SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥१०॥ कल्पमञ्जरी टीका चेच । केरिसं अस्स गांभीरियं जे एयारिसगुणगणसंपण्णोऽवि एसो एत्य पढिउं समागी। सचं अद्धभरिओ घडो सई करेइ न पुण्णो, दुबलो चिक्करेइ न मूरो, कंसं गुंजेई न कणयं, महापुरिसा णियमहिम न पयाति । तए णं से सके देविंदे देवराया णियं इंदरूवं पगडिय सयल-गुण-णिहिणो महावीरपहुणो अउल-वल-वीरियबुद्धि-पहुत्तं तत्थट्ठिए जणे परिचाईमु-जं इमो सयलगुणआलवालो सुउमालो बालो न साहारणो, किंतु सव्वसत्यपारीणो सव्वजगजीवजोणीरक्खणपरायणो सिरिवद्धमाणो चरमतित्थयरी अत्थि-त्ति। तए णं से सक्के देविदे देवराया समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता जामेव दिसिं पाउन्भूए तामेव दिसि पडिगए। पहू य सुसज्जीकयं गयमारुहिय तेण जणसमुदाएण अवलोइज्जमाणे अवलोइज्जमाणे सप्पासायं सप्पासायं अभिगमी। एयारिसपवित्तपहुपवित्तिओ माउपियाईणं चेयसि भुज्जो भुज्जो अमंदा-णंद-सिंधु-च्छलंततरल-तरंगो न संमाओ ॥सू०७२।। छाया-एतेषां खलु प्रश्नानां चित्तचमत्कारप्रवृत्तेन व्याकरणेन तत्र स्थिताः सर्वे जना विस्मिता जाताः। कलाऽऽचार्योऽपि प्रसन्नचित्तः संजातः। ततः पश्चात् तेन चिन्तितम्-आश्चर्यमिदं यत्-एतेन दुग्धमुखेन सुकुमारेण बालेन एतादृशी विद्या कुतः शिक्षिता ? यो मम मनसि चिरकालात् संदेह आसीत् , यश्च न केनापि अघपर्यन्तं निवारितः, स सर्वोऽद्यानेन निवारितः। सत्यमेतत्-यन्महापुरुषे एतादृशा गुणा भवन्स्येव, कीदृशमस्य भूगवतः म सर्वशास्रा भिज्ञत्वेन कलाचार्यादीनां परमानन्दः। ___ मूल का अर्थ-'एएस णं' इत्यादि। इन प्रश्नों के चित्त में चमत्कार उत्पन्न करने वाले उत्तर से वहाँ स्थित सभी जन चकित रह गये। कलाचार्य भी प्रसन्नचित्त हुआ। तत्पश्चात् कलाचार्य ने सोचा यह आश्चर्य है कि इस दुधमुंहे सुकुमार बालक ने ऐसी विद्या किससे सीखी? मेरे मन में चिरकाल से जो संदेह था और जिसे आजतक किसी ने दूर नहीं किया था, वह सब आज इसने दूर कर दिया। भूबनो म-एएसि 'त्या. तायायनी २० बध, प्राहाना ३५मां शरेन्द्र भूछेसा प्रशोना पाया, સર્વની શંકાને વિદારી નાખે તેવા આવવાથી, સર્વ સમુદાય ચકિત થઈ ગયે. કલાચાર્ય પણ વિશેષ પ્રસન્ન થયાં. કલાચાર્યને આશ્ચર્ય પ્રગટ થયું કે આવા નાના બાળકને આખું જ્ઞાન કેણે આપ્યું. ચિરકાળથી ઘર કરી રહેલ મારા મનની શંકાઓનું નિવારણ આ બાળકના પ્રત્યુત્તરથી સહેજે આવી ગયું. ॥१०५॥ શ્રી કલ્પ સૂત્ર: ૦૨.
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy