SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीकला सूत्रे ॥१२a कल्पमञ्जरी टीका परिवारैः परिजनैः परिवृताः संवेष्टिताः सन्तः सईयाहिं सईयाहि स्वकीयाभिः स्वकीयाभिः ऋदिभिः= विमानादि सम्पत्तिभिः सह समागताः । तस्मिन् समये यथा येन प्रकारेण कुसुमितं-पुष्पितं वनषण्डं, तथा-शरत्काले शरहतुसमये यथा पयसर: पद्मसरोवरः पद्मभरण-पद्मसमृहेनः यथा वा-सिद्धार्थवनं सर्षपवनं, कर्णिकारवनंद्रुमोत्पलवनं ' कठचम्पा' इति ख्यातस्य वनं, चम्पकवनं वा कुसुमसमूहेन=पुष्पसमूहेन शोभते तथा तेन प्रकारेण गगनतलम् आकाशमण्डलं सुरगणैः देवसमूहैः शोभते ।।मू०७५॥ मूलम्-तए णं ते चउसट्ठी वि इंदा देवा य देवीओ य वरपडहभेरिझल्लरिसंखेहि सयसहस्सेहिं तुरेहि तयवितयघणझुसिरेहि चउबिहेहि आउज्जेहि य वजमाणेहिं आणदृगसएहिं णहिज्जमाणेहि सव्वदिव्वतुडियसद्दनिनाएणं महया रवेणं महईए विभूईए महया य हिययोल्लासेणं महं तित्थयरनिक्खमणमहं करिउमारभिंसु, तंजहा सके देविंदे देवराया करितुरगाइनाणाविहचित्तचित्तियं हारद्धहाराइभूसणभूसियं मुत्ताहलपयरजालविवद्ध माणसोहं, आल्हायणिज्ज पल्हायणिज पउमकयभत्तिचित्तं नाणाविहरयणमणिमऊखसिहाविचित्तं णाणावण्णघंटापडागपरिमंडियग्गसिहरं मज्झट्ठियसपायपीढसीहासणं एगं महं पुरिससहस्सवाहिणि चंदप्पहं सिबियं विउव्वइ, विउवित्ता जेणेव समणे भयवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करित्ता बंदइ नमसइ वंदित्ता नमंसित्ता परिहियबहमुल्लाभरणखोमयवत्थं भगवं तित्थयरं सिबियाए निसियावेइ।। तए णं सक्कीसाणा दोवि इंदा दोहिं पासेहि मणिरयणखइयदंडाहिं चामराहिं भगवं बीयति । तए णं तं सिबियं पुव्वं पुलइयरोमकूवा हरिसवसविसप्पमाणहियया मणुस्सा उन्वहंति, पच्छा असुरिंदा सुरिंदा णागिंदा सुवणिंदा य उव्वहति । तत्थ तं सिवियं पुन्वदिसाए सुरिंदा, दाहिणाए दिसाए नागिंदा, पच्छिमदिसाए असुरकुमारिंदा उत्तरदिसाए सुवष्णकुमारिंदा उध्वहंति ॥सू०७६।। अपनी विमान आदि विभूति के साथ आये । उस समय जैसे पुष्पित वनपंड तथा शरदऋतु में कमलयुक्त सरोवर अथवा सरसों का वन, कनेर का बन एवं चम्पा का वन पुष्पों के समूह से शोभित होता है उसी प्रकार आकाशमंडल सुरसमूहों से शोभायमान हुआ ।। सू०७५ ।। ભરપૂર અને વ્યાપ્ત થતાં, તલભાર પણ જગ્યા બાકી રહી ન હતી. આ કારણે તે વખતે આકાશને દેખાવ પણ सपनीय मने अपनीय हता. (सू०७५) भगवता भिनिष्क्रमणे समा गतेन्द्रादिभादेवानां मा देधीनां च वर्णनम् । म||१२वा શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy