SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प तादिकं परिषहं सहिष्यते' इति कृत्वा च भगवतो गीर्वाणगणसमक्षम् अर्थधाम श्रीमहावीरेति नाम कृतम् । ततः खलु शक्रो देवेन्द्रो देवराजः पञ्च शक्ररूपाणि विकरोति । तत्र एकः शक्रः तीर्थकरं करतलसम्पुटेन गृहणाति, एकः शक्रः पृष्ठतः आतपत्रं धरति, द्वौ शक्रौ उभयपार्चे चामरोतक्षेपं कुरुतः, एकः शक्रो वज्रपाणिः पुरन्दरः पुरतः प्रवर्तते । ततः खलु स शक्रो देवेन्द्रो देवराजः चतुरशीत्या सामानिकसाहस्रीभिः यावत् अन्यैः भवनपति-व्यन्तर-ज्योतिषिक-वमानिकैः दे वैश्च देवीभिश्च सार्द्ध संपरिहतः सर्वदर्या यावत महता रवेण तया उत्कृष्टया यावत् यत्रैव भगवतस्तीर्थकरस्य जन्मनगरं यत्रैव जन्मभवनं यत्रैव च तीर्थकरमाता कल्पमञ्जरी ||५८॥ टीका के कारण, तथा 'यह भगवान् , भविष्यत्-काल में घोर भय से भयानक अचेलता आदि बडे-बडे परीपहों को सहन करेंगे' यह सोचकर, देवों के समूह के सामने भगवान् का गुणनिष्पन्न 'श्रीमहावीर' ऐसा नाम रक्खा। तत्पश्चात् शक्र देवेन्द्र देवराजने पाच शक्र के रूपों की विकुर्वणा की। एक शक्रने भगवान तीर्थकर को दोनों हाथों में लिया, एक शक्रने पीछे से छत्र किया, दो शक्र दोनों तरफ से चामर बीजने लगे, और एक पुरन्दर शक हाथ में वज्र लेकर आगे-आगे चलने लगे। तब वह शक्र देवेन्द्र देवराज चौराशी हजार सामानिक देवों के साथ, यावत् अन्य भवनपति, व्यन्तर, ज्योतिष्क तथा वैमानिक देवों और देवियों के साथ, उन सब से घिरे हुए, सब प्रकारकी ऋद्धि सहित, यावत् महान् घोष के साथ, उत्कृष्ट अच्युतेन्द्रादिकृतभगवदभिषेकः, शक्रेन्द्रस्य भगवन्नामकरणं, सर्वदेवानुगतशकेन्द्रस्य त्रिशलापाचे भगवस्थापन, सर्वदेवानां स्वस्वस्थानगमनम् . પારખી લઈને, શક્રેન્દ્ર, તેમનું નામ દેવેના અગણિત સમૂહની વચ્ચે, ગુણનિષ્પન્ન “મહાવીર’ એવું રાખ્યું. ઉત્સવની ક્રિયા સંપૂર્ણ થયા બાદ, શક્રેન્દ્ર, પોતાના દેવશરીરની વિકુવણા કરીને પાંચ શક્રેન્દ્રો સર્યા. એક શકે, ભગવાનને પિતાની હથેળીમાં ઉપાડયા. બીજાએ ભગવાનના મસ્તક ઉપર છત્ર ધારણ કર્યું. ત્રીજાએ અને ચોથાએ બન્ને ખભા ઉપર ચામર વીંજવા માંડયા. પાંચમા શકેન્દ્ર હાથમાં વજ લઈ, ભગવાનની આગળ ચાલવા લાગ્યા. - આ પ્રમાણેના સરઘસ સાથે, કેન્દ્રની સેવામાં, ચૌરાસી હજાર સામાનિક દેવ હતા. તથા ભવનપતિ, વ્યન્તર, તિષિક, અને વૈમાનિક દે પિતાની સર્વોત્તમ રિદ્ધિ સાથે હાજર હતા. તે સર્વે આ સમારેહમાં સાથે ચાલતા હતા. ॥५८॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy