SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मुत्र ॥४१०॥ मञ्जरी टीका चतुर्थशतशिष्यैः प्रबजितः ॥ ६॥ मण्डिकं भवजितं श्रुत्वा मौर्यपुत्रोऽपि निजसंशयच्छेदनार्थम्-अर्द्धचतुर्थशतशिष्यैः परिवृतः प्रभुसमीपे माप्तः । तमपि प्रभुरेवमेव कथयति-भो मौर्यपुत्र । तव मनसि एतादृशः संशयो वर्तते यत् देवा न सन्ति-"को जानाति मायोपमान् गीर्वाणान् इन्द्र-यम-वरुण-कुबेरादीन्" इति वचनात् । तन्मिथ्या । वेदेऽपि-"स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गलोकं गच्छति" इति वचनं विद्यते । यदि देवा न भवेयुस्तदा देवलोकोऽपि न भवेत् । अर्थात्-"मन ही मनुष्यों के बन्ध और मोक्ष का कारण है। विषयों में आसक्त मन बन्ध का और विषयों से निवृत्त मन मुक्ति का कारण होता है" इत्यादि। इस से जीव को बंध और मोक्ष होता है, यह सिद्ध हुआ। इस प्रकार सुनकर मण्डिक चकित हुए। उनका संशय दूर हो गया। उन्हें प्रतिबोध प्राप्त हुआ। वे भी साढ़ेतीनसौ शिष्यों सहित दीक्षित हो गये। मण्डिक को दीक्षीत हुए सुनकर मौर्यपुत्र भी अपना संशय निवारण करने के लिए साढे तीनसौ शिष्यों के परिवार सहित प्रभु के पास आया। प्रभुने उनसे भी ऐसा कहा-हे मौर्यपुत्र! तुम्हारे मन में ऐसा सन्देह है। कि देव नहीं हैं क्यों कि-'को जानाति मायोपमान् गीर्वाणान्' अर्थात्-'माया के समान इन्द्र, यम, वरूण और कुबेर आदि देवों को कौन जानता है ?' ऐसा कहा गया है। तुम्हारा यह विचार मिथ्या है। वेद में भी यह वाक्य है-'स एव-यज्ञायुधी यजमानोऽअसा स्वर्गलोकं ___“मन एव मनुष्याणां, कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं, मुत्यै निर्विषयं मनः" ॥१॥ इति । આ બંધ અને મોક્ષના કારણભુત “મન” છે. વિષયોમાં “મન” આસક્તિ રાખે તે “મન” બંધ કરે છે; અને જે વિષયેથી નિવૃત્ત રહે છે તે મુક્તિને પામે છે. આથી જીવને બંધ અને મેક્ષ છે તે સાબીત થાય છે. આમ સાંભળી મંડિક તાજુબ થયું. તેને ભ્રમ ભાંગી ગયો. તે પ્રતિબોધ પામતાં સાડાત્રણ શિષ્યો સાથે હોં દીક્ષિત થયા. મંડિકને પ્રતિબંધ પામેલ જોઈ મીય પુત્ર પણ પિતાના સાડાત્રણસો શિષ્યના પરિવાર સાથે શંકાના નિવારણ અર્થે પ્રભુ પાસે ગયા. પ્રભુએ પણ તેને પૂછ્યું કે “હે મૌર્યપુત્ર! તમારા દિલમાં એવી શંકા છે કે દેવ નથી, તમે દેને (ઈન્દ્ર, યમ, વરુણ, કુબેર વિગેરેને) માયાવી માને છે તે વાત બરાબર છે ને? પરંતુ આ વાતને MER तमनस छे अस्थाने छे. वह-बाध्य ५ ४ छ । “स एष यज्ञायुधा यजमानोऽञ्जसा स्वर्गलोकं गच्छति" मण्डिकस्य दीक्षाग्रहणम् मौर्यपुत्रस्य देवास्तित्वविषयसंशयनिवारणम् ०१११॥ ॥४१०॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy