SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे कल्पमञ्जरी टीका ॥१४५|| वर्षाणि व्युत्सृष्टकाया कृतकायोत्सर्गः त्यक्तदेहः परित्यक्तशरीराभिमानः सन् ये केचित् दिव्या द्यौः स्वर्गः, तद्वासिसुरगणोऽपि उपचाराद् द्योः, तद्भवाः-देवसम्बन्धिनः, वा-अथवा, मानुष्या मनुष्यसमुद्भवावा तैरश्चा:तिर्यग्योनिसमुद्भवाः उपसर्गाः समुत्पत्स्यन्ते, तान् उत्पन्नान् उपसर्गान् सम्यक् मनोदाढर्थेन सहिष्ये भयाऽभावेन.क्षस्ये-क्रोधाभावेन, तितिक्षिष्ये दैन्याऽकरणेन, अध्यासिष्ये-निश्चलतया, तथा-तदुपसर्गसहनादिषु कस्यापि देवस्याऽसुरस्य मनुष्यस्य वा साहाय्य प्रतीकारकरणे सहायतां नो खलु एपिष्यामि अभिलषिष्यामि । इति ।।सू०७८॥ . मूलम्-तएणं समणे भगवं महावीरे इमेयारूवं अभिग्गहं अभिगिण्हित्ता बोसटकाए चत्तदेहे मुहुत्तसेसे दिवसे कुम्मारग्गामं पहिए। तएणं सिरिवद्धमाणसामी जाव नयणपहगामी आसी ताव गंदिवद्धणपमुहा उम्मुहा जणा णियणियलोयणपुडेहिं पहुदरिसणामयं पिबमाणा पहरिसमाणा आसी। अह य पहू जहा तहा दिहिसरणिओ विपकिट्ठो जाओ तहा तहा दारिदाणं विव सव्वेसि सोकरिसहरिसो पणट्टमारभीअ, गिम्हकालम्मि सरोवराणं जलमिव हरिसोल्लासो सोसिउमुवाकमीअ, वारिविरहेण पफुल्लं कमलकुलं विव सम्वेसि हिययदुस्सहेण पहुविरहेण मलिणं जाय, तमुज्जीविउं पवत्तो सोंडीरो सीयलमंदसुगंधिसमीरोवि भुयंगमसासायइ, पुच्वं जाओ तद्दिक्खमहोच्छव- नंदणवणे तदरिसणकप्पतरुतले इट्ठसिद्धीए आणंदलहरीओ जायाओ ताओ सव्वाओ पहुविरहवडवानलम्मि पणद्वाओ। पहुस्स दुस्सहो विरहो चंदविरहो चगोरमिव, हिययनिखायं सल्लमिव अखिले जणे वहिए करी। परिओ वित्थरिएण फारेण पहुविरहंधयारेण आययलोयणेसु समाणेसु वि तत्थढिया जणा अनयणा जाया, पाईणा समीईणा पहुपगासणवीणा तत्थचा सोहा निव्वाणदीवसिहगिहसोहेब नासी । पहुम्मि विरहिए समाणे पयसि गलिए नईपुलिणमिव, रसे गलिए दलमिव जणमणो मलिणो संजाओ, जणनयणाओ फारा वारिधारा पाउसम्मि वुट्टिवर्षों तक कायोत्सर्ग किये, देहममत्व का त्याग किये, देवों संबंधी, मनुष्यों संबंधी अथवा तिर्यचों संबंधी जो भी उपसर्ग उत्पन्न होंगे, उन उत्पन्न हुए उपसगों को मानसिक दृढ़ता के साथ निर्भय भाव से सहन करूँगा, विना क्रोध के क्षमा करूँगा, अदीन भाव से सहन करूँगा, और निश्चल रह कर सहन करूँगा। उन उपसगो के सहन करने आदि में किसी देव या मनुष्य की सहायता की अभिलाषा भी नहीं करूँगा ।सू०७८॥ ત્યાગ કરીને દે, મનુષ્ય અથવા તિય સંબંધી જે ઉપસર્ગ (ત્રાસ) ઉત્પન્ન થશે તે ઉપસર્ગોને માનસિક દઢતા સાથે નિર્ભય ભાવથી સહન કરીશ, ક્રોધ કર્યા વિના ક્ષમા કરીશ, અદીન ભાવે સહન કરીશ અને નિશ્ચલ રહીને સહન કરીશ તે ઉપસર્ગો સહન કરવા આદિમાં કોઈ પણ દેવ કે મનુષ્યની સહાયતાની ઈચ્છા પણ નહિ કરું.” (સૂ૦૭૮) भगवतोऽभिग्रहग्रहमू०७८॥ ॥१४५॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy