक्ष, उपशम जिसका दूसरा नाम है ऐसा अग्निवेश्य नामक दिवस था। देवानन्दा, जिसका दूसरा नाम निरति है, रात्रि थी। अर्ध नामक लव, मुहूर्त नामक प्राण, सिद्ध नामक स्तोक, नाग नामक करण, सर्वार्थसिद्ध नामक मुहर्त था और स्वाती नक्षत्र के साथ संबंध को प्राप्त था। जिस रात्रि में श्रमण भगवान् महावीर का निर्वाण हुआ, उस रात्रि में बहुत से देवों और देवियों के नीचे आने और ऊपर जाने से देवप्रकाश हुआ, देवों का संगम हुआ, देवों का कलकल नाद हुआ और देवों की बहुत बडी भीड भी हुई ॥suu0115॥ आ वखते भगवानना प्रवचनमां विपाक सूत्रने प्रथम श्रतस्कंध जेने दुःखविपाक तरीके ओळखवामां आवे छे, तेम ज विपाकसूत्रने बीजे श्रुतस्कंध जेमां पुण्यना सुखरूप फळो वर्ण व्यां छे ते विपाकसूत्र वाणीमां आवतुं आ उपरात वण पूछेला एवा छत्रीस अध्ययनवाळुं उत्तराध्ययनसूत्र तेमना मुख द्वारा नीकळतुं हतुं, तेम ज छीपन अध्ययने पण प्रवचनमां जणातां हतां. आ अध्ययनमां 'marudeva'nuM अध्ययन चालतुं हतुं ते दरम्यान भगवाननो देह छूटी गयो अने अजर-अमर अविनाशी अने चैतन्य स्वरूप एवा पदने भगवानने आत्मा पाम्युं. ते वखते कया कया गो. नक्षत्र, मुहूर्तो, मास, दिन विगेरे वर्ती रह्यां हतां. तेनुं खान मू पाकमां अंकित करवामां आव्युं छे. (sU0115) भगवतः निर्वाणवर्णनम् । 0115 ॥ छे ॥ 453 ॥ श्री 395 सूत्र:02 Page #472 -------------------------------------------------------------------------- ________________ श्रीकल्प ॥ 454 ॥ मोहकलियं वीयगा एव अप्पा आम नाहमन्नस्स का॥ इचाइ यसमयमि । वीर ! एयं किं कयं भगवया, जं चरणपज्जुबासगं दूरे पेसिय मोक्खं गे। किमहं तुम्हें हत्थेण गहिय हर अचिहिस्सं, कि देवाणुप्पियाणं निव्वाणविभागं अपत्थिस्सं, जे णं में दूरे पेसी। जै दीणसेवर्ग में सरण सद्धि अनैस्सं तो किं मोक्खणयरं संकिणं अभविस्सं? महापुरिसा उ सेवगं विणा खणंपिन चिट्ठति, कल्पभदंतेण सा नीई कहं विसरिया । इमा पवित्ती विपरिया जाया। सह णयणं ताव दूरे चिट्ठौ परं अंतसमए मञ्जरी ममं दिद्वि ओऽवि दूरे पक्खिवी । को अवराहो मए कओ जं एवं कयं । अहुणा को मम गोयम गोयमेत्ति टीका कहिय संबोहिस्सइ, कमहं पण्डं पुच्छिस्सामि, को मे हिययगय पण्हं समाहिस्सइ । लोए मिच्छंधयारो पसरिस्सइ, तं कोणं अवाकरिस्सइ । एवं विलवमाणे गोयमसामी मणंसि चितीअ-'सच्चं, जं वीयरागा रागरहिया चेव हवंति । जस्स नाम चेव वीयरागो से कंसि रागं करेजा! एवं मुणिय ओहिं पउंजइ । ओहिणा भवकुवपाडिणं मोहकलियं वीयरागो बालभरूवं नियावराहं जाणिय तं खामिय पच्छायावं करेइ अणुचिंतेइ यको मम?, अहं कस्स? एगो एव अप्पा आगच्छइ गच्छइ य, न कोवि तेण सद्धि आगच्छइ गच्छइ y। " एगो हं नत्थि मे कोइ. नाहमन्नस्स कस्स वि । गौतम एव मप्पाणमणसा, अदीपमणुसासए " ॥ 1 ॥ इच्चाइ । स्वामिनः वयणेण एगत्त भावणा भावियस्स गोयमसामिस्स कत्तियमुक्कपडिवयाए दिणयरोदयसमयमि चेव लोया विलापलोयालोयणसमत्थं निव्वाणं कसिणं पडिपुण्णं अव्वाहयं निरावरणं अणंतं अणुत्तर केवलबरनाणदंसणं समुप्पण्णं । वर्णनम् केवलज्ञान तया भवणवैवाणमंतरजोइसियविमाणवासीहि देवदेवी विदेहि सयसयइट्टीसमिद्धेहि आगंतूण केवलमहिमा क्या। माप्तिश्च तेलुकम्मि अमंदाणंदो स्ण्जाओ। महापुरिसाणं सव्वावि चेटा हियहरा एव हवति । तहाहि muu0116॥ ___ "अहंकारो वि बोहस्स, रागो वि गुरुभ्त्तिओ। विसाओ केबलस्सासी, चित्तं गोयमसामिणो ॥ 1 ॥ ___रयणि चणं समणे भगवं महावीरे कालगए, सा रयणी देवेहिं उज्जेविया। तप्पभियं सा रयणी लोए दीवालियत्तिपसिद्धा जाया। नवमल्लई नवलेच्छई कासी कोसलगा अट्ठारस वि गणरायाणो संसारपारकरं पोसहोवचासदुगं क्रिसु। बीए दिवसे कत्तिय सुद्धपडिवयाए गोयमसामिस्स केवलमहिमा देवेहि ॥ 454 ॥ कया, तेणं तं दिवसं नूयणवरिसारंभदिवसत्तणेण पसिद्धं जायं । भगवओं जेट्ठभाउणा नंदिवद्धणेण भगवं मोक्खगयं सोच्चा सोगसायरे निमज्जिएण चउत्थं कयं । सुदंसणाए भइणीए तं आसासिय नियगिहे आणाविय चउत्थस्स पारणगं कारियं तेण सा कत्तियसुद्धबीया भाउबीयत्ति पसिद्धिं पत्ता ॥muu0116॥ श्री कल्प सूत्र: 02 Page #473 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 455 / / छाया - ततः खलु स गौतमस्वामी श्रमणस्य भगवतो महावीरस्य निर्वाणं श्रुत्वा वज्राहत इव क्षण मौनमवलम्ब्य स्तब्धो जातः । ततः पश्चाद् मोहवशङ्गतः स विलपति-भो भो भदन्त ! महावीर ! हा! हा ! वीर ! एतत् किं कृतं भगवता ! यत् चरणपर्युपासकं माम् दूरे प्रेष्य मोक्षं गतः, किमहं त्वां हस्तेन गृहीत्वा ? अस्थास्यम्, किं देवानुप्रियाणां निर्वाणविभागं प्रार्थयिष्यम्, येन मां. दूरे मैप्यः यदि दीनसेवकं मां स्वकेन सार्द्धमनेष्यः, तदा किं मोक्षनगरं सङ्कीर्णमभविष्यत् ? महापुरुषास्तु सेवकं विना क्षणमपि न तिष्ठन्ति, भदन्तेन सा नीतिः कथं विस्मृता ? इयं प्रवृत्ति विपरीता जाता । सहनयनं तावद् दूरे तिष्ठतु, परमन्तसमये मां दृष्टितोस्पि दुरे प्राक्षिपः कोऽपराधो मया कृतः ? / यद् एवं कृतम् । अधुना को मां गौतम गौतमेति कथयित्वा सम्बोधयिष्यति, कमहं प्रश्नं प्रक्ष्यामि, को मे हृदयगतं मनं समाधास्यति । लोके मिथ्यान्धकारः प्रसरिष्यति, मूल का अर्थ- 'तरणं से' इत्यादि । उसके बाद गौतमस्वामी श्रमण भगवान् महावीर का निर्वाण हुआ सुन कर क्षण भर मौन रह कर सुन्न हो गये, जैसे पत्र का आघात लगा हो। उसके बाद मोह के वशीभूत होकर वह विलाप करने लगे - हे भगवन् ! महावीर ! हा हा ! वीर ! यह क्या किया आपने ? मुझ चरण- सेवक को दूर भेज कर आप मोक्ष चले गये ! क्या आप को हाथ से पकर्3a कर बैठ जाता ? क्या देवानुप्रिय के मोक्ष में हिस्सा ba~TAne की मांग करता, जिससे मुझे दूर भेज दिया ? अगर इस दीन सेवक को भी साथ लेते जाते तो मोक्षनगर sa~kar3A हो जाता वहा~ जगह नहीं मिलती ? महापुरुष सेवक के विना क्षणभर भी नहीं रहते: आपने यह नीति कैसे विसार दी ? यह तो उलटी ही बात हुई ! अरे साथ ले जाना तो दूर रहा, मगर अन्तिम समय में मुझे नजरों से भी ओझल फेंक दिया ! ऐसा क्या अपराध किया था मैंने जो यह किया ? आह, अब 'गोयमा, गोयमा, कह कर कौन मुझे संबोधन करेगा ? मैं किससे भूजनोथ 'तए णं से' इत्यादि त्यारमा गौतमस्वामी भगवान महावीरनु निर्वाणु सांलजी घडीलर शूनकार थई गया. तेमने वज्र जेवा आधात लाग्या. त्यारपछी मेआहवश थई विलाप करवा मडया, विलाप करतां करतां खेलवा लाग्या के हे भगवान! आपे शुं कर्यु? आप तमारा चरणसेवकने तरडी मेआक्ष पधारी गया ? शुं हुं तमारा हाथ पकडी बेसी जवाना हता ? शु मेक्षमां भाग पडाववाना हता ? जेथी तमेआए मने दूर मोकली आप्या! शुं तमे मने साथे लई जात ता त्यां जग्याना तटी पडत ? महापुरूष सेवक विना घडी पण रही शकता नथी ! आपे कै नीतिनुं पालन कर्युं ? साथे लेवानु ते दूर रघु, पण सूतिम समये तमे नजरथी दूर कर्यो ! मे' आवा कया मने गायमा! गायमा कही आ तेआ उलटी वात खनी! अपराध कर्यां हता ? 'अरे श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका गौतम स्वामिनः विलाप वर्णनम् । ॥suu0116॥ ॥ 455 // Page #474 -------------------------------------------------------------------------- ________________ सूत्रे ॥ 456 ॥ टीका गौतम तं कः खलु अपाकरिष्यति ? / एवं विलपन् गौतमस्वामी मनस्यचिन्तयत्-सत्यं, यद वीतरागारागरहिता एव भवन्ति, यस्य नामैव वीतरागः स कस्मिन् रागं कुर्यात् । एवं ज्ञात्वा अवधि pryudd'e। अवधिना भवकूपपातिनं मोहकलितं वीतरागोपालम्भरूपं निजापराधं ज्ञात्वा क्षामयित्वा पश्चात्तापं करोति अनुचिन्तयति च-को मम? अहं कस्य ? एक एव आत्मा आगच्छति गच्छति च, न कोऽपि तेन सार्द्धम् आगच्छति गच्छति c। कल्प मञ्जरी " एकोऽहं नास्ति मे कोऽपि नाहमन्यस्य कस्यापि । एवमात्मानं मनसा अदीनमनुशासयेत्" ॥ 1 ॥ प्रश्न karU~gA? कौन मेरे हृदयगत प्रश्न का समाधान करेगा? लोक में मिथ्यात्व का जो अन्धकार फैलेगा, कौन उसे दूर करेगा? इस प्रकार विलाप करते-करते गौतमस्वामी ने मन में विचार किया-सच है, वीतराग राग-रहित ही होते हैं। जिसका नाम ही वीतराग है, वह किस पर राग करेगा? यह जानकर गौतम स्वामी ने अवधिज्ञान का प्रयोग किया। अवधिज्ञान से भवकूप में गिरानेवाला, मोहयुक्त और वीतराग को उलहना देना रूप अपना अपराध जान कर और खमा कर पश्चात्ताप किया और विचार किया। "एगो हं नस्थि मे कोइ, नाहमन्नस्स कस्सवि । स्वामिएवमप्पाणमणसा, अदीणमणुसासए" ॥1॥इति । नोऽवधि "मेरा कौन और मैं किसका? अकेला ही आत्मा आता है और जाता है। न कोई उस के साथ्। प्रयुञ्जनम् आता है न जाता है। मैं अकेला हू~, मेरा कोई नहीं है और न मैं ही किसी अन्य का हूं। इस प्रकार मन से म्सू0116॥ केण बेलावशे ?' हुं तेने प्रश्नो पूछीश? मारी शंकानुं समाधान केण करशे ? जगतना मिथ्यात्व रूप अंधकारने कोण दुर करशे ? आ प्रमाणे विलाप करतां गौतमस्वामीए विचार कर्यो के ए साचुं छे ! वीतराग ते रोगरहित ज होय ! जे रागरहित थया छे तेज वीतराग कहेवाय ! आवा वीतरागी केना उपर राग करे ? आवुं समजतां गौतम स्वामीए अवधिज्ञानने उपग मूकये. अवधिज्ञानथी जोतां जणयुं के विकृपमां हठ सेवनारी मेहवाळी वाणी बेली वीतरागने ठपके देतां महान अपराध थाय छे ! आथी तेओए थयेल अपराधनी माफी मागीने पश्चात्ताप करवा लाग्या. पश्चात्ताप साथे विचारे उद्भव्यां के "एगो हं नत्थि मे कोइ, नाहमन्नस्स कस्स वि। एव मप्पाणमणसा, अदीणमणुसास ए ॥ 1 ॥ इति । ॥ 456॥ हुं केण, मारूं कोण? हुं कोने ? आमां एकले जाय छे अने एकले आवे छे ! तेनी साथे कई जतुं जतुं नथी, तेम ज आवतु पणुं नथी ! हुं एकलो ज छुं'! मारूं कई नथी अने हुं पण कोईने नथी ! आ * प्रकारे मनथी अदीप थई आत्मा उपर राज्य चलावनार थवुं जोईए. श्री कल्प सूत्र: 02 Page #475 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 457 ॥ SABAKAFAHAHEAAAH! इत्यादिवचनेन एकत्वभावनाभावितस्य गौतमस्वामिनः कार्तिकशुक्लप्रतिपदि दिनकरोदयसमये एव लोकालोकाऽऽलोकनसमर्थ निर्वाणं कृत्स्नं प्रतिपूर्णम् अव्याहतं निरावरणम् अनन्तम् अनुत्तरं केवलवरज्ञानदर्शनं समुत्पन्नम् । तदा भवनपतिव्यन्तरज्यौतिषिक विमानवासिभिः देवदेवीवृन्दैः स्व-स्व - ऋद्धि-समृद्धिभिः आगत्य केवलमहिमा कृतः । त्रैलोक्ये अमन्दानन्दः संजातः । महापुरुषाणां सर्वा अपि चेष्टाः हितकर्य एव भवन्ति । tathAhi"ahaGkAro'pi बोधाय, रागोऽपि गुरुभक्तयेः । विषादः केवलायासीत्, चित्रं गौतमस्वामिनः " ॥ 1 ॥ अपने अदीन=उदार आत्मा का अनुशासन करना चाहिए। इत्यादि वचन से एकत्वभावना से भावित गौतमस्वामी को कार्त्तिक शुक्ला प्रतिषद् के दिन, सूर्योदय के समय ही लोक और अलोक के अवलोकन में समर्थ, निर्वाण का कारण, सब पदार्थों को साक्षात्कार करने वाला, प्रतिपूर्ण अव्याहत, निरावरण, अनन्त, और अनुत्तर श्रेष्ठ केवलज्ञान और केवलदर्शन उत्पन्न हो ग्या। उस समय भवनपति व्यन्तर, ज्योतिषिक और विमानवासी देवों और देवियों के समूह ने अपनी-अपनी ऋद्धि-समृद्धि के साथ आकर केवलज्ञान की महिमा की तीनों लोकों में अमन्द आनन्द हो ग्या। महापुरुषों की सभी चेष्टाए~ हितकर ही होती हैं। कहा भी hai"ahaMkAro वि वोस्स्स, रागो वि गुरुभत्तिओ । विसाओ केवलस्सासी, चित्तं गोयम सामिणो ॥ 1 ॥ इति । अर्थात् --- आश्चर्य है कि गौतमस्वामी का अहंकार बोध - प्राप्ति का कारण बन गया, राग गुरुभक्ति का आ प्रमाणे एकत्व भावनाथी भावित थई गौतम स्वामीए कारतक सुद एकमना दिवसे सूर्योदय वखते केवळज्ञान प्राप्त कर्यु". आ केवळज्ञान लेआकालाकने जोवावाळुं निर्वाणना कारणभूत, स्वपरप्रकाशक, प्रतिपूर्ण, अव्याहत, निरावरण, अनंत, अनुत्तर अने श्रेष्ठ होय छे. केवळज्ञान साथे केवळर्देशन पण उत्पन्न थयुं. ते समये भवनपति, व्यंतर, जयातिषक अने विमानवासी देवदेवीओना समूह पातपेआतानी रिद्धि-समृद्धि साथे उतरी आव्ये अने केवळज्ञानना उत्सव उजव्येआ. त्रणे लेकमां अपूर्व आनंद व्यापी रह्यो. महापुरुषोना सर्वांव्यवहार हितकर ज होय छेउ छे 3 श्री कल्प सूत्र : 02 " अहंकारी व बोहिस्स; रागो वि गुरुभत्तिओ । विसाओ केवलस्सासी, चित्तं गोयमसामिणो " अर्थात्--आश्चर्य छे के गौतम स्वामीना अहंकार, बेध प्राप्तिनु` कारणु खनी गयुं. राग गुरुभक्तिनुं कारण ॥ 1 ॥ कल्प मञ्जरी टीका गौतमस्वामिनः केवलमाप्तिः । ॥muu0116॥ ॥ 457 // Page #476 -------------------------------------------------------------------------- ________________ श्रीकल्प श्रीकल्प मञ्जरी ॥ 458 ॥ टीका यस्यां रजन्यां च खलु श्रमणो भगवान् महावीरः कालगतः सा रजनी देवैदुद्योतिता, तत्प्रभृति सा रजनी लोके दीपावलिका इति प्रसिद्धा जाता। नवमल्लकी-नवलेच्छकी-काशी-कोशलका अष्टादशापि गणराजाः संसारपारकरं पोषधोपवासादिकमकुर्वन् । द्वितीये दिवसे कार्तिकशुद्धपतिपदि गौतमस्वामिनः केवलमहिमा देवः कृत्ः। तेन स दिवसो नूतनवर्षारम्भदिवसत्वेन प्रसिद्धो जात्ः। भगवतो ज्येष्ठभ्राता नन्दिवर्धनेन भगवन्तं मोक्षगतं श्रुत्वा शोकसागरे निमग्नेन चतुर्थ कृतम् । सुदर्शनया भगिन्या तमाश्वास्य निजगृहे आनाय्य चतुर्थस्य पारणकं कारितम् , तेन सा कार्तिकशुद्धद्वितीया भ्रातृद्वितीयेति प्रसिद्धि प्राप्ता ॥muu0116॥ कारण बना-और शोक केवलज्ञान का कारण हो ग्या। जिस रात्रि में श्रमण भगवान् महावीर मुक्त हुए, उस रात्रि में देवों ने खूब प्रकाश किया। तभी से वह रात्रि लोक में 'दीपावली' के नाम से प्रसिद्ध हुई। काशी देश के नौ मल्लकी और कोशल देश के नौ लेच्छकी इस प्रकार अढारहों गणराजाओने संसार से पार करनेवाले दो-दो पोषधोपवास किये। दूसरे दिन कार्तिक शुक्ला प्रतिपद् को देवों ने गौतमस्वामी के केवलज्ञान की महीमा की। इस कारण वह दिन नूतन वर्षारम्भ का दिन प्रसिद्ध हुआ। भगवान् को मोक्ष गया सुन कर शोक-सागर में डूबे हुए भगवान् के ज्येष्ठ भ्राता नन्दि- वर्धन ने उपवास किया। मुदर्शना बहिन ने उनको सान्त्वना देकर और अपने घर पर लाकर उपवास का पारणक क्र्वाया। इस कारण कार्तिक शुक्ला द्वितीया 'भाई दूज' के नाम से प्रसिद्ध हुई|मू-116॥ थई पडयुं शक अने केवल ज्ञाननुं कारण थयुं. जे रात्रीए श्रमण भगवान महावीर मुक्त थया ते रात्रीए देवेए खूब प्रकाश पाथर्यो अने तेथी ज ते रात्री लेकमां "दिवाळी" तरीके प्रसिद्धि पामी. - काशी देशना मल्लकि जातिना नव मुगटबंध राजाओ अने केशल देशना लेऋकि जातिना नव एम कुल अढार देशना राजाओए संसार पार करवावाळा बए पिषध उपवास कर्या हता. काशी देशना राजाओ "मलिक" तरीके अने कौशल देशना राजाए "लेच्छकि" तरीके ओळखाय छे. बीजे दिवसे कारतक सुद एकमना divase dee गौतमस्वामीना केवळज्ञाननो महिमा कर्यो; तेथी ते "नूतन वार' तरी माणभाय छे. भगवानने मोक्ष पधार्या जाणी शोकग्रस्त थयेला भगवानना जयेष्ठ भ्राता नंदीवर्धने उपवास कर्यो. तेमनी सुदर्शना हेने नंदिवर्धनने सांत्वना आपी तेमने पोताने घेर पारणुं कराव्युं तेथी भाईबीज तरीके प्रख्यात छे. (sU0116) दीपावल्यादेः प्रसिद्धिकारण वर्णनम् । muu0116॥ ॥ 458 // छे श्री कल्प सूत्र: 02 Page #477 -------------------------------------------------------------------------- ________________ श्री कल्प कल्प मञ्जरी ॥ 459 ॥ टीका ___टीका-'तए णं से गोयमसामी' इत्यादि । ततः खलु सः गौतमस्वामी श्रमणस्य भगवतो महावीरस्य निर्वाण-मोक्षं श्रुत्वा वज्राऽऽहत इव वज्रताडितवत् क्षण-क्षणपर्यन्तं, मौनं अवलम्ब्य-आश्रित्य स्तब्ध कुण्ठितचेष्टः जातः, ततः पश्चात्-तदनु मोहवशङ्गतः जातमोहः स गौतमस्वामी विलपति-विलापं करोतिभो भो भदन्त ! महावीर ! हा! हा! वीर ! एतत् किं कृतम् भगवता? चरणपर्युपासकं स्वचरणसेवकं माम् दूरे प्रेष्य मोक्षं निर्वाणं gtH। kim अहं त्वां हस्तेन गृहीत्वा अस्थास्यम्-स्थितोऽभविष्यम् ?, किं-देवानुपियाणां निर्वाण विभागं पार्थयिष्यम् अयाचिष्ये ? येन हेतुना मां दुरे प्रेषया-प्रेषितवान् । यदि दीनसेवकम् मां स्वेन सार्द्धम् अनेष्यः, तदा-तर्हि किं मोक्षनगरं-मुक्तिपुरं, सङ्कीर्ण-निरवकाशम् अभविष्यत् । महापुरुषास्तु सेवक विना क्षणमपि न तिष्ठन्ति, भदन्तेन सा-सेवकसहनयनी नीतिः परिपाटी कथं केन प्रकारेण विस्मृता विस्मरणपथं नीता? इयम् एषा प्रवृत्तिः विपरीता विपर्यस्ता जाता। सहनयनं तु तावत् दुरे तिष्टतु, परं-किन्तु अन्तसमये निर्वाणकाले, मां दृष्टितोऽपि नेत्रतोऽपि दूरे प्राक्षिपः प्रक्षिप्तवान् । का अपराधः मया कृतः? टीका का अर्थ-तब गौतमस्वामी श्रमण भगवान् महावीर का निर्वाण हुआ सुन कर, मानों वज्र से आहत हुए हों, इस प्रकार क्षणभर मौन रह कर सुन्न हो गये ! तत्पश्चात् मोह के वश हो कर वह विलाप करने लगे, हे भगवन् ! महावीर ! हा! हा! वीर ! आपने यह कया किया? मुझ चरणसेवक को दूर भेज दिया और आप स्वयं मोक्ष चल दिये ! क्या मैं आप को हाथ से पकर्3a कर बैठ जाता? क्या आप के मोक्ष में हिस्सा मांग लेता? फिर क्यों मुझे दूर भेज दिया? अगर मुझ गरीब सेवक को अपने साथ लेते जाते तो क्या मोक्ष-नगर में जगह न मिलती? महापुरुष सेवक के विना क्षण भर भी नहीं रहते, भदन्त ने यह परिपाटी कैसे भुला दी? यह ता उलटी ही बात हो गई ! खैर, साथ ले जाना तो दूर रहा, मुझे आखों से भी ओझल फैंक दिया! क्या अपराध किया था मैंने, जिससे आपने ऐसा किया ? अब आप टीकाने अर्थ-ज्यारे भगवान महावीर निर्वाण पाम्या ते सांभळीने गौतमस्वामीने जाणे वजापात थयो होय तेवो आघात लागे. आ प्रमाणे क्षणवार मौन रहीने सूनमून थई गया. त्यारबाद मेहने वश थईने ते विला5 42वा साया-है,, भगवान ! महावीर ! are re! vIra ! mAthemA zu4yu 22 separa सेवा भने दर मेकलीने आप मेक्षे सिधाव्या ! शुं हुं आपने हाथ पकडी बेसी जवानुं हतुं ? शुं आपना मोक्षमां भाग मागत? ते मने शा माटे दर मोकली दीधे ? जे मने-गरीब सेवकने आपनी साथे लई गया हता ते शुं माक्ष-नगरमां जग्या न मळत ? महापुरुष सेवक विना एक क्षण रहेता नथी, आपे आ परिपाटी (नियम) केम भूलावी दीधी ? आ ते अवळी ज वात बनी गई ! खेर, साथे लई जवानुं ते दूर रह्युं पण मने आंख सामेथी गौतमस्वामि वर्णनम् । स्मू0116॥ ॥ 459 ॥ श्री कल्प सूत्र: 02 Page #478 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी ॥ 460 ॥ टीका यत-यस्माद् अपराधात् एवम् इत्थं कृतम् । अधुना सम्प्रति देवानुपियाणाम् अभावे को मां गौतम गौतमेत कथयित्वा सम्बोधयिष्यति । के जनम् अहं प्रश्नं प्रक्ष्यामि ? को जनो मे-मम हृदयगतं मनोऽवस्थितं प्रश्नं समाधास्यति ? लोके मिथ्यान्धकारः मिथ्यारूपान्धकारः, प्रसरिष्यति-विस्तीर्णो भविष्यति, तं-मिथ्यान्धकारं, को जनः अपाकरिष्यति दूरीकरिष्यति ? एवम् इत्थम् , विलपन्-विलापं कुर्वन् गौतमस्वामी मनसि-हृदि अचिन्तयत्-सत्यं यथार्थ, यत्-वीतरागाः, रागरहिताः रागवर्जिता एव भवन्ति यस्य नामैव बीतरागः सः कस्मिन् रागं कुर्यात् ? अपि तु न कस्मिन्नपि । एवम् इत्थम् , ज्ञात्वा अवधिम् अवधिज्ञानं pryudd'e। अवधिना अवधिज्ञानोपयोगेन भवकूपपातिनं-संसाररूपकूपपातनशीलं मोहकलितं मोहयुतं वीतरागोपालम्भरूपं श्रीमहावीरस्वामिनं प्रति उपालम्भरूपम्-उपालम्भलक्षणं निजापराधं ज्ञात्वा क्षामयित्वा पश्चात्तापम् करोति । अनुचिन्तयति चको जनो ममास्ति ? अहं च कस्यास्मि ? अस्मिन् संसारे न कोऽपि ममास्ति, न चाहं क्स्य्चिद्स्मीत्य्र्थ्ः। देवानुपिय के अभाव में कौन 'गोयमा, गोयमा' कह कर मुझे संबोधन करेगा? किससे मैं प्रश्न पूछूगा ? कौन मेरे मन के प्रश्न का समाधान करेगा? लोक में मिथ्यात्व का अंधकाररूप फैल जायगा, अब कौन उसे दूर करेगा? इस प्रकार विलाप करते हुए गौतमस्वामी ने मन में विचार किया-सत्य है; वीतराग, राग से वर्जित होते हैं। जिसका नाम ही वीतराग हो, वह किस पर राग रक्खेगा? किसी पर भी न्हीं। ऐसा जान कर गौतमस्वामी ने अवधिज्ञान का उपयोग ल्गाया। अवधिज्ञान के उपयोग से उन्हें मालूम हुआ कि यह भगवान् को उपालंभ देना मेरा अपराध है। यह अपराध भव रूपी कूप में गिराने वाला और मोहजनित है ! यह जान कर उन्हों ने अपने अपराध के लिए पश्चात्ताप किया और विचार किया किपण अदश्य कर्यो ? में एवो कयो अपराध कर्यो हतो के जेथी आपे आम कर्युं ? हवे आप देवानुप्रियना अभावमां कोण गायमा, गायमा' कहीने मने संबोधन करशे? के हुं प्रश्नो पूछीश ? कोण मारा मनना प्रश्नोनुं समाधान करशे ? लेकमां मिथ्यात्वरूपी अंधकार फेलाशे. हवे कण तेने दूर करशे ? आ प्रमाणे विलाप करतां गौतमस्वामीए मनमां विचार कर्यो के सत्य छे. वीतराग राग विनाना होय छे. जेनुं नाम ज वीतराग छे ते केना पर राग राखे? केईना पर पण नही! एम समजीने गौतमस्वामीए अवधिज्ञाननो उपयोग कर्यो. अवधिज्ञानना उपयोगथी तेमने लाग्युं के आ प्रमाणे भगवानने ठपके आपवो ते मारे अपराध छे. आ अपराध भवरूप कूवामां पाडनार अने मोहजनित छे एम जाणीने तेमणे पिताना अपराध माटे पश्चात्ताप कर्यो अने विचार कर्यो के संसारमां मारूं केणु छे ? अने हुं कोने छुं ? एटले के मारुं कोई नथी गौतमस्वामि14 नोऽवधि प्र्युन्य्ज्ञ्म्। ॥suu0116॥ ॥ 46 // श्री कल्प सूत्र: 02 Page #479 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 461 ॥ कल्पमञ्जरी टीका यतः आत्मा एक एव-सजातीयद्वितीयरहित-एव परलोकात् आगच्छति च-पुनः एकाकी एव लोके गच्छति । न कोऽपि तेन-आत्मना साई-सह, आगच्छति गच्छति c। तदुक्तम्-'एगोह' इत्यादि। ___ एका अद्वितीयः अहमस्मि, कोऽपि मे मम नास्ति। अहं च अन्यस्य कस्यापि नास्मि। एवम् इत्थम् मनसा-चित्तेन अदीनम् उदारम् आत्मानम् अनुशासयेत् ॥ 1 ॥ इत्यादिवचनेन एकत्वभावनाभावितस्य गौतमस्वामिनः कार्तिकशुक्लपतिपदि दिनकरोदयसमये सूर्योदयसमकाले एव लोकालोकाऽऽलोकनसमर्थ लोकालोकदर्शनक्षमं निर्वाण मोक्षकारणतया तत्स्वरूपं कृत्स्नं सर्वपदार्थसाक्षात्कारितया सर्वस्वरूपम् प्रतिपूर्ण-वैकल्यरहिततयाऽविकलम् , अव्याहतम् व्याघातवर्जितं निरावरणम् आवरणरहितम् , अनन्तम् अन्तरहितम् , अनुत्तरम् सर्वश्रेष्ठं केवलवरज्ञानदर्शनं केवलज्ञान-केवलदर्शनं च समुत्पन्न: संसार में मेरा कौन है ? और में किस का हू~, क्यों कि यह आत्मा विना किसी दूसरे आत्मा के साथ-अकेला ही परलोक से आता है और अकेला ही परलोक में जाता है। न कोई आत्मा के साथ आता है, न साथ जाता है। कहा भी है. 'मैं अकेला हू~-अद्वितीय हूं। मेरा कोई नहीं है और मैं किसी का नहीं हूं। इस प्रकार मन से अपने दैन्यरहित-उदार आत्मा का अनुशासन करे !" इस प्रकार एकत्वभावना से प्रभावित हुए गौतम स्वामी को कार्तिक शुक्ला प्रतिपदा को, ठीक सूर्योदय के समय ही, लोक और अलोक को जानने-देखने में समर्थ, मोक्ष के कारणभूत, समस्त पदार्थों को प्रत्यक्ष करने वाले, अविकल-सम्पूर्ण, सब प्रकार की रुकावटों से रहित, सब प्रकार के आवरणों से रहित, सब प्रकारकी द्रव्य क्षेत्र काल भाव संबंधी परिधियों से रहित तथा शाश्वतस्थायी और सर्वोत्तम केवलज्ञान और अने हुं कोई नथी, कारण के आत्मा बीजा कोई पण आत्माना साथ विना एकले ज परलेकमांथी आवे छे. अने एकले ज परलोकमां जाय छे. आत्मानी साथे कई आवतुं पण नथी अने जतुं पण नथी. कह्युं पण छे- स-मद्वितीय छु. bhA33 नथी भने हुना नथी. या प्रमाणे भनथी पाताना न्यडित2 मात्भानु मनुशासन 42." आ प्रमाणे एकत्र भावनाथी प्रभावित थयेल गौतम स्वामीने कार्तक सुद एकमे बराबर सूर्योदय समये ज लेक अने अलकने जाणवा-देखवाने समर्थ मोक्षना कारणभूत, समस्त पदार्थोने प्रत्यक्ष करनार, अविकल-संपूर्ण सघळी जातनी आडखिलीओ विनानुं, सघळा प्रकारना आवरणे विनानुं, सघळा प्रकारनी द्रव्य, क्षेत्र, काळ अने गौतम स्वामिनः केव्ल्माप्तिः। ॥suu0116॥ ते ॥ 46 ॥ * छे श्री कल्प सूत्र: 02 Page #480 -------------------------------------------------------------------------- ________________ कल्प श्रीकल्प सूत्रे ॥ 462 ॥ मञ्जरी टीका जातम् । तदा तस्मिन् समये भवनपतिष्यन्तरज्यौतिषिकविमानवासिभिः देवदेवीवृन्दैः देवदेवीसमूहैः स्व-स्वऋद्धि-समृद्धिभिः, आगत्य गौतमस्वामिपार्श्व समागत्य केवलमहिमा केवलमहोत्सवः कृत्ः। तदा त्रैलोक्ये = त्रिषु लोकेषु अमन्दानन्द महान प्रमोदः स्ण्जात्ः। महापुरुषाणां महात्मनां सर्वा अपि चेष्टा=क्रिया हितकर्यः लोककल्याणकारिण्य एव भवन्ति । तथाहि गौतमस्वामिनः अहङ्कारोऽपि-विद्यामदोऽपि बोधाय सम्यत्तवमाप्तये आसीत् अभूत, तथा-तस्य रागोऽपि गुरुभक्तित:-गुरुभक्तये, आसीत्, विषादोऽपि भगवद्विरहजनितः खेदोऽपि केवलाय केवलज्ञानप्राप्तये आसीत्। इत्येवं गौतमस्वामिनः सर्व चरित्रं चित्रम् आश्चर्यकारकम् आसीत् । इति । केवल दर्शन उत्पन्न हो ग्या। भगवान् गौतम सर्वज्ञ और सर्वदर्शी हो ग्ये। उस समय भवनपति, व्यन्तर, ज्यौतिषिक और विमानवासी-चारों निकायों के देवों और देवियों ने अपनी-अपनी ऋद्धि-समृद्धि के साथ गौतमस्वामी के पास आकर केवलज्ञान का महोत्सव म्नाया। उस समय तीनों लोकों में खूब आनन्द ही आनन्द हो ग्या। महापुरुषों की सभी क्रियाए~ हितकारिणी ही होती हैं। देखिए न, गौतम स्वामी को अपनी विद्या का अहंकार हुआ तो उससे उन्हें सम्यक्तव की प्राप्ति हुई। अर्थात् अहंकार से प्रेरित होकर वे भगवान् को पराजित करने चले तो सम्यक्त्व प्राप्त हुआ। इसी प्रकार उनका राग भाव गुरुभक्ति का कारण ब्ना। भगवान् के वियोग से उत्पन्न हुआ खेद केवलज्ञान की प्राप्ति का कारण हो ग्या। इस प्रकार गौतमस्वामी का समग्र चरित्र आश्चर्यजनक है-अनोखा है। भाव संबधी परिधिए (सीमा) विनानुं तथा शाश्वत-स्थायी अने सर्वोत्तम केवळज्ञान अने केवळदर्शन उत्पन्न थयुं. भगवान गौतम सर्वज्ञ अने सर्वदशी थई गया. ते समये भवनपति व्यंतर, तिषिक अने विमानवासी चारे निकायना देव अने देवीओए पोतपोतानी त्राद्धि-समृद्धिनी साथे गौतम स्वामी पासे आवीने केवळज्ञानने महोत्सव उजव्युं. ते समये त्रणे लेकमां आनंद आनंद छवाई गये. महापुरुषनी सघळी क्रियाओ हितकारी होय छे. जुओने, गौतम स्वामीने पितानी विद्यानुं अभिमान थयुं ते तेथी तेमने सम्यकत्व प्राप्त थयुं. एटले के अहंकारथी प्रेराईने तेओ भगवानने पराजित करवा उपड्या ते सम्यक्त्व पाम्या. एज प्रमाणे तेमने रागभाव गुरुभक्तिनुं कारण बन्यो. भगवानना विरहथी उत्पन्न थयेल खेद केवळज्ञाननी प्राप्तिनुं कारण बन्यो. आ प्रमाणे गौतम स्वामीनुं आखुं चरित्र आश्चर्यजनक-अनेखुं छे. जे रात्रे गौतम स्वामिनः केवलज्ञान म्हिमा। ल्सू0116॥ ॥ 462 ॥ श्री कल्प सूत्र: 02 Page #481 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्प. मञ्जरी सूत्रे ॥ 463 ॥ यस्यां रजन्यां-रात्रौ च खलु श्रमणो भगवान् महावीरः कालमतः कालधर्म प्राप्तः सा रजनी देवैः उयोतिता-दिव्यज्योतिषा प्रकाशिता तत्मभृति तदादि सा रजनी लोके 'दीपावलिका' इति नाम्ना प्रसिद्धा जाता। नवमल्लकी-नवलेच्छकी-काशी-कोसलका मल्लकीजातीयाः काशीदेशस्य नव गणराजाः लेच्छकीजातीयाः कोसलदेशस्य नव गणराजा इत्येवं अष्टादशापि गणराजाः संसारपारकर-भवसमाप्तिकारि पोषधोपवासद्विकं-पोषणं पोष: धर्मपुष्टि:-तं धत्ते-गृह्णातीतिपोषधः, स चासावुपवासश्चेति, यद्वा-पोषधम्मागुक्तव्युत्पत्तिकम् अष्टम्यादिपर्वदिनजातं तत्रोपवास:-उप-आहारत्यागमुपेत्य वास: निवसन-पोषधोपवासा, तस्य द्विकद्वयम्-चतुर्दश्याममावास्यायां च पोषधोपवासम् अकुर्वन कृत्व्न्त्ः। द्वितीये दिवसेदिने कार्तिकशुद्धपतिपदि गौतमस्वामिनः केवलमहिमा केवलज्ञानमहोत्सवो देवैः कृत्ः। तेन हेतुना स दिवसः कार्तिकशुक्लपतिपदिनं नूतनवर्षारम्भदिवसत्वेन प्रसिद्धो जात्ः। भगवतः-श्रीवीरस्वामिनः ज्येष्ठभ्रात्रा नन्दिवर्धनेन भगवन्तं श्रीवीरस्वामिनं मोक्षगतं जिस रात्रि में श्रवण भगवान् महावीर कालधर्म को प्राप्त हुए, वह रात्रि देवों ने दिव्य प्रकाशमय बना दी थी, तभी से वह रात्रि 'दीपावलिका' इस नाम से प्रसिद्ध हुई। मल्लकी-जाति के काशी देश के नौ गणराजाओं ने तथा लेच्छकी जाति के कोसल देश के नौ गणराजाओं ने, इस प्रकार अढारहों गणराजाओं ने संसार जन्ममरण का अन्त करने वाले दो-दो पोषधोपवास किये । पोष अर्थात् धर्म की पुष्टि करने वाला उपवास पोषधोपवास कहलाता है । अथवा धर्म का पोषण करने वाला, अष्टमी आदि पर्व-दिनों में किया जाने वाला, आहार आदि का त्याग करके जो धर्मध्यानपूर्वक निवास किया जाता है, वह पोषधोपपास कहलाता है। दूसरे दिन अर्थात कार्तिक शुक्ला प्रतिपदा को देवों ने गौतम स्वामी के केवलज्ञान का महोत्सव मनाया था इस कारण वह दिन-कार्तिक शुक्ला प्रतिपद् नवीन वर्ष के आरंभ का दिन ख्लाया। श्रमण भगवान महावीर काळधर्म पाम्या, ते रात्रिने देए दिव्य प्रकाशथी प्रकाशित करी नाखी हती. त्यारथी ते रात्रि "दीपावलिना आ नामथी प्रसिद्ध थई मलकी जातिना काशी देशना नव गणराजाओए तथा लच्छकी (लिच्छवी) जातिना केसल देशना नव गणराजाओए, आ रीते अढारे गणराजाओए संसार जममरणने अन्त लावनार be be पिषधोपवास कर्या. पिषध एटले के धमनी पुष्टि करनार उपवास पिवास कहेवाय छे. अथवा धमनुं पिषण करनार, आठम आदि पर्व दिने कराता, आहार आदिने त्याग करीने जे धर्मध्यान पूर्वक निवास कराय छे, ते पिषधोपवास कहेवाय छे. बीजे दिवसे एटले कातक सुदी एकमे देए गौतम स्वामीना केवळज्ञानने महत्सव उजळ्युं हतुं. ते कारणे ते दिवसे-कार्तक सुदी एकम-नूतन वर्षने प्रथम दिवस कहेवाये. आ दीपावल्यादेः प्रसिद्धिकारण वर्णनम् । suu0116॥ मां ॥ 46 ॥ श्री कल्प सूत्र: 02 Page #482 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 46 ॥ मञ्जरी टीका मोक्षमाप्तं श्रुत्वा शोकसागरे श्रीवीरस्वामिमहावियोगजनितशोकसमुद्रे निमग्नेन सता चतुर्थ चतुर्थभक्तं कृतम् । सुदर्शनया मुदर्शनानाम्न्या नन्दिवर्धनस्य भगिन्या तं-नन्दिवर्धनम् आश्वास्य धैर्यवचनेनाऽऽश्वासितं कृत्वा निजगृहे स्वभवने आनाय्य चतुर्थस्य-चतुर्थभक्ततपसः पारणकं कारितम् तेन-सा कार्तिकशुद्धद्वितीया 'भातृद्वितीया' इति अनेन नाम्ना प्रसिद्धि प्रख्याति प्राप्ता ॥suu0116॥ भगवओ परिवारवण्णणं मूलम्-तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स इंदभूइप्पभिईणं (1400) चउद्दस सहस्ससाहूणं उकिट्ठा साहुसंपया होत्था। चंदणबालापभिईणं (36000) छत्तीससमणीसाहस्सीणं उकिट्ठा स्म्न्नीस्ण्प्या। संखपोक्खलिप्पभिईणं (159000) एगूणसद्विसहस्सब्भहियाणं एगसयसहस्ससमणोवासगाणं उकिट्ठा स्म्न्नोवास्ग्स्ण्प्या। सुलसा रेवईपभिईणं (318000) अट्ठारस्स सहस्सभहियाणं तिसयसहस्ससमणोवासियाणं उकिट्ठा स्म्न्नोचासिय्स्ण्प्या। अजिणाणं जिणसंकासाणं सब्बक्खरसन्निवाईणं जिणस्सेव अवितहं वागरमाणाणं तिसयाणं चौदसपुवीणं उकिट्ठा चुद्द्स्पुव्विस्ण्प्या। ऐसयपत्ताणं तेरससयाणं ओहिनाणीणं उकिट्ठा ओहिनाणिसंपया । उप्पण्यवरनाणदेसणधराणं सत्तसयाणं केवलनाणीणं उकिट्ठा केव्ल्नान्निस्ण्प्या। अदेवाणं देविडिपत्ताणं सत्तसयाणं वेउव्वीणं उकिट्ठा वेउब्विय्स्ण्प्या। अट्ठाइज्जेसु दीवेसु दोसु य समुद्देसु पज्जत्तगाणं सन्निपचिंदियाणं मणीयए भावे जाणमाणाणं पंचसयाणं विउलमईणं उकिहा विउल्मिस्ण्प्या। सदेवमणुयासुराए परिसाए वाए अपराजियाणं चउसयाणं वाईणं उकिट्ठा वाइसंपया होत्था। सिद्धाणं जाव सव्वदुक्खप्पहीणाणं सत्तसयाणं अंतेवासीणं उकिट्ठा संपया, एवं. चेव चउद्दससयाणं अजियासिद्धाणं उक्किट्ठा संपया, एवं सव्वा एगवीसइसया सिद्धसंपयाणं अणुत्तरोववाइयाणं उकिटा अणुत्तरोववाइयसंपया होत्था। दुविहा य अंतगड भूमी होत्या, तंजहा-जुगंतगडभूमी य परियायंतगडभूमी य । / 0117 ॥ भगवान महावीर के ज्येष्ठ भ्राता नन्दिवर्धनने, भगवान् को मोक्ष प्राप्त हुआ सुन कर, शोक के सागर में निमग्न होकर उपवास किया था। तब नन्दिवर्धन की बहिन सुदर्शना ने उन्हें सान्त्वना दे कर और अपने घर में लाकर उपवास का पारणा क्र्वाया। इस कारण कार्तिक शुक्ला द्वितीया 'भाई-दूज' के नाम से विख्यात हो गई ॥suu0116॥ भगवान महावीरना मोटा भाई नन्दिवर्धन, भगवाने मोक्ष प्राप्त कर्यो ते सांभळीने, शेकना सागरमां डूबीने उपवास कर्युं हतुं त्यारे नदिवर्धननी बेन सुदानाए तेमने शाश्वना दईने अने पिताना घेर लावीने उपवासनुं पारणुं कराव्युं. आ कारणे कार्तक सुदी बीज "भाई bIja"ne नामे प्रख्यात थई sU0116 भगवतः परिवार वर्णनम् । ॥ 0117 ॥ ॥ 464 // श्री कल्प सूत्र: 02 Page #483 -------------------------------------------------------------------------- ________________ SARALE श्री कल्प सूत्रे ॥ 465॥ कल्प मञ्जरी टीका छाया-तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य इन्द्रभूतिमभृतीनां चतुर्दशसहस्रसाधूनामुत्कृष्टा साधुसम्पदा जाता। चन्दनबालाप्रभृतीनां षट्त्रिंशच्छ्रमणीसाहस्त्रीणामुत्कृष्टा श्रमणीसम्पदा, शङ्खपुष्कलिप्रभृतीनामेकोनषष्टिसहस्राभ्यधिकानामेकशतसहस्रश्रमणोपासकानामुत्कृष्टा श्रमणोपासकसम्पदा, सुलसा. रेवतीप्रभृतीनामष्टादशसहस्राभ्यधिकानां त्रिशतसहस्रश्रमणोपासिकानामुत्कृष्टा श्रमणोपासिकसम्पदा, अजिनानां जिनसंकाशानां सर्वाक्षरसंनिपातिनां जिनस्येवावितथं व्याकुर्वतां त्रिशतानां चतुर्दशपूर्विणामुत्कृष्टा चतुर्दशपूर्विसम्पदा, अतिशयप्राप्तानां त्रयोदशशतानाम् अवधिज्ञानिनां उत्कृष्टा अवधिज्ञानिसम्पदा, उत्पन्नवरज्ञानदर्शनधराणां सप्तशतानां केवलज्ञानिनां उत्कृष्टा केवलज्ञानिसम्पदा, अदेवानां देवर्द्धिमाप्तानां सप्तशतानां वैक्रियिणां उत्कृष्टा भगवान् के परिवार का वर्णन मूल का अर्थ-'तेणं काले गं' इत्यादि। उस काल और उस समय में श्रमण भगवान महावीर की इन्द्रभूति आदि चौदह हजार साधुओं की उत्कृष्ट साधु-संपदा थी। चन्दनबाला आदि छत्तीस हजार साध्वियों की उत्कृष्ट साध्वी संपदा थी। शंख, पुष्कलि आदि एक लाख उनसठ हजार श्रावकों की उत्कृष्ट श्रावकसम्पदा थी। मुलसा रेवती आदि तीन लाख अठारह हजार श्राविकाओं की उत्कृष्ट श्राविका-सम्पदा थी। जिन नहीं परन्तु जिन के समान, सर्वाक्षरसन्निपाती और जिन की भांति ही सत्य प्ररूपणा करनेवाले चौदह पूर्वधारकों की उत्कृष्ट तीनसौ चौदह उत्कुष्ट पूर्वधारी-सम्पदा थी। अतिशय को प्राप्त तेरहसौ अवधिज्ञानियों की अवधिज्ञानी-सम्पदा थी। सातसौ उत्पन्न-वर ज्ञानदर्शन को धारण करनेवाले केवलियों की केवली-सम्पदा थी। देव न होने पर भी देव-ऋद्धि को प्राप्त सातसौ वैक्रियलब्धि के धारकों की वैक्रियिक-सम्पदा थी। अढाई भगवानना परिवारनुं वर्णन भूगनी अर्थ -'तेणं कालेणं' या त त समये श्रम लगवान महावीर ने, न्द्रभूति बिगरे यौ हजार साधुओनी उत्कृष्ट साधुसंपदा हती. चंदनबाळा विगेरे छत्रीस हजार साध्वीओनी उत्कृष्ट संपदा हती. शंख, पुष्पकलि विगेरे एक लाख एगणसाठ हजार श्रावकोनी श्रावक संपदा हती. सुलसा रेवती विगेरे त्रण लाख अढार हजार श्राविकाओनी संपदा तेमने हती. जीन नहिं पण जीन समान, सर्वाक्षरसन्निपाती अर्थात् सर्वश्रतना जाणनार अने जेनी वृत्ति सत्य प्ररूपण करवावाळी, एवा चौद पूर्व धारकेनी, त्रणसे उत्कृष्ट चौद पूर्व धारी संपदा हती. अतिशयनी प्राप्तिवाळा तेरसे अवधिज्ञानीओनी-अवधिज्ञानी संपदा हती. सात उत्पन्न वरज्ञान दशनने धारण करवावाळा केवळज्ञानीओनी केवळी संपदा हती. देव नहि पण देवत्रद्धिने प्राप्त सातसे मुनिओनी उत्कृष्ट संपदा हती. भगवत्परिवार vrnnnm। suu0117|| // 465 // श्री कल्प सूत्र: 02 Page #484 -------------------------------------------------------------------------- ________________ कल्पमञ्जरी टीका वैक्रियिकसम्पदा, अर्धतृतीयेषु द्वीपेषु द्वयोश्च समुद्रयोः पर्याप्तकानां सज्ञिपश्चेन्द्रियाणां मनोगतान भावान् जानतां पञ्चशतानां विपुलमतीनां उत्कृष्टा विपुलमतिसम्पदा, सदेवमनुजासुरायां परिषदि वादे अपराजितानां चतुश्शतानां वादिनां उत्कृष्टा वादिसंपदा जाता। सिद्धानां यावत्-सर्वदुःखपहीणानां सप्तशतानामन्तेवासिनां उत्कृष्टा संपदा, श्रीकल्पसूत्रे एवमेव चतुर्दशशतानामाथिकासिद्धानाम् उत्कृष्टा संपदा, एवं सर्वा एकविंशतिः शतानि सिद्धसंपदा आसीत् । ॥ 466 ॥ गतिकल्याणानां स्थितिकल्याणानामागमिष्यद्भद्राणामष्टशतानामनुत्तरोपपातिकानामुत्कृष्टा अनुत्तरोपपातिकसम्पदाऽऽसीत् । द्विविधा चान्तकृतभूमिरासीत्, तद्यथा-युगान्तकृतभूमिश्च पर्यायान्तकृतभूमिश्च ॥suu0117॥ टीका-'तेणं कालेणं तेणं समएणं' इत्यादि । तस्मिन् काले तस्मिन् समये श्रमणस्य भगघतो महावीरस्य इन्द्रभूति-प्रभृतीनाम् इन्द्रभूत्यादीनां चतुर्दशसहस्र 14000 साधूनाम् उत्कृष्टा साधुसम्पदा-साधुसम्पत्तिरासीत् । द्वीपों और समुद्रों के पर्याप्त संजी : पंचेन्द्रिय जीवों के मनोगत भावों को जाननेवाले पाचसौ विपुलमति ज्ञानियोंकी विपुलमति-सम्पदा थी। देवों, मनुष्यों और असुरों सहित परिषद् में, वाद-विवाद में, पराजित न होनेवाले-चारसौ वादियों की उत्कृष्ट वादी-सम्पदा थी। सिद्धों यावत् समस्त दुःखों से रहित सातसौ सिद्धों की उत्कृष्ट सिद्ध-सम्पदा थी। इसी प्रकार चौदहसौ आर्यिका सिद्धों की उत्कृष्ट सम्पदा थी। इस तरह दोनों को मिलाकर इक्कीस सौ सिद्धों की सम्पदा थी। गतिकल्याण, स्थितिकल्याण और भावीभद्र आठ सौ अनुत्तरोपपातिकों (अनुत्तर विमान में उत्पन्न होने वालों) की उत्कृष्ट अनुत्तरोपपातिक सम्पदा थी। दो प्रकार की अन्तकृतभूमि थी । जैसे-युगान्तकृतभूमि और पर्यायान्तकृतभूमि ॥suu0117॥ टीका का अर्थ-उस काल और उस समय में श्रमण भगवान् महावीर की इन्द्रभूति आदि चौदह हजार साधुओं की उत्कृष्ट साधु-सम्पदा थी; अर्थात् भगवान् के चौदह हजार साधु थे। चन्दनबाला आदि छत्तीस अढी द्वीप अने बे समुद्र पर्यन्तना पर्याप्तसंज्ञी पंचेन्द्रिय जीवोना मने गत भावने जाणवावाळा पांचसे विपुलमति ज्ञानीओनी विपुलमति-संपदा हती. दे, मनुष्य अने असुरो सहितनी परिषदमां वाद-विवादमां पराजित न थवावाळा चार वादीओनी उत्कृष्ट वादी संपदा हती. सिद्धो यावतु समस्त दुःखथी रहित सात सिद्धोनी उत्कृष्ट सिद्ध-संपदा हती. आ प्रकारे चौदसे आर्थिका-सिद्धोनी उत्कृष्ट संपदी हती. आ प्रमाणे बन्ने मळी एकवीससो सिद्धोनी संपदा हती. गतिक9याणु, स्थितिकल्याण अने भावभद्र आठसे अनुत्तरो पपालिके अनुत्तर विमानमां जवावाळानी उत्कृष्ट संपदा हती. बे प्रकारनी अंतकृतभूमि हती. (1) युगान्तकृत भूमि, (2) पर्यायान्तकृत भूमि. (sU0117). विशेषार्थ-ते काळ अने ते समये श्रमण भगवान महावीरनुं शासन एटलुं बधुं वेगवतुं हतुं के चौद हर हजार पुरुषे साधु पर्याय पाळी रह्या हता. भगवानना प्रवचनने उदेश केवळ भावी जीवोने संसारसागरमांथी बचावी NA, भगवत्परिवार MARATREETTETTETTERTAFATTARAT वर्णनम् । suu0117॥ ॥ 466 // श्री कल्प सूत्र: 02 Page #485 -------------------------------------------------------------------------- ________________ श्रीकल्प. मञ्जरी चन्दनबालामभृतीनां चन्दनवालादीनां-पट्त्रिंशच्छ्मणीसाहस्रीणां षट्त्रिंशत्सहस्रपरिमितसाध्वीनाम् उत्कृष्टा श्रमणीसम्पदा-साध्वीरूपसम्पत्तिरासीत् । शङ्खपुष्कलिमभृतीनां-शतः शतकापरनामा, पुष्कली च श्रमणोपासको तत्मभृतीनां तदादोनाम एकोनषष्टिसहस्राभ्वधिकानाम् एकोनषष्टिसहस्रोत्तरकाणाम् एकशतसहस्रश्रमणोपासकानाम् एकोनषष्ठि कल्प. सहस्राधिकै एकलक्षसंख्यकश्रावकाणाम् 159000 उत्कृष्टा श्रमणोपासकसम्पदा-श्रावकरूपसम्पत्तिः जाता। तथासुलसा रेवती प्रभृतीनाम्-अष्टादशसहस्राभ्यधिकानाम् अष्टादशसहस्रोत्तरकाणां,त्रिशतसहस्रश्रमणोपासिकानां अष्टादश- टीका सहस्राधिक लक्षत्रयसंख्यकश्राविकाणाम् उत्कृष्श्रमणोपासिकासम्पदा श्राविकासम्पत्तिः जाता। तथा-अजिनानाम् अस हजार साध्वियों की उत्कृष्ट साध्वी-संपदा थी, अर्थात् छत्तीस हजार साध्वियां थीं। शंख, शतक-अपरनामवाले तथा पुष्कलि वगैरह एक लाख उनसठ हजार (159000) श्रावकों की उत्कृष्ट श्रावक-सम्पदा थी। सुलसा रेवती (रेवती यह भगवानको औषध दान देने वाली थी|) आदि तीन लाख अठारह हजार श्राविकाओं की उत्कृष्ट श्राविका सम्पदा थी। जिन अर्थात् सर्वज्ञ न होने पर भी सर्वज्ञ और सर्वाक्षर-सन्निपाती अर्थात् लेवानो हतो. तेमना प्रवचननी प्रथम भूमिका वैराग्य हती. आ प्रवचने एटला बधा निर्दोष हता अने शीतल भगवत्परिवार वहेतां के योग्य जीवोनुं वलण आ तरफ थई रह्युं हतुं ने संसारता5मांथी उगरवानो मार्ग भगवाननी निर्दोष छे आ निर्वामु 1 अने निर्मळ वाणी छे, एम समजी घणा आत्माथी अने मोक्षाथी जीवेए साधुत्र अंगीकार कर्या. 1 T/026नी पुरुषे उपरांत निर्मळ अने सरळ हृदयनी बहेने पण स्वौद्धार निमिते भगवान पासे दीक्षित थईने लगवाननी अमृतमय वाणीनुं पान करवा लागी. आ वाणी दिलने ठंडक आपनारी होवाथी आत्मरस जामवा लाग्या. तेना प्रतापे स्त्री-समुदाये महाव्रत अंगीकार कर्यो, जेमनी संख्या छत्रीस हजारनी हती, पुरुषो करतां स्त्रीओना हदय धमथी वधारे रंगाय छे, तेथी तेमनी संख्या पुरुष करतां वधती गई. तेमनामां सौथी मोटा अने अग्रेसरपदे चंदनबाळा हतां. जेओ साधुपणुं लेवाने अशक्त निवडया तेओए बार व्रत धारण कर्या, एटले संसारमां रही पापभीर बनी सर्व प्रकारना व्यापारो तथा भेग अने उपभोगनी वस्तुओनुं परिमाण करी धार्मिक क्रियाओ कर्या करता. नीतिपूर्वक धन प्राप्त करी. निष्पापी जीवन विताववाना प्रयासो तेओ करता. आवे वग घणुं मटे हतो अने तेनी ॥467ना संख्या एक लाख एगणसाठ हजारनी थई. आ वर्गने "श्रावक वर्ग" कहेवामां आव्यो, जे भगवानना प्ररूपेला सिद्धांतो अनुसार चाली तेमना अनुयायीओ गणाता हता. तेमां शंख जेनुं बीजुं नाम शतक हतुं ते अने पुष्कलि विगेरे मुख्य हता. संसारमां रहेते स्त्रीवर्ग पण भगवानना प्ररूपेला बार तेने अंगीकार करी जीवन श्री कल्प सूत्र: 02 Page #486 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 468 ॥ र्वज्ञानां जिनसङ्काशानां जिनतुल्यानाम् सर्वाक्षरसंनिपातिनां सर्वे च ते अक्षरसन्निपाताः अक्षरसंयोगा:-सर्वाक्षरसन्नि पाताः, ते सन्ति येषां ते तथा-विदितसकलवाङ्या इत्यर्थः, तेषाम् , पुनः कीदृशानाम् ! जिनस्येव-जिनवतवितथं यथार्थ, व्याकुर्वतम् प्रश्चनिर्णयं कुर्वतांत्रिशतानां शतत्रयसंख्यकानां चतुर्दशसंख्यकपूर्वधारिणाम् उत्कृष्ठा चतुदेशपूर्विसम्पदा जाता। तथा-अतिशयप्राप्तानाम्-प्रभावशालिनाम् त्रयोदशशतानां-त्रिशताधिकैकसहस्रसंख्यकानाम् मञ्जरी अवधिज्ञानिनाम् अवधिज्ञानवताम् उत्कृष्टा अवधिज्ञानिसम्पदा-अवधिज्ञानसम्पन्नमुनिरूपसम्पत्तिः, तथा-उत्पन्नवर- टीका ज्ञानदर्शनधराणाम् उत्पन्न-समुत्पन्नं यदरं ज्ञानं दर्शनं च तदुभयधराणां सप्तशतानां सप्तशतसंख्यकानां केवलज्ञानिनाम् उत्कृष्टा केवलज्ञानिसम्पदा, तथा अदेवानां देवभिन्नानामपि देवर्द्धिमाप्तानां सप्तशतानां सप्तशतसंख्यकानां वैक्रियिणां वैक्रियशक्तिमतां उत्कृष्टा वैक्रियिकसम्पदा, तथा-अर्द्धतृतीयेषु द्वीपेषु-जम्बूद्वीप-धातकीखण्ड पुष्कसम्पूर्ण श्रुत के ज्ञाता, तथा यथार्थ अर्थात् सर्वज्ञ जैसा उत्तर देने वाले चौदह पूर्वधारियों की तीन सौ उत्कृष्ट चतुर्दशपूर्वधारी सम्पदा थी। अवधिज्ञान को धारण करनेवाले प्रभावशाली तेरह सौ मुनियों की उत्कृष्ट अवधिज्ञानी सम्पदा थी। उत्पन्न हुए ज्ञान और दर्शन को धारण करने वाले सात सौ केवलज्ञानियों की उत्कृष्ट भगवत्परिवार केवली-सम्पदा थी। देव न होने पर भी देव-ऋद्धि अर्थात् वैक्रियलब्धि को धारण करने वाले सात सौ मुनियों kI vrnnnm। उत्कृष्ट सम्पदा थी। जम्बूद्वीप, धातकीखण्डद्वीप और पुष्करापद्वीप-इस तरह अढाई द्वीपों के तथा लवण । वितावते. ते श्राविका वर्गनी संख्या पण त्रण लाख अढार हजारनी हती, तेमां मुख्यपणे सुलसा देवी अने तेमणे रेवती देवी हतां. रेवतीए भगवानने औषधनुं दान आप्युं हतुं. जिन नहि पण जिन सरिखा एटले सर्वज्ञ नहि पण सर्वज्ञ समान जेनुं ज्ञान हतुं, "सर्वाक्षरसन्निपाती" एटले संपूर्ण श्रुतज्ञानना ज्ञाता, अने यथार्थ-एटले सर्वज्ञ समान उत्तर आपवावाळी चौद पूर्वनुं ज्ञान धारण करवावाळा चौद पूर्वधारीओनी त्रणसनी संख्या हती. आ कृतज्ञानीओने उपदेश सर्वज्ञ जेवो ज छे. आवा कृतज्ञानीओ "श्रुतकेवलीए" तरीके ओळखाय छे. कारण के जेम केवलीओने केवलज्ञान प्रत्यक्ष होय छे तेम आ श्रुतकेवलीओने केवलज्ञान पक्ष होय छे. केवलीओना जेटलुं ज तेओ अनुमान प्रमाणथी ज जाणी शके छे अने कही शके छे. आवा 'केवली' सामान्य श्रुतकेवलीए कहेवाय. श्रुतकेवलीओ ने केवलीओ वच्चे प्रत्यक्ष अने परोक्ष जेटलो ज फरक होय छे. ॥ 468 ॥ प्रभाव पाडी शके तेवा उत्कृष्ट शक्तिधारक अने अवधिज्ञानना धारक एवा मुनिएनी संख्या तेरसो जेटली हती. उत्पन्न थयेल ज्ञान अने दर्शनना धारक एवा सातसे केवलज्ञानीए प्रभु पासे हता. देव नहि पण देव जेटली दिव्यशक्तिना धारक एवा वैक्रियलब्धिना धारण करवावाळा सातसे वैक्रियिकाने संध प्रभु पासे हते. जंबुद्वीप, REACHESTRATED श्री कल्प सूत्र: 02 Page #487 -------------------------------------------------------------------------- ________________ श्रीकल्प श्रीकल्पमञ्जरी ॥ 469॥ टीका रार्द्धरूपेषु द्वीपेषु द्वयोश्च समुद्रयोः पर्याप्तकानां सज्ञिपञ्चेन्द्रियाणां मनोगतान् हृदयस्थितान् भावान् अभिप्रायान् जानतां पश्चशतानां पञ्चशतसंख्यकानां विपुलमतीनाम् उत्कृष्टा विपुलमतिसम्पदा, तथा-सदेवमनुजामुरायाम् देवमनुष्यासुरसहितायां, परिषदि-सभायां, वादे-शास्त्रार्थविचारे अपराजितानाम् अपरास्तानां चतुश्शतानां चतुश्शतसंख्यकानां वादिनाम् उत्कृष्टा वादिसम्पदा जाता। तथा-सिद्धानां यावत्'-पदेन बुद्धानां, मुक्तानां, परिनिर्वृत्तानाम् , इत्येषां संग्रहः, सर्वदुःखपहीणानां महीणसर्वदुःखानां सप्तशतानां सप्तशतसंख्यकानाम्-अन्तेवासिनां शिष्याणाम् उत्कृष्टा संपदा, एवमेव अनेन प्रकारेणैव चतुर्दशशतानां चतुर्दशशतसंख्यानाम् आर्यिकासिद्धानाम्-सिद्धिप्राप्तानां समुद्र और कालोदधिसमुद्र-इन दो समुद्रों के पर्याप्त संज्ञी पंचेन्द्रिय जीवों के मन के भावों पर्यायों को जानने वाले pA~ca सौ विपुलमति-मनःपर्ययज्ञान के धारक विपुलमतियों की उत्कृष्ट सम्पदा थी। देवों, मनुष्यों और असुरों से सहित सभा में शास्त्रार्थ के विचार में पराजित न होने वाले चार सौ वादियोंकी उत्कृष्ट वादीस्म्प्दाथी। सिद्ध, और 'यावत्'-पद से-बुद्ध, मुक्त, परिनिवृत तथा सब दुःखों का अन्त करने वाले सातसौ सिद्धों की उत्कृष्ट संपदा थी। इसी प्रकार चौदहसौ सिद्धि को प्राप्त साध्वियों की उत्कृष्ट सम्पदा थी। घातकी खंड अने अर्ध पुष्कराई द्वीप, एवा अढी द्वीप तथा लवण समुद्र अने कालोदधि समुद्र एवा बे समुद्रोमां रहेला तमाम पर्याप्ति प्राप्त करेल संज्ञी जीवेना मने गत भावे अने वारंवार फरती मननी अवस्थाने जाणवावाळा विपुलमति मन:पर्याय ज्ञानना धरवावाळा विपुलमतिओनी संख्या पांचसो जेटली हती. देव-मनुष्य अने असुर सहितनी सभामां शास्त्रार्थ करवामां कदापि पण पराजीत न थाय तेवा वादीओनी संख्या चारसेनी हती. उपर जणावेला मन:पर्यवज्ञानना धारकमां बे विभागे होय छे. (1) त्राजुमति मनपर्यवज्ञानवाळा. (2) विपुलमति मन:पर्यवज्ञानने धारण करवावाळा. तेमां विपुलमति ज्ञान जुमतिज्ञान करतां सूमभावोने तथा मनमां थता परिवर्तनने जाणी zake che. jumativALAnI संख्या दर्शाववामां आवी नथी. जुमतिज्ञान धराववावाळा आत्माओ द्रव्य अने भाव मननी सपाटीए तरता भाव-विचारेने जाणी शके छे. त्यारे विपुलमतिवाळा मनना अंतर्गतमां जे विचार उपस्थित थतां होय तेने विशिष्ट पणे जाणी शके छे. अहिं वादीओनी वात करी ते वादीओ एकांतिक वाद करीने पोताना संप्रदायने स्थिर करवामां प्रखर अने प्रमततम महिनथी; paY अने तटिया वातन सिद्ध 2वावा या वाहीमा ता. सिद्धयावत् एटले सिद्ध बुद्ध मुक्त परिनिवृत अने सर्व दुःखना अंत करनार एवा सातसो सिद्धोनी संख्या हती. आ पुरुष सिद्धो उपरांत स्त्री-सिद्धो पण हता, जेमने ऽआर्थिकाओऽना नामथी ओळखवामां आवे छे. आ सिद्ध आर्थिका वर्णनम् । suu0117॥ ॥ 469 // श्री कल्प सूत्र: 02 Page #488 -------------------------------------------------------------------------- ________________ श्री कल्प सूत्रे ॥ 470 ॥ कल्प. मञ्जरी टाका आर्यिकाणां सम्पत, एवम अनेन प्रकारेण भगवतः सर्वा एकविंशतिः शतानि एकविंशतिशतपरिमित सिद्धसम्पदा आसीत् । तथा-गतिकल्याणानाम् अन्तरभवे शोभनगतिमताम-मोक्ष्यमाणानाम् , स्थितिकल्याणानाम् देवलोके त्रयस्त्रिंशत्सागरोपमस्थिति प्राप्स्यमानानाम् , आगमिष्यद्भद्राणाम् भविष्यद्भवे मनुष्यत्वं पाप्यमोक्षरूपभद्रं प्राप्स्यमानानाम् अष्टशतानाम् अष्टशतसंख्यकानाम् अनुत्तरोपपातिकानाम् उत्कृष्टा अनुत्तरोपपातिकसम्पदा आसीत् । तथाद्विविधा=द्विप्रकारा च अन्तकृतभूमिः-आसीत् , तद्यथा-युगान्तकृतभूमिः 1 पर्यायान्तकृतभूमिश्च 2 तत्र-युगान्तकृतभूमिः-युगानि कालमानविशेषाः, तानि च क्रमवर्तीनि, तत्साधाद ये क्रमवर्तिनो गुरुशिष्यप्रशिष्यादिरूपाः इस तरह सब मिला कर इक्कीस सौ सिद्धों की उत्कृष्ट सिद्ध-सम्पदा थी। अगले अनन्तर भव में मुक्ति पाने वाले देवलोक में तेतीस सागरोपम की स्थिति प्राप्त करने वाले तथा जो अगले भव में मनुष्य होकर मोक्षरूप भद्र को प्राप्त करेंगे ऐसे आठ सौ अनुत्तरोपपातिकों (अनुत्तरविमान में जानेवालों ) की उत्कृष्ट अनुत्तरोपपातिक सम्पदा थी। तथा-दो प्रकार की अन्तकृत भूमि थी-(1) युगान्तकृतभूमि और प्र्यायान्त्कृत्भूमि। काल की एक प्रकार की अवधि को युग कहते हैं। युगक्रम से होते हैं। इस समानता के कारण गुरु, शिष्य, पशिष्य आदि के क्रम से होने वाले पुरुष भी युग कहलाते हैं। उन युगों से प्रमित मोक्षगामियों के काल को युगान्तकृतभूमि कहते हैं। आशय यह है कि भगवान् महावीर के तीर्थ में, भगवान महावीर के निर्वाण से आरंभ करके जम्बूस्वामी के निर्वाण पर्यन्त का काल युगान्तकृतभूमि है । इस के पश्चात् मोक्ष गमन का विच्छेद एनी संख्याने आंकडे चौद सुधी पहोंचते हते. बधा स्त्री-पुरुष सिद्धो मळी एकवीस हता. आ भवमां भगवाननी समीपे साधुपणामां विचरी रह्या हता, तेमां केटलाक जी आवता भवमां देवलोकमां त्रेवीश सागरएमनुं आयुष्य लई देवपणे उत्पन्न थशे ने त्यारपछीने भव मनुष्यने करी मोक्षनी प्राप्ति करशे, एवा अनुत्तर विमानमां उत्पन्न थवावाळाओनी संख्या आठ जेटली हती. बे प्रकारनी "अंतकृत भूमिका" कहेवामां आवी छे (1) युगान्तकृत भूमिका, (2) पर्यायान्तकृत भूमिका. काळनी एक प्रकारनी हदने "युग" कहे छे. काळना पण व्यवहारिक दष्टिए भागला पाडवामां आव्या छे. आवा एक भागलाने "युग कहे छे. आवा युगने पण क्रम होय छे. कारण के तेनी पण क्रमबद्ध अवस्था छे, जे युगमां समानतानी अपेक्षाए गुरु, शिष्य, प्रशिष्य, विगेरेनी अनुक्रमे अवस्थाए थती रहेती होय अने आवा फेरफार क्रम प्रमाणे थया करता होय ते "युग" "क्रमबद्ध युग" तरीके ओळखाय छे. पारमार्थिक भावे गुरु, शिष्य विगेरे अन्तकृतभूमि वर्णनम् । suu0117॥ ॥ 470 // पृ श्री कल्प सूत्र: 02 Page #489 -------------------------------------------------------------------------- ________________ पुरुषास्तेऽपि युगानि, तैः प्रमिता अन्तकृतानां निर्वाणगामिनां भूमिः कालः भगवतो महावीरस्वामिनस्तीर्थे तनिर्वाणादारभ्य जम्बूस्वामिनो निर्वाणावधिको निर्वाणगामिनां काल इत्य्र्थ्ः। ततः परं निर्वाणगमनमुच्छिन्नम् । द्वितीया-पर्यायान्तकृतभूमिः-पर्यायः भगवतः केवलित्वपर्यायः तस्मिन्-सति अन्तो भवान्तः कृतो यैस्तेषां भूमिः-मुक्तिमार्गभूमिका, सा पर्यायान्तकृतभूमिः-भगवन्महावीरस्य केवलज्ञानोत्पत्त्यनन्तरं वर्षचतुष्टयानन्तरपार. ब्धमुक्तिमार्गभूमिरिति भाव्ः। इति भूमिद्वयम् ॥suu0117॥ हो ग्या। मुक्तिमार्ग की भूमि पर्यायान्तकृतभूमि कहलाती है। भगवान् की केवली-पर्याय को यहा~ 'पर्याय' कहा है। वह पर्याय होने पर जिन्होंने भव का अन्त किया-मोक्ष पाया, उनकी भूमि पर्यायान्तकृतभूमि कहलाती है। तात्पर्य यह कि भगवान् महावीर की केवली-पर्याय उत्पन्न होने के अनन्तर, चार वर्ष बाद मारंभ हुई मोक्षमार्ग की भूमि पर्यायान्तकृतभूमि है। यह दो भूमिया थीं|suu0117॥ वापम्न्य्ज्री टीका I47I E । अन्तकृतभूमि वनम् ॥su0117॥ क्रमथी थवावाळी व्यक्ति ए "युगप्रधानपुरुष" तरीके कहेवाय छे. आवा युगप्रधान पुरुषनी पण भूमिकाओ होय छे. आ भूमिकाए पाकता आवा युगप्रधान पुरुषो पण बंध थई जाय छे, तेथी आवा सर्वोत्तम पुरुषोनी भूमिका अदश्य थयेली मनाय छे. आवी भूमिकाने "युगान्तकृत भूमिका' कहेवाय छे. कहेवानुं तात्पर्य एम छे के भगवान महावीरना शासनमां भगवान महावीरना निर्वाणुथी आरंभ करी जंबु स्वामीना निर्वाण पर्यन्तना काळने "युगान्तकाळ" कहे छे ने आ युगान्तकाळ जे भूमिकाए वरती रह्यो हतो ते भूमिका "युगान्तकृत भूमिका" तरीके ओळखाय छे. जंबुस्वामी पछी एक्षपर्याय बंध थई गई छे एम शास्त्रोक्त वचन छे एटले जबुस्वामी जेवा छेला महान युगपुरुष जे भूमिकाए थै गया ते मेक्षभूमिका हवे बंध थई गई छे तेथी ते भूमिका "युगान्तकृत भूमिका तरीके प्रसिद्ध छे. मोक्षभूमिकानी पहेलां केवली पर्यायनी भूमिका होय छे. एक्षपर्यायभूमिका जेने "युगान्तकृत भूमिका कहे छे ते ते बंध थई गईत्यारपछीनी केवली पर्यायनी भूमिकानी वात करीए. मुक्ति-मार्ग सहायकारक भूमिकाने पर्यायान्तकृत भूमिका कहे छे. भगवाननी केवली पर्यायने अहि "पर्याय कहेवामां आवी छे. आ पर्याय उत्पन्न थतां जेमणे भवने अंत कर्यो मोक्षनी प्राप्ति करी तेवा केवलज्ञान प्राप्त छानी भूमिका "पर्यायान्तकृत भूमिका' कहेवाय छे. तात्पर्य ए छे के भगवान महावीरनी केवली पर्याय थयां. पछीना चार वर्ष बाद "पर्यायान्तकृत भूमिका' शरू थई. आ "पयान्तकृत भूमिकाने "मोक्षमार्गनी उत्तर भूमिका' कहे छे. (sU011) |47I श्री कल्प सूत्र: 02 Page #490 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे 1180211 Jiang मूलम् -- तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स पट्टम्मि सिरिमुहम्म सामी अहेसि ॥ sU0 118 ॥ छाया - तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य पट्टे श्री सुधर्मस्वामी- आसीत् ॥ 0118 ॥ टीका - "तेणं कालेणं तेणं समएणं" इत्यादि । तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य पट्टे श्रीसुधर्मस्वामी आसित् । श्रीगौतमस्वामिनः केवलित्वात्पट्टस्याप्यत्वाभावेन श्रीमुधर्मस्वामिन एव पट्टे स्थापना । यतः आगमे- 'श्रुतं मे आयुष्मन् ! तेन भगवता एवमाख्यातम् । एवमुक्तम् । यदि केवलिनः पट्टे स्थापनाऽभविष्यत्तदा केवलिनः सर्वसाक्षात्कारात् कुतश्चिदपि श्राव्यविरहात् भगवता एवमाख्यातमेत्र मे श्रुतमिति नाकथयिष्यत् । अतः केवली पट्टे न स्थाप्यते । इति । / sU0118 ॥ मूल का अर्थ- 'ते काले णं' इत्यादि । उस काल और उस समय में श्रमण भगवान् महावीर के पाट पर श्रीसुधर्मा स्वामी थे । sU0 118 ॥ टीका का अर्थ-उस काल और उस समय में श्रमण भगवान् महावीर के पाट पर श्री सुधर्मास्वामी थे । श्री गौतम स्वामी केवली हो चुके थे, अतः पाट पर नहीं बैठे; इस कारण सुधर्मा स्वामी पाट पर प्रतिष्ठित किये गये । इस का कारण यह है- आगम में 'हे आयुष्मन् ! मैंने सुना है, उन भगवान ने ऐसा कहा है ' ऐसा उल्लेख है । अगर पाट पर केवली की स्थापना होती तो केवली सर्वदर्शी - सर्वज्ञ होते हैं, उन्हें किसी से कुछ सुनने की आवश्यकता नहीं होती, तो फिर वह ऐसा कहते कि - 'भगवान् ने ऐसा कहा है, मैंने सुना है । ' अत एव केवली पाट पर प्रतिष्ठित नही किये जाते । / sU0118 ॥ सुधर्मा नेते समये भगवान महावीरना निर्वाणु मह स्वामी करतां पहेला हक्क गौतम स्वामीना भूज ने टीना अर्थ - 'तेणं कालेणं' धत्याहि ते तेमनी पाटे सुधर्मोस्वामी बिराज्या एम शास्त्रोक्त कथन छे. हता, कारण के तेओ दीक्षामां वडील हता तेम ज केवली पण हता, त्यारे सुधर्मा स्वामी 'कैवली' पण न हता, तेम ज दीक्षा अने वयमां पण गौतम स्वामी करतां नाना हता ते गौतम स्वामीने बदले सुधर्मा स्वामी पाट उपर बिराजीत थया ते केम बन्युं ? तेना प्रत्युत्तरमां शास्त्रोक्त ब्यान एम छे के ऽहुं आयुष्मन! में सांभळ्युं छे के ते भगवाने एम कह्युं छे ' केवली पाट उपर बेसे ते केवली सज्ञ अने सहूदी हाय छे, अने तेने काईना प्रवचनना उल्लेख करवानी आवश्यकता रहेती नथी. पाटे स्थित थयेल व्यक्ति भगवानना प्रवचनना उल्लेख न करे तेआ भगवानना शासनना लेआप थाय माटे गौतम स्वामी पाटे न बिराज्या. (s0118) श्री कल्प सूत्र : 02 Hai Wan Hai kalpa मञ्जरी टीका भगवतः पट्ट वर्णनम् । ॥suu0118॥ ॥ 472 // Page #491 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 473 ॥ णिन् सुहम्मसामिपरिचओ मूलम् - कोल्लागसंनिवेसे धम्मिल्लविप्पस्स भद्दिलाभज्जाए जाओ सुहम्मसामी चौदसविज्जापारगो pooreafter योअसो । तीसं वासाई सिरिवद्धमाणसामिस्स अंतिए निवसिय भगवओ निव्वाणाणंतरं वारस - वरिसाई छउमत्थपरियागं पाउणित्ता जम्मओ वाणउइबरिसंते गोयमसामिनिव्वाणानंतरं केवलणाणं पाविय अरसा केवलिपरियागे ठिच्चा एगसयवरिसाई सव्वाउयं पालैत्ता समणस्स भगवओ महावीरस्स निव्वाणातरं बीअसरिसे बीकतेसु जंबूसामिणं नियपट्टे ठाविय शिवं गए । 0119 / / छाया - कोल्लाकसंनिवेशे धम्मिल्लविप्रस्य महिला भार्यायां जातः । सुधर्मस्वामी चतुर्दशविद्यापारगः पञ्चाशद्वर्षा पवजितः । त्रिंशद्वर्षाणि श्रीवर्द्धमानस्वामिनोऽन्तिके न्युष्य भगवतो निर्वाणानन्तरं द्वादशवर्षाणि छद्मपर्यायं पालयित्वा जन्मतो द्विनवतिवर्षान्ते गौतमस्वामिनिर्वाणानन्तरं केवलज्ञानं प्राप्याष्टवर्षाणि केवलिपर्याये स्थित्वा एकशतवर्षाणि सर्वायुष्कं पालयित्वा श्रमणस्य भगवतो महावीरस्य निर्वाणानन्तरं विशंतिवर्षेषु व्यतिक्रान्तेषु जम्बूस्वामिनं निजपट्टे स्थापयित्वा शिवं गतः । sU0 119 ॥ सुधर्मा स्वामी का परिचय मूल का अर्थ - 'कोल्लागसन्निवे से' इत्यादि । सुधर्मास्वामी कोल्लाक सन्निवेश में धम्मिल ब्राह्मण की महिला भार्या के उदर से जन्मे । चौदह विद्याओं के पारगामी थे। पचासवें वर्ष के अन्त में दीक्षित हुए । अरे वर्ष तक श्री वर्धमान स्वामी के समीप रह कर, भगवान् के निर्वाण के पश्चात् बारह वर्ष तक छद्मस्थ अवस्था में र्हे। जन्म से लेकर बानवे वर्ष के अन्त में गौतमस्वामी के निर्वाण के अनन्तर केवलज्ञान प्राप्त करके, आठ वर्ष तक केवली अवस्था में रह कर, एक सौ वर्ष की समग्र आयु भोग कर, भगवान् सुधर्मा स्वामीना परिचय भूणना अर्थ - 'कोल्लाग सन्निवेसे' छत्याहि सुधर्मा स्वामी असा नामना सनिवेशमां धम्भिदस ब्रह्मागुनी लहिया नामनी भार्यानी कुक्षिए उत्पन्न थया हता. चौद विद्याओमां पारंगत हता. तेओनी उंमर पचासमे वर्षे पहोंची त्यारे तेओ दीक्षित थया हता. त्रीस वर्ष सुधी वधु मानस्वामीनी समीपमां रह्या हता. भगवानना निर्वाणु बद खार वर्ष सुधी छद्मस्थ अवस्थामां हता एटले आणुमा vaSa~nA अंतमां तेमने केवलज्ञाननी प्राप्ति थई. आ केवलज्ञान गौतमस्वामीना निर्वाण बाद थयुं हतुं. तेओ आठ वर्ष सुधी केवली अवस्थामां रह्या. बधु मळी एकसा श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका धर्मस्वामि परिचय वर्णनम् । ॥suu0119 ॥ 1189311 Page #492 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 474 ॥ टीका - 'कोल्लागसंनिवेसे' इत्यादि । कोल्लागसन्निवेशे = कोल्लाक नामके ग्रामे, धम्मिलविमस्य = धम्मिलाख्यब्राह्मणस्य महिलाभार्यायां जातः उत्पन्नः सुधर्मस्वामी चतुर्दशविद्यापारगः = वेदचतुष्टयं, ऋग्यजुःसामाथर्वरूपशिक्षा - कल्प- व्याकरण- निरुक्त - ज्यौतिष - छन्दोरूप - वेदाङ्गषट्कं - मीमांसा - न्याय - धर्मशास्त्रपुराणानि चेति चतुर्दशविद्यापारङ्गतः, पञ्चाशद्वर्षान्ते प्रत्रजितः-दीक्षां गृहीतवान् । ततः त्रिंशद् वर्षाणि यावत् श्रीवर्धमानस्वामिनः अन्तिके = समीपे न्युष्य = निवासं कृत्वा भगवतः = श्रीवीरस्वामिनो, निर्वाणानन्तरं = मोक्षप्राप्त्यनन्तरं द्वादशवर्षाणि छद्मस्थपर्यायं पालयित्वा, जन्मतः = उत्पत्तिकालात् द्वानवतिवर्षान्ते गौतमस्वामिनिर्वाणानन्तरं केवलज्ञानं प्राप्य, अष्टवर्षाणि केवलिपर्याये स्थित्वा एकशतवर्षाणि सर्वायुष्कं = सकलमायुः पालयित्वा श्रमणस्य भगवतो महावीरस्य महावीर के निर्वाण के बाद बीस वर्ष बीत जाने पर जम्बूस्वामी को अपने पाट पर स्थापित करके मोक्ष गये । 0119 ॥ टीका का अर्थ- कोल्लाक नामक ग्राम में, धम्मिल्ल नामक ब्राह्मण था । उसकी पत्नी भहिला थी । सुधर्मास्वामी उसी के उदर से उत्पन्न हुए। वह ऋग्वेद, यजुर्वेद, सामवेद, अथर्ववेद में शिक्षा, कल्प, व्याकरण, निरुक्त, ज्योतिष और छन्द-इन छह वेदांगों में तथा मीमांसा, न्याय, धर्मशास्त्र और पुराण इन सब चौदह विद्याओं में पारंगत थे । पचासवें वर्ष के अन्त में उन्होंने दीक्षा अंगीकार को । उसके बाद तीस वर्ष तक श्री वर्धमानस्वामी के समीप निवास करके, भगवान वीर स्वामी के निर्वाण के पश्चात् बारह वर्ष तक छद्मस्थ - पर्याय में रह कर, जन्म से बानवे (92) वर्ष के अन्त में, गौतमस्वामी के मोक्ष जाने के बाद केवलज्ञान माप्त करके, आठ वर्ष तक केवली - पर्याय में स्थिर रह कर, एकसौ वर्ष की वनुं आयुष्य पूरू करी तेए मेआक्ष पधार्या. तेओ भगवान महावीरना निर्वाण बाद वीश वर्ष पूरा थये मेआक्ष गया हता. मेआक्ष पधार्या पहेलां तेओए ज स्वामीने पोतानी पाटे स्थापित कर्या हता. (सू. 119) टीकाना म--काल्लाक नामना सनिवेशमां धम्मिल्ल नामना एक ब्राह्मण रहेता हता. तेनी पत्नीनुं नाम सद्शिआ हतु. सुधर्मा स्वामी तेने पेटे जन्म पाम्या हता. तेओ ऋग्वेद, सामवेद, यजुवेद अने अथववेदमां नियुण हता. शिक्षा-मुप-व्यार-नि-ज्योतिष भने छ वा वेहना छये गेओभां पारंगत हुता. भीमांसा न्याय धर्मशास्त्र अने पुराणु विगेरे बधी मळी चौद विद्यामां प्रवीण हता. प्रभुना याग तेमने पचासमा वर्षे प्राप्त थया. त्रीश वर्ष सुधी तेमणे भगवानने समागम कर्यां. त्यार पछी साधुचर्यामां घणा आगळ वधी खाणुमा श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका धर्मस्वामि परिचय वर्णनम् । / / sU0 119 ॥ 1180811 Page #493 -------------------------------------------------------------------------- ________________ श्री कल्पसूत्रे ॥ 475 ॥ Han Zhen Zhen Zhen Zhen Yao Jin Cang Song Cang Xian निर्वाणानन्तरं विंशतिवर्षेषु व्यतिक्रान्तेषु = व्यतीतेषु निजपट्टे = जम्बूस्वामिनं स्थापयित्वा शिवं=मोक्षं गतः ॥sU0 119 ॥ जंबूस्वामिपरिचओ मूलम् - रायगिहे णयरे उसभदत्तस्स सेट्टिणो धारिणीए अंगजाओ पंचमदेबलोगाओ चुओ जंबू नाम पुती होत्था । सो य सोलसवरिसीओ सिरीसुहम्मसामिसमीवे धम्मं सोचा पडिबुद्धी पडिवन्नसीलसम्मत्तो अम्मापणं ददानण अकन्नाओ परिणी । विवाहरसीए सो ससिणेहाहि - ताहि पेमसंमिय वाणीहिं न मोहिओ । सो य परोपरं कहापडिकहाहिं ता अवि इत्थीओ पडिवोहीअ । तीए रतीए चौरियद्वं गिहे पविडं नवनव अभहिएहिं चौहिं चोरसपर्हि परिवुडं पभवाभिहं चोरंपि पडिवोहीअ । तओ पच्छा उइयंमि दिणयरे पंचसयचोर भज्जग - तज्जणगजणणी हिसद्धिं सयं पंचसयसत्तावीसइइमो होऊणं णवणचईओ कणगकोडीओ परिचज्ज सुम्मसामिसमी पन्वइओ । से णं सिरिजंबूसामी सोलसवरिसाई गिहत्थत्ते, वीस वासाई छाउमत्थे, चोयाअरि टेरि केवलजाए, एवमसीई वासाई सव्वाउयं पालैत्ता पमवं अणगारं नियपट्टे ठाविय सिरिवीर निव्वाणाओ चसहितमे वरिसे सिद्धिं गे। सिरिजंबूसामी जाव मोक्खंगओ नासी तात्र एव भरहे वासे दसठाणा भर्विसु, तं जहा-मणपज्जवणाणं 1, प्रमोहिणाणं 2, पुलागली 3, आहारगसरीरं 4, खवगसेणी 5, उवसमसेणी 6, जिणकप्पो 7, संजमत्तिगं 8, हाणा 9, सिज्झणा 10 यत्ति । मोक्खं गए उ तस्सि एया ठाणा बुच्छिष्णा । भवंति एत्थ दुवे संग्रहणी गाहाओ बारसवरिसेहि गोयमु, सिद्धो वीराउ वीसहि मुहम्मो । चसीए जंबू, बुच्छिन्ना तत्थ दस ठाणा ॥ 1 ॥ मण 1, परमोहि 2, पुलाए 3, आहारग 4, खवग 5, उसमे 6, कप्पे 7 / संजमतिग 8, केवल 9, सि-ज्झणा 10, य जंबुम्मि बुच्छिन्ना ॥2॥ ई ॥ suu0120॥ समस्त आयु भोग कर, श्रमण भगवान् महावीर के मोक्षगमन के पश्चात् वीस वर्ष व्यतीत होने पर जंबू स्वामी को अपने पाठ पर स्थापित करके मोक्ष पधारे ॥ sU0119 / / श्री कल्प सूत्र : 02 वर्षे केवलज्ञाननी प्राप्ति करी आठ वर्षी सुधी केवली अवस्थामां स्थित रही सामु (100) वर्ष पूरू कर्या बाद एटले भगवान माक्षे गया पछी वीस वर्ष पूरा थये मेआक्षमाग खुल्ला रहे ने भगवाननी द्वादशांगी लेआकाने सतत सांभळवा मळे ते इरादाथी ज खूस्वामी जेवा उत्तम अने येआग्य पुरुषने पार्टी स्थिर कर्यां. (0119) कल्प. मञ्जरी टीका जंबू स्वामि परिचय वर्णनम् । / / sU0102 ॥ // 475 // Page #494 -------------------------------------------------------------------------- ________________ श्री कल्प सूत्रे ॥ 476 ॥ डओ ळि डे ॥ जंबू स्वामिपरिचयः ॥ छाया - राजगृहे नगरे ऋषभदत्तस्य श्रेष्ठनो धारिण्या अङ्गजातः पश्चमदेवलोकाच्युतो जंबूनामपुत्र आसीत् । स च षोडशवर्षीयः श्रीसुधर्मस्वामिसमीपे धर्म श्रुत्वा प्रतिबुद्धः प्रतिपन्नशीलसम्यक्तयः अम्बापित्रोर्हढा ग्रहेणाष्टकन्याः पर्यणयत् । विवाहरात्रौ सस्नेहाभिस्ताभिः प्रेमसंभृतवाणीभिर्नव्यामोहितः । स च परस्परं कथा प्रतिकथाभिस्ता अष्टापि स्त्रियः प्रत्यबोधयत । तस्यां रात्रौ चौर्यार्थ गृहे प्रविष्टं नवनवत्यभ्यधिकैश्चतुर्भिश्चोरशतै परिवृतं प्रभवाभि चौरमपि प्रत्यबोधयत् । ततः पश्चात् उदिते दिनकरे पञ्चशतचोर - भार्याष्टक-तज्जनक जननी-निजजनक जंबूस्वामी का परिचय मूल का अर्थ - 'रायगिहे ' इत्यादि । राजगृहनगर में ऋषभदत्त श्रेष्ठी की धारिणी नामक भार्या की कूंख से उत्पन्न, पञ्चम देवलोक से आये हुए जंबू नामक पुत्र थे । सोलह वर्षकी उम्र में सुधर्मास्वामी के समीप धर्म सुनकर प्रतिबोध पाया । शीलवत और सम्यक्त्व धारण किया। माता-पिता के प्रबल आग्रह से आठ कन्याओं साथ विवाह किया । सुहागरात में वह स्नेहवती पत्नियों की प्रेमपूर्ण वाणी से मोहित न हुए। उन्हों ने परस्पर कथाओं के उत्तर में कथाए~ कहकर आठों पन्नीओं को प्रतिबोधित किया। उसी रात्रि में चोरी करने के लिए घर में घुसे हुए चार सौ निन्न्यानवे (499) चोरों सहित प्रभव नामक चोर को भी प्रतिबोधित किया। उसके बाद दिन उगने पर पांचसौ चोरों, आठों पत्नीओं, पत्नीओं के माता-पिताओ जंबूस्वामीना परिचय भूणना अर्थ - ' रायगिहे ' इत्याहि राजगृही नगरीमां ऋषलहत्त शेठने धारिणी नाभनी लायों हती. तेने जम्मू नामना एक पुत्र हता, ते पांचमा देवलाकथी आव्या हता. seALa वर्षनी उंमरे तेणे सुधर्मास्वामीनी पासे धम सांभळ्युं. आ सांभळी तेने प्रतिबंध थया. प्रतिमाध थतां तेमणे शीलव्रत अंगीकार कर्युं" ने साथे साथे सम्यक्त्त्वने पण धारण कर्यां. माता-पिताना प्रबल आग्रहथी तेमणे आठ कन्याओ साथेनुं पाणिग्रहण कर्यु. प्रथम रात्रीए पण ते आवी स्नेहाल अने सुंदर पत्नीआना प्रेमथी माहित न थया. तेमणे आख रात प्रश्नोत्तरी करी आठे स्त्रीओने वैराग्यनी भावना जागृत करी. आ वखते तेमना घरमां चारसा नवाणु चेआरा दाखल थया. आ चाराना उपरी प्रभव नामना मेट चार हता, तेने पण जम्मूए एध आपी वैराग्यवान मनाव्येआ. त्यारबाद बीजे दिवसे पांचसे चार, आठ पेआतानी पत्नीए, श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका जंबुस्वामि परिचय वर्णनम् । ॥suu0120॥ ॥ 476 // Page #495 -------------------------------------------------------------------------- ________________ कल्प श्रीकल्प सूत्रे ॥ 477॥ मञ्जरी टीका जननीभिः सार्ध स्वयं पञ्चशतसप्तविंशतितमो भूत्वा नवनवति कनककोटी परित्यज्य सुधर्मस्वामीसमीपे प्र्व्र्जित्ः। स खलु पोडशवर्षाणि गृहस्थत्वे, विंशतिवर्षाणि छाबस्थ्ये, चतुश्चत्वारिंशत्वर्षाणि केवलिपर्याये, एवमशीतिवर्षाणि सर्वायुष्कं पालयित्वा प्रभवमनगारं निजपट्टे स्थापयित्वा श्रीवीरनिर्वाणाच्चतुष्पष्टितमे वर्षे सिद्धिं gtH। श्रीजंबूस्वामि मोक्षं गते सति भरते वर्षे दशस्थानानि व्युच्छिन्नानि, तद्यथा-मन:पर्यवज्ञानम् 1, परमावधिज्ञानम् 2, पुलाकलब्धिः3, आहारकशरीरम् 4, क्षपकश्रेणिः 5, उपशमश्रेणिः 6, जिनकल्पः 7, संयमत्रिकम् 8, केवलज्ञानम् 9, सिद्धि 10, इति । मोक्ष गते तु तस्मिन् एतानि स्थानानि व्युच्छिन्नानि । तथा अपने माता-पिता के साथ, स्वयं pA~caso सत्ताईसवें होकर निन्यानवें करोड सौनयों का त्याग करके सुधर्मास्वामी के समीप संयम धारण किया। वह सोलह वर्ष गृहस्थावस्था में, वीस वर्ष छद्मस्थावस्था में, चवालीस वर्ष केवली-पर्याय में रह कर और कुल अस्सी वर्ष की आयु पाल कर प्रभव अनगार को अपने पाट पर स्थापित करके श्रीवीरनिर्वाण से चउसठवें वर्ष में सिद्धि को प्राप्त हुए। श्री जंबूस्वामी के मोक्ष जाने पर इस भरतक्षेत्र में दस स्थानों का विच्छेद हो ग्या। वह इस प्रकार हैं-(1) मनःपर्यवज्ञान, (2) परमावधिज्ञान, (3) पुलाकब्धि, (4) आहारक शरीर, (5) क्षपकश्रेणी, (6) उपशमश्रेणी, (7) जिनकल्प, (8) तीन चारित्र, (9) केवलज्ञान, (10) मोक्ष । उनके मोक्ष जाने के बाद यह दस स्थान विचिछन्न हुए। तेमना मातापिताओ तथा पितानां मातपिता साथे एम कुल मळी जंबू शिखे पांचसे सत्तावीश जणे दीक्षा ग्रहण करी. दीक्षा लेता पहेलां पितानी पासे नवाणुं कराड सेनैया हता, तेने पण परित्याग कर्यो. आ धनने त्याग करी सुधर्मो स्वामी पासे आवी सर्व जणाए अणुगार धर्मने अपनाव्युं. जंबुस्वामी सोळ वर्ष गृहस्थाश्रममां, वीस वर्ष छद्मस्थ अवस्थामां ने चालीस वर्ष केवली अवस्थामां रह्या हता. कुल एंसी वर्षनुं आयुष्य पूरुं करी प्रभव अणुगारने पितानी पाटे स्थित करी निर्वाण पधार्या. वीर निर्वाण बाद चेसठमें वर्षे तेओ मुक्तिपदने पाम्या ने तेमनी वाणीनुं स्थान प्रभव नामना अणुगारने सेंपायुं. जंबुस्वामी मोक्ष पधारतां दश स्थाने विच्छेद थयो. जे नीचे प्रमाणे छे-(1) मनः पर्यावज्ञान, (2) परम अवधिज्ञान, (3) ञन्सलि, (4) माहा24 शरीर, (5) 15 श्रेणी, (6) पशभश्रेणी, (7) णशेय्, (8) ! यारित्र, (6) सज्ञान, (10) मोक्ष. जंबूस्वामि परिचय वणेनम् । ॥suu0120॥ ॥ 477 // श्री कल्प सूत्र: 02 Page #496 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी सूत्र ॥ 478 ॥ टीका भवतोऽत्र द्वे संग्रहणीगाथे द्वादशववर्षेषु गौतमः सिद्धो वीराद विंशतौ सुधर्मा । चतुष्पष्टयां जंबूः, व्युच्छिन्नानि तत्र दशस्थानानि ॥ 1 ॥ मनः 1, परमावधि 2, पुलाक 3, आहारक 4, क्षपको 5, पशमाः 6, कल्प7 / संयमत्रिकं 8, केवलं 9, सिद्धि 10 श्च जंब्यां व्युच्छिन्नानि ॥ 2 ॥ ॥ 0120 // यहा~ दो संग्रहणीगाथाए~ हैं बारसवरिसेहि गोयमु, सिद्धो विराउ बीसइ सुहम्मो । चउसट्ठीए जंबू, वुच्छिन्ना तत्थ दस ठाणा ॥ 1 ॥ मण 1, परमोहि 2, पुलाए 3, आहारग4, खवग 5, उवसमे 6, कप्पे7 / संजमतिग 8, केवल 9, सिज्झणा 10 य जंबुम्मि बुच्छिन्ना ॥ 2 ॥ इति । श्रीवीर निर्वाण से बारह वर्ष बीतने पर गौतम, वीस वर्ष बीतने पर सुधर्मा और चउसठ वर्ष बीतने पर जंबूस्वामी का निर्वाण हुआ। उसके पश्चात् दशस्थान विच्छिन्न हो गये ॥ 1 ॥ जंबूस्वामी के बाद विच्छिन्न दश स्थान यह है-(1) मनापर्यवज्ञान, (2) परमावधिज्ञान, (3) पुलाकलब्धि, (4) आहारक शरीर, (5) क्षपकश्रेणी, (6) उपशमश्रेणी, (7) जिनकल्प, (8) तीन संयम, (9) केवलज्ञान, (10) मुक्ति ॥ 2 ॥ ॥suu0120|| दश स्थाने साथे बतावती बे गाथाओ अहिं वणी लेवामां आवी छे- बारस बरिसेहि गोयमु सिद्धो वीराउ वीसइ सुहम्मो । चउसट्ठीए जंबू, वुच्छिन्ना तत्थ दसठाणा ॥ 1 ॥ मण परमोहि पुलाए, आहारग, खवग, उवसमे, कप्पे । संजमतिग केवल सिज्झणा य जंबुम्मि चुच्छिन्ना ॥ 2 ॥ इति । अर्थातु-श्रीवीर निर्वाणुथी बार वर्षे गौतम, त्रीस वर्ष वीततां सुधर्मा अने चोसठ वर्ष वीततां जंबुनुं निर्वाणु थयुं. ते पछी नीचे जणावेला दश स्थानके लेप थई गयां. स्वामी माहारथये स्थानी-(1) भन: पवज्ञान, (2) 52भ भवधिज्ञान, (3) यरेलु, (4) मा 24 शरीर, (5) kSa54श्रेणी, (E) पशभश्रेणी, (7) Grazey, (8) संयम (6) सज्ञान, (10) भुटित. (sU0120) जंबूस्वामि परिचय वर्णनम् । 0120 ॥ ॥ 478 // श्री कल्प सूत्र: 02 Page #497 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे 1180811 टीका - 'रायगियरे' इत्यादि । राजगृहे नगरे ऋषभदत्तस्य = ऋषभदत्तनामकस्य थे नः धारिण्याः अङ्गजातः देवलोकात् = पश्चमब्रह्म देवलोकात् च्युतः जंबूनामपुत्रः जंबूनामकपुत्रः आसीत् । स च षोडशवर्षीयः= षोडशवर्ष वयस्कः सन् श्रीसुधर्मस्वामिसमीपे धर्म श्रुत्वा प्रतिबुद्ध: - बोधप्राप्तः, प्रतिपन्नशील सम्यक्त्वः = स्वीकृतशील सम्यक्त्वः अम्बा - पित्रोः = मातापित्रोः दृढाग्रहेण = अत्यन्तानुरोधेन अष्ट= अष्टसंख्याः कन्याः पर्यणयत् = परिणीतवान् । विवाहरात्रौ स - जंबूकुमारः सस्नेहाभिः = स्नेहवतीभिः ताभिः - अष्टाभिः कन्याभिः प्रेमसंभृतवाणीभिः सानुरागवाग्भिः न व्यामोहितः =न मोहं गतः । स च परस्परम् = अन्योऽन्यं कथाप्रतिकथाभिः = उत्तरप्रत्युत्तरैः ताः = परिणीताः अष्टापि स्त्रियः प्रत्यबोधयत् प्रतिबोधितवान् । तस्यां = विवाहसम्बन्धिन्यां रात्रौ चौर्यार्थ गृहे = स्वभवने प्रविष्टं नवनवत्यभ्यधिकैश्चतुर्भिः चोरशतैः परिवृतं = परिवेष्टितं युक्तमित्यर्थः, प्रभवाभिधं= टीका का अर्थ - राजगृह नगर में ऋषभदत्त सेठ की धारिणी नामक पत्नी के उदर = अङ्गजात ब्रह्म नामक पाच देवलोक से व्यवकर आये हुए जंबू नामक पुत्र थे । सोलह वर्षकी उम्र में उन्होंने सुधर्मा स्वामी से धर्म का उपदेश सुना और प्रतिबोध प्राप्त किया। प्रतिबोध पाकर शील और सम्यक्त्व अंगीकार किया। माता-पिता के तीव्र अनुरोध से आठ कन्याओं के साथ विवाह किया। मगर विवाह की रात्रि - सुहागरात में वह जंबूकुमार अनुरागवती उन आठों कन्याओं की प्रणय- परिपूर्ण वाणी से मोहित न हुए । उनके साथ जंबूकुमार की आपस में कथाए~ - प्रतिकथाए~ हुई । आठों रमणियोंने जंबूकुमार को अपनी और आकृष्ट करने के लिए अनेक कथाए~ कहीं । उनके उत्तर में जंबूकुमारने भी कथा कही । इस प्रकार उत्तर - प्रत्युत्तर होने पर आठों नवविवाहिता पत्नीयों को भी प्रतिबोध प्राप्त हुआ । उसी - विवाह की रात्रि में चारसौ निन्न्यानवें चोरों को साथ लेकर प्रभव नामक प्रसिद्ध चोर चोरी टीकाना a--राजगृह नगरमां ऋषभदत्त शेठने धारिणी नामनी पत्नीना उदरे जन्म पामेल. ब्रह्म नामना पांचमा देवलाकमांथी आवेल जख्ख नामना पुत्र हता. seALa वर्षनी उमरे तेणे सुधर्मास्वामी पासे धना उपदेश सांभळ्ये अने प्रतिखाध पाम्या, प्रतिबध पामीने शील अने सम्यकूत्त्व अंगीकार कर्यु. माता-पिताना आग्रहथी तेणे आठ कन्या साथे लग्न कर्यां. पण विवाहनी रात्रे-सुहागरात्रिए ते ज बूकुमार ते आठ अनुरागवाळी कन्याआनी प्रणय-परिपूर्ण वाणीथी माहित थया नहीं. तेमनी साथे ज बूकुमारनी आपसमां कथाओ-प्रतिकथाओ थई. आठे रमणीओए ज बूकुमारने पातानी तरफ आकर्षीवाने माटे अनेक कथाओ कही. तेमना उत्तरमां जब्रूकुमारे पण कथा कही. आ प्रमाणे उत्तर-प्रत्युत्तर थतां आठ नवाढा पत्नीए पण प्रतिखाध पामी, एज विवाहनी रात्रे चारसा नवाणुं (49) चेरोने साथे लईने प्रभव नामना प्रख्यात चार चारी करवाने श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका जंबू स्वामि परिचय वर्णनम् । / / suu0120॥ // 479 // Page #498 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे 1186011 Can Yin Xue Yan Qiang प्रभवनामकं चौरमपि प्रत्यबोधयत् = प्रतिबोधितवान् । ततः पश्चात् = तदनन्तरं उदिते दिनकरे सूर्ये पञ्चशतचोरभार्याष्टक - तज्जनक- जननी निजजनकजननीभिः सार्धं सह स्वयम् - आत्मना पञ्चशतसप्तविंशतितमो भूत्वा नवनवतिं कनककोटी: सुवर्णमुद्राकोटी परित्यज्य - विहाय सुधर्मस्वामिसमीपे प्रत्रजितः = दीक्षां गृहीतवान् । स जंबूमुनिः खलु षोडशवर्षाणि यावत् गृहस्थत्वे विंशतिं वर्षाणि छानस्थ्ये= छद्मस्थपर्याये, चतुश्चत्वारिंशतवर्षाणि केवलिपर्याये एवम् = इत्थम् अशीतिं वर्षाणि सर्वायुष्कं पालयित्वा प्रभवम् अनगारं, निजपट्टे = स्वपट्टे स्थापयित्वा श्रीवीरनिर्वाणात्= श्रीमहावीरस्वामि-मोक्षगमनकालादारभ्य चतुष्षष्टितमे वर्षे सिद्धिं गतः । श्री जंबूस्वामी यात्रत्कालपर्यन्तं मोक्षं गतो नासीत्, तावदेव भरते वर्षे = वक्ष्यमाणानि दशस्थानानि आसन् तद्यथा-मनः पर्यवज्ञानम् 1, परमावधिज्ञानम् 2, पुलाकलब्धिः 3, आहारकशरीरम् 4, क्षपकश्रेणि 5, उपकरने के लिये जंबूकुमार के घर में घुसे। उन्हें भी उन्होंने प्रतिबोधित किया । तत्पश्चात् सूर्योदय होने पर पांचसौ चोरों के साथ आठों पत्नीओं के साथ, पत्नीओं के माता-पिता के साथ और अपने माता-पिता के साथ, आप स्वयं पाचसौ सत्ताईसवें होकर दहेज की निन्यानवे कोटि स्वर्णमुद्राओं को तथा अपने घरकी अखूट संपत्ति को त्याग कर सुधर्मास्वामी के पास प्रत्रजित हो गये । स्वामी सोलह वर्ष तक गृहवास में रहे, बीस वर्ष तक छद्मस्थपर्याय में रहे, चवालीस वर्ष तक केवली - पर्याय में र्हे। इस प्रकार अस्सी वर्ष की समस्त आयु भोग कर प्रभव अनगार को अपने पाट पर प्रतिष्ठित करके श्रीमहावीर भगवान् के निर्वाणकाल से चउसठवें वर्ष में मोक्ष गये । जब तक जंबूस्वामी मोक्ष नहीं गये थे तब तक भरतक्षेत्र में आगे कहे दस स्थान थे । यथा - माटे जबकुमारना घरमां घूस्या. तेमने पण तेणे प्रतिमाधित कर्या. त्यारबाद सूर्योदय थतां पांचसा चारानी साथे आठे पत्नीओनी साथे, पत्नीओनां माता-पितानी साथे अने पेआतानां माता-पितानी साथे एम कुल पांचसे सत्तावीसमां ते पाते दहेज (करियावर)नी नवाणुं कराड सुवर्ण` मुद्राना अने पेआतानी अखूट sa'pattineA त्याग करीने सुधर्मा स्वामीनी पासे दीक्षित थया. जखूस्वामी seALa वर्ष सुधी संसारमां रह्या, वीस वष~ सुधी छद्मस्थावस्थामां रह्या, cu'mALIza (44) वर्ष सुधी केवळी-पर्यायमां रह्या. आ प्रमाणे एशी (80) वर्षनु कुल आयुष्य भागवीने, प्रभव अणगारने पेआतानी पाट पर प्रतिष्ठित करीने श्री महावीर भगवानना निर्वाणु काळथी चेआसठमा वर्षे` माक्षे सिधाव्यां. ज्यां सुधी जम्मू स्वामी मेक्ष पाम्या न हता, त्यां सुधी भरत क्षेत्रमां आगळ कहेल दस स्थान हता श्री कल्प सूत्र : 02 श्री कल्पमञ्जरी टीका जंबू स्वामि परिचय वर्णनम् । ॥suu0120॥ ॥ 480 // Page #499 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रे ॥ 481 ॥ शमश्रेणि 6, जिनकल्प 7, संयमत्रिकम् = परिहारविशुद्धसूक्ष्म संपराय - यथाख्यात चारित्रम् - इति चारित्रत्रयम् 8, केवलज्ञानम् 9, सिद्धिः 10 - इति । मोक्षं गते तु तस्मिन् एतानि दशस्थानानि व्युच्छिन्नानि । भवतोऽत्र द्वे संग्रहणीगाथे- 'बारस वरिसेहिं' इत्यादि । वीराद्=वीरनिर्वाणाद् द्वादशवर्षेषु व्यतीतेषु fia: सिद्ध: विंशतौ वर्षेषु व्यतीतेषु सुधर्मा मोक्षं गतः । तथा-चतुष्पष्टौ वर्षेषु व्यतीषु जंबूस्वामी मोक्षं गतः । तत्र=तस्मिन् जंबूस्वामिनि मोक्षं गते दशस्थानानि व्युच्छिन्नानि= विच्छेदं प्राप्तानि । तानि दशस्थानानि - मनः = मनः पर्यवज्ञानम् 1, परमावधिज्ञानम् 2. पुलाकः = पुलाकलब्धिः 3, आहारकः = आहारकलब्धिः 4, क्षपकः क्षपकश्रेणिः 5, उपशमः = उपशमश्रेणिः 6, कल्पः = जिनकल्पः 7, संयमत्रिकम् 8, केवलम् = केवलज्ञानम् 9, सिद्धिः=मोक्षश्चेति दशस्थानानि जंबां= जंबूस्वामिनि मोक्षं गते व्युच्छिन्नानीति ॥ 120 ॥ ( 1 मनः पर्यवज्ञान, ( 2 ) परमावधिज्ञान, (3) पुलाकलब्धि, (4) आहारक शरीर, (5) क्षपकश्रेणी, (6) उपशमश्रेणी, (7) जिनकल्प, (8) तीन चारित्र - परिहारविशुद्धि, सूक्ष्मसांपराय और यथाख्यात, (9) केवलज्ञान और (10) मोक्ष । जंबूस्वामी के मोक्ष पधारने पर यह दस स्थान विच्छिन्न हो गये । इस विषय में दो संग्रहणीगाथाए~ हैं वीर- निर्वाण से बारह वर्ष बीतने पर गौतम सिद्ध हुए, वीस वर्ष बीतने पर सुधर्मास्वामी मोक्ष पधारे तथा चउसठ वर्ष बीतने पर जंबूस्वामी मोक्ष प्धारे। जंबूस्वामी के मोक्ष जाने पर दसस्थान अर्थात् दस बातें विच्छिन्न हो गी। वह दसस्थान यह हैं-1 मनः पर्यवज्ञान, 2 परमावधिज्ञान, 3 पुलाकपुलाकलब्धि, 4 आहारकलब्धि, 5 क्षपकश्रेणी, 6 उपशमश्रेणी, 7 जिनकल्प, 8 तीन चारित्र, 9 केवलज्ञान और 10 मोक्ष । जंबूस्वामी के मुक्त होने पर यह दस स्थान विच्छिन्न हुए ॥0120 ॥ (1) मनःपर्यवज्ञान (2) परमावधिज्ञान (3) पुसाङ -सम्धि (4) महार4 - शरीर (4) क्षय4-श्रेणी (9) उपशम-श्रेणी (7) किन मुद (8) त्र यास्त्रि परिहार- विशुद्धि, सूक्ष्म-सांपराय भने यथाभ्यात (6) देवलज्ञान मेआक्ष तेमना निर्वाणु खाद ए दस स्थान विच्छेद पाम्या. ते विषे ए संग्रहणी गाथाओ छे. वीर-निर्वाणने बार वर्ष पसार थतां गौतम सिद्ध बन्या, वीस वर्ष वीततां सुधर्मास्वामी मेआक्ष गया तथा चासठ वर्ष वीततां ज खूस्वामी मेक्ष गया. ज ंबूवामी मेक्षे जतां नीचेना दस स्थान विछिन्न थई गयां. ते इस स्थान मा छे-(1) मनःपर्य विज्ञान (2) परभावधिज्ञान, (3) युझाउसन्धि, (4) आहार - सधि (1) क्षयम्श्रेणी, (6) उपशम श्रेणी, (7) विनौदय, (8) श्रायु चारित्र, (8) ठेवणज्ञान भने (10) मोक्ष स्वामी भोक्षे तां आ दस स्थान विच्छिन थयां (sU120) श्री कल्प सूत्र : 02 Shi Shi Kan . कल्प मञ्जरी टीका जंबू स्वामिपरिचय - वर्णनम् । ॥suu0 120 ॥ // 481 // Page #500 -------------------------------------------------------------------------- ________________ श्री कल्प 482aa दो कल्प. मञ्जरी टीका प्रभवस्वामि मूलम्-सिरिजंबूसामिम्मि मोक्खं गए तप्पट्टे सिरिपभवसामी उवाविसीय । तउप्पत्तीचेवम् विझायलसमीवे जयपुराभिहाणं नयरं आसि । तत्थ विंझो णामणरवई होत्था । तस्स पुत्तदुगं आसिएगो जेद्वपभवाभिहाणो, अवरो कणिट्ठपभवाभिहाणो । तत्थ जेटपभवो केणवि कारणेणं कुद्धो जयपुरनयराओ निरसरिय विंझायलस्स विसमत्थले अभिणवं गाम वासित्ता तत्थ निवसीम । सो य चोरिय-लुंटणाइगरिहियवित्ति ओल्ण्बी। एगया तेण आकण्णिय जं-रायगिहे नयरे जंबू नामगो उसमदत्तसेढिपुत्तो अट्ट सेटिकण्णाओ परिणी । दाये तेण ससुरेहितो णवणवै कोडि परिमियाओ सुवण्णमुद्दाओ लद्धाओत्ति । एवं सोचा सो पभवो चोरो णवणवै अहिएहिं चौहिं चोरसएहिं परिवुडो रायगिहे णयरे जंबूकुमारस्स गिहे चोरियटुं प्वित्त्त्थो। तत्थ सो ओसावणीए विजाए सव्वे जणे निदिए करी । भावसंजयम्मि जंबकुमारम्मि सा विज्जा निष्फला जाया। सो जागरमाणो चेव चित्त्त्थी। तप्पभावेण तस्स अट्ठवि भजा जागरमाणीओ चेव ठिया । तओ सो पभवो चोरो चोरेहिं सद्धिं ताओ सुवण्णमुद्दाओ गहिय च्लिउमार्द्धो। तया जंबूकुमारो नमुकारमंतप्पभावेण तेसिं गई थ्ण्भी। नियगई थंभियं दटूण पभवो विम्हिओ किंकायव्यविमूढो य जाओ। तस्स एरिसि ठिई दहण जंबकुमारो हसी । तस्स हासं सोचा प्रभवो तं खीअ-म्हाभागा। जं मम इयं ओसावणी विज्जा अमोहा अस्थि । सा वि तुमंमि णिप्फला जाया। तए पुण अम्हाणं गई चावि थंभिया । अओ तुवं को वि विसिट्ठो पुरिसो पडिभासि । तुम ममोवरि किवं किच्चा थंभणि विजं मम देहि । अहं च तुब्भं ओसावणि विज्ज दलामि । तस्स इमं वयणं सोचा जंबूकुमारो कही । इमाओ लोइयविज्जाओ दुग्गइकारणाओ संति । तुज्झ विज्जाए मझम्मि पभावो न जाओ। तुम्भाणं गई जं मए थंभिया, एत्थ न कावि विज्जा कारणं । अयं पहावो नमुक्कारमंतस्स अस्थि । एवं कहिय जंबूकुमारो तस्स चारित्तधम्म उवादिसी। तं सोचा पभवाईणं चोराणं मणंसि वेरग्गं संजायं । तओ बीए दिवसे सपरिवारो जंबूकुमारो तेहिं पभवाइएहिं चोरेहिं सद्धिं सुहम्मसामिसमीवे प्व्विओ। जंबूसामिम्मि मोक्खं गए तप्पट्टे पभवसामी उवाविसी । सो उ जंगमकप्परुक्खोब्ब भन्यजीवाणं मनोरहं पूरेमाणो सुयणाणसहस्सकिरणकिरणेहि मिच्छत्ततिमिरपडलं विणासेतो भव्वहिययकमलाई वियासेतो सुहम्मसामिपरिपोसियं चउन्विहसंघवाडियं देसणामिएणं अहिसिंचिय उवसम-विवेग-वेरमणाइपुप्फेहि पुफियं अत्तकल्लाणफले हिं फलियं च कुव्वंतो विहरै । एवं विहरमाणो सो कालमासे कालं किच्चा सग्गं गो। तओ चुओ सो महाविदेहे खित्ते समुप्पज्जिय सासओ सिद्धो भविस्सइ ॥suu0121॥ परिचय वर्णनम् । suu0120॥ ॥ 482 // श्री कल्प सूत्र: 02 Page #501 -------------------------------------------------------------------------- ________________ श्रीकल्प ॥ 483 ॥ (टओ छाया - श्री जंबूस्वामिनि मोक्षं गते तत्पट्टे श्री प्रभवस्वामी उपाविशत् । तदुत्पत्तिश्चैवम् - विन्ध्याचलसमीपे जयपुराभिधानं नगरमासीत् । तत्र विन्ध्यो नाम नरपतिरभवत् । तस्य पुत्रद्वयमासीत् । एको ज्येष्ठप्रभवाभिधानोऽपरः कनिष्ठप्रभवाभिधानः । तत्र ज्येष्ठप्रभवः केनापि कारणेन क्रुद्धो जयपुरनगराद् निस्सृत्य विन्ध्याचलस्य विषमस्थले अभिनवं ग्रामं वासयित्वा तत्र न्यवसत् । स च चौर्य - लुण्टनादि गर्हित वृत्तिम् अवालम्बत । एकदा तेन आकर्णितं यद् राजगृहे नगरे जंबूनामकः ऋषभदत्तश्रेष्ठिपुत्रः अष्टश्रेष्ठिकन्या पर्यणयत् । दाये तेन श्वशुरेभ्यो नवनवतिकोटिपरिमिताः सुवर्णमुद्रा लब्धा इति । एवं श्रुत्वा स प्रभवश्चौरो नवनवत्यधिकैः मूल का अर्थ - ' सिरिजंबूसा मिम्मि ' इत्यादि - जंबूस्वामी के मोक्ष पधारने पर श्री प्रभवस्वामी उनके पाट पर बैत्थे। उनकी उत्पत्ति इस प्रकार है- विन्ध्य पर्वत के पास जयपुर नामकनगर था। वहा~ विन्ध्य नामक राजा था । usake do putra the - eka ज्येष्ठप्रभव कहलाता था, और दूसरा कनिष्ट (छोटा) प्रभव कहलाता था । उनमें से ज्येष्ठप्रभव किसीकारण से क्रोधित होकर जयपुरनगर से निकल कर विन्ध्याचल के एक विषम स्थान में एक नया gA~va बसाकर वहीं रहने ल्गे। उन्होंने चोरी एवं लूटपाट आदि निन्दित आजीविकाका अवलम्बन लिया । एकवार उन्होंने सुना कि राजगृहनगर में जंबू नामक ऋषभदत्त सेठ के पुत्रका आठ सेठों की कन्याओ के साथ विवाह हुआ है । उन्हे अपने श्वसुरों से निन्न्यानवेंकरोड स्वर्ण मुद्राए~ दहेज में मिली हैं। यह सुनकर प्रभव भूलना अर्थ - ' सिरिजंबूसामिम्मि ' इत्याहि भूस्वामी भोक्ष पधारतां, अलवस्वामी तेभनी पाटे मिराळ्या तेमनी उत्पत्ति केवी रीते छे ते जणावे छे. विध्य पर्वतनी पासे जयपुर नामे नगर हतुं. त्यां विन्ध्यक नामे राजा हता. तेने बे पुत्रा हता. तेमांना एक जयेष्ठप्रभव कहेवाता, अने बीजा कनिप्रभव कहेवाता. कोईपण कारण वशात् गुस्से थईने ज्येष्ठप्रभवे जयपुर नगरथी बहार नीकळी विन्ध्याचल पहाडना एक विषम स्थानमां एक नवु गाम वसावी, ते त्यां रह्यो. त्यां तेणे चारी डाकु अने धाड आदि वडे आजीविका करवा मांडी. एक वार तेणे सांभळ्युं के, राजगृह नगरीमां ऋषभदत्त नामना शेठ रहे छे. तेने एक पुत्र छे, जेनुं नाम ज बूकुमार छे. तेनुं लग्न आठ सर्वश्रेष्ठ कुमारीकाओ साथे थयेल छे. आ आठ कुमारीकाओ घणा धनाढय पिता एनी पुत्रीए छे. तेओ नव्वाणु कराड सेनामहारा दायजामां लावेल छे. आ उपरांत दर-दागीनाने ते काइ आरो-तारा नथी ! एवु' अढळक द्रव्य ते पेआताना पियराथी लावी छे. श्री कल्प सूत्र : 02 कल्प मञ्जरी टीका प्रभवस्वामिपरिचय वर्णनम् । ॥suu0121॥ ॥ 483 // Page #502 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे 1186811 Man Man चतुर्भिः चोरशतैः परिवृतो राजगृहे नगरे जंबूकुमारस्य गृहे चउयार्थ प्रविष्टः । तत्र सः अवस्वापिन्या विद्यया सर्वान् जनान् निद्रितान् अकरोत् । भावसंयते जंबूकुमारे सा विद्या निष्फला जाता । तत्प्रभावेण तस्याष्टापि भार्या जाग्रत्य एव स्थिताः । ततः स प्रभवचौरः चोरैः सार्द्ध ताः सर्वाः सुवर्णमुद्राः गृहीत्वा चलितुमारब्धः । तदा जंबूकुमारो नमस्कारमन्त्रप्रभावेण तेषां गतिम् अस्तम्भयत् । निजगतिं स्तम्भितां दृष्टा प्रभवो विस्मितः । किं कर्त्तव्यविमूढश्च जातः । तस्येदृशीं स्थितिं दृष्ट्वा जंबूकुमारोऽहसत् । तस्य हासं श्रुत्वा प्रभवस्तमकथयत्-महाभाग ! ममेयम् अवस्वानी विद्या अमोघा अस्ति । साऽपि त्वयि निष्फला जाता । त्वया पुनरस्माकं गति वापि स्तम्भिता । अतस्त्वं कोऽपि विशिष्टः पुरुषः प्रतिभासि । त्वं ममोपरि कृपां कृत्वा स्तम्भनीं विद्यां चोर अपने साथी 499 चोरों के साथ, राजगृहनगर में आकार चोरी करनेके लिए जंबूकुमार के घर में घुसे । उन्होंने स्वापिनी विद्या से वहा~ के सब लोगों को निद्राधीन कर दिया। मगर जंबूकुमार तो भाव-साधु हो चुके थे। अतः उन पर अवस्वापिनी विद्या का असर नहीं हुआ, वह जगते र्हे। उनके प्रभाव से उनकी आठों भार्यायें भी जागती ही रही । तत्पश्चात् प्रभव चोर अपने साथी चोरों के साथ उन सब स्वर्ण मुद्राओं (सोनैयों) को बटोर ( इकट्ठा कर चलने को उद्यत हुए । तब जंबूकुमारने नमस्कारमंत्र के प्रभाव से उनकी गति स्तंभित कर दी। अपनीगति स्तंभित (अवरुद्ध) हुइ देख प्रभव चकित रह गया और उन्हें सूझ न par3A कि अब क्या करना चाहिए । उनकी यह दशा देखकर जंबूकुमार को ha~sI आ गी। उनकी ha~sI सुनकर प्रभव ने उनसे कहामहाभाग ! मेरी यह अवस्वापिनी विद्या अमोघ (वृथा न होनेवाली) है; परन्तु उसका भी आप पर असर नहीं हुआ । आपने हमारी गति भी स्तंभित कर दी हैं। इससे प्रतीत होता है कि आप कोई विशिष्ट पुरूष है। आवुं सांभळी, प्रभवचार पेआताना चारसेआ नव्वाणु' चार साथीए साथे राजगृहीनगरीमां आवी पहोंच्या. चेरी करवाना ईरादाथी, ते जम्मू कुमारना घरमां प्रवेश्या. तेणे अवस्थापिनी विद्यानी प्राप्ति करी हती. तेथी घरना स` माणुसाने निद्राधीन करी नाख्या. परंतु जंबू कुमार, भाव साधु थई चुकया हता तेथी तेनी उपर आ विद्यानी असर न थई. तेथी तेए जागता रह्या. तेना जागवाथी, तेमनी आठ भार्याए पण जागतीज रही. त्यारबाद प्रभव चार तमाम सेआना महेआरा भेगी करी गांसडीमां बांधी, पेआताना साथीओ साथे रवाना थवा तैयार थया ते वखते ते जम्मू कुमारे नमस्कार मंत्रना प्रभाव वडे, तेने उभा स्थिर करी दीधा. एवेआ उभेआ राखी दीधा के त्यांथी चसकी पण शकया नहि ! प्रभव स्त ंभित थतां, ते अच ए पाम्या, ने तेने कांई सूझ पडी नहीं. तेनी आवी दशा जोइ, जम्मूकुमार हस्या. तेमनु' हास्य जोई ते एली उठया के ऽहे भाग्यवान ! मारी अवस्थापिनी विद्या नकामी थै गइ ! ते विद्याए आपनी उपर असर करी नहीं परंतु उलटुं हुं स्तभित थै गया ! आथी जणाय छे के, आप कोई अनूभुत व्यक्ति श्री कल्प सूत्र : 02 कल्पमञ्जरी टीका प्रभवस्वामिपरिचयवर्णनम् । ॥ sU0 121 ॥ // 484 // Page #503 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्पमञ्जरी टीका ॥ 485 ॥ मह्यं देहि । अहं च तुभ्यम् अवस्वापिनीं विद्यां ददामि । तस्येदं वचनं श्रुत्वा जंबकुमारोऽकथयत्-इमा लौकिकविद्या दुर्गतिकारणाः सन्ति । तव विद्याया मयि प्रभावो न जातः, युष्माकं गतिश्च मया स्तम्भिता, अत्र न कापि विद्याकारणम् । अयं प्रभावो नमस्कारमन्त्रस्यास्ति । एवं कथयित्वा जंबूकुमारस्तस्मै चारित्रधर्ममुपादिशत् । तं श्रुत्वा प्रभवादीनां चौराणां मनसि वैराग्यं संजातम् । ततो द्वितीये दिवसे जंबूकुमारः तैः प्रभवादिभिश्चौरैः सह सुधर्मस्वामिसमीपे प्र्व्र्जित्ः। जंबूस्वामिनि मोक्ष गते तत्पटे प्रभवस्वामी उपाविशत् । स तु जङ्गमकल्पवृक्ष इव भव्यजीवानां मनोरथं पूरयन् श्रुतज्ञानसहस्रकिरणकिरणैमिथ्यात्वतिमिरपटलं विनाशयन् भव्यहृदयकमलानि विकासयन् सुधर्मस्वामि आप कृपा करके स्तंभनी विद्या मुझे दीजिए-सिखा दीजिए, और मैं आप को अवस्वापिनी विद्या सिखा देता हूं। प्रभव के यह वचन सुनकर जंबूकुमार ने कहा-यह लौकिक विद्याए~ अधोगति का कारण हैं । तुम्हारी विद्या का मुझपर प्रभाव नहीं हुआ और मैंने तुम्हारी गति अवरुद्ध करदी इसमें कोई विद्या कारण नहीं है। यह तो नमस्कार मंत्र का प्रभाव है। इस प्रकार कहकर जंबूकुमार ने प्रभव को चारित्र धर्मका उपदेश दिया। वह उपदेश सुनकर प्रमव आदि सभी चौरों के मन में विरक्ति उत्पन्न हुई। तत्पश्चात् दूसरे दिन जंबूकुमार उन प्रभव आदि चोरों के साथ सुधर्मास्वामी के समीप दीक्षित हुए। जंबूस्वामी जब मोक्ष पधार गये तो प्रभवस्वामी उनके पाट पर विराजमान हुए। वे चलते-फिरते कल्पवृक्ष के समान भव्य जीवों के मनोरथों को पूर्ण करते हुए श्रुतज्ञान रूपी सूर्य की किरणों से मिथ्यात्व रूपी-अन्धकार के पटल का विनाश करते हुए, भव्य लागे छे ! आप महेरबानी करी मने ते 'रतंभनी' विद्या आपे. तेना बदलामां हुं आपने मारी "अवस्थापिनी' विद्या शीवी ! प्रभवनुं आवुं कथन साभळी जंबूकुमार बाल्या. "A लौकिक विद्याए अर्धगतिनुं कारण छे. तारी विद्याने प्रभाव मारी उपर पडये नहीं अने मारी विधाए तारी पर असर पाडी ! आमां कई अलौकिकता नथी, पण नमस्कार मंत्रने प्रभाव छे ! आवुं कही जंबू कुमारे, प्रभवने चारित्र धमने उपदेश आप्यो. आ उपदेश सांभळी, प्रभव आदि सर्वे चाना मनमां विरति भाव उत्पन्न थये. बीजे दिवसे जन्कुमार साथे, आ पांच चैरेए सुधर्मा-स्वामी पासे दीक्षा ग्रहणु करी. जंबुस्वामीनी मुक्तिबाद, प्रभव स्वामी तेमनी पाटे आव्या. तेओ कहे5वृक्ष समान भव्य जीवना मने पूरा करवा लाग्या. श्रुतज्ञानरूपी किरणे वडे, मिथ्यात्वरूपी अंधकारनो नाश प्रभवस्वामिपरिचयवर्णनम् । ॥suu0121॥ ॥ 485 // श्री कल्प सूत्र: 02 Page #504 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 486 ॥ परिपोषितां चतुर्विधसंघवाटिकां देशनामृतेनाभिषिच्य उपशम-विवेक - विरमणादि पुष्पैः पुष्पिताम् आत्मकल्याणफलैः फलितां च कुर्वन् विहरति । एवं विहरन् स कालमासे कालं कृत्वा स्वर्ग गतः । ततश्चयुतः स महा विदेहे क्षेत्रे समुत्पद्य शाश्वतः सिद्धो भविष्यति ॥ 0121 ॥ टीका- 'सिर जंबूसामिम्मि' इत्यादि । व्याख्या सुगमा ॥0121॥ उवसंहार मूलम् - सम्पति सूत्रकारः सूत्रमिदं कल्पवृक्षत्वेन प्ररूपयन् फलप्रदर्शनपूर्वकम् उपसंहरतिणयसारभवो भूमी आलवालं च भावणा । सम्मत्तं बीयमक्खायं जलं णिस्संकिया इयं ॥ 1 अंकुरो नंदजम्मं च वृत्ती ठाणग वीसई । रुक्खो वीरभवो जस्स, साहाओ गणहारिणो ॥ 2 चउस्संघो पसाहाओ, सामायारी दलानि य । पुप्फावलि य तिवई, वारसंगी सुगंधओ ॥ 3 जीवों के हृदय - कमल को विकसित करते हुए, सुधर्मास्वामी द्वारा पोषित चतुर्विध संघरूपी वाटिका को अपने उपदेशामृत से सींचते हुए, उपशम, विवेक और विरमण आदि पुष्पों से पुष्पित करते हुए और आत्मकल्याण रूप फलों से फलवान् बनाते हुए विचरने लगे । इस प्रकार विचरते हुए प्रभवस्वामी काल - मास में काल करके अर्थात् यथासमय देह त्यागकर देवलोक में प्धारे। देवलोक से चव कर वे महाविदेह क्षेत्र में उत्पन्न होकर सिद्ध होंगे । su0121 / / टीका का अर्थ - इस सूत्र की व्याख्या सरल है । sU0121 ॥ श्री कल्प सूत्र : 02 करवा लाग्या. भव्य छवाना हृदय-कमळाने विकास करता करता, सुधर्मावामी द्वारा पाषाएल चतुर्विध संघ रूपी वाडीनुं पोताना उपदेश अमृतद्वारा, si'cana करतां उपशम, विवेक अने विरमणु आदि पुष्पाथी पुष्पित करतां अने आत्मकल्याणुरूप कळाथी कूलित बनतां विचरवा लाग्या. आ प्रमाणे विचरतां काल अवसरे काल करी तेए स्वर्गमां गया. स्वग थी व्यवी महाविदेह क्षेत्रमां उत्पन्न थशे, ने त्यांची उर्मक्षय हरी, सिद्ध गतिने पाशे. (sU0 121) टीडानो अर्थ स्पष्ट छे (sU0 121) PRAKA श्रीकल्प मञ्जरी टीका उपसंहारः ॥suu0121॥ ॥ 486 // Page #505 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्रे ॥ 487॥ कल्पमञ्जरी टीका फलं मोक्खो निराबाहा-पंताक्खयि मुहं रसो । वीरस्स भवरुक्खोऽमू, कप्पमुत्तस्सरूवगो ॥ 4 भव्वसंकप्पकप्पडु-कप्पो चिंतिय दायगो । सेवियो विणया णिचं देइ सिद्धिमणुत्तरम् ॥ 5 ॥इय् कप्पमुत्तं संपूणं ॥ छाया-नयसारभवो भूमि, रालवालं च भावनाः । सम्यक्त्तं बीजमाख्यातं, जलं निश्शङ्कितादिकम् ॥ 1 अङ्करो नन्दजन्मं च दृत्तिः स्थानक विंशतिः । वृक्षो वीरभवो यस्य शाखा गणधारिणः ॥ 2 चतुस्संघः प्रशाखाः सामाचार्यों दलानि च । पुष्पावलि च त्रिपदी द्वादशाङ्गी सुगन्धकः । / 3 उपसंहार ____ अब सूत्रकार इस कल्पसूत्र को कल्पवृक्ष के समान निरूपित करते हुए और फल बतलाते हुए उपसंहार करते हैं-भगवान् महावीर का कल्पसूत्ररूप यह भव-वृक्ष है । नयसार का भव इसकी भूमि है। भावनाए~ इसकी क्यारी हैं। समकित बीज है। निःशंकित आदि जल है ॥ 1 ॥ नन्दका जन्म अंकुर है। वीस स्था. नक वाड है। महावीर का भव वृक्ष है, जिसकी शाखाएं गणधर हैं ॥ 2 ॥ चतुर्विधसंघ प्रशाखाए~ (टहनिया) है। समाचारिया पत्ते हैं। त्रिपदी फूल हैं। बारह अंग सौरभ-सुगंध है ॥ 3 ॥ मोक्ष इसका फल है। अव्याबाध, उप्स्ण्हार्मूळने अर्थ-हवे सूत्रकार आ कहपसूत्रने कल्पवृक्ष समान निरूपित करी तेनुं फल बतावे छे. कपसूत्ररूप भगवान महावीरनुं आ भव-वृक्ष छे ! नयसारने भव, आ भव-वृक्षनी भूमि छे. भावनाओ, ते भववृक्षनी कयारी छे. आ वृक्षमां समकित तेनुं बीज छे; अने निःशंकित आदि पाणी छे. 1 नंदने जन्म अंकुर छे. वीस स्थानके ए महावीरना भववृक्षनी वाड छे. महावीरने भव वृक्ष छे, ने गणुधरे तेनी शाखाओ छे. आ 2 | उपसंहारः ॥suu0121॥ ॥ 487 // श्री कल्प सूत्र: 02 Page #506 -------------------------------------------------------------------------- ________________ श्रीकल्प कल्प मञ्जरी ॥ 488 ॥ टीका फलं मोक्षो निराबाधा नन्ताक्षयि सुख रसः । वीरस्य भवक्षोऽसौ, कल्पसूत्रस्वरूपकः ॥ 4 भव्यसङ्कल्पकल्पद्रु-कल्पश्चिन्तितदायकः । सेवितो विनयान्नित्यं ददाति-सिद्धिमनुत्तराम् । / 5 ॥इति कल्पसूत्रं सम्पूर्णम् ॥ इतिश्री विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलित ललितकलापालापक-पविशुद्धगद्यपद्यनैकग्रन्थनिर्मापकवादिमानमर्दक-श्रीशाहछत्रपतिकोल्हापुरराजमदत्त 'जैनशास्त्राचार्य' पदभूषित-कोल्हापुरराजगुरु बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलाल व्रतिविरचित-श्रीकल्पसूत्रम् सम्पूर्णम् ॥ टीका-'णयसारभवो' इत्यादि । यथावृक्षोत्पत्तियोग्यां मुभूमि प्रथमं निरीक्ष्य आलवालं विधाय रसालादिरसवत्फल बीजानि तत्रोप्यन्ते । पुनस्तानि जलेन सिच्यन्ते, तदनु तानि बीजानि अङ्करत्वेन जायन्ते । तद्रक्षार्थ वृत्तिश्च कल्प्यन्ते । एवं प्रयत्नेन तानि बीजानि सपत्रशाखामशाखासमन्वितशाखित्वेन जायन्ते । तत्र वृक्षेषु सरसानि सुरभीणि पुष्पाणि फलानि च भवन्ति । तथैव भगवतो वीरस्य कल्पसूत्रस्वरूपकोऽसौ भववृक्षोअनन्त, अक्षय, मुख इसका रस है। इस प्रकार यह कल्पसूत्र वीर भगवान् का भववृक्ष-रूप है ॥ 4 ॥ यह कल्पसूत्र भव्य जीवों का मनोरथ सफल करने के लिए कल्पवृक्ष के समान है। अभीष्ट प्रदान करनेवाला है विनयपूर्वक नित्य सेवन किया हुआ यह सूत्र सर्वोत्कृष्ट सिद्धि प्रदान करता है ॥ 5 ॥ ॥ कल्पसूत्र सम्पूर्ण ॥ चतुर्विध संध शाखामांथी फूटेली प्रशाखाओ छे. समाचारीए तेना पांदडा छे. त्रिपदी तेनुं फूल छे. बार अंग (द्वादशांगी) वृक्षनी सौरभ-सुगंध छे. ते 3 मे मोक्ष ते वृक्षनुं फळ छे. अव्याबाधपणुं अनंतता, अने अक्षय सुख, ते वृक्षने रस छे. आ प्रकारे कल्पसूत्र, वीर भगवाननुं भववृक्षरूप छे. 4 आ कल्पसूत्र भव्य जीना मने सफळ करवावाळुं कल्पवृक्ष छे. अभीष्ट प्रदान करवावाळुं छे. विनयपूर्वक तेनुं नित्य सेवन करतां आ सूत्र सर्वोत्कृष्ट सिद्धि प्राप्त करावे छे. ते 5 (ति 465सूत्रना शुशती मनुवार सपू.) उपसंहारः गृन्थसमाप्तिश्च suu0121॥ ॥ 488 // श्री कल्प सूत्र: 02 Page #507 -------------------------------------------------------------------------- ________________ श्रीकल्प सूत्र ॥ 489 ॥ कल्पमञ्जरी टीका 'स्ति । अस्य वृक्षस्य भूमिः-उत्पत्तिस्थानं नयसारभवः । भावनाः अनित्याशरणादि द्वादशभावना आलवालम् । अस्य बीजं सम्यक्त्वम् आख्यात कथितम् । जलं-सेचनजलस्थानीयं निश्शङ्कितादिकं निश्शङ्किताधष्टविधसम्यक्त्वाचाररूपं बोध्यम् । नन्दजन्म-पञ्चविशतितमो भवोऽस्य वृक्षस्य अन्ग्क्र्ः। अस्य वृत्तिः स्थानकविंशतिः viNshtisthaankaani| एवंरूपो वीरभवः महावीरजन्मरूपो वृक्षोऽस्ति । अस्य वृक्षस्य शाखा; गणधारिणः गणधरा गौतमादयः सन्ति, प्रशाखाः चतुस्सङ्क: चतुर्विधः सङ्घः सन्ति, अस्य दलानिपत्राणि सामाचार्यः साध्वाचाररूपादशआवश्यकादि सामाचार्यश्च सन्ति । अस्य पुष्पावलि त्रिपदी-उत्पादव्ययध्रौव्यरूपा विज्ञ्येया। त्रिषदीरूपायाः पुष्पावल्याः सुगन्धका सुगन्धो द्वादशाङ्गी विद्यते । फलं चास्य मोक्षः । तस्य रसो निराबाधानन्ताक्षयि अव्याहतम् अनन्तं टोका का अर्थ-सब से पहले वृक्ष की उत्पत्ति के योग्य अच्छी भूमि देखभाल कर क्यारी बनाकर, आम्र आदि रसदार फलों के बीज वहा~ बोये जाते हैं। फिर उन्हें जल से सींचें जातें है । तत्पश्चात् वे बीज अंकुररूप से उगते हैं। उनकी रक्षा के लिए vAr3a लगाई जाती है। इस प्रकार के प्रयत्न से वे बीज पत्तों, शाखाओं प्रशाखाओ (टहनियों) से युक्त वृक्षों के रूप में परिणत होजाते हैं। उनवृक्षों में सरस और सुगंधित पुष्प और फल लगते हैं। इसी प्रकार यह कल्पसूत्र भगवान् के भव-वृक्ष के समान है। इसकी भूमि-उत्पत्तिस्थान नयसार का भव है। अनित्य, अशरण आदि बारह भावनाए~ इसकी क्यारी हैं। इसका बीज समकित कहा गया है। निःशंकित आदि सम्यक्त्व के आठ आचार इसे सींचने के लिये जल के समान हैं। बीस स्थानक इसकी vAr3a है। ऐसा यह वीर-भव वृक्ष के समान है। गौतम आदि गणधर इस वृक्ष की शाखाए~ हैं। चतुर्विध संघ प्रशाखाए~-शाखाओं की शाखाए~ हैं आवश्यक आदि साधु-आचार रूप दस प्रकार की समाचारिया~ इसके पत्ते हैं। उत्पाद, व्यय, ध्रौव्यरूप त्रिपदी इसकी पुष्पावली है। द्वादशांगी इसका सौरभ है। मोक्ष इसका फल है। अन्याबाध, अनन्त असीम और अक्षय मुख इसका रस है। टीकाने अर्थ-सौथी पहेलां वृक्षनी उत्पत्तिने वेग्य सारी जमीन जोई ने यारी बनावीने आग्र आदि रसदार फळानां बीज त्यां वाववामां आवे छे. पछी तेने पाणी पावामां आवे छे. त्यारबाद ते बीज अंकर रूपे । उगे छे. तेना रक्षण माटे वाड बनावाय छे. आ प्रकारना प्रयाथी ते खीज पान, डाळियो, अने प्रशाखाओ (टहनिये) वाळां वृक्ष रूपे परिणमे छे. ते वृक्षेने सरस अने suga'dhidAra फूले अने फळो आवे छे. एज प्रमाणे आ ka9पसूत्र भगवाननां भव-वृक्ष जेवुं छे. तेनी भूमि-उत्पत्ति स्थान नयसारने भव छे. अनित्य अशरण आदि बार भावनाए तेनी कयारी छे. सामकित तेनुं बीज कहेवायुं छे. नि:शकित आदि सम्यक्त्वना आठ आचार तेने सिंचवानां जळ जेवां छे. वीस स्थानक तेनी वात छे. ए आ वीर भव वृक्षना जेवो छे. उपसंहारः suu0121॥ ॥ 489 // श्री कल्प सूत्र: 02 Page #508 -------------------------------------------------------------------------- ________________ श्री कल्प कल्प मञ्जरी ॥ 49 ॥ टीका क्षयरहितं च सुखम् अस्ति । एवं प्रकारकोऽसौ कल्पसूत्रस्वरूपको वीरस्य भववृक्षो विज्ञेयः । भव्यसंकल्पकल्पद्रुकल्पः-भव्यानां मोक्षार्थिनां यः संकल्पः अध्यवसाय:-अभिलाषस्तत्पूरणे कल्पद्रुकल्पः कल्पवृक्षतुल्यः, अतएचचिन्तितदायकः असौ कल्पसूत्रस्वरूपो वीरभववृक्षो विनयात सविनयं नित्यं सेवितः पठन-पाठन-श्रवण-श्रावणमननादिरूपया आराधनया आराधितः सन् अनुत्तरां=सर्वोत्कृष्टां सिद्धिं ददातीति ॥ 1 / 2 / 3 / 4 / // 5 // इतिश्री जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराज प्रधानशिष्य-पियव्याख्यानि-संस्कृत-पाकृत-जैनागमनिष्णात-पं. मुनिश्री कन्हैयालालजी महाराज विरचिता श्रीकल्पसूत्रस्य कल्पमञ्जरी व्याख्या सम्पूर्णा ॥ ॥ शुभं भूयात् । / अरस्तु । / कल्पसूत्ररूप वीर का यह भववृक्ष है ऐसा समझना चाहिए। यह कल्पसूत्र मुमुक्षु जीवोंकी अभिलाषा पूर्ण करने में कल्पवृक्ष के समान है, अतएव सभी अभिष्ट पदाथों का दाता है । विनयपूर्वक इसका नित्य पठन पाठन श्रवण श्रावण मनन आदिरूप आराधना करने से यह सर्वोत्कृष्ट सिद्धि प्रदान करता है ॥ 1-5 ॥ पियव्याख्यानी, संस्कृत-प्राकृतवेत्ता, जैनागमनिष्णात पूज्यश्री घासीलालजी म. के प्रधान शिष्य पण्डित मुनिश्री कन्हैयालालजी म. द्वारा रचित श्री कल्पसूत्र की कल्पमंजरी व्याख्या सम्पूर्ण हुई। ॥shubhN भूयात् ॥ श्रीरस्तु ॥ गौतम आदि गणधर आ वृक्षनी शाखाओ छे. चतुर्विध संघ प्रशाखाओ-शाखाओनी शाखाओ छे. आवश्यक आदि साधु-आचाररूप दस प्रकारनी सामाचरिया तेना पान छे. उत्पाद, व्यय. ध्रौव्यरूप त्रिपदी तेनी पुष्पावली छे. द्वादशांगी तेनी सुगंध छे. मोक्ष तेनुं फळ छे. अव्याबाध, अनंत-असीम अने अक्षय सुख तेनो रस छे. आ प्रकारना आ कल्पसूत्र स्वरूप भगवान महावीरनुं भववृक्ष समजवुं जोईए. आ कल्पसूत्र मुमुक्ष जीनी अभिलाषा पूर्ण करवामां ka95वृक्ष समान छे. तेथी सधळा अभिष्ट पदार्थ देनारूं छेविनयपूर्वक हंमेशां तेनुं पठन पाठन, श्रवण श्रावण, मनन आदि रूप आराधना करवाथी ते सर्वोत्कृष्ट सिद्धि आपे छे. जे 1-5 प्रियव्याख्यानी, संस्कृत प्राकृतवेत्ता, जैनागमनिष्णात, पूज्य श्री घासीलालजी महाराजना मुख्य शिष्य पंडित मुनिश्री कन्डेयालालजी महाराज द्वारा रचित श्री कल्पसूत्रनी ka95मंजरी व्याख्या संपूर्ण थई । / शुभं भूयात् ॥ ॥ श्रीरस्तु ॥ उपसंहारः ग्रन्थसमाप्तिश्च सामू0121॥ ॥ 490 ॥ श्री कल्प सूत्र: 02 Page #509 -------------------------------------------------------------------------- ________________ सिरिमहावीरसामिकयतवकोट्रगं तवाण नामाणि संखा तवदिवसा पारणा छम्मासियं 180 पंचदिवसूणं छम्मासिय चउमासियं तिमासियं अड्ढत्तिमासियं दुमासियं अद्भेगमासियं 8 एगमासियं अड्ढमासियं 10 अट्ठभत्तं छट्ठभत्तं भद्दपडिमा 13 महाभद्दपडिमा 14 सबओभदपडिमा 10 1 योगफलम् 315 4165 | 351 ग्यारह वर्ष छ मास पचीस दिन की तपस्या हुई, और ग्यारह मास इक्कीस दिन पारणा के हुए। ओनोर्ररुरुऋष् श्री कल्प सूत्र: 02