SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मञ्जरी ॥१५५॥ टीका __ प्रभुयियोगविधुरो नरवरो राजा-नन्दिवर्धनः प्रभु श्रीवर्धमानस्वामिनं चेतसा हृदयेन चिन्तयन् स्मरन् कथयति “यत्र च सर्वत्र त्वामेवाऽऽलोकयाम्वहम् । वियुक्तोऽसोति वीर त्वं, दुःखादेवानुमीयते" ॥१॥ इति । एवं विलपन नन्दिवर्धनो राजा ततः ज्ञातषण्डवनात् स्वनिशान्तं-निजगृहं प्रस्थितःपयातः॥०७९॥ मूलम्-तत्थ पंदिवद्धणेण वुत्तं-हे वीर ! अम्हे तं विणा सुण्ण वर्ण विव पिउकाणणं विव भयजणणं भवणं कहं गमिस्सामो १ । हवंति य एत्थ सिलोगा तए विणा वीर ! कहं वयामो, गिहेऽहुणा सुण्णवणोवमाणे। गोट्ठीमुह केण सहायरामो, भोक्खामहे केण सहाऽह बंधू ! ॥१॥ सम्वेसु कज्जेमु य वीर-वीरे-चामंतणाईसणो तवज्ज। पेमप्पकिट्टीइ भजीअ मोयं, णिराऽऽसया कं अह आसयामो ॥२॥ भगवान् के विरह से दुःखी नन्दिवर्धन राजा श्रीवर्धमान स्वामी को हृदय से स्मरण करते हुए कहते हैं " यत्र तत्र च सर्वत्र, त्वामेवाऽऽलोकयाम्यहम् । वियुक्तोऽसीति वीर ! त्वं, दुःखादेवानुमीयते " ॥१" ___ अर्थात्-हे भ्राता! में जहां तहां सब जगह तेरेको ही देखता हूँ, अतः कौन कहता है कि तेरा वियोग हुआ है, मुझे तो चारों ओर तूं ही तूं दिखाई दे रहा है परंतु हे वीर ! जब अंतर में दुःख होता है तब अनुमान करता हूँ कि तेरा वियोग हो गया है। इस प्रकार मनहीमन बोलते हुए नन्दिवर्धन राजा ज्ञातखण्ड उद्यान से अपने भवन की ओर रवाना हुए सू०७९॥ મુક્ત ન હતું. પ્રભુ તે ગયા. હવે રડે છે ફાયદો ? એમ વિચારી ભારે હૈયે નંદિવર્ધન રાજા એમ કહેવા લાગ્યા કે– “यत्र तत्र च सर्वत्र, त्वामेवाऽऽलोकयाम्यहम् । वियुक्तोऽसीति वीर ! त्वं, दुःखादेवानुमीयते" ॥१॥ અર્થાતુહે ભાઈ હું જ્યાં ત્યાં બધી જગાએ તને જ જોઉં છું. તો પછી કોણ કહે કે તારે વિગ થયે છે છે, અને તે ચારે તરફ તૂ જ તું દેખાઈ રહ્યો છે, પણ હે વીર ! જયારે અંતરમાં દુઃખ થાય છે ત્યારે અનુમાન કરૂં છું કે તારો વિયોગ થઈ ગયો છે. આ પ્રમાણે મનમાં ને મનમાં બેલતા નદિવર્ધન રાજાએ જ્ઞાતખંડ ઉદ્યાનમાંથી પિતાના ભવનની તરફ ડગલાં ભર્યો. (સૂ૦૭૯) प्रभुविरहे नन्दिवर्धनादीनां विलापवर्णनम् । मू०७९॥ ॥१५५॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy