SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥२०३॥ 20 एतादृशम् = ईदृश, शान्तिसम्पन्नं = शान्तिगुणवन्तं चण्डकौशिकं सर्प दृष्ट्वा प्रभुः = श्रीवीरस्वामी एवम् = अनुपदं वक्ष्यमाणं वचनम् अवादीत् उक्तवान्- ' हे चण्डकौशिक ! त्वम् बुध्यस्व बुध्यस्व = बोधं लभस्व बोधं लभस्व, तथा क्रोधं कोपम्, अवमुञ्चावमुञ्च सर्वथा त्यज, यतः पूर्वभवे क्रोधवशेनैव कालमासे कालं कृत्वा त्वं सर्पः संजातः । पुनरपि = इह भवेऽपि पापं = क्रोधरूपं पापकर्म करोषि = उपार्जयसि तेन पापकरणेन पुनरपि = आगामिनि भवेऽपि दुर्गति = नरकादिगर्हितगतिं प्राप्स्यसि । अतः अस्मात् कारणात् - क्रोधस्य दुर्गतिनिमित्तत्वात् त्वम् आत्मानं कल्याणमार्गे = मोक्षमार्गे प्रवर्तय = प्रापय - इति । एवम् अनेन प्रकारेण प्रभोः = श्रीवीरस्वामिनः अमृतसमं प्रबोधवचनं = प्रबोधक रोपदेश, श्रुत्वा = श्रवणविषयीकृत्य चण्डकौशिको विचारसागरे = विचारसमुद्रे पतितः सन् पूर्वभवजाति = पूर्वभवसम्बन्धिनीं स्वकीयां जातिं स्मरति । तेन= स्वपूर्वभवजातिस्मरणेन सः = चण्डकौशिकसर्पः निजपूर्वभवे = स्वपूर्वजन्मनि क्रोधप्रकृत्या = कोपस्वभावेन निजमरणं = स्वकीयकालधर्म=माप्तिं विज्ञाय = अनुभूय पश्चात्तापं 藏獎 您 इस प्रकार चंडकौशिक को शांत देखकर वीर प्रभु ने उससे कहा- हे चंडकौशिक ! तुम बूझो, बूझो बोध प्राप्त करो, बोध प्राप्त करो, क्रोध को तज दो, तुज दो, अर्थात् पूरी तरह त्याग दो, क्यों कि पूर्वभव में क्रोध के कारण ही तुम काल मास में काल करके साँप हुए हो। इस भव में भी वही क्रोध रूप पाप कर रहे हो। इस पाप का आचरण करने से आगामी भव में भी नरक आदि गर्हित गति प्राप्त करोगे, क्योंकि क्रोध दुर्गति का कारण है, अतः तुम अपनी आत्मा को मोक्ष के मार्ग में लगाओ। इस प्रकार के वीर भगवान् के बोधजनक उपदेश को सुनकर चंडकौशिक विचारों के समुद्र में डूब गया। उसे अपनी पूर्वभवसंबंधी जाति का स्मरण हो आया । पूर्वभव के जाति स्मरण से उसे विदित हो गया कि मैं क्रोध-प्रकृति के कारण ही कालधर्म को प्राप्त हुआ था। तब उसने पश्चात्ताप किया और आवे, तेम तेम ते खगण घषतो होय छे, तेभ मा गरम युद्ध, प्रेम प्रेम सडातु लय छे, तेम तेम ते विस्तृत थतु जय छे. (૨) શીત યુદ્ધ જુદા જ પ્રકારનુ માલુમ પડે છે. તે બહાર દેખાતું નથી, તેની દોડધામ નજરે પડતી નથી; તે કોઇ પ્રકારે હલન-ચલન વાળું જણાતુ નથી, પરંતુ આંતિરક પણે પ્રસરતુ હાઈ સ` દાવાનળને ઠંડું ગાર બનાવી દે છે. જેમ હિમ એ ઠંડુ કુદરતી યુદ્ધ છે; તે શાકભાજી ઝાડ-પાન વિગેરેને બાળીને ભસ્મ કરે છે. તેમાં બહારના અગ્નિ હોતો નથી, પરંતુ અ ંદરની સખ્ત તાકત હોય છે. ડૅંડા યુદ્ધને બહારના આડંબર હોતો નથી, પણ તે અંદરખાનેથી સચેટ કામ કરી રહે છે. અને ગમે તેવા પદાર્થોને જડમૂળમાંથી ઉખેડીને નિીજ કરી નાખે છે, તેમ ભગવાનની ઠંડી આત્મ શાતી રૂપ શક્તિએ, સર્પની કષાય રૂપ ઉષ્ણ શક્તિ પર વિજય મેળવ્યેા. આ વિજય પ્રસ્થાન રૂપે, સર્પને વિચાર કરતા કરી મૂકયા અને તેને આત્માના અસલ સ્વભાવ તરફ લઈ ગયા. શ્રી કલ્પ સૂત્ર : ૦૨ कल्पनामञ्जरी टीका चण्ड कौशिकस्य प्रतिबोधः । ॥ सू० ८६॥ ॥२०३॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy