SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥४०७॥ व "श्रृगालो वै एष मायते, यः सपुरीषो दह्यते" यः सपुरीप:विष्ठासहितः दह्यते-भस्मी क्रियते सः-श्रृगालो वैशृगाल एव जायते-इत्यादि, अतो 'भवान्तरे जीवस्य वैसादृश्यं भवति' इति सिद्धम् । एवम् पूर्वोक्तं श्रीवीरवचनं श्रुत्वा नष्टसन्देहः छिन्नसंशयः सेोऽपि-मुधर्माऽपि पश्चशतशिष्यैः सह प्रभुसमीपे प्रबजितः ।।५।।सु०११०।। मूलम्-तए णं उवज्झायं सुहम्मं पव्वइयं सेऊण मंडिओवि अट्ठसयसीसेहिं परिवुडो पहुसमीबे समणु मञ्जरी पत्तो। पहूय तं कहेइ-भो मंडिया! तुज्झ मणंसि बंधमोक्खविसओ संसओ वट्टइ-जं 'जीवस्स बंधो मोक्खो य टीका हपइ न वा।' 'स एष विगुणो विभुन बध्यते संसरति वा मुच्यते मोचयति वा" इचाइ वेयवयणाओ जीवस्स न बंधो न मोक्खा। जइ बंधो मनिज्जइ ताहे सेा अगाइओ वा ? पच्छाजाओ वा ? जइ अणाइओम ताहे सो न छुट्टिजइ-जो अणाइयो सो अणंताओ हवइ तिवयणा। जइ पच्छाजाओ ताहे कया जाओ? कहं छुट्टि जइ? ति । तं मिच्छा । लोए जीवा असुहकम्मबंधेण दुई, सुहकम्मबंधेण सुहं पत्ता दीसंति, सयलकम्मछेएण जीवो मोक्खं पावइत्ति लोए पसिद्धं । 'अणाइबंधो न छुट्टिज्जर' त्ति जं तए कहियं तंपि मिच्छा, जो सुधर्मणः लोए सुवण्णास्स मडियाए य जो अणाई संबंधो सो छुट्टिन्जइ चेव । तवसत्थेसुवि' वुत्तं-"ममेति बध्यते जन्तु- दीक्षाग्रहणम् निर्ममेति प्रमुच्यते" इच्चाइ । पुणोवि मण्डितस्य "मन एवं मनुष्याणां कारणं, बन्धमोक्षयोः। बन्धमोक्ष बन्धाय विषयासक्तं, मुक्त्यै निर्विषयं मनः" ॥१॥ इच्चाइ । विषय संशय___ अओ सिद्धं जीवस्स बंधो मोक्खो य हनइ ति । एवं सोचा विम्हिमो छिन्न संसओ पडिबुद्धो मंडिओ निवारण वि अध्धु४ सयसीसेहि पच्चइओ। मू०१११॥ यह केवल मेरा ही अभिमत नहीं है, किन्तु वेद में भी कहा है-"श्रृगालो वै एष जायते यः सपुरीषो दह्यते" इति । जो मनुष्य विष्टा सहित जलाया जाता है वह निश्चय ही श्रृगाल रूप में उत्पन्न होता है। इससे यह सिद्ध हुआ कि भवान्तर में विसदृशता भी होती है। इस प्रकार के श्रीमहावीर के वचन सुनकर सुधर्मा भी छिन्नसंशय हो गये । वह भी अपने पँचसौ शिष्यों के साथ प्रभु के समीप दीक्षित हो गये ।।मू०११०॥ "श्रृगालो वे एष जायते यः सपुरीषो दह्यते" रे मनुष्य भग सहित welय छे ते योशियाण३ पन्न ॥४०७॥ થાયે છે. તેથી એ સિદ્ધ થાય છે કે ભવાન્તરમાં વિસશિતા પણ હોય છે. આ પ્રમાણે શ્રી મહાવીરનાં વચને સાંભળીને સુધર્માના સંશયનું પણ નિવારણ થઈ ગયું. તેમણે પણ પિતાનાં પાંચ શિખ્ય સહિત પ્રભુ પાસે દીક્ષા अहए ४२१. सू०११०॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy