SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ कल्प श्रीकल्प सूत्रे ॥१७॥ टीका तं जहा-वसुहारावुढा १, दसद्धवण्णे कुसुमे निवाइए २, चेलुक्खेवे कए ३, आहयाओ दुंदुहीओ ४, अंतरावि य णं आगासंसि अहोदाणरतिघुटे-५ य । तएणं से समणे मगवं महावीरे कोल्लागाओ संनिवेसाओ पडिणिक्खमइ, पडिणिक्खमित्ता जणवयविहारं विहरइ ।।०८३॥ छाया-ततः खलु श्रमणो भगवान् महावीरः कुर्मारग्रामात् निर्गच्छति, निर्गत्य पूर्वानुपूर्वी चरन् ग्रा मञ्जरी मानुग्रामं द्रवन् सुखं सुखेन विहरन् यत्रैव कोल्लाकः संनिवेशः तत्रैव उपागच्छति । ततः खलु स श्रमणो भगवान् महावीरः षष्ठक्षपणपारणे भिक्षाचर्यार्थ बहुलस्य ब्राह्मणस्य गृहमनुप्रविष्टः । तेन बहुलेन ब्राह्मणेन भक्तिबहुमानेन पाणिपतद्ग्रहे क्षीरं दत्तं, भगवता पारणकं कृतम् । ततः खलु तस्य बहुलस्य तेन द्रव्यशुद्धेन दायकशुद्धन प्रतिग्राहकशुद्धेन त्रिविधेन त्रिकरणशुद्धेन भगवति प्रतिलम्भिते सति गृहे च इमानि पञ्च दिव्यानि प्रादुर्भूतानि, तद्यथा-वसुधारा वृष्टा १, दशार्द्धवर्णानि कुसुमानि निपातितानि २, चेलोत्क्षेपः कृतः३, आहताः दुन्दुभयः ४, मूल का अर्थ-'तए णं' इत्यादि । तत्पश्चात् श्रमण भगवान् महावीर कुर्मार ग्राम से विहार षष्टक्षपणकिये और प्राचीन तीर्थकरों की परम्परा का अनुसरण करते हुए ग्रामानुग्राम सुख-सुखे विचरते हुए जहाँ पारणे भिकोल्लाक संनिवेश था, वहाँ पहुँचे। वहाँ श्रमण भगवान् महावीर बेले के पारणा के दिन भिक्षाचर्या के लिये क्षार्थ बहुलबहुलनामक ब्राह्मण के घर में प्रविष्ट हुए। उस बहुल ब्राह्मण ने भक्तिसन्मानपूर्वक करपात्र में खीर का ब्राह्मणगृहे दान दिया। भगवान् ने पारणा किया। तत्पश्चात् उस बहुल ब्राह्मण के घर में, द्रव्यशुद्ध, दायकशुद्ध एवं Kगमनम्। प्रतिग्राहकशुद्ध, इस प्रकार तीन करण शुद्ध दान से भगवान् को बहराने पर यह पाँच दिव्य प्रकट हुए (१) मू०८३॥ वसुधारा वरसी (२) पाँच वर्गों के फूलों की वर्षा हुई (३) वस्त्रों की वर्षा हुई (४) आकाश में दुंदुभी बजी और (५) आकाश में 'अहो दानं, अहो दानं' का घोष हुआ। तत्पश्चात् श्रमण भगवान् महावीर कोल्लाग भूजन। म 'तएण' त्याहि. त्या२५छी श्रभर भगवान महावीर भार आभथी विहा२ ४श प्राचीन તીર્થકરની પરંપરા અનુસાર ગ્રામાનુગ્રામ ચાલતા, સુખે સમાધે વિચરતા જ્યા “કલાક’ સ નિવેશ હતું ત્યાં આવી પહોચ્યા. છઠના પારણે ભગવાન મહાવીર ભિક્ષાચર્યો માટે બહુલ નામના બ્રાહ્મણના ઘેર દાખલ થયાં. આ બ્રાહ્મણે ભક્તિભાવપૂર્વક પાત્રમાં ખીર વહોરાવી. આ ખીર વડે ભગવાને બેલા (છઠ) ઉપવાસનું પારણું કયું'. બહુલે ॥१७॥ જે દાન આપ્યું તે શુદ્ધ અને નિમલ તેમ જ નિર્દોષ હતું. દાન લેનાર પણ પવિત્ર હતા ને આપનારને ભાવ પણ તદ્દન વિશુદ્ધ અને ફળની ઈચ્છા વિનાને અનાસક્ત હતા. ત્રણે કરણ શુદ્ધ હોવાથી ત્યાં પાંચ દિવ્ય પ્રગટ થયા. દિવ્યાના નામ આ પ્રમાણે છે. (૧) વસુધારાને વરસાદ (૨) પચરંગી ફળાની વૃષ્ટિ (૩) વસ્ત્રોની વર્ષા (૪) આકાશમાં શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy