SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥११०॥ PIECIRHITAR प्रभुश्च श्रीवर्धमानस्वामी च सुसज्जीकृतं सम्यक् सज्जितं, गज हस्तिनम् आरुह्य-गजोपरि समुपविश्य तेन-सहाऽऽगतेन शिक्षास्थानस्थेन च जनसमुदायेन-परिजनसमूहेन दर्शकजनसमूहेन च अवलोक्यमानोऽवलोक्यमानः पुनः पुनरनिमेपग्मिदृश्यमानः समसाद-प्रसन्नतापूर्वकं यथा स्यात्तथा स्वप्रासाद-स्वकीयराजभवनम् अभ्यगात् गतवान् , एतादृशपवित्रप्रभुप्रवृत्तितः इन्द्रकृतप्रश्नसमाधान-कलाचार्यसन्तोषण-सकलजनप्रसादनरूप-निमलश्रीवीरस्वामिसमाचारान , मातापित्रादीनां मातापित्रोः, आदिना भ्रानप्रभृतीनामपि चेतसि-मनसि भूयो भूयः= वारंवारम् अमन्दाऽऽनन्दसिन्धूच्छलत्तरलतरङ्गः अतिहर्षसमुद्रोद्गच्छच्चपलोमिः-हर्षातिशयरूपसामुद्रिकतटस्पर्शिचलतरङ्गो न संमितः= न ममे। अश्रमिषेण आनन्दो बहिर्गत इति भावः ॥मू०७२।। कल्पमञ्जरी टीका श्रीवर्धमान स्वामी बढ़िया सजाये हुए गजराज पर सवार होकर साथ आये हुए, एवं शिक्षास्थान में एकत्र हुए जनसमूह द्वारा तथा परिजनसमूह के द्वारा पुनः पुनः निर्निमेष दृष्टि द्वारा देखे जाते हुए प्रसन्नतापूर्वक अपने राजमहल में चले गये। इन्द्र द्वारा किये गये प्रश्ना के समाधान, कलाचार्य को संतुष्ट करना एवं सकल जनों को प्रसन्न करना-इस प्रकारकी श्रीवीरस्वामी की प्रवृत्ति से माता-पिता के तथा आदि शब्द से भाई वगैरेहम के मन में प्रबल हर्ष-रूपी सागर की बार-बार उछलती एवं चंचल तरंगें समा न सकी। आशय यह है कि वह हर्ष भीतर न समाया तो आंसुओं के बहाने बाहर निकल पड़ा ।।मू०७२।। भगवतः स्वप्रासादा गमनम्, मातापित्रा. दोनामानन्दश्च। A MHARASHRESERVERSEASE શ્રીવર્ધમાનસ્વામી સારી રીતે શણગારેલા ગજરાજ પર સવાર થઈને સાથે આવેલ તથા શિક્ષાસ્થાનમાં એકત્ર થયેલ જનસમૂહ દ્વારા તથા પરિજનસમૂહદ્વારા ફરી-ફરીથી અનિમેષ નજરે જોવાતાં પ્રસન્નતાપૂર્વક પિતાના રાજમહેલમાં ચાલ્યા ગયાં. ઈન્દ્ર દ્વારા પૂછાયેલા પ્રશ્નોનું સમાધાન, કલાચાયને સંતુષ્ટ કરવું અને સધળા લોકોને પ્રસન્ન કરવું, આ પ્રકારની શ્રીવીરસ્વામીની પ્રવૃત્તિથી માતા-પિતાના તથા આદિ શબ્દથી ભાઈ વગેરેનાં મનમાં પ્રબળ હર્ષ રૂપી સાગરની વારંવાર ઉછળતી અને ચંચળ લહેર સમાઈ શકો નહીં. આશય એ છે કે તે હષ અંદર સમાયે નહીં તે હર્ષારૂપે બહાર નિકળી પડશે. (સૂ૦૭૨) ॥११०॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy