SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥३०॥ वन्यपशुजातिः, तदाकृति यद् विमानं तदारूढा देवाः मेषाऽऽकृतिविमानाऽऽरूढान् देवांश्च अकथयन् कथितवन्तः । कियन्तो देवाः उत्सुकत्वेनसोत्कण्ठतया मित्राणि मुत्तवा त्यक्त्वा अग्रे अचलन् , कियन्तो दवा अकथयन्-'भो भ्रातरः! तिष्ठन्तु तिष्ठन्तु, वयमपि आगाच्छाम:=युष्माभिः सह गन्तुं वः सहचरतया वयमपि त्रिशलानन्दनजन्मोत्सवदिदृक्षया आयामः, कियन्तो देवा अहमहमिकया अग्रेऽग्रे चलितुं गन्तुं विवादं कुर्वाणान् अकथयन् कथितवन्तो, यत् अद्य पर्वदिनं वर्तते, अतो भवन्तः तूष्णींसमौनम् आगच्छन्तु । अथ देवानामागमनसमयस्वरूपमाह एवं पूर्वोक्तप्रकारेण गगनमण्डले आकाशप्रदेशे गमनेन देवानां शिरसि मस्तके अतिसन्निधित:अत्यन्तसमीपात् चन्द्रकिरणपतनेन-चन्द्रकिरणागमेन निराम्वृद्धत्वरहिता अपि श्वेतवर्णकरपातजनितचाकचक्य कल्पमञ्जरी टीका भगवद्दर्श नार्थ चीताके आकार के विमान पर जो आरूढ थे, उन्होंने मेष (मेढ़े) के आकार के विमान वालों से कहा। कितने ही देव उत्सुकता के कारण मित्रों को छोड़ कर आगे२ चल दिये। कितने ही कहने लगे हे भाइयो! ठहरो ठहरो, हम भी आते हैं। हम भी त्रिशलानन्दन का जन्मोत्सव देखने की इच्छा से तुम्हारे साथी बन कर साथ २ चलते हैं। कितने ही देवों ने, 'मैं आगे चलूँ, मैं आगे चलूँ' इस प्रकार कह कर विवाद करने वाले देवों से कहा-आज उत्सव का दिन है, अतः आप लोग चुपचाप आइए। अब देवों के आगमन के समय का स्वरूप कहते हैंपूर्वोक्त प्रकार से आकाश में गमन करने से देवों के मस्तक पर अत्यन्त समीप से चन्द्रमा की चलितानां देवानां वणेनम्. બેઠેલા હતા તેમણે મેષ (ઘેટ)ના આકારના વિમાનવાળાઓને કહ્યું, કેટલાય દેવ ઉત્સુકતાને કારણે મિત્રોને મૂકીને આગળ ચાલી નીકળ્યા. કેટલાય કહેવા લાગ્યા–“હે ભાઈઓ ! જરા થોભે, ભે, અમે પણ આવીએ છીએ. અમે પણ ત્રિશલાનન્દનને જન્મોત્સવ જેવાની ઈચ્છાથી તમારા સાથીદાર બનીને સાથે આવીયે છીએ. કેટલાય દેએ, હુ આગળ ચાલું, હું આગળ ચાલુ’ આમ કહીને વિવાદ કરનારા દેવને કહ્યું “આજ ઉત્સવનો દિવસ છે, માટે તમે લેક શાન્તિપૂર્વક આવે” હવે દેના આગમનના સમયના સ્વરૂપને કહે છે–પૂર્વોક્ત પ્રકારે જ્યારે દેવો આકાશમાં ઉના ગમન કરી રહ્યાં હતાં ત્યારે તેમનાં મસ્તકે ચદ્રમાની ઘણી નજીક હોવાથી, ચન્દ્રમાના પ્રકાશિત કિ૨ણે, તેમના ॥३०॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy