SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्प मञ्जरी ॥४४६|| अस्थिकनाम्नि ग्रामे जातः १, एकश्चम्पानगर्याम् २, द्वौ चातुर्मासौ पृष्टचम्पानगर्याम् ४, द्वादश चातुर्मासा वैशालीनगरीवाणिजग्रामनिश्रायाम् १६, नथा-चतुर्दश चातुर्मासा राजगृहनगरे-राजगृहनमरवर्तिन्यां नालन्दानामकपुरशाखानिभायाम् ३०, तथा-षट् चातुर्मासा मिथिलायाम् ३६, तया-द्वौ चातुर्मासौ भदिलपुरे ३८, एकश्चातुर्मास आलम्भिकायां नगर्याम् ३९, एकः श्रावस्त्याम् ४०, तथा-एकश्चातुर्मासो वज्रभूमिनामके अनार्यदेशे जातः ४०, एवम् अनेन प्रकारेण भगवतः एकचत्वारिंगत्संख्यकाः चातुर्मासाः प्रतिपूर्णाः समाप्ताः। ततः खलु जनपदविहारं विहरन् भगवान् अपश्चिमम् अन्तिम द्विचत्वारिंशत्तमं चातुर्मासं पापापुर्या हस्तिपालराजस्य जीर्णायां=पुरातन्यां रज्जुकशालायां करग्रहणगृहे 'चूंगीघर' इति प्रसिद्ध स्थितः ॥९०११४॥ मूलम्-तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आसन्न नियनिबाणतिहिं अणुहविय मज्झ पेमाणुरागरत्तस्स अस्स "मम निव्वाणं दहण केवलनाणुप्पत्तिपडिक्यो मा भवउ" ति कड गोयमसामि देव- भगवत: सम्ममाहण पडिवोहणटुं आसन्नगामंमि दिवसे पेसी। चातुर्मास . तेणं समणे भनवं महावीरे तीसं वासाई अगार वासमझे वसिय, साइरेगाई दुवालसवासाई छउमत्थ- संख्या कथनम् परियाए, देसूणाई तोस वासाई केवलिपरियाए एवं बायलीसं वासाई सामण्णपरियाए बसिय, बावत्तरि वासाई RB गौतमसव्वाउयं पालइत्ता खोणे वेयणिज्जा उयनामगुत्तकम्मे इमीसे ओसप्पिणीए दूसमसुसमाए समाए बहुवीइक्कताए स्वामिनम् देवशर्मपतितीहिं वासेहि अद्धनबमेहि य मासेहि सेसेहि पावाए णयरीए हत्यिवालस्स रणो रज्जुगसालाए जुण्णाए तस्स बोधनार्थ दुचत्तालीस इमस्स वासावासस्स जेसे चउत्थे मासे सत्तमे पक्खे कत्तियबहुले, तस्स गं कत्तिय बहुलस्स मेषणं च। एक चम्पानगरी में २, दो चौमासे पृष्ठचम्पा में ४, बारह वैशाली नगरी और वाणिजग्राम में १६, चौदह सू०११॥ राजगृह नगर के नालन्दा नामक उपरनगर में ३०, छह चौमासे मिथिला नगरी में ३६, दो भदिलपुर में ३८, एक आलंभिका नयरी में ३९, एक श्रावस्ती नगरी में ४०, और एक वज्रभूमि नामक अनार्य देश में ४१, इस प्रकार भगवान के एकतालीस चतुर्मास बीत गये । तत्पश्चात् जमपद विहार करते हुए भगवान् अन्तिम बयालीसवाँ चौमासा करने के लिए पावापुरी में हस्तिपाल राजा के पुरानी चुंगीघर में स्थित हुए ॥०११४॥ છે. જદા જુદા સ્થળે, ચોમાસા કરવાથી તે વખતે વરતતી દેશની સઘળી સીમાઓને આવરી લેવામાં આવી હતી. ॥४४६|| આથી સઘળા મનુષ્ય, ભગવાનની વાણીને અપૂર્વ લાભ મેળવી શકયા હતા. છેલ્લે એટલે કે બેતાલીસમું ચાતુર્માસ પાવાપુરીમાંજ કે જ્યાં સંઘની સ્થાપના, ત્રિપદીનું પ્રદાન વિગેરે થયું હતું, તેજ ગામમાં થયું. અહીં ભગવાને તે વખતે પાવાપુરીમાં રાજ્ય કરતા હસ્તિપાલ નામના રાજાની દાણુશાળામાં (જકાતસ્થાનમાં ચોમાસું કર્યું. (સૂ૦૧૧). શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy