SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ यथा - अम्बरे= आकाशे प्रकाशमानः = देदीप्यमानो भानुः = सूर्यः अन्धकारम् अपनीय जगद् हर्षयति-आनन्दयति, तथा तेन प्रकारेण जगद्भानुः = स्वकीयकेवलज्ञानरश्मिना जगत्मकाशकत्वेन जगत्सूर्यो भगवान् मिथ्यात्वान्धकारम् सूत्रे ॥४४५॥ श्रीकल्प. अपनीय = दूरीकृत्य जगत् अहर्षयत् = आनन्दितवान् । तथा-भवकूपपतितान् जनान् ज्ञानरज्ज्वा=ज्ञानरूपया रज्ज्वा बहिरुदधरत् = वहिरुद्धृतवान्, आरम्भपरिग्रहप्रसक्तचित्तान् जनान् ज्ञानप्रदानेन मोक्षमार्गगामिनः कृतवानित्यर्थः तथा - भगवान् - जलधर इव मेघ इव अमोघधर्मदेशनामृतधारया = अबन्ध्यधर्मोपदेशरूपामृतवर्षणेन पृथिवीं असिश्वत्। अयं भावः - यथा - मेघो ग्रीष्मतापतप्तां पृथिवीं स्व जलधारयाऽऽर्द्रीकृत्य सस्यसम्पत्तिबहुलां करोति, तथैव भगवान् धर्मोपदेशरूपजलवर्षणेन पृथिवी = भव्यहृदयभूमिं ज्ञानदर्शन चारित्ररूपसस्यसम्पत्तियुतामकरोदिति । एवम् = पूर्वोक्तेन प्रकारेण - तीर्थङ्करपरिपाटया दीक्षादिनादारभ्य अनवरतविहारं विहरतः = निरवच्छिन्नविहारं कुर्वतो भगवतः एकचत्वारिंशत् चातुर्मासाः प्रतिपूर्णाः व्यतीताः । तद्यथा - एकः प्रथमञ्चातुर्मासोऽस्थिकग्रामे= वाले जीवों को ज्ञानप्रदान करके मोक्षमार्गगामी बनाया । तथा भगवान् ने मेघ के समान अमोघ ( सफल ) धर्म - देशना की सुधा-धारा प्रवाहित करके महीतल का सिंचन किया। अभिप्राय यह है कि जैसे मेघ गर्मी के ताप से संतप्त पृथ्वी को अपनी जलधारा से सींचकर धान्य- सम्पत्ति की बहुलता से युक्त कर देता है, उसी प्रकार भगवान् ने धर्मोपदेश रूपी जल की वर्षा करके भव्यजीवों की हृदय-भूमि को ज्ञान-दर्शन- चारित्र रूपी धान्य - सम्पत्ति से युक्त कर दिया । इस प्रकार तीर्थकरों की परम्परा के अनुसार दीक्षा के दिन से लेकर निरन्तर विहार करते हुए भगवान् के एकतालीस चौमासे व्यतीत हो गये । वे इस प्रकार हुए- एक पहला चौमासा अस्थिक ग्राम में १, અન્યા. ભગવાનની વાણી નિર્માંળ અને નિર્દોષ હતી, તેથી તે વાણીએ ઘણા જીવાને સાચા રાહે સ્થિર કર્યો. ભગવાનની વાણીનું શ્રવણુ, જેઠ માસના ધગધગતા ઉનાળામાં અકળાએલા છવેને જેમ ઠંડુ ખરફનું પાણી મળતાં શાંતિ પ્રસરે છે, તેમ સંસાર તાપથી તપેલા જીવાને ઠંડકવાળું બન્યું. અને તેએ પણુ, આગેકદમ ભરવા લાગ્યા. જેમ અખૂટ મેઘ ધારાથી, પૃથ્વી, ધન ધાન્ય સપત્તિ વડે નાચી ઉઠે છે, તેમ ભગવાનની દિવ્યવાણી વડે, લેાકામાં ઉત્સાહ અને આનંદ ઉભરાવા લાગ્યા. અને લાકા સાચા જ્ઞાન અને સાચા ચારિત્રના આરાધક બન્યા. 高興興 તીકરાની પર પરા અનુસાર, ભગવાનના ચામાસાની ગણત્રી, દીક્ષાના દિવસથી શરુ થાય છે, આ પ્રમાણે ગણતાં, પ્રભુના એકતાલીસ ચાતુર્માસ થાય છે. આ સઘળા ચાતુર્માસ મૂળ પાઠના અનુવાદોમાં ખતાવવામાં આવ્યા શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका भूगबद्धर्म देशना वर्णनम् । ॥सू०११४।। ॥४४५ ।।
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy