SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥ १६२॥ सुर-गाग- जक्ख-रक्श्वस- किंनर - किंपुरिस- गरुल- गंधव्व-महोरगाईणं साहिज्जे इच्छंति "-त्ति नो णं सका ! ममं कवि साहेज्जपश्रयणं । एवं सोचा सक देविंदे देवराया नियमवराहं खमाविय वंदइ नमसर, वंदित्ता नमसत्ता जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए | | ०८१|| छाया -- यदा खलु श्रमणो भगवान् महावीरः क्षत्रियकुण्डग्रामात् निर्गत्य ' कुर्मार ' - ग्रामस्य समीपं समनुप्राप्तः तदा खलु सुरोऽस्तमितः । सूरेऽस्तमिते साधूनां विहरणमकल्पनीयमिति कृत्वा भगवान् ग्रामाऽऽसन्नतरुतले द्वादशपौरुषिके कायोत्सर्गे स्थितः । भगवांश्च यावज्जीवं परीषहसहनशील आसीत् अत इन्द्रदत्तेण देवदूष्येणापि भगवता हेमन्तेऽपि शरीरं नो पिहितम् । इन्द्रदत्तं देवदृष्यं वस्त्रं यद् भगवता धृतं तत्- 'सर्वतीर्थकराणामयं कल्पः' इति कृत्वा धृतम् । मूल का अर्थ - 'जया णं' इत्यादि । जब श्रमण भगवान् महावीर क्षत्रियकुण्डग्राम से विहार कर 'कुर्मार' ग्राम के समीप पहुँचे, तब सूर्य अस्त गया। सूर्य के अस्त हो जाने पर साधुओं को बिहार करना कल्पता नहीं, यह सोच कर भगवान् ग्राम के समीप में एक वृक्ष के नीचे बारह पौरुषी का कायोसर्ग करके स्थित हो गए। भगवान् यावज्जीवन परीषह - सहनशील थे। अत एव उन्होंने इन्द्र के द्वारा दिये हुए देवदूष्य वस्त्र से भी, हेमन्त ऋतु में भी शरीर नहीं ढँका । इन्द्र का दिया देवदृष्य वस्त्र जो भगवान् ने धारण किया सो 'समस्त तीर्थकरों का यह कल्प है' ऐसा समझ कर धारण किया । भूलना अर्थ - ' जयाणं' छत्याहि नेवा श्रमण भगवान् महावीर क्षत्रियहु उग्रामनगरथी विहार पुरी ‘કુર્માર’ ગ્રામની પાસે પહોંચ્યા તે સમયે સૂર્યાસ્ત થયા. સૂર્યાસ્ત થતાં સાધુઓને વિહાર કરવા કલ્પતા નથી એમ વિચારી ભગવાન ગામની નજીકમાં એક વૃક્ષ નીચે ખાર પહેારના કાર્યાત્સગ કરી સ્થિર ઉભા રહ્યા. ભગવાને જાવજીવ સુધી પરીષહાને સહન કરવાનું વ્રત લીધું હતુ. તે અનુસાર ઇન્દ્રે વહેારાવેલા દેવદૃષ્ય વજ્રથી પણ તેમણે હેમન્ત ઋતુનો સમય હોવા છતાં પેાતાનું શરીર ઢાંકયું નહિ. ઇન્દ્રે વહેારાવેલ દેવદૃષ્ય વઅને આ વ્યવહાર સ તીર્થંકરા આચરે છે એમ સમજીને પ્રભુએ તેનેા સ્વીકાર કર્યા હતા. દીક્ષા સમયે ભગવાનના શરીર ઉપર સુગધી દ્રવ્યે તથા ચહ્નના લેપ કરવામાં આવ્યા હતા. શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका भगवतो देवदृष्ये णापि शरी रानाच्छ दनम् । ॥सू०८१॥ ॥ १६२ ॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy