SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्पमञ्जरी टीका ॥३२॥ आलोए चेव पणामं करेइ, करित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी-नमोत्थु णं ते रयणकुच्छिधारिए ! जगप्पईवदीविए! सव्वजगमंगलस्स सव्व-जीव-चक्खुभूयस्स मुत्तस्स सव्व-जगजीव-वच्छ. लस्स हियकारगमग्ग-देसिय-वागिड्ढि-विभु-प्पभुस्स जिणस्स णाणिस्स नायगस्स बुद्धस्स बोहगस्स सव्वलोगनाहस्स निम्ममस्स पवर-कुल-समुन्भवस्स जाइए खत्तियस्स जं सि लोगुत्तमस्स जणणी, धण्णाऽसि तं, कयत्यासि । अहणं देवाणुप्पिए! भगवओ तित्थयरस्य जम्मणमहिमं करिस्सामि, तणं तुम्भेहिं णो भीइयव्वं-त्ति कटु ओसावणि निदं दलइ, दलित्ता पंच सकरूवे विउब्बइ, तत्थ एगे सके भयवं तित्थयरं कोमलेणं करयलसंपुडेणं गिहइ १, एगे सक्के पिट्टओ धवलिमा-जिय-मरालवत्तं आयवत्तं धरेइ २, दुवे सका उभओ पासि सियचामरुक्खेवं करेंति ४, एगे सके वज्जपाणी पुरंदरे भगवओ तित्थयरस्स रक्खg पुरओ पवट्टए ॥सू०६१॥ छाया-ततः खलु शक्रो देवेन्द्रो देवराजः पालकयानविमानमारुह्य दिव्यया देवऋद्धया दिव्यया देवद्युत्या दिव्येन देवानुभावेन स्वस्वविमानारूढैः सकलपरिवारैश्च परितृतो नन्दीश्वरद्वीपे दक्षिणपूर्वे रतिकरपर्वते तां दिव्यां देवद्धि दिव्यां देवद्युतिं दिव्यं देवानुभावं स्वस्वविमानारूढान् सकलपरिवारांश्च प्रतिसंहत्य यत्रैव भगवतस्तीर्थकरस्य जन्मनगरं यत्रैव जन्मभवनं तत्रैव उपागच्छति, उपागम्य तीर्थकरजन्मभवनं तेन दिव्येन भगवज्ज न्मोत्सव भार कत्तुकामस्व शक्रस्य तमादाय गमनम्. मूल का अर्थ--'तए णं' इत्यादि। तत्पश्चात् देवेन्द्र देवराज शक्र, पालकयान विमान पर आरूढ होकर दिव्य देवऋद्धि, दिव्य देवधुति और दिव्य देवप्रभाव के साथ अपने-अपने विमानों पर आरूढ सकल परिवार से घिरे हुए, नन्दीश्वर द्वीप में, आग्नेय कोण में, रतिकर पर्वत पर उस दिव्य देवऋद्धि, दिव्य देवधुति, दिव्य देवप्रभाव तथा अपने-अपने विमान पर आरूढ सकल परिवार को स्थापित करके, जहाँ भगवान् तीर्थकर का जन्मनगर था और जहाँ जन्म-भवन था, वहीं आये। आकर तीर्थकर के जन्म ॥३२॥ भूसन। अथ -'तए णत्याहि. त्यारमा हेवेन्द्र देवरा श, पासयान विमान ५२ मा३८ थ, दिव्य દેવત્રદ્ધિ, દિવ્ય દેવઘતિ અને દિવ્ય દેવપ્રભાવ વડે સજજ થઈ, સર્વ પરિવારને પિતતાના વિમાન પર બેસાડી નંદીશ્વર દ્વીપ મળે આવ્યા. આ દ્વીપના અગ્નિકોણમાં, રતિકર પર્વતપર, સર્વ દિવ્ય ત્રાદ્ધિ, દેવધતિ, દેવપ્રભાવ તથા સવંકુટુંબ પરિવારને વિમાન સહિત ત્યાં મૂક્યાં. ત્યાંથી રવાના થઈ, જ્યાં તીર્થકર ભગવાનનું જન્મનગર હતું, જ્યાં જન્મભવન હતું, ત્યાં આવી પહોંચ્યાં. શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy