SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥ २८० ॥ FRE दसं संपत्ता । जइ कस्सवि अतिहिस्स एवं भत्तं दचा अहं पारणगं करेमि, तो सेयं-त्ति चिंतीय गिहदेहलीए एगं पायं वाहि एवं पायं च अंतो किच्चा मुणिमग्गं पासमाणी चिट्ठर । सा चैव वसुमई चंदणस्सेव सीयलसहावत्तणेण चंदनवालत्ति नामेण पसिद्धिं पत्ता | सू० ९६ ।। छाया - ततः खलु एषा चन्दनबाला श्रमणस्य भगवतो महावीरस्य प्रथमा शिष्या भविष्यति' इति आकाशे देवैर्युषितम् | कैषा चन्दनबाला ?, यस्या हस्तेन भगवतः पारणकं जातमिति-तस्याश्चरित्रं संक्षेपतो दृश्यतेएकदा कौशाम्बी नगरीनाथः शतानीको राजा चम्पानगरी नायकं दधिवाहनाभिधं नृपमवक्रम्य दुर्नीत्या चम्पानगरी मलुष्टत् । दधिवाहनो राजा पलायितः । ततः शतानीकराजस्य कोऽपि भटो दधिवाहनराजस्य धारिणीं नाम्नीं महिषीं वसुमतीं पुत्र च रथे स्थापयित्वा कौशाम्बीं नयति, मार्गे स भणति - 'इमा महिषीं भार्या करिष्यामि ' इति । ततो धारिणी देवी तद्वचनं श्रुत्वा निशम्य शीलभङ्गभयेन स्वजिद्दामपकृष्य मृता । तां दृष्ट्वा मूल का अर्थ - ' तए णं' इत्यादि । तदनन्तर आकाश में देवोंने घोषणा की - ' यह चन्दनबाला श्रमण भगवान् महावीर की प्रथम शिष्या होगी । ' जिसके हाथ से भगवान का पारणा हुआ, वह चन्दनबाला-कौन थी ? और उसका चरितसंक्षेप में दिखलाया जाता है। एकबार कौशाम्बी नगरी के अधिपति राजा शतानीक ने चम्पानगरी के नायक राजा दधिवाहन पर आक्रमण करके दुर्नीति से चम्पानगरी को लूटा । दधिवाहन राजा भाग गया। तब शतानीक राजा का एक योद्धा राजा दधिवाहन की धारीणी नामक रानी को और वसुमती नामक पुत्री को रथ में विठलाकर कौशाम्बी ले चला। मार्ग में उसने कहा- 'इस रानी को मै अपनी पत्नी बनाऊँगा ।' धारीणी देवीने उसके यह वचन सुनकर और समझकर शीलभंग होने के भय से अपनी जीभ बहार खींच ली और प्राण त्याग दिये । धारिणी देवी को भूजना अर्थ – 'तपणं' इत्याहि या बणते आशमां हिव्य घोषणा सांभणवामां आवी हे 'आयनमा શ્રમણ ભગવાન મહાવીરની પ્રથમ શિષ્યા થશે.' જેના હાથે ભગવાને આહાર ગ્રહણ કર્યાં તે ચંદનબાળા કોણ હતી? તેના સ ંક્ષેપ હેવાલ નીચે વર્ણવવામા આવે છે— કંઈ એક સમયે કૌશામ્બી નગરીના અધિપતિ રાજા શતાનીકે ચ'પાનગરીના નાયક રાજા દધિવાહન ઉપર આક્રમણુ કર્યું. તેને હરાવી ચંપાનગરીને લૂટી લીધી, ધિવાહન રાજા રાજ્ય છોડી નાસી ગયા. ત્યારબાદ શતાનીક રાજાના એક ચેહ્વો દધિવાહન રાજાની રાણી ધારિણી અને તેની પુત્રી વસુમતીને રથમાં બેસાડી કૌશામ્બી નગરી તરફ ઉપડી ગયા. માર્ગોમાં તેણે ધારિણી રાણીને કહ્યુ કે, હું તને મારી રાણી બનાવીશ.' આ સાંભળી શીલભ`ગના ભયથી શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका चन्दनबालायाः चरित वर्णनम् । ।। ०९६ ॥ ॥२८० ॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy