SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सुरभी क्रियते तथैव भवादृशेन सत्पुत्रण स्वगुणसमुहैः समस्तमपीदं त्रैलोक्यं गुणयुक्तं क्रियते-इति । तथा-भवादृशेन सुतेन इदं त्रलोक्यं प्रकाश्यते प्रकाशितं क्रियते, केनेव ? अतलपूरेण मणिदीपेनेवेति । अयं भावः-यथा तलपूरवर्जितो मणिदीपः सततं समानरूपेण गृहादिकं प्रकाशयति तथव भवादृशः सत्पुत्रः समस्तमपीदं त्रैलोक्यं सततं समानरूपेण प्रकाशयतीति । तथा-भवादृशेन सत्पुत्रेण त्रलोक्यवर्तिजीवानां हृदयदरीचरी-हृदयरूपकन्दराऽभ्यन्तरचारिणी चिरन्तनाज्ञानतिमिरराजी-चिरन्तनानि अनादिकालिकानि यानि अज्ञानतिमिराणि अज्ञानान्धकारास्तेषां राजी पङ्क्तिः -अनादिकालीनाज्ञानपरम्परेत्यर्थः, अपास्यते दीक्रियते इति । पुनः सत्पुत्रमुद्दिश्य इदं वक्ष्यमाणं पद्यं सत्यं वास्तविकम् उक्तं कथितम्, किमुक्तम् ? इत्याह-'पात्रं न तापयति' इत्यादि। कल्पमञ्जरी ॥८ ॥ टीका करता है, उसी प्रकार तुम्हारे-जैसा सत्पुत्र अपने गुणों से इस समस्त लोक को शोभित बनाता है। तथा-हे पुत्र ! तुम्हारे-जैसे पुत्र से यह तीनों लोक प्रकाशित किये जाते हैं, जैसे तेल-विना के मणिदीप से यह घर आदि। अर्थात्-जिस प्रकार तेलरहित मणिदीप सर्वदा समानरूप से गृह आदि को प्रकाशित करता है उसी प्रकार तुम्हारे-जैसे सत्पुत्र तीनों लोकों को सतत समानरूप से प्रकाशित करता है। तथा तेरे-जैसा सत्पुत्र तीनों लोक के जीवों के हृदयरूपी कन्दरा के अभ्यन्तर में संचरण करने वाले चिरकालिक-अनादिकालीन अज्ञानरूप अन्धकार की परम्परा को दूर करता है। फिर कहती है-'पात्रं न तापयति' इत्यादि। त्रिशलाकृत-पुत्रप्रशसा. સમગ્ર નંદનવનને સુગંધવાળું કરે છે, તેવી જ રીતે તારા જેવા સપુત્ર પિતાના ગુણેથી આ સમસ્ત લેકને સુશોભિત બનાવે છે. તથા હે પુત્ર! તારા જેવા પુત્રથી આ ત્રણે લોક પ્રકાશિત કરાય છે, જેમ તેલ વગરના મણિદીપથી આ ઘર આદિ. અર્થાત્ જેવી રીતે તેલરહિત મણિદીપ સર્વદા સમાન રૂપથી ગૃહ આદિને પ્રકાશિત કરે છે, તેવી જ રીતે તમારા જેવા સપુત્ર ત્રણ લેકને સતત સમાનરૂપથી પ્રકાશમાન કરે છે. તથા તારા જેવા સપુત્ર ત્રણ લોકમાં રહેલા જીના હૃદયરૂપી ગુફાની અંદર સંચરણ કરવાવાળા ચિરકાલિક અર્થાત અનાદિકાલીન અજ્ઞાનરૂપી અંધકારની પરંપરાને દૂર કરે છે. मी हे छे-पात्रं न तापयति स्याह. ॥८ ॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy