SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥ १७५॥ SANKETE AA ततः=पारणानन्तरं खलु तेन द्रव्यशुद्धेन = शुद्धद्रव्येण मासुकैषणीयाशनादिरूपेण, दायकशुद्धेन द्रव्यतो भावतश्च शुद्धेन दात्रा, प्रतिग्राहकशुद्धेन = निरतिचारतपःसंयमसम्पन्नेन प्रतिग्राहकेण त्रिविधेन द्रव्य-दायक - पतिग्राहकभेदात् त्रिप्रकारकेण, त्रिकरणशुद्धेन =दायकशुद्धेन मनोवाक्कायलक्षणकरणत्रयेण भगवति श्रीवीरे क्षीरं प्रतिलम्भिते = प्रतिग्राहिते सति तस्य बहुलस्य ब्राह्मणस्य गृहे इमानि अनुपदं वक्ष्यमाणानि पञ्च पञ्चसंख्यानि दिव्यानि= देवकृतानि वस्तूनि प्रादुर्भूतानि, तद्यथा वसुधारा-स्वर्णदृष्टिः दृष्टा देवैः कृता १, दशार्द्धवर्णानि पञ्चवर्णानि - कुसुमानि-पुष्पाणि निपातितानि = वर्षितानि २, चेलोत्क्षेपः = वस्त्रदृष्टिः कृतः ३, दुन्दुभयः आहता : = ताडिताः ४, अन्तराऽपि खलु आकाशे-'अहो दानम् अहो दानम्' इति घुषितम् = उच्चैरुच्चारितं देवैः । ततः खलु स श्रमणो भगवान् महावीरः, कोल्लाकात् संनिवेशात् प्रतिनिष्क्राम्यति = प्रतिनिःसरति, प्रतिनिष्क्रम्य = प्रतिनिःसृत्य जनपदविहारं विहरति ॥ स्र० ८३ ।। पारणा के अनन्तर प्रामुक एषणीय अशनादि रूप द्रव्य से शुद्ध द्रव्य और भाव से शुद्ध, दाता के कारण तथा अतिचार रहित तप और संयम से सम्पन्न ग्राहक (पात्र) के शुद्ध होने से, इस प्रकार द्रव्य, दाता और पात्र, तीनों शुद्ध होने से, तथा दाता के मन-वचन-काय रूप तीनों करण शुद्ध होने से भगवान वीर को बहराने पर उस बहुल ब्राह्मण के घर में आगे कही जाने वाली पाँच देवकृत वस्तुएँ प्रगट हुई। वे इस प्रकार हैं- (१) देवों ने स्वर्ण की दृष्टि की, (२) पंच वर्ण के कुसुम वरसाये (३) वस्त्रों की वर्षा की (४) दुंदुभिया बजाई, (५) आकाश में 'अहो दान, अहो दान' का उच्चस्वर से नाद किया । तत्पश्चात् श्रमण भगवान् महावीर कोल्लाग सन्निवेश से निकले और निकल कर जनपद - विहार विचरने लगे | | ०८३॥ શુદ્ધિથી, દ્રવ્ય અને ભાવથી શુદ્ધ એવા દાતાને કારણે તથા અતિચાર રહિત તપ અને સયમવાળા ગ્રાહક (પાત્ર)ના શુદ્ધ હોવાને કારણે આ રીતે દ્રવ્ય, દાતા અને પાત્ર ત્રણેની શુદ્ધિ હેાવાથી, તથા દાતાના મન વચન કાય રૂપ ત્રણે કરણ શુદ્ધ હોવાથી, ભગવાન મહાવીરને વહેારાવવાથી તે ખડુલ બ્રાહ્મણનાં ઘરમાં આગળ જે કહેવાશે તે પાંચ દૈવી વસ્તુઓ પ્રગટ થઇ. તે આ પ્રમાણે હતી-(૧) દેવાએ સુવર્ણની વૃષ્ટિ કરી (૨) પાંચ રંગના પુષ્પા વરસાવ્યાં (3) वस्त्रोनी वृष्टि ४री ( ४ ) हुहुलि नाह थये। ( ५ ) शमां "महे। हान, अहो हान" तो अभ्यस्वरे नाह श्यो ત્યારપછી શ્રમણ ભગવાન મહાવીરે કાલ્લાગ સન્નિવેશમાંથી બહાર નીકળૌને જનપદ-વિહાર કરવા માંડયા. (સ્૦૮૩) શ્રી કલ્પ સૂત્ર : ૦૨ कल्पमञ्जरी टीका भिक्षादाने पञ्चदिव्यप्रकटनम् । ||म्०८३|| ॥१७५॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy