SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्प सूत्रे मञ्जरी ॥२६२॥ टीका भगवतोऽ निवृत्तिभावसम्पन्नः, अमायी-मायावर्जितः समितः ईर्यासमित्यादिपञ्चसमितियुक्तश्च आसीत् । एषः पूर्वोक्तो विधिःकल्पः मतिमताम्मेधाविना माहनेन अहिंसापरायणेन अप्रतिज्ञेन-उभयलोकपतिज्ञारहितेन भगवता "अन्येऽपि मदितरेऽपि मुनयः साधवः एवं मद्वत् ईरताम्-विहरन्तु" इति कृत्वा इति विचार्य बहुश: सर्वथा अनुक्रान्तःअनुसृतः-पालित इति ॥मू-९३॥ मूलम्-तए णं समणे भगवं महावीरे लाढदेसाओ पडिणिक्खमइ पडिणिक्खमित्ता जेणेव सावत्थी गयरी तेणेव उवागच्छइ, उवागच्छित्ता तत्थ विचित्तेणं तबोकम्मेणं अप्पाणं भावेमाणे दसमं चाउम्मासं ठिए । तत्थ णं अट्ठमतवेणं एगराइयं भिक्खुपडिमं पडिवन्ने झाणं झियाइ । तत्थवि दिव्वे माणुस्से तेरिच्छे नाणाविहे उवसग्गे सम्मं सहइ । एवं विहेण विहारेण विहरमाणे भगवं एगारसं चाउम्मासं वेसालीए णयरीए ठिए, तो पच्छा सुसुमार णयरं समणुपत्ते, तओ णं विहरमाणे कोसंबीए णयरीए समोसरिए । तत्थ णं सयाणीओ राया। मिगावई महिसो। तीए विजया पडिहारिया। वाइणामओ धम्मपालगो। गुत्तणामा अमच्चो तस्स नंदा भज्जा, सा साविया आसी। अमू मिगावईए रायमहिसीए सही होत्था। तत्थ णं भगवं पोससुद्धाए पडिवयाए दबखेत्तकालभावं समस्सिय तेरसवत्थु समाउलं इमं एयारूचं अभिग्गहं अभिग्गही । तं जहा-दव्वओ सुप्पकोणे १, बल्फियामासा २ होजा। खेत्तओ दाइया कारागारे ठिया ३, तत्थवि देहलीए ४, उवविद्वा ५, सा पुण एर्ग पायं बाहि एणं पायं अंतो किच्चा ठिया ६ भवे । कालो तइयाए पोरिसीए अन्नभिक्खायरेहिं निव्वत्तेहिं ७, भावओ दाइया कयकीया दासित्तं पता रायकन्ना ८, निगडबद्धहत्थपाया ९, मुंडियमत्थया १०, बद्धकच्छा ११, अट्ठमतवजुत्ता १२, अस्सणि मुयमाणा १३ होज्जा। एयारिसेण अभिग्गहेण जइ आहारो मिलिस्सइ तो पारणगं करिस्सामि, अन्नहा छम्मासीतवं करिस्सामिति कटु भगवं भिक्खवाए अडइ । भगवो सो अभिग्गहो न कत्थइ परिपुण्णो हवइ ।।०९४॥ निवृत्तिभाव से सम्पन्न, माया से रहित और पाच समितियों से युक्त रहे। यह विधि मेधावी, अहिंसापरायण और इहलोक-परलोक संबंधी प्रतिज्ञा से रहित भगवान् ने 'अन्य मुनि भी इसी प्रकार इस आचारका पालन करें' इस प्रकार विचार कर इस आचार का पूरी तरह पालन किया ॥०९३।।। અને પાંચ સમિતિએથી યુક્ત રહ્યા. આ પ્રમાણે મેધાવી, અહિંસાપરાયણ અને ઈહલેક-પરલેક સંબંધી પ્રતિજ્ઞાથી રહિત ભગવાને “બીજા મુનિએ પણ આ રીતે આ આચારનું પાલન કરે” એમ વિચારીને આ આચારનું સંપૂર્ણ ते पासन (२०६३) वर्णनम्। सू०९३॥ ॥२६२॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy