SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प चित्रा १, चित्रकनका २, शतेरा ३, सौदामिनी ४; एताश्चतस्रः विदिग्चकात् आगताः दीपिकाहस्तगताः भगवतस्त्रिशलायाश्च चतसृषु दिक्षु आगायन्त्यः परिगायन्त्यः अतिष्ठन् । ५२। रूपा १, रूपांशा २, सुरूपा ३, रूपावती ४, एताश्चतस्रः रुचकमध्यात् आगता भगवतस्तीर्थकरस्य चतुरङ्गलावशिष्टं नाभिनालं कल्पित्वा भूम्यां न्यखनन् ।५६) ततः खलु षट्पञ्चाशद् दिशाकुमार्यः तीर्थकरं 'भवतु भगवान् पर्वतायुष्कः' इति उदित्वाागायन्त्यः परिगायन्त्योऽतिष्ठन् ॥मू०५८॥ सूत्रे कल्पमञ्जरी ॥१८॥ टाका म मेघङ्करादि दिक्कुमापरीणाम् आगमनम् (१) चित्रा (२) चित्रकनका (३) शतेरा (४) सौदामिनी ये चार दिशाकुमारियाँ विदिशाओं (दिक्कोणों) से आई । इनके हाथ में छोटे-छोटे दीपक थे। ये भगवान् और त्रिशला के चारों विदिशाओं में आगान-परिगान करती हुई खडी रहीं। (५२) (१) रूपा (२) रूपांशा (३) सुरूपा और (४) रूपवती; ये चार दिशाकुमारियाँ रुचक पर्वत के मध्यभाग से आई। इन्होंने भगवान् तीर्थकर के चार अंगुल शेष नाल को काट कर भूमि में गाड़ दिया। (५६) ये छप्पन दिशाकुमारिया 'भगवान् पर्वत के समान चिरायु हों' इस प्रकार के आशीर्वाद वचन बोल करके आगान-परिगान करती हुई खडी रहीं ॥सू०५७।। આઠ દિકકુમારીઓ, ઉત્તરના ચકપ્રદેશ પરથી આવી. તેઓના હાથમાં ‘ચમર’ હતાં. તેઓ ગાયન કરતી, નજીકમાં Geी २४ी. (४८) (१) यित्रा (२) चित्र (3) शत। (४) सौहाभिनी; PAL यार सुभारिया विहिशाय। (301) भांथी ઉતરી આવી. તેઓના હાથમાં નાના નાના “દીપક” હતાં. આ ચારે જણીઓ ખૂણાઓમાં ઉભી રહી હાલરડાં ४ २४ी. (५२) (१) ३५(२) ३५iशा (3) सु३५० (४) ३५५ती; थे या२ शुभारिता २४ ५ तना भध्य भागमाया આવી રહી. આ કુમારિકાઓએ, ભગવાનના ચાર અંગુળ પ્રમાણુ નાળને કાપી, ભૂમિમાં દાટી દીધે. (૫૬) આ છપન દિશાકુમારીએ “ભગવાન પર્વતની સમાન ચિરાયુ થાઓ’ આ પ્રકારે કહી ગાણું ગાતી ४ भाभी २४ी. (२०५८) ॥१८॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy