SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्रीकल्य. सूत्रे ॥१०८॥ किम् ? इत्याह- आश्चर्यम् = विस्मयकरम् इदम् यन् एतेन = अनेन दुग्धमुखेन सुकुमारेण = कोमलेन वालेन एतादृशी= aarमत्कारिणी विद्या कुतः = कस्मात् जनात् शिक्षिता = बुद्धिविषयीकृता, मम मनसि यः संदेह: = संशयः चिरकालात् आसीत्, यश्च संदेहो न केनापि जनेन अयपर्यन्तम् = अद्यावधि निवारितः = दूरीकृतः, स सर्वः संदेहः अद्य अस्मिन् दिवसे अन=श्रीवर्धमानेन बालेन निवारितः, एतत् = वक्ष्यमाणं सत्यम् = यथार्थम्, यत् महापुरुषे विशिष्टपुरुषे एतादृशाः = चित्तचमत्कारका गुणा भवन्त्येव = जायन्त एव अस्य = बालस्य कोदृशं गाम्भीर्यम् गम्भीरता, यत् एतादृशगुणगणसम्पन्नोऽपि = चित्तचमत्कारकगुणसमूहवानपि एपः श्रीवर्धमानो बालः अत्र = मनिकटे पठितुं= शिक्षां ग्रहीतुं समागतः । सत्यम् = यथार्थ यत्- अर्धभृतः = अर्द्ध देशावच्छेदेन जलसहितो घटः, शब्दं करोति, न तु पूर्ण: = मुखपर्यन्तं जलभृतः, दुर्बल: बलरहित एवं जनः चीरकरोति = चीत्कारं करोति न तु पूर्णः । कांस्यं कांस्यपात्रं गुञ्जति = शब्दं करोति, किन्तु कनकं सुवर्ण न गुञ्जति, एवमेव महापुरुषाः = उत्तमपुरुषाः निजमहिमानं= है कि इस दुधमुंहे कोमल बालक ने ऐसी चित्त में चमत्कार करने वाली विद्या किस मनुष्य से सीखी है ?. मेरे मन में जो शंका बहुत समय से बनी हुई थी और आजतक जिस शंका का किसी ने भी समाधान नहीं किया था, वह सब शंका आज बालक वर्धमान ने दूर कर दी । यथार्थ ही है महापुरुषों के गुण चिन में चमत्कार उत्पन्न करने वाले होते ही हैं। इस बालक की गंभीरता कैसी है कि चमत्कारिक गुणों के से सम्पन्न होने पर भी यह मेरे पास शिक्षा ग्रहण करने के लिए चला आया ! समूह ठीक ही कहा जाता है कि, आधा भरा हुआ घड़ा ही आवाज करता है पूरा भरा नहीं; दुर्बल जन ही चिल्लाते हैं शूर नहीं; कांसा बजता है, किन्तु स्वर्ण नहीं बजता । इसी प्रकार महापुरुष अपनी महिमा को प्रकाशित नहीं करते! यह આવી વિદ્યા કયા મનુષ્ય પાસેથી શીખી છે? મારાં મનમાં આજ સુધી જે શંકા રહેલ હતી અને આજ સુધી જે શ ંકાનુ કોઇએ પણ સમાધાન કર્યું ન હતું, તે બધી શકાનું આજ બાળક વમાને નિવારણ કરી નાખ્યું. યથાર્થ જ છે કે મહાપુરુષમાં આવા ચિત્તમાં ચમત્કાર ઉત્પન્ન કરનારા ગુણ્ણા હેાય છેજ, આ બાળકની ગંભીરતા કેટલી બધી કે ચમત્કારિક ગુણાના સમૂહવાળે હોવા છતાં પણ તે મારી પાસે વિદ્યા પ્રાપ્ત કરવા માટે ચાણ્યા આળ્યેા છે. એ બરાબર જ કહેલ છે કે અધુરા ઘડેજ અવાજ કરે છે પૂરા ભરેલેા અવાજ કરતે નથી, દુ॰ળ માણુસ જ વધારે ગજે છે શૂર નહીં, કાંસુ વાગે છે સુવણ' નહીં, એજ પ્રમાણે મહાપુરુષ પેતાની મહત્તાને જાહેર કરતાં નથી. શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका भगवत्कृतशक्रप्रश्नो चरकरणेन कलाचार्य स्य मनोविचारः । ॥१०८॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy