SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥ ४०८ ॥ (AIMIM मंडियं पब्बजियं सोचा मोरिय पुत्तो वि नियसंसय छेयणद्वं अध्धुद्धसयसीसेहिं परिवुडो पहु समवे पत्तो । तं पि पहू एवं चैव कहे - भो मोरियपुता । तुज्झमणंसि एयारिसो संसओ वट्टइ-जं देवा न संति ' का जानाति मायोपमान् गीर्वाणान् इन्द्र यम वरुण कुबेरादीन' इइ वयणाओं । तं मिच्छा वेएवि - " स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गलेाकं गच्छति" इइ वयणं विज्जइ । जइ देवा न भवेज्जा ताहे देवलेागोपि न भवेज्जा, एवं सइ “स्वर्गलोकं गच्छति" इदं वयणं कहं संगच्छेजा । एएणं वकेणं देवाणं सत्ता सिज्झइ । अच्छउ ताव सत्थवयणं, पस्सउ इमाए परिसाए ठिए इंदाइ देवे । पञ्चवं एए देवा दीसंति । एवं पहुस्स ari सोच्चा निसम्म मोरियपुत्तो छिन्नसंसओं अध्धुद्ध सयसीसेहिं पव्वइओ |०१११ ॥ छाया- ततः खलु उपाध्यायं सुधर्माणं पत्रजितं श्रुत्वा मण्डिकोऽपि अर्द्धचतुर्थशतशिष्यैः परिवृतः प्रभु समीपे समनुप्राप्तः । प्रमुश्च तं कथयति - भो मण्डिक । तब मनसि बंधमोक्षविषयः संशयो वर्त्तते, यत् - जीवस्थ बन्ध मोक्षश्च भवति न वा ? “स एष विगुणो विभुर्न बध्यते संसरति वा मुच्यते मोचयति वा" इत्यादि वेदवचनाज्जीवस्य न बन्धो न मोक्षः । यदि बन्धो मन्यते तदा स अनादिको वा पश्चाज्जातो वा ? यद्यनादिकस्तदा स न छुटयेत " योऽनादिकः सोऽनन्तकः" इति वचनात् । यदि पश्चाज्जातस्तदा कदा जातः ? कथं मूल का अर्थ - ' तए णं' इत्यादि । तत्पश्चात् उपाध्याय सुधर्मा को दीक्षित हुआ सुनकर मण्डिक भी साढ़े तीन सौ शिष्यों के साथ भगवान के पास गये । भगवान् ने मण्डिक से कहा – हे मण्डिक ! तुम्हारे मन में बन्ध और मोक्ष के विषय में संशय है कि जीव को बन्ध और मोक्ष होता है या नहीं ? ' स एष विगुणो विभुर्न बध्यते संसरति वा मुच्यते मोचयति वा ' यह निर्गुण और व्यापक आत्मा न बद्ध होती है न संसरण करती है, न मुक्त होती है न किसी को मुक्त करती है । इत्यादि वेदवाक्य से न जीव का बन्ध होता है, न मोक्ष होता है। यदि बन्ध माना जाय तो वह अनादि है अथवा पीछे से उत्पन्न हुआ है ? अगर अनादि મૂળના અથ ‘તવ ખૂં ’, ઈત્યાદિ સુધર્મા નામના ઉપાધ્યાયને અણુગાર થયેલ સાંભળી, મંડિક નામના વિદ્વાન બ્રાહ્મણુ પણ સાડાત્રણસે શિષ્યાના પરિવાર સાથે, ભગવાન સમીપ ગયા. તેને સંબોધી વાત કરતાં, ભગવાન એલ્યા કે, હું મ`ડિક ! શુ' તારા મનમાં બંધ અને મેક્ષ સંબંધી શકા છે? જીવ ને બધ-મૈાક્ષ હોય કે નહિ ? આ નિર્ણાં અને વ્યાપક આત્મા બંધાતા નથી, સંસારમાં ફરતા નથી તેમજ મુકત પણ હોતા નથી, અને કેને મુક્ત पशु तो नथी. तारा वेदवाश्यभां " स एष विगुणेो विभु ने बध्यते संसरति वा मुच्यते माचयति वा " આ પ્રમાણે તું કહે છે કે જીવના મેક્ષ કે બંધ હોતા જ નથી. તારા મત એવા છે કે જો અન્ય માનવામાં શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका सुधर्मणः दीक्षाग्रहणम् मण्डिस्य बन्धमोक्ष विषय संशयनिवारणं च । ।। सू०१११ ॥ ||४०८||
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy