SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ||२९४॥ कल्पमञ्जरी टीका अन्तिमो अउलं वेयणं अणुभव इति । तए णं सो विज्जो सेटिं कही। पहू य गहियभिक्खे उज्जाणं समणुपत्ते। सो सेट्ठी विज्जो य उज्जाणे गमिय काउस्सग्गढियस्स पहुस्स कण्णेहितो महईए जुत्तीए ताई सल्लाई निस्सारेंति । जइ वि कीलगुद्धरणे पहुस्स दुस्सहा वेयणा संजाया, तहवि भगवं चरिमसरीरत्तणेण अनंतबलत्तणेण य तं उज्जलं तिच्वं घोरं कायरजणदुरहियास वेयणं सम्मं सही। तए णं से सेट्ठी विज्जो य ओसहोवयारेण तं नीरुयं काउं सयं गिहं गमी। तेण कुविच्चेण गोवालो मरिय नरयं गओ। सेट्ठी विज्जो य तेण मुह कम्मुणा बारसमे कप्पे उक्वन्ना इइ गंथंतरे ॥ सू० ९७॥ छाया-ततः खलु स श्रमणो भगवान महावीरः कौशाम्ब्या नगर्याः प्रति निष्क्राम्यति, प्रति निष्क्रम्य जनपदविहारं विहरति । ततः पश्चाद् भगवान् द्वादशं चातुर्मासं चम्पायां नगयो चतुर्मास तपसा स्थितः ततो निष्क्रम्य षण्मानिकाभिधस्य ग्रामस्य बाह्योद्याने कायोत्सर्गे स्थितः तत्र खलु एको गोपाल आगत्य भगवन्तं दृष्ट्रा एवमवादी-"भो भिक्षो! मम इमौ बलीवौं रक्षतु" इति कथयित्वा ग्रामे गतः। ग्रामात् आगत्य अन्तिम उपसर्ग ___मूल का अर्थ-'तए णं से' इत्यादि । तत्पश्चात् श्रमण भगवान महावीरने कौशाम्बी नगरी से विहार किया और विहार करते हुए वे जनपद में विचरने लगे। तत्पश्चात् भगवान् चौमासी तप के साथ चम्पानगरी में बारहवें चतुर्मास के लिए विराजे। तदनन्तर वहाँ से विहार कर षण्मानिक नामक ग्राम के बाह्य उद्यान में कायोत्सर्ग में स्थित हुए। वहाँ एक गुवाल आकर और भगवान् को देखकर इस प्रकार बोला'हे भिक्षु ! मेरे इन दोनों बैलोंकी रखवाली करना।' ऐसा कहकर गाँव में चला गया। गाँव से लोटने पर उसे અંતિમ ઉપસર્ગ भूलन। मथ-'तएणं से' त्याहि. या पछी श्रम लगवान महावीर, अशा नारीमाथी विहा२ री, દેશના જુદા જુદા ભાગમાં વિચરવા લાગ્યાં. બારમું ચાતુર્માસ કરવા તેઓશ્રી ચંપાનગરીમાં પધાર્યાં ને ત્યાં ચૌમાસી તપની આરાધના કરી, આ ચાતુર્માસ પૂરું કર્યું. આ માસુ પસાર કર્યા પછી, તેઓ “માસિક” નામના ગામની બહાર ઉદ્યાનમાં કાસગ કરી સ્થિત થયાં. ત્યાં કોઈ એક ગોવાળ આવી ભગવાનને દેખતાં બોલવા લાગ્યો કે હે ભિક્ષુક ! તું આ મારા બન્ને બલદેનું રક્ષણ કરજે” આમ કહી તે ગામમાં રવાના થયે. ગામમાંથી પાછા વળતાં, पसर्ग वर्णनम् । सू०९७॥ ॥२९४॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy