SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥४०९ ॥ छुटयत इति लोके जीवा अशुभकर्मबन्धनेन दुक्खं, शुभकर्मबन्धनेन सुखं प्राप्ता दृश्यन्ते, सकलकर्मच्छेदेन जीवो मोक्षं प्राप्नोतीति प्रसिद्धम् । अनादिबन्धो न छुटयते इति यच्चया कथितं तदपि मिथ्या । यता लोके सुवर्णस्य मृत्तिकायाश्च योऽनादिः सम्बन्धः स छुट्यत एव । तत्र शास्त्रेऽप्युक्तम् - " ममेति बध्यते जन्तुनिर्ममेति प्रमुच्यते ।। " इत्यादि । पुनरपि - " मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं, मुक्तयै निर्विषयं मनः " ॥ १ ॥ इत्यादि । अतः सिद्धं जीवस्य बन्धो मोक्ष भवतीति । एवं श्रुत्वा विस्मितछिन्नसंशयः प्रतिबुद्धो मण्डिकोष अर्द्धहै तो वह कभी छूटना नहीं चाहीये, क्यों कि यह कहा गया है कि 'जो अनादि होता है, वह अनन्त होता है ।' अगर बाद में उत्पन्न हुआ तो कब उत्पन्न हुआ ? और कैसे छूटता है ? यह मत मिथ्या है, क्यों कि लोक में जीव अशुभ कर्म-बंध से दुःख को और शुभ कर्म-बंध से सुख को प्राप्त करते देखे जाते हैं। यह भी प्रसिद्ध है कि समस्त कर्मों का नाश होने से जीव मोक्ष प्राप्त करता है। अनादि बंध छूटता नहीं, ऐसा तुमने कहा सो भी मिथ्या है, क्यों कि लोक में स्वर्ण ओर मृत्तिका का जो अनादि संबंध है, वह छूटता ही है । "ममेति बध्यते जन्तुर्निर्ममेति प्रमुच्यते " इति । अर्थात्- "ममत्व के कारण जीव को बन्धन होता है और ममता से रहित जीव मोक्ष पाता है" इत्यादि और भी कहा है" मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं, मुक्त्यै निर्विषयं मनः " ॥ १ ॥ આવે તે આ અશ્વને અનાદિ માનવા પડે, તે તેના 'ત હોઈ શકે નહિ. કારણ કે જે આખત અનાદિ હાય, તે અનન્ત હોવી જોઈ એ. અગર જીવના બંધ આદિવાળે માના તા, કયારે બ'ધની ઉત્પત્તિ થઈ ? તેમજ તે કયારે અને કેવી રીતે છૂટી શકે ? ઉપર પ્રમાણેના તારો મત પ્રવર્તી રહ્યો છે પરંતુ તે મત મિથ્યા છે. કારણ કે સંસારમાં જે સુખ ભેાગવે છે, તે શુભ ક`ના બંધ છે; અને દુઃખ ભાગવે છે, તે પાપ કમ (અશુભ)ના ખ’ધ છે, અને આ સમસ્ત ભાશુભ કર્મોના નાશ થતાં, જીવ મુકત થાય છે. ને મેાક્ષની પ્રાપ્તિ કરે છે. તે કહ્યુ કે, અનાદિબંધ છૂટે નહિં, તે પણુ ખાટુ' છે. કારણ કે આ જગતમાં, કંચન અને માટીને સયાગ અનાદિના છે; છતાં તે છૂટી જાય છે; તેા ક’ आयु द्रव्यनी सूक्ष्म २०४ छे, भाटे टु वु लेखे. भूजलूत वात मे छे “ममेति बध्यते जन्तु निर्ममेति प्रमुच्यते " लवना भमत्व लावने सीधे अंध थाय छे; भने भभत्व भाव छूटतां कवनो भोक्ष थाय छे. पशुछे શ્રી કલ્પ સૂત્ર : ૦૨ 回國通 獎賞 कल्प मञ्जरी टीका मण्डिकस्य बन्दमोक्ष विषय संशयनिवारणम् । ॥सू० १११ ॥ ॥४०९ ॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy