SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्र ॥१०९॥ कल्पमञ्जरी टीका स्वमहत्वं न प्रकाशयन्ति=न प्रकटयन्ति । ततः तदनन्तरम् स शक्रो देवेन्द्रो देवराजो निजस्वकीयम् इन्द्ररूपम् प्रकटय्य-प्रकाश्य, सकलगुणनीरनिधेः सर्वगुणसमुद्रस्य महावीरपभोः महावीरस्वामिनः, अतुलबलवीर्यबुद्धिप्रभुत्वं तुलनारहितबलपराक्रमबुद्धिनैपुण्यम् , तत्र स्थितान् जनान् पर्यचाययत् ज्ञापितवान् यत् अयं पुरस्थितः सकलगुणालवाल:-सकलानां सर्वेषां गुणानां दयादाक्षिण्यादीनाम् आलवालः सुकुमारो वाल: साधारणो नास्ति, किन्तु-सर्वशास्त्रपारीणः सर्वशास्त्रपारङ्गतः, तथा-सर्वजगजीवयोनिरक्षणपरायणः-सर्वेषु जगत्सु या जीवानां पाणिनां योनयो मनुष्यादियोनयस्तासां रक्षणे-रक्षायां परायणः-तत्परः, श्रीवर्धमानः तदाख्यः चरमतीर्थकरः अन्तिमचतुविशतितमतीर्थकरः अस्ति=विद्यत इति । ततः श्रीवीरपरिचयख्यापनानन्तरं खलु स शक्रो देवेन्द्रो देवराजः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा यस्याः दिशयां दिशमाश्रित्य प्रादुर्भतः तामेव दिशं प्रतिगतः परात्य गतः। तत्पश्चात् शक्र देवेन्द्र देवराज ने अपने इन्द्र-रूप को प्रकट करके समस्त गुणों के समुद्र भगवान् महावीर के अतुल बल, वी द्धि और प्रभुता का वहाँ स्थित जनों को परिचय कराया कि-यह दयादाक्षिण्य आदि सब गुणों के आलवाल (क्यारी) सुकुमार बाल सामान्य नहीं हैं, किन्तु समस्त शास्त्रों के पारगामी तथा सारे संसार में जीवों की जो मनुष्यादि योनियां हैं, उनकी रक्षा करने में तत्पर श्रीवर्धमान-नामक अन्तिम-वौवीसवें तीर्थकर हैं। श्रीवीर भगवान् का परिचय देने के पश्चात् शक्र देवेन्द्र देवराज ने श्रमण भगवान महावीर को वन्दन किया, नमस्कार किय वन्दना-नमस्कार करके जिस दिशा से प्रकट हुए थे, उसी दिशा में चले गये। ત્યાર બાદ શક્ર દેવેન્દ્ર દેવરાજે પિતાના ઈન્દ્રનાં રૂપને પ્રગટ કરીને, સમસ્ત ગુણેના સાગર, ભગવાન મહાવીરના અતુલ બળ, વીર્ય, બુદ્ધિ અને પ્રભુતાને ત્યાં આવેલ માણસને પરિચય કરાવ્યું કે આ દયા, દાક્ષિણ્ય–આદિ સઘળા ગુણોને આલબાલ (થારી) સુકુમાર બાળક સામાન્ય નથી, પણ સમસ્ત શાસ્ત્રોને પાર પામનાર તથા આખા સંસારમાં જીવેની જે મનુષ્યાદિ નીઓ છે, તેમની રક્ષા કરવાને સમર્થ શ્રી વર્ધમાન નામના અન્તિમ–ચાવીસમાં તીર્થકર છે. શ્રી વીર ભગવાનને પરિચય આપ્યા પછી શક્ર દેવેન્દ્ર દેવરાજે શ્રમણ ભગવાન મહાવીરને વંદન કર્યા, નમસ્કાર કર્યો, બંદન-નમસ્કાર કરીને જે દિશામાં પ્રગટ થયાં હતાં એજ દિશામાં ચાલ્યા ગયાં. शक्रण भगवतश्वरमतीथ. करत्वप्रकाशनम् ॥१०॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy