SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥ १७१ ॥ 淇澳海費前為演為有為了漫漫漫 पिपासित ! - पुण्यपिपासायुत ! रे नरकनिगोदकाङ्क्षित ! = तरकनिगोदकाङ्क्षायुत ! रे नरकनिगोदपिपासित != नरकनिगोद पिपासात ! किमर्थम् = कस्मै प्रयोजनाय ईदृशम् = एतादृशम् पापकर्म करोषि यत् त्रिलोकनाथं = त्रिलोकपति, त्रिलोकवन्दितं = त्रिलोकनमस्कृतं, त्रिलोकसुखकरं = त्रिलोकप्रमोदकारिणम्, त्रिलोकहितकरं = त्रिलोककल्याणकारिणम्, भगवन्तम् = श्री वीरस्वामिनम् उपसर्गयसि = उपसर्ग करोषि ?” इतिकृत्वा - इतिकथयित्वा तं गोपं तर्जयितुम् - अङ्गुल्यादिना ताडयितुं चपेटादिना, हन्तुं = मारयितुम् यष्ट्यादिना उपाक्रमत = उद्यतोऽभूत् । तद्-दृष्ट्वा करुणावरुणालयः = दयासमुद्रो भगवान् श्रीवीरस्वामी शक्रं देवेन्द्रं देवराजं प्रत्यषेधत् = निवारितवान् । ततः खलु स शक्रो देवेन्द्रो देवराजः प्रभुं = श्रीवीरस्वामिनम् एवं वक्ष्यमाणं वचनम् अवादीत्-प्रभो != स्वामिन् ! देवानुप्रियाणां भवताम् अग्रेऽपि बहवः = अनेके दुःसहाः = कष्ट सहनीयाः परीषहोपसर्गाः = परीषहा- शीतोष्णादयः, उपसर्गाः - देवादिकृताश्च आपतिष्यन्ति = आगमिष्यन्ति, अतः अहं तान् निवारयितुं देवानुप्रियाणामन्तिके = पार्श्व तिष्ठामि । ततः शक्रेन्द्रस्य तद् वचनं श्रुत्वा भगवता = श्रीवीरस्वामिना कथितम् ' हे शक्र ! ये च अतीताः= भूतकालीनाः, ये च अनागताः = भूविष्यत्कालीनाः ये च प्रत्युत्पन्नाः = वर्तमानकालीनाः तीर्थकराः सन्ति, ते सर्वेऽपि स्वकेन = निजेन उत्थानकर्म बलवीर्य पुरुषकार पराक्रमेण - तंत्र उत्थानं = वेष्टाविशेषः, कर्म = चलनादिक्रिया, बलं शरीर निगोद की आकांक्षा करने वाले, अरे नरक - निगोद के प्यासे ! किस प्रयोजन से तू ऐसा पाप कर्म कर रहा है ? जो त्रिलोक के नाथ, त्रिलोकवन्दित, त्रिलोक के प्रमोदकारी, त्रिलोक के कल्याणकारी भगवान् महावीर स्वामी को उपसर्ग करता है ?" इस प्रकार कह कर इन्द्र, गुवाल को तर्जन करने, ताड़न करने और मारने को उद्यत हुए। यह देख कर दया के सागर भगवान् श्रीवीरस्वामीने शक्र देवेन्द्र देवराज को रोक दिया। तब शक्र देवेन्द्र देवराज वीर भगवान् से इस प्रकार वचन बोले--स्वामिन्! देवानुप्रिय को अर्थात् आप को आगे भी अनेक कष्ट - परीषह और उपसर्ग (परीषह शीत, उष्ण आदि, उपसर्ग देवादिकृत कष्ट) आएँगे। मैं उनका प्रतीकार करने के लिए देवानुप्रिय के पास रहता हूँ । केन्द्र के वचन सुनकर भगवान् महावीर स्वामीने कहा - ' हे शक्र ! जो अतीतकालीन, भवियत्कालीन और वर्तमानकालीन तीर्थकर हैं, वे सभी अपने ही उत्थान ( चेष्टाविशेष), कर्म ( चलना आदि બીજુ કોઇ ક ંઈ કરી શકવાને જરા પણ સમથ નથી એવું ભગવાને પેાતાના અનન્ય ભક્ત શકેન્દ્રને સમજાવ્યું ત્યારે તેણે પોતાની ભૂલ અને ગેરસમજણ કબૂલ કરી ભગવાનની માફી માંગી પાતાના સ્થાને પાછા ફર્યાં. ભગવાને શક્રેન્દ્રને બળ-વીયના જે જે પ્રકારા બતાવ્યાં તેના પ્રકારો પાંચ છે. તેમાં ‘ઉત્થાન’ એટલે કાઈ પણ પ્રકારની શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका गोपताडनोद्यतेन्द्राय भगवत्कृतो निषेधः । ॥सू०८२|| ॥ १७१ ॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy