SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥ १०४॥ पत्रात् = तदनन्तरम् इन्द्रेण नयप्रमाण स्वरूपं - नयानाम्-नैगमादीनां प्रमाणयोः = प्रत्यक्ष परोक्षयोच स्वरूपं पृष्टम्, तत् भगवता संक्षेपेण आख्याय सर्व न्यायमर्म = यायशास्त्रसारः प्रकाशितं प्रकटीकृतम् । ततः पश्चात् = तदनन्तरम् तेन इन्द्रेण धर्मविषये पृष्टम्, भगवता = श्रीवर्धमानेन धर्मस्वरूपम् आचक्षाणेन - निरुपयता सता उपशमः = अन्तरिन्द्रियनिग्रह आख्यातः = मरूपितः, उपशममाचक्षाणेन विवेकः = कर्तव्याकर्त्तव्यपदार्थविवेचनम् आख्यातः, विवेकम् आचक्षाणेन विरमणं = सावद्यव्यापारानिवर्त्तनम् आख्यातम्, विरमणम् आचक्षाणेन पापानां प्राणातिपातादीनां कर्मणाम् अकरणम् आख्यातम् । तत् आचक्षाणेन निर्जराबन्धमोक्षस्वरूपमाख्यातम् ॥ सू०७१ ॥ मूलम् - एएसि णं पण्हाणं चितचमकारपवत्तेण वागरणेण तत्थट्टिया सव्वे जणा विम्हिया जाया । कलारिओ विपत्रचित्तो संजाओ । ती पच्छा तेण चिंतियं-अच्छेरयमिणं जं एएण दुद्धमुहेण सुउमालेण वाले एयारिसी विज्जा कओ सिक्खिया ?, जो मम मणंसि चिरकालाओ संदेहो आसी, जो य न केणवि अज्जपज्जतं निवारिओ, सो सव्वो अज्ज अणेण निवारिओ । सच्चमेयं, जं महापुरिसम्मि एयारिसा गुणा हवंति व्याकरण - विषयक प्रश्न के पश्चात् इन्द्र ने नैगमादिनयों का तथा प्रत्यक्ष, परोक्ष प्रमाणों का स्वरूप पूछा । भगवान् ने संक्षेप में उसका उत्तर देकर सम्पूर्ण न्यायशास्त्र का सार प्रकाशित कर दिया। तत्पश्चात् इन्द्र ने धर्म के विषय में प्रश्न किया। भगवान् श्री वर्धमान ने धर्म का स्वरूप बतलाते हुए उपशम- मनोनिग्रह कहा। उपशम कहते हुए विरमण ( सावध व्यापारों का त्याग ) कहा । विरमण कहते हुए प्राणातिपात - आदि पाप का न करना कहा। पापों का न करना कह कर निर्जरा, बंध और मोक्ष का स्वरूप कहा ||मू०७१ || વ્યાકરણસ’બ’ધી પ્રશ્ન પૂછવા પછી ઇન્દ્રે નૈગમાદિ નયેનુ' તથા પ્રત્યક્ષ, પરાક્ષ પ્રમાણેાનુ સ્વરૂપ પૂછ્યું. ભગવાને ટૂંકાણમાં તેને જવાબ આપીને સંપૂર્ણ ન્યાયશાસ્ત્રને સાર પ્રકાશિત કરી દીધા. ત્યાર બાદ ઇન્દ્રે ધના વિષયમાં પ્રશ્ન કર્યો ભગવાન શ્રી વર્ધમાને ધર્મનું સ્વરૂપ બતાવતાં ઉપશમ-મને નિગ્રહ કહ્યો. ઉપશમની સાથે विवे (र्तव्य-तव्य पहाधनु (ववेशन) उद्यो. विवेउनी साथै विरभए (सावध व्यापारोनो त्याग) उधु विरभाणुनी સાથે પ્રાણાતિપાત આદિ પા ન કરવા વિષે કહ્યું. પાપે। ન કરવાનુ કહીને નિરા, બંધ અને મેક્ષનુ २०३५४ (२०७१) શ્રી કલ્પ સૂત્ર : ૦૨ my Smam, कल्प मञ्जरी टीका शक्रेण ब्राह्मणरूपेणा गम्य प्रश्नं कृत्वा भगवतः सर्वशास्त्रा भिज्ञत्वप्रकाशनम् ॥१०४॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy