SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे अन्तराऽपि च खलु आकाशे अहोदानमहोदानम् इति घुषितं ५ च। ततः स श्रमणो भगवान् महावीरः कोल्लाकात् सन्निवेशात् प्रतिनिष्क्राम्यति, प्रतिनिष्क्रम्य जनपदविहारं विहरति ॥सू०८३।। टीका-'तए णं समणे' इत्यादि ततः शक्रप्रतिगमनानन्तरं, खलुः श्रमणो भगवान् महावीरः कुर्मारग्रा. मात् निर्गच्छति निर्गत्य पूर्वानुपूर्वी-पूर्वेषां प्राचीनानां तीर्थकराणाम् आनुपूर्वीम् परिपाटीम्-क्रमं चरन् अनुकुर्वन् , ग्रामानुग्रामं द्रवन् एकस्माद् ग्रामादपरं ग्रामं गच्छन् सुखं सुखेन विहरन्-यत्रव कोल्लाकः सन्निवेशः तत्रैव उपागच्छति । ततः तदनन्तरं खलु स श्रमणो भगवान् महावीरः षष्ठक्षपणपारणके पष्ठक्षपणपारणादिवसे भिक्षाचर्यार्थ पर्यटन् बहुलस्य-बहुलनामकस्य ब्राह्मणस्य गृहमनुपविष्टः, तेन बहुलेन भक्तिबहुमानेन भक्त्या प्रचुरसत्कारेण च पाणिपतद्ग्रहे करपात्रे क्षीरं पायसं दत्तम् , भगवता-श्रीवीरस्वामिना तेन क्षीरेण पारणकं कृतम् । कल्पमञ्जरी ।।१७४॥ टीका SUPER षष्ठक्षपणपारणे भिक्षार्थ बहुल सन्निवेश से निकले और निकल कर जनपद में विचरने लगे ॥१०८३॥ टीका का अर्थ-शक के चले जाने के पश्चात् श्रमण भगवान् महावीरने कुर्मार ग्राम से विहार किया और पूर्ववर्ती तीर्थकरों की परम्परा से विचरते हुए, एक गाँव से दूसरे गाव मुखपूर्वक विहार करते हुए जहाँ कोल्लाग सन्निवेश था वहाँ पधारे। कोलाग सनिवेश में श्रमण भगवान् महावीरने षष्ठभक्त (बेले) के पारणे के दिन भिक्षाचर्या के लिये भ्रमण करते हुए बहुलनामक ब्राह्मण के घर में प्रवेश किया। बहुल ब्राह्मणने भक्ति और अत्यन्त सत्कार के साथ भगवान् के कर-पात्र में खीरका दान दिया। भगवान् श्रीवीरमभुने उस खीर से पारणा किया। हाल ब्राह्मणगृहे गमनम्। RS०८३॥ દુંદુભીની ઘોષણા (૫) આકાશમાં “અહોદાન-અહેદાન ”ને જયનાદ થયે. કલાક સંન્નિવેશમાંથી નીકળી ભગવાન મહાવીર આજુબાજુના પ્રદેશમાં વિચરવા લાગ્યા. (સૂ૦૮૩) ટીકાને અર્થ-શક્ર ચાલ્યા ગયા પછી શ્રમણ ભગવાન મહાવીરે કુમર ગામથી વિહાર કર્યો અને પૂર્વવર્તી તીર્થંકરની પરંપરાથી વિચરતા એક ગામથી બીજે ગામ વિહાર કરતાં કરતાં જ્યાં કલારસન્નિવેશ હતું ત્યાં પધાર્યા. કલાગસન્નિવેશમાં શ્રમણ ભગવાન મહાવીરે ષષ્ઠભક્ત (છઠ) નાં પારણાને દિવસે, ગોચરીને માટે ફરતા ફરતા, બહુલ નામના બ્રાહ્મણનાં ઘરમાં પ્રવેશ કર્યો. બહુલ બ્રાહ્મણે ભક્તિ અને અત્યંત સત્કાર સાથે ભગવાનના કર-પાત્રમાં ખીર વહોરાવી. ભગવાન શ્રીવીર પ્રભુએ તે ખીરથી પારણું કર્યું, પારણાં પછી પ્રાસુક એષીય અશનાદિ રૂપ દ્રવ્ય ॥१७४॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy