SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ श्री कल्पसूत्रे ॥३२५॥ KAAAAAAAAAAAAAAAAABAAHARA मूलम् - - तरणं तस्स समणस्स भगवओ महावीरस्स तत्रसंजममाराहेमाणस्स बारसेहिं वासेहिं तेरसेहिं पखखेहिं बीइक्कतेहिं तेरसमस्स वासस्स परियाए बढमाणस्स जे से गिम्हाणं दोच्चे मासे चउत्थे पक्खे वइसाहसुद्धे, तस्स णं वइसाहसुद्धस्स दसमीपक्खेगं सुब्वएणं दिवसेणं विजएणं, मुहुत्तेणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागणं पाईणगामिणीए छायाए वियत्ताए पोरिसीए तत्थ गोदोहियाए उकुडयाए निसिजाए आयावणं आयावेमाणस्स छडे भत्ते अपाणएणं उदुजाणु अहोसिरस्स झाrकोट्टोवगयस्स सुक्कज्झाणं तरियाए वमाणस्स निव्वाणे कसिणे पडणे अवाहए निरावरणे अगते अणुत्तरे केवलवरणाणदंसणे समुप्पण्णे । तणं से भगवं अरहा जिणे जाए केवली सव्वाण्णू सव्वदरिसीस देवमणुयासुरम्स लोयस्स आगईं गई ठि चव उववायं भुतं पीयं कडं पडिसेवियं आवीकम्मं रहोकम्मं लवियं कहियं माणसियंति सव्वे पज्जाए जाणइ पासर । सव्वलोए सव्वजीवाणं सव्यभावाई जाणमाणे पासमाणे विहरs | तणं समणस्स भगवओ महावीरस्स केवलवरणाणदंसणुप्पत्तिसमए सव्वेहिं भवणवइ - वाणमंतर जोइसियविमाणवासी देवे देवीहि य उवयंतेहि य उप्पयंतेहि य एगे महं दिव्वे देवुज्जोए देवसण्णिवाए देवकहकहे उपिं लगभूए यानि होत्या ||०१०० ॥ छाया--ततः खलु तस्य श्रमणस्य भगवतो महावीरस्य तपः संयममाराधयतः द्वादशसु वर्षेषु त्रयोदशसु पक्षेषु च व्यतिक्रान्तेषु त्रयोदशस्य वर्षस्य पर्याये वर्तमानस्य यः सः ग्रीष्माणां द्वितीयो मासः चतुर्थः पक्षः वैशाखशुद्धः, तस्य खलु वैशाखशुद्धस्य दशमीपक्षे सुत्रते दिवसे विजये मुहूर्ते हस्तोत्तरासु नक्षत्रे योगमुपगते दशित करेंगे। इन पदों की व्याख्या इसी सूत्र में पहले की जा चुकी है। अतः सिंहावलोकन - न्याय से बही व्याख्या देखलेनी चाहिए। यह दसवें महास्म का फल है ।। ०९९ ।। मूल का अर्थ - ' तरणं' इत्यादि । उस समय श्रमण भगवान् महावीर को तप संयम की आराधना करते हुए बारह वर्ष और तेरह पक्ष व्यतीत हो चुके थे । तेरहवाँ वर्ष चल रहा था । ग्रीष्म ऋतु का दूसरा महीना था, चौथा पक्ष - वैशाख शुद्ध पक्ष था । उस वैशाख शुक्ल पक्ष की दसमी तिथि थी । सुव्रत दिवस, કરશે. એ પદોની વ્યાખ્યા આજ સૂત્રમાં પહેલાં કરાયેલ છે. તેથી સિંહાવલાકન-ન્યાયથી જીજ્ઞાસુઓએ એજ વ્યાખ્યા જોઈ લેવી જોઇએ. આ દસમા મહાસ્વપ્નનું ફળ છે. ાસૂ૦૯ા भूलना अर्थ- 'तणं' इत्यादि श्रम भगवान महावीरने तप संयमनी आराधना करता, जार वर्ष अने તેર પખવાડિયા વ્યતીત થયાં હતાં, ને તેરમું વર્ષ ચાલતું હતું. ગ્રીષ્મૠતુના ખીલે મહિના, ચેાથું પખવાડિયુ શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका केवलज्ञान दर्शनप्राप्ति वर्णनम् । ॥सू० १०० ॥ ॥३२५||
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy