SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥२६१॥ 真真真真真熊 真心 बक्कसं=चणकादितुषं पुलाकं = निःसारमन्नं वा यत् किञ्चित् = यत् किमपि कल्पनीयं लब्धं प्राप्तं तत् स आहरत् = भुक्तवान् । तथा-भिक्षाचर्यायां पिण्डे=ग्रासे लब्धे प्राप्ते अलब्धे = अप्राप्ते वा द्रविकः = संयमी स भगवान् समभावेन=लाभालाभे च तुल्यभावेन ऐर्त-विहारं कृतवान् । तथा उत्कुटुकाद्यासनस्थः = उत्कुटुकाद्यासनेन स्थाता भगवान् श्रीवीरस्वामी अकौकुच्यः - मुखविकारादिरहितः अपतिज्ञः = उभयूलोकमतिज्ञावर्जितश्च सन् ऊर्ध्वम् अधस्तिर्यग्लोकस्वरूपं=लोकत्रयस्वरूपं समाधाय = चित्तावधानेन ज्ञात्वा ध्यानम् = धर्मध्यानम् अध्यायत् = कृतवान् । छद्मस्थोऽपि= अनुत्पन्न केवलज्ञानोऽपि भगवान् = श्रीवीरस्वामी, अकषायी = क्रोधादिकपायरहितः विगतगृद्धिः - गृद्धिभाववर्जितः शब्दरूपादिषु - शब्दरूपगन्धरसस्पर्शेषु अमूच्छितः = अनासक्तः विपराक्रममाणः = विशेषेणात्मसामर्थ्यं वितन्वन् सकृदपि== एकवारमपि प्रमादं नाकरोत् =न कृतवान् । तथा भगवान् आत्मशोध्या = आत्मशोधनेन - आत्मशोधनपूर्वकम् आयतयोगम्-सम्यक् मनोवाक्कायव्यापारं स्वयमेव = स्वत एव, अभिसमागम्य-आश्रित्य यावत्कथं=यावज्जीवम् अभिनिर्वृतः= मिले या निःसार अन्न मिले, जो कुछ भी कल्पनीय मिल जाय उसी का आहार करते थे। भिक्षाचर्या में आहार मिला तो और न मिला तो संयमशील भगवान् मध्यस्थभाव में ही विचरते थे । उकडू आदि आसनों से स्थित भगवान् वीरप्रभु मुख आदि किसी अंग पर विकार नहीं होने देते थे । इहलोक और परलोक की प्रतिज्ञा से रहित होकर तीनों लोकों के स्वरूप का मनोयोगपूर्वक चिन्तन करके धर्मध्यान में संलग्न रहते थे । यद्यपि उस समय भगवान् केवलज्ञानी नहीं-छमस्थ थे, फिर भी क्रोध आदि कषायों से रहित थे, ममत्व से रहित थे और शब्द रूप गंध रस और स्पर्श रूप पाँचों इन्द्रियों के विषयों में अनासक्त थे । विशेष रूप से अपनी आत्मा का सामर्थ्य प्रकट करते हुए एक बार भी भगवान् ने प्रमाद नहीं किया । आत्मा की शुद्धिपूर्वक, सम्यक् मन वचन काय के व्यापार को स्वयं ही आश्रित करके भगवान् जीवन पर्यन्त કલ્પે એવું મળે એને જ આહાર કરતા હતા. ભિક્ષાચર્યામાં (ગોચરી) આહાર મળે કે ન મળે તે પણ સયમશીલ ભગવાન મધ્યસ્થભાવથી જ વિચરતા હતા. ઉકડૂ આદિ આસનેથી રહેતા વીરપ્રભુ મુખ આદિ કાઈ પણ અંગ પર વિકાર થવા દેતા નહિ. હિલેાક અને પરલાકની પ્રતિજ્ઞાથી રહિત થઈને ત્રણે લેાકનાં સ્વરૂપનું મનાયેગપૂર્વક ચિન્તન કરીને ધર્મધ્યાનમાં લીન રહેતા હતા. જો કે તે સમયે ભગવાન કેવળ જ્ઞાની ન હતા પણ છદ્મસ્થ હતા, તે પણ ક્રોધ આદિ કષાયે રહિત હતા, મમત્વ વિનાના હતા; તેમજ શબ્દ, રૂપ, ગાંધ, રસ અને સ્પર્શીરૂપ એમ પાંચે ઇન્દ્રિયાના વિષયમાં અનાસક્ત હતા. વિશેષ રૂપથી પેાતાના આત્માનું સામર્થ્ય પ્રગટ કરતા ભગવાને એક વાર પગ પ્રમાદ સેબ્યા નહિ. આત્માની શુદ્ધિપૂર્ણાંક, સમ્યક્ મન, વચન અને કાયાના વ્યાપારને પે।તે જ આશ્રિત કરીને ભગવાન આજીવન નિવૃત્તિભાવવાળા માયા વિનાના શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका भगवत आवर परिपालन विधि वर्णनम् । ।। सू० ९३।। ॥२६१॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy