SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥४४७|| कल्पमञ्जरी टीका पन्नरसीपक्खेणं जा सा चरमा रयणी, तीए अद्धरत्तीए एगे अबीए छटेणं भवेणं अपाणएणं संपलियंकनिसणे दस अज्झयणाई पावफलविवागाई, दस अज्झयणाई पुण्णफलविवागाई कहित्ता, छत्तीसं च अपुट्ठवागरणाई वागरित्ता एवं छप्पण्णं अज्झयणाई कहित्ता पहाणं नाम मरुदेवज्झयणं विभावमाणे कालगए विइकंते समुज्जाए। छिन्नजाइ जरामरणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिणिबुडे सम्बदुक्खप्पहीणे जाए। तेणं कालेणं तेणं समएणं चंदे नाम दोचे संवच्छरे पीइबद्धणे मासे नंदिवद्धणे पक्खे, अग्गिवेस्से उपसमित्ति अवर नामे दिवसे, देवाणंदा निरति त्ति अवरनामा रयणी, अच्चे लवे, मुहुत्ते पाण, सिद्धे थोवे, नागे करणे, सव्वट्ठसिद्ध मुहुत्ते साई नक्खत्ते चंदेण सद्धि जोगमुवागए चावि होस्था। जं रयणि च णं समणे भगवं महावीरे कालगए तं रणि च णं बहुहिं देवेहि देवीहि य ओवयमाणेहि य उप्पयमाणेहि य देवुजोए देवसण्णिवाए देवकहकहे उप्पिंजलगभूए यावि होत्था ।।मू०११५॥ छाया-तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः आसनां निजनिर्वाणतिथिमनुभूय मम प्रेमानुरामरक्तस्यास्य "मम निर्वाणं दृष्ट्वा केवलज्ञानोत्पत्तिपतिबन्धो मा भवतु" इति कृत्वा गौतमस्वामिनं देवशर्मब्राह्मणपतिबोधनार्थमासन्नग्रामे दिवसे प्रेषयत् । स खलु श्रमणो भगवान महावीरस्त्रिंशद् वर्षाणि अगारवासमध्ये उपित्वा सातिरेकाणि द्वादशवर्षाणि छद्मस्थपर्याये, देशोनानि त्रिंशद् वर्षाणि केवलिपर्याये, एवं द्विचत्वारिंशद् वर्षाणि श्रामण्यपर्याये उषित्वा मूल का अर्थ-'तेणं कालेणं' इत्यादि । उस काल और उस समय में श्रमण भगवान महावीरने अपने निर्वाण का दिन समीप जानकर 'मेरे प्रेम में अनुरक्त इन्द्रभूति के मेरा निर्वाण देखकर केवल ज्ञान की उत्पत्ति में विघ्न न हो, ऐसा विचार कर गौतम स्वामी को देवशर्मा ब्राह्मण को प्रतिबोध देने के लिए पास के एक ग्राम में, दिन में भेज दिया। वह श्रमण भगवान महावीर तीस वर्ष गृहवास में रहे। कुछ समय अधिक बारह वर्ष तक छद्मस्थपर्याय में रहे, तथा कुछ कम तीस वर्षे केवली पर्याय में विचरे। इस प्रकार बयालीस वर्ष श्रमण-पर्याय में भजन मथ:-'तेणं कालेणं त्या अन सभये लगवान महावीरे पोताना निalestan આવ્યું જાણું “ઇન્દ્રભૂતિને મારા ઉપર અથાગ પ્રેમ છે, અને તેને લીધે, તેનું કેવળજ્ઞાન અવરોધાઈ જશે' એમ વિચારી ગૌતમ સ્વામીને તે દિવસે સાંજે દેવશર્મા બ્રાહ્મણને પ્રતિબંધ કરવા મોકલી દીધા. આ દેવશર્મા બ્રાહ્મણ, નજીકના ગામમાં રહેતા હતા. અને તે મેક્ષ પથિક તેમજ સત્યને ગ્રહણ કરવાવાળા જણાતું હતું. શ્રમણ ભગવાન મહાવીર ત્રીસ વર્ષ ગૃહસ્થાવાસમાં રહ્યા. બાર વર્ષથી કંઈક અધિક–અર્થાત્ બાર વર્ષ સાડા છ માસ છવાસ્થ–પર્યાયમાં રહ્યા. ત્રીસ વર્ષમાં गौतमम स्वामिनम् देवशर्म प्रतिबोधनार्थ प्रेषणम् । ॥०११४॥ ॥४४७॥ કોઈ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy