SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥ १७२ ॥ 天河A實與無其實河河實實實實已过 सामर्थ्य, वीर्य - जीवभवं सामर्थ्य, पुरुषकारः पौरुषं, पराक्रमः - निष्पादितस्वविषयः पुरुषकार एव, एषां समाहारः, तेन कर्माणि क्षपयन्ति-निर्जरयन्ति, तथा असहायाः = परसाहाय्यरहिता एव विहरन्ति = विचरन्ति, नो खलु देवासुरनागयक्षराक्षस किन्नर किंपुरुषगरुडगन्धर्वमहोरगादीनां साहाय्यं = सहायताम् इच्छन्ति = अपेक्षन्ते इति=अस्माद्धेतोः नो खलु हे शक्र ! मम कस्यापि साहाय्यप्रयोजनं । एवम् = एतादृशं वचनं श्रुत्वा शक्रो देवेन्द्रो देवराजो निजं= स्वकीयम् अपराधं क्षमयित्वा वन्दते नमस्यति, वन्दित्वा नमस्थित्वा यस्या एव दिशः प्रादुर्भूतः तामेव दिशं प्रतिगतः ॥०८२|| मूलम् - तरणं समणे भगवं महावीरे कुम्मारगामाओ निम्गच्छर, निग्गच्छित्ता पुव्वाणुपुर्वि चरमाणे गामाणुगामं दूइज्माणे मुहं सुणं विहरमाणे जेणेत्र कोल्लागे संनिवेसे तेणेव उवागच्छइ । तएणं से समणे भगवं महावीरे छक्खमणपारणे भिक्खायरियट्ठाए बहुलस्स माहणस्स गिहं अणुप्पविद्वे । तेण बहुलेण माहणेण भत्तििवहुमाणेण पाणिग्गाहे खीरं दिष्णं, भगवया पारणगं कयं । तत्थ णं तस्स बहुलस्स तेणं दव्वसुद्धेणं दायगसुद्धेणं पडिगागसुद्धेणं तिविणं तिकरणसुद्धे भगवंमि पडिलाभिए समाणे गिहंसि य इमाई पंच दिव्वाई पाउन्भूयाई क्रिया), बल (शरीर की शक्ति), वीर्य ( जीव संबंधी सामर्थ्य), पुरुषकार ( पुरुषार्थ), और पराक्रम (कार्य में सफल हो जाने वाला पुरुषार्थ), से कर्मों का क्षय करते हैं। दूसरे की सहायता के विना ही विचरते हैं, देवों, असुरों, नाग, यक्षों, राक्षसों, किन्नरों, किं पुरुषों, गरुडों, गन्धर्वों और महोरगों की सहायता की अपेक्षा नहीं करते। इस कारण हे शक्र ! मुझे किसी की सहायता से प्रयोजन नहीं है।' इस प्रकार के वचन सुनकर शक्र देवेन्द्र देवराज ने अपना अपराध खमाकर वन्दना की, नमस्कार किया। वन्दना और नमस्कार करके जिस दिशा से प्रादुर्भूत हुए थे, उसी दिशा में चले गये | | ०८२|| શારીરિક, વાચિક અને કાયિક ચેષ્ટા દ્વારા પુરૂષાથ ફેરવવુ તેને ' ઉત્થાન' કહે છે. ચાલવું-બેસવું-ખેલવુ આદિ પદ્ધતિને કમ' કહે છે. શારીરિક શક્તિ દ્વારા કાર્યની સફળતા મેળવવી તેને ‘બળ' કહે છે. અ'તરની શક્તિ એટલે ‘વીલ પાવર' ઇચ્છા શક્તિને ‘વીય' કહે છે. ‘પુરુષકાર' એટલે માનસિક શક્તિને વિકાસ કરી તેના ઉપયેગ કરવા તેને ‘પુરુષકાર' કહે છે; અને શરીર-મન અને આત્માની સર્વ શક્તિ વડે રાકાઇ જઇ કાની સફળતા મેળવવામાં આતપ્રાત થવું તેને ‘પરાક્રમ' કહે છે. આ તમામ પ્રકાર સ્વયં પ્રેરિત હોય તાજ કા સાધક થઇ શકે છે એમ ભગવાને પોતાના ભક્તને સ્પષ્ટીકરણ દ્વારા જ્યારે સમજાવ્યું ત્યારે શક્રેન્દ્ર ઘણા રાજી થયા અને ભગવાન ઉપરના અનન્ય ભાવ તેની આંખમાં પ્રગટપણે દેખાવા લાગ્યા. (સ્૦૮૨) શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मंजरी टीका सहायार्थ मिन्द्रमा र्थनायां भगवत्कृतो निषेधः । ॥सू०८२|| ॥ १७२ ॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy