SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्री कल्पसूत्रे ॥३१॥ धवलिम्ना पलितायमानतया जरावन्तः = वृद्धा इव अशोभन्त = शोभितवन्तः, तथा अतिसन्निधितः देवमूर्धसुदेवशिरस् स्थिताः तारा घटाऽऽकारा अलक्ष्यन्त । गलेषु देवानां कण्ठेषु च ताः=ताराः रत्नग्रैवेयका नि= रत्नविरचितकण्ठभूषणानि इव अदीप्यन्त = शोभितवत्यः । तथा-ता देवशरीरेषु च स्वेदविन्दवः=मार्गचलनजन्यश्रमजलकणा इव अभासन्त = शोभितवत्यः ॥ मु०६० ॥ मूलम् - तणं सके देविंदे देवराया पालगजाणविमाणमारुहिय दिव्वाए देविड्ढीए दिव्वा देवजुईए दिव्वेणं देवाणुभावेणं सयसयविमाणारूढेहिं सयलपरिवारेहि य परिवुडो नंदीसरदीवे दाहिणपुरत्थिमे रइगरपव्व तं दिव्वं देवि दिव्वं देवजुई दिव्वं देवाणुभावं सयस्यविमाणारूढे सयलपरिवारे य पडिसाहरिय जेणेव भगवो तित्थयरस्स जम्मणनगरे जेणेव जम्मणभवणे तेणेव उवागच्छर, उवागच्छित्ता तिस्थयरजम्मणभवणं तेण दिव्वेण जाणविमाणेण तिक्खुत्तो आयाहिणपयाहिणं करे, करिता भगवओ तित्थयरस्स जम्मणभवणस्स उत्तरपुरत्थिमे दिसीभाए चउरंगुलमसंपत्ते धरणियले तं दिव्यं जाणविमाणं ठवेइ, ठवित्ता जेणेव भयवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छर, उवागच्छित्ता तिक्खुत्तो आयाहिणपयाहिणं करे, करिता श्वेत किरणें गिरने से निर्जर ( जरा - रहित ) भी देव जरावान-बूढ़े के समान शोभायमान हुए, क्यों कि श्वेतवर्ण की चन्द्रमा की किरणों के गिरने से उनका मस्तक चमकने लगा था, जिससे ऐसा प्रतीत होता था कि उनके बाल धौले हो गये हैं। बहुत पास में देवों के सिर पर स्थित तारे मस्तक पर घट की तरह प्रतीत होते थे । वही तारे देवों के कंठ में रत्नमय आभूषण सरीखे शोभित होते थे और वही तारे देवों के शरीर पर मार्ग चलने के परिश्रम से उत्पन्न पसीने की बूंदों के समान प्रतीत होते थे ||सु०६०॥ પર ચકચકિત પણે પ્રકાશિત થતા હોવાને કારણે તેમના મસ્તકેાનાં વાળ, અત્યંત શ્વેત અને તેજોમય લાગતાં હતાં, તેથી જોનારને એમ લાગતું કે યુવાન દેવે પણ વૃદ્ધ બની ગયાં છે! ચકચકત તારાએનાં ઝૂમખા પણુ તેમનાં માથાં પર આવી રહેલાં હોઇ, માથા ઉપર મૂકેલા ઘડાએ જેવાં લાગતા હતા, ગળાપર આવેલા તારાએ માતીનાં હારાની ગરજ સારતા હતાં. પરસેવા પર સૂર્યંના પ્રકાશ પડવાથી જેમ પરસેવાનાં બિંદુએ ચળકાટ મારે છે. તેમ નાના તારાએ દવાનાં શરીર પર બિંદુ રૂપે ચળકાટ મારતાં હતાં. (સૂ॰ ૬૦) શ્રી કલ્પ સૂત્ર : ૦૨ 果然超待 कल्प मञ्जरी टीका भगवद्दर्शनार्थ चलतानां देवाना वर्णनम्. ॥३१॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy